SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं ____टीका टाका ॥३१६॥ नामपि कर्मणां नवंति, तत्र कय आत्यंतिकोबेदः, स च मोहनीयस्य, सूक्ष्मसंपरायगुण- . स्थानकस्य चरमसमये; शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकषायगुणस्थानस्य, अघाति कर्मणामयोगिकेवलिनः, तथा परिणमनं परिणामः, परिणाम एव पारिणामिकः, जीवप्रदेशैः सह संबइतया मिश्रीनवनमिति नावः. या तत्तद्व्यकेत्रकालाध्यवसायापेक्षया तश्रातथासंक्रमादिरूपतया यत्परिणमनं स पारिणामिको नावः. नदयस्तु प्रतीत एव, सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणामुदयदर्शनात्. एष चात्र तात्पर्यार्थः-मोहनीयस्य कायिककायोपशमिकौपशमिकौदयिकपारिणामिकलक्षणाः पंचापि नावाः संन्नवंति. ज्ञानावर. गदर्शनावरणांतरायाणामौपशमिकवर्जाः शेषाश्चत्वारः. नामगोत्रवेदनीयायुषां दायिकौदयिकपारिणामिकलकणास्त्रय इति. ॥ २४ ॥ संप्रति यस्मिन् नावे ये गुणाः प्रादुःषंति, तत्र तानुपदर्शयन्नाह ॥ मूलम् ॥–सम्मत्ता नवसमे। खानवसमे गुणा चरित्ताई ॥ खाए केवलमाई । तबवएसो न नदईए ॥ २५ ॥ व्याख्या-नुपशमे मोहनीयस्यौपशमिके नावे जाते सम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy