SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Rio नाग १ टीका ॥३०॥ गुणं सर्वात्मना हंतुं प्रवर्तते, तथापि न तेन स समूलघातं दंतुं शक्यते, तथा स्वन्नावत्वात्. यथाऽतिबहलेनापि जीमूतपटलेन दिनकररजनिकरतिरस्कारऽपि सर्वश्रा तत्पना नावरीतुं श. क्यते, अन्यथा प्रतिप्राणिप्रतिदिनरजनीविनागाऽनावप्रसंगात्. नक्तंच 'सुखवि मेहसमुदए । होइ पहा चंदसूराणं' ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वा, त्मना केवलझाने यः कोऽपि तजतमंदविशिष्टविशिष्टतरप्रनारूपो ज्ञानैकदेशो मतिज्ञानादि. संझितः, तं यथायोगं मतिश्रुतावधिमनःपर्यायज्ञानावरणा निघ्नंति, ततस्तानि देशघातीनि. एवं केवलदर्शनावरणेनावृतेऽपि सर्वात्मना केवलदर्शने यावता मंदमंदतमविशिष्टादिरूपा प्र. नाच क्षुदर्शनादिसंझा, तां यथायोगं चक्षुरचक्षुरवधिदर्शनावरणान्यावृण्वंति, ततस्तान्यपि द. ईनिदेशघातित्वाद्देशघातीनि. निशदयस्तु पंच प्रकृतयो यद्यपि केवलदर्शनावरणाऽनावृतकेवलदर्शनगतप्रनामानं दर्शनैकदेशमुपघ्नंति, तथापि ताश्चक्षुर्शनावरणादिकर्मक्षयोपशमसमु- बां दर्शनलब्धि समूलकाकषंतीति सर्वघातिन्य नक्ताः, तथा संज्वलनकषाया नोकषायाश्चाझादशकषायकयोपशमसमुबां चारित्रलब्धि देशतो नंति, तेषामतीचारमात्रसंपादनसमर्थ ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy