________________
पंचसंख्ये यादिगुणाधिकाः, ततोऽपर्याप्तदीडियापेक्षया बादरपर्याप्तप्रत्येकतरवोऽसंख्येयगुणा नक्ताः । नाग १
संतः पर्याप्ताऽपर्याप्तहीडियापेक्षयाप्यसंख्येयगुणा एवोक्ता दृष्टव्या इति.
तेन्योऽपि बादरपर्याप्तरूपा निगोदा अनंतजीवशरीराणि असंख्येयगुणाः, तेन्योऽपि प. ॥५५॥ र्याप्तबादरपृथिवीकायिका असंख्येयगुणाः, तेन्योऽपि पर्याप्तबादराऽप्कायिका असंख्येयगु. यणाः , इह यद्यपि पर्याप्तप्रत्येकवादरवनस्पतिपृथिवीकायिकाप्कायिका अंगुलाऽसंख्येयत्नाग
मात्राणि सूचीरूपाणि खंमानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणा अविशेषोक्ताः, त. थाप्यंगुलाऽसंख्येयत्नागोऽसंख्येयत्नेदन्निनः, ततोगुलाऽसंख्येयत्नागस्य क्रमेणाऽसंख्येयगुणही. नतया गृह्यमाणत्वानिधाने न कश्चिद्दोषः, इतश्च न दोषः, महादंझकेऽप्यसंख्येयगुणतयाऽनि. धानात्. महादंडकश्च प्रागेव दर्शितः, बादरपर्याप्ताप्कायिकेन्योऽप्यसंख्येयगुणाः बादरपर्याप्ता वायुकायिकाः, घनीकृतलोकाऽसंख्येयन्नागवर्त्यसंख्येयप्रतरनन्तःप्रदेशराशिप्रमाणत्वात्तेषां. ते ॥५५॥ न्योऽप्यपर्याप्तबादरतेजस्कायिका असंख्येयगुणाः,असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात..
॥ मूलम् ॥ बादरतरूनिगोया । पुढवीजलवानतेनतो सुहुमा ॥ तनो विसेसअहिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org