________________
नाग १
पंचसं0
- टीका
॥३१॥
म
जीवस्य शक्तिमुपजनयंति, येन जीवस्तथारूपानेव पुजलान् गृह्णाति, गृहीतानां वा तं तं र- चनाविशेषं विदधाति, ततः सर्वा अपि जीवविपाका एव. सत्यमेतत्, केवलं नवादिप्राधान्यविवक्ष्या तथा व्यपदिश्यते इत्यदोषः ॥ २२ ॥ २३ ॥ इह पुजलविपाकिनीनामौदयिकन्नावत्वमुक्तं, ततस्तत्प्रसंगेन शेषप्रकृतीनामपि यथासंन नावानन्निधित्सुराह
॥ मूलम् ॥-मोहस्सेव नवसमो । खानवसमो चनएघाईणं । खयपरिणामियनद. या । अठाएद विएडांति कम्माणं ॥ २४॥ व्याख्या-अष्टानां कर्मणां मध्ये मोहस्यैव मो. हनीयस्यैवोपशमो विपाकप्रदेशरूपतया विविधस्याप्युदयस्य विष्कंन्नणं, नान्येषां; नपशमश्वेद सर्वोपशमो विवक्षितो, न देशोपशमः, तस्य सर्वेषामपि कर्मणां संन्नवात्. तथा नदयावलिकाप्रविष्टस्यांशस्य दयेण, अनुदयावलिकाप्रविष्टस्योपशमनविपाकोदयनिरोधलक्षणेन निवृत्तः कायोपशमिकः. स च चतुर्णामेव घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतराय- रूपाणां नवति, न शेषकर्मणां; चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां, तयोर्विपाकोदयविष्कंन्नाऽनावतः कयोपशमाऽसनवात्. हयपारिणामिकौदयिकनावा अष्टा
॥ ३१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org