SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १ ॥ ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥ Jain Education International ( प्रथमो जागः ) ( मूल कर्त्ता - श्रीचंदर्षि महत्तर टीकाकार - श्री मलयगिरिजी ) पावी प्रसिद्ध करनार, पंडित श्रावक हीरालाल इंसराज ( जामनगरवाळा ) अशेषकर्मडुमदाददात्रं । समस्तविज्ञातजगत्स्वज्ञावं ॥ विधूत निःशेषकुतीर्थिमानं । प्रणम्य देवं जिनवर्द्धमानं ॥ १ ॥ संसारकूपोदरमग्नजंतु - स्तोमोद्धृतौ दस्तमिवावलंब्यं ॥ जैनागमं वादितशेषशास्त्र-यग्नावमा पूर्ण यथार्थवादं ॥ २ ॥ विवृणोमि पंचसंग्रह - मतिनिपुलग मल्पबुद्धिरपि ॥ शास्त्रांतरटीकातो । गुरूपदेशाच्च सुखबोधं || ३ || इह शिष्टाः क्वचि दिष्टे वस्तुनि प्रवर्त्तमानाः संत इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्त्तते, न चायमाचार्यो न शि इति शिष्टसमय परिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवंति नक्तं च- श्रेयांसि बहु 1 For Private & Personal Use Only जाग १ ॥ १ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy