SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३२० ॥ विरोधात् तथाहि — कायोपशमिको जाव नदयावलिकाप्रविष्टस्यांशस्य कये सत्यनुदितस्य चोपशमे विपाकोदय विष्कंभलक्षणे प्रादुर्भवति, नान्यथा, ततो यद्युदयः कथं कयोपशमः ? क्षयोपशमश्चेत् कथमुदयः ? इति अथाऽनुदय इति पक्षः – तथा सति किं तेन कायोपश मिकेन जावेन ? नदयाऽनावादेव विवक्षितफल सिद्धेः, तथाहि — मतिज्ञानादीनि मतिज्ञानावरणाद्युदयाऽनावादेव सेत्स्यंति, किं क्षायोपशमिकनावपरिकल्पनेन ? नृज्यते—नदये कहायोपशमिको जावः, न च तत्र विरोधः, यत आह दचि विरु | खानवसमो प्रगनेनत्ति || जइ जवइ तिएह एसो । पंदेस न. दमि मोहस्स || १ || इह ज्ञानावरणीयादीनि कर्माण्या सर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव कयोपशमो घटते, नाऽनुदये, नदयाऽनावे तेषामेवाऽसंजवात् तत नदये एवाविरुद्धः क्षायोपशमिको जावः यदपि विरोधोनावनं कृतं ' यद्युदयः कथं क्षयोपशमः ? इत्यादि ' तदप्ययुक्तं, देशघातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकापेक्तया यथोक्तयोपशमाऽविरोधात; स च दयोपशमोऽनेकनेदः, तत्र व्यक्षेत्रकालादिसामग्रीतो वैचित्र्यसंन Jain Education International For Private & Personal Use Only नाग १ ॥ ३२० ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy