SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पंचसंख्ये यादिगुणाधिकाः, ततोऽपर्याप्तदीडियापेक्षया बादरपर्याप्तप्रत्येकतरवोऽसंख्येयगुणा नक्ताः । नाग १ संतः पर्याप्ताऽपर्याप्तहीडियापेक्षयाप्यसंख्येयगुणा एवोक्ता दृष्टव्या इति. तेन्योऽपि बादरपर्याप्तरूपा निगोदा अनंतजीवशरीराणि असंख्येयगुणाः, तेन्योऽपि प. ॥५५॥ र्याप्तबादरपृथिवीकायिका असंख्येयगुणाः, तेन्योऽपि पर्याप्तबादराऽप्कायिका असंख्येयगु. यणाः , इह यद्यपि पर्याप्तप्रत्येकवादरवनस्पतिपृथिवीकायिकाप्कायिका अंगुलाऽसंख्येयत्नाग मात्राणि सूचीरूपाणि खंमानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणा अविशेषोक्ताः, त. थाप्यंगुलाऽसंख्येयत्नागोऽसंख्येयत्नेदन्निनः, ततोगुलाऽसंख्येयत्नागस्य क्रमेणाऽसंख्येयगुणही. नतया गृह्यमाणत्वानिधाने न कश्चिद्दोषः, इतश्च न दोषः, महादंझकेऽप्यसंख्येयगुणतयाऽनि. धानात्. महादंडकश्च प्रागेव दर्शितः, बादरपर्याप्ताप्कायिकेन्योऽप्यसंख्येयगुणाः बादरपर्याप्ता वायुकायिकाः, घनीकृतलोकाऽसंख्येयन्नागवर्त्यसंख्येयप्रतरनन्तःप्रदेशराशिप्रमाणत्वात्तेषां. ते ॥५५॥ न्योऽप्यपर्याप्तबादरतेजस्कायिका असंख्येयगुणाः,असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात.. ॥ मूलम् ॥ बादरतरूनिगोया । पुढवीजलवानतेनतो सुहुमा ॥ तनो विसेसअहिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy