________________
नाग १
पंचसं त्वादि, सम्यक्त्वमौपशमिकं, आदिशब्दाचारित्रं च सर्वविरतिरूपमौपशमिकं नवति. चतु-
याँ घातिकर्मणां कायोपशमिके नाचे वर्तमाने गुणाश्चारित्रादयो ज्ञानदर्शनदानलानादयः ____टीका न
प्रामुषंति. तत्र चारित्रं देशविरतिरूपं सर्वविरतिरूपं वा; सर्वविरतिरूपमपि सामायिकं वेदो॥३१॥ पस्थापनं परिहारविशुकिं सूक्ष्मसंपरायं वा; न याख्यातं, तस्योपशमे कये वा संन्नवात्.
ज्ञानं मतिश्रुतावधिमनःपर्यायलकणं; न केवलज्ञानं, तस्य दायिकत्वात्. दर्शनं चक्षुरचकुरवधिदर्शनरूपं त्रिनेदं न केवलदर्शनमपि, तस्य दायिकत्वात्. सम्यक्त्वं कायोपशमिकं सुप्रतीतं, दानलानादयो दानलानलोगोपनोगवीर्याणि. पाह-शानदर्शने परित्यज्य किमिति चारित्रादयो गुणा इत्यन्निहितं ? नच्यते-चारित्रसन्नावे ज्ञानदर्शनयोरवश्यं नाव इति झापनार्थ. तथा दायिके नावे जाते सति केवलादयः केवलज्ञानकेवलदर्शनचारित्रदानलब्ध्याद
यः तत्र ज्ञानावरणकये केवलज्ञानं, दर्शनावरणक्षये केवलदर्शनं, मोहनीयकये चारित्रं, अं* तरायकये दानादिलब्धयः, सकलकर्मकये परिनिर्वृतत्वमिति. औदयिके पुनर्नावे विजृनमा
तेन तेनौदयिकेन नावेन व्यपदेशो नवति. यथा प्रबलझानावरणोदये अज्ञानी, प्रबलद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org