SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं0 - टीका ॥३१॥ म जीवस्य शक्तिमुपजनयंति, येन जीवस्तथारूपानेव पुजलान् गृह्णाति, गृहीतानां वा तं तं र- चनाविशेषं विदधाति, ततः सर्वा अपि जीवविपाका एव. सत्यमेतत्, केवलं नवादिप्राधान्यविवक्ष्या तथा व्यपदिश्यते इत्यदोषः ॥ २२ ॥ २३ ॥ इह पुजलविपाकिनीनामौदयिकन्नावत्वमुक्तं, ततस्तत्प्रसंगेन शेषप्रकृतीनामपि यथासंन नावानन्निधित्सुराह ॥ मूलम् ॥-मोहस्सेव नवसमो । खानवसमो चनएघाईणं । खयपरिणामियनद. या । अठाएद विएडांति कम्माणं ॥ २४॥ व्याख्या-अष्टानां कर्मणां मध्ये मोहस्यैव मो. हनीयस्यैवोपशमो विपाकप्रदेशरूपतया विविधस्याप्युदयस्य विष्कंन्नणं, नान्येषां; नपशमश्वेद सर्वोपशमो विवक्षितो, न देशोपशमः, तस्य सर्वेषामपि कर्मणां संन्नवात्. तथा नदयावलिकाप्रविष्टस्यांशस्य दयेण, अनुदयावलिकाप्रविष्टस्योपशमनविपाकोदयनिरोधलक्षणेन निवृत्तः कायोपशमिकः. स च चतुर्णामेव घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतराय- रूपाणां नवति, न शेषकर्मणां; चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां, तयोर्विपाकोदयविष्कंन्नाऽनावतः कयोपशमाऽसनवात्. हयपारिणामिकौदयिकनावा अष्टा ॥ ३१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy