SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पंचसंoर्शनावरणोदये अंधो बधिर एकांगचेतनाविकल इत्यादि. वेदनीयोदये सुखी दुःखी वा. कोनाग १ धायुदये क्रोधी मानी मायी लोनीत्यादि. नामोदये नारकस्तियङ्मनुष्यो देव एकेंझियो ही. टीका यस्त्रींइियश्चतुरिंश्यिः पंचेंशियस्त्रसो बादरः पर्याप्त इत्यादि. नच्चैर्गोत्रोदये क्षत्रियपुत्रोऽयं श्रे॥३१॥ ष्टसुतोऽयमित्येवमुच्चैःकारं प्रशंसागनों व्यपदेशः. नीचैर्गोत्रोदये वेश्यासुतोऽयं श्वपाकोऽय-) मित्यादिरूपतया निंदागनों व्यपदेशः. अंतरायोदये अदाता अलानी अनोगीत्यादि. ॥ २५ ॥ संप्रति पारिणामिकन्नावगतविशेषप्रतिपादनार्थमाहJ ॥ मूलम् ॥-नाणंतरायदंसण-वेयणियाणं तु नंगया दोन्नि || साइसपजवसाणो-वि होश सेसाण परिणामो ॥ २६ ॥ व्याख्या-ज्ञानावरणांतरायदर्शनावरणवेदनीयानां प्रवाहा पेक्षया सामान्यतः पारिणामिक नावे चिंत्यमाने ौ नंगौ लन्येते, तद्यथा-अनाद्यपर्यव. म सानोऽनादिसपर्यवसानश्च. तत्र नव्यानधिकृत्याऽनादिसपर्यवसानः, तथाहि-जीवकर्मणोर- ॥३१ ॥ नादिः संबंधः, इत्यादेरनावादनादिः, मुक्तिगमनसमये च व्यववेदात्सपर्यवसानः. अन्नव्या. नधिकृत्याऽनाद्यपर्यवसानः, तत्राऽनादित्वन्नावना प्राग्वत, अपर्यवसानत्वं कदाचिदपि व्यवले. HAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy