SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका ॥२५॥ बायरअपजत्ततेन तन ॥ ७० ॥ व्याख्या-'तत्तो इति ' पूर्वगायापर्यंतोक्तमिह संबध्यते, त. तः पर्याप्ताऽपर्याप्तहीडियेभ्यः पर्याप्तबादरप्रत्येकवनस्पतिकायिका असंख्येयगुणाः, यद्यपि च प्रागपर्याप्तझींश्यिादिवद्वादरप्रत्येकवनस्पतिकायिका अपि, अंगुलाऽसंख्येयन्नागमात्राणि सूची. रूपाणि खंमानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणा नक्ताः, तथाप्यंगुलाऽसंख्येयना. गस्याऽसंख्येयन्नेदन्निनत्वाद्वादरपर्याप्तप्रत्येकवनस्पतिकायिकपरिमाणचिंतायामगुलाऽसंख्येयनागोऽसंख्येयगुणहीनः परिगृह्यते, ततो न कश्चिशिरोधः, छ चैतदंगीकर्तव्यं, प्रज्ञापनायामपि महादेमकेऽपर्याप्तहीडियानंतरं बादरपर्याप्तप्रत्येकतरूणामसंख्येयगुणतयाऽन्निधानात. ननु युक्तं तत्र बादरपर्याप्तप्रत्येकतरूणामसंख्येयगुणत्वमपर्याप्तहीडियेन्योऽनंतरं चिंत्यमानत्वात्, इह त्वपर्याप्तहीडियानंतरं पूर्व पर्याप्ताऽपर्याप्तरूपाः पंचेंझ्यिाश्चिंतिताः, ततश्चतुरिंशियास्ततस्त्रींश्यिास्ततो हीडियास्तेभ्यश्चानंतरं पर्याप्तबादरप्रत्येकतरवः, ततः कथं तेषामसं- ख्येयगुणत्वमिति ? नैष दोषः, यतो यद्यप्यपांतराले पर्याप्ताऽपर्याप्तपंचेंश्यिादय नक्ताः, तथापि ते विशेषाधिका एवोक्ताः, विशेषाधिकाश्च विशेषण किंचिन्मात्रेणाधिका नुच्यते, न सं ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy