SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ पंdio नाग , विघ्नानि । नवंति महतामपि । अश्रेयसि प्रवृनानां । क्वापि यांति विनायकाः ॥ १॥ इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोनूतमतो मा नूत्र विघ्न इति विघ्नविनायकोपशांतये चे. टदेवतानमस्कारं, तश्रा न प्रेक्षापूर्वकारिणः प्रयोजनादिविरहे प्रवत ते, ततः प्रेक्षावतां प्रवृत्त्य'प्रयोजनादिकं च प्रतिपादयिषुरादाविमा गाथामाह ॥ मूलम् ॥-नमिकण जिणं वीरं । सम्मं दुठठकम्मनिठवगं ॥ वोहामि पंचसंगहमेयमहछं जहछं च ॥ १ ॥ व्याख्या-सम्यक् त्रिकरणयोगेन नत्वा नमस्कृत्य, 'शूरवीर विक्रांती" वीरयतिस्म कपायोपसर्गपरोपहेंश्यिादिशत्रुगृणजयंप्रति विक्रामतिस्मेति वीरः, अ. श्रवा · ईर गतिप्रेषणयोः' विशेषेण ईरयति गमयति स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति शिवातिमुखमिति वा वीरः, अथवा ईरि गतौ ' विशेषेण अपुन वेन इस्म या. तिस्मेति वीरः, तं; स च नामतोऽपि कश्चित्रवति, ततस्तक्ष्यवदार्थ विशेषणमाह-जनं रागादिशत्रुजेतृत्वा जिनस्तं, सोऽपि श्रुतावधिजिनादिकोऽपि संन्नवति, तस्यापि यथासंन्नवं रागादिशत्रुजयनात्, ततस्तध्यवच्छेदाथै विशेषणांतरमाह-उष्टाष्टकर्मनिष्टापकं दुष्टानामष्टानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy