________________
___ पंचसं
ही
___टीका
॥३१
दाऽनावात्. शेषकर्मणां मोदनीयायुर्नामगोत्राणां परिणामः सादिसपर्यवसानोऽपि नवति, नाग १ प्रास्तामनाद्यपर्यवसानोऽनादिसपर्यवसानरूप इत्यपिशब्दार्थः. इह गायापूर्वाई तुशब्दो निनक्रमत्वाऽत्तराई ' सेसाणे ' त्यत्र योज्यते, स च विशेषार्थसंसूचकत्वादमुं विशेष सूचयति -मोहनीयायुर्नामगोत्राणां काश्चिदेवोत्तरप्रकृतीरधिकृत्यायं सादिसपर्यवसानलकणस्तृतीयो | जंगः प्राप्यते. काश्चित्पुनरधिकृत्य पूर्वोक्तावेव हौ नंगौ. ताहि
औपशमिकसम्यक्त्वाऽवाप्तौ सम्यक्त्वसम्यग्मिथ्यात्वयोः संनवः; पंचेंइियत्वप्राप्तौ वैक्रियषट्कस्य, सम्यक्त्वप्राप्तौ तीर्थकरत्वनाम्नः, संयमावातावाहारकहिकस्य. इति सादिसपर्यवर सानता, अनंतानुबंधिमनुष्यधिकौचैर्गोत्रादीनामुदलितानामपि नूयोऽपिबंधसंन्नवात, आयुःप्रकृतीनां च पर्यायेण नवनात्स्फुटैव सादिसपर्यवसानता; अप्रत्याख्यातक्रोधाद्यौदारिकशरी.) रादिनीचैर्गोत्रलक्षणाः पुनरुत्तरप्रकृतीरधिकृत्य नव्यानामनादिसपर्यवसानोऽनव्यानामनादि ॥३१॥ अपर्यवसान इति शवेव नंगौ; यदापि मूलप्रकृतिविषया प्रत्येकं चिंता, तदाप्येतावेव हौनगाविति. पाह-कायोपशमिको जावः कर्मणामुदये सति नवत्यनुदये वा ? न तावऽदये,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org