________________
पंचसंपादनानिमुखतालक्षणो यासां ता जीवविधाकाः, ताश्चेमास्तद्यथा-ज्ञानावरणपंचकं, दर्शनाग १
नावरणनवकं, साताऽसातवेदनीये, सम्यक्त्वसम्यगमिथ्यात्ववर्जाः शेषाः षड्विंशतिर्मोहनी.. टीका
यप्रकृतयः, अंतरायपंचकं, गतिचतुष्टयं, जातिपंचकं, विहायोगतिहिकं, सादित्रिकं, स्थाव॥३१ ॥ रादिविकं, सुस्वरपुःस्वरसुलगनगादेयाऽनादेययश-कीर्त्ययशःकीर्तितीर्थकरनामोच्छ्वासना.
र मानि नीचेोत्रमुच्चैर्गोत्रं च. एता हि जीवे एव स्वविपाकमादर्शयंति, नान्यत्रः तत्राहि
झानावरणपंचकं जीवे ज्ञानगुणमुपहंति, दर्शनावरणनवकं दर्शनगुणं, मिथ्यात्वमोदनीयं सम्यक्त्वगुणं, चारित्रमोहनीयप्रकृतयश्चारित्रगुणं, दानांतरायादयः पंचप्रकृतयो दानलानादिलब्धीः, साताऽसातवेदनीये यथाक्रमं सुखदुःखे जनयतः, गतिचतुष्टयादिकास्तु प्रकृतयो गत्यादिपर्यायानिति. आह-ननु नवविपाकादयोऽपि प्रकृतयः परमार्थतश्चिंत्यमाना जीवविपाका
एव; यत अायूंषि स्वयोग्ये नवे विपाकं दर्शयति तनवधारणलक्षणं, तच्च तस्मिन् नवे धार- ॥३१ ॥ करणं जीवस्यैव, न तध्यतिरिक्तस्य; आनुपूर्कोपि केत्रे विपाकं दर्शयत्यो जीवस्यानुश्रेणिगम
नविषयं स्वनावमादधति; पुजलविपाकिन्योऽप्यातपसंस्थाननामादय नुदयप्राप्तास्तथारूपां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org