________________
Rio
नाग १
टीका
॥३०॥
गुणं सर्वात्मना हंतुं प्रवर्तते, तथापि न तेन स समूलघातं दंतुं शक्यते, तथा स्वन्नावत्वात्. यथाऽतिबहलेनापि जीमूतपटलेन दिनकररजनिकरतिरस्कारऽपि सर्वश्रा तत्पना नावरीतुं श. क्यते, अन्यथा प्रतिप्राणिप्रतिदिनरजनीविनागाऽनावप्रसंगात्. नक्तंच
'सुखवि मेहसमुदए । होइ पहा चंदसूराणं' ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वा, त्मना केवलझाने यः कोऽपि तजतमंदविशिष्टविशिष्टतरप्रनारूपो ज्ञानैकदेशो मतिज्ञानादि.
संझितः, तं यथायोगं मतिश्रुतावधिमनःपर्यायज्ञानावरणा निघ्नंति, ततस्तानि देशघातीनि. एवं केवलदर्शनावरणेनावृतेऽपि सर्वात्मना केवलदर्शने यावता मंदमंदतमविशिष्टादिरूपा प्र. नाच क्षुदर्शनादिसंझा, तां यथायोगं चक्षुरचक्षुरवधिदर्शनावरणान्यावृण्वंति, ततस्तान्यपि द. ईनिदेशघातित्वाद्देशघातीनि. निशदयस्तु पंच प्रकृतयो यद्यपि केवलदर्शनावरणाऽनावृतकेवलदर्शनगतप्रनामानं दर्शनैकदेशमुपघ्नंति, तथापि ताश्चक्षुर्शनावरणादिकर्मक्षयोपशमसमु- बां दर्शनलब्धि समूलकाकषंतीति सर्वघातिन्य नक्ताः, तथा संज्वलनकषाया नोकषायाश्चाझादशकषायकयोपशमसमुबां चारित्रलब्धि देशतो नंति, तेषामतीचारमात्रसंपादनसमर्थ
॥३
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org