________________
पंचसं
टीका
॥३०॥
त्वात्. नकं च-सवेवि य अश्यारा । संजलणाणं तु नदयन होति ॥ मूलछेऊ पुण हो । नाग १ बारसएहं कसायाणं ॥१॥ ततस्तेऽपि देशघातिनः. तथा इह यइस्तु जीवो ग्रहणधारणयोग्यं न ददाति, न लनते, न भुक्ते वा, तहानांतरायादिविषयः, तच्च सर्वव्याणामनंततमो ना. गः, ततस्तत्रारूपसर्वव्यैकदेशविषयदानादिविघातकारित्वात् देशघातिदानांतरायादीनि. तुशब्दस्याऽधिकार्यसंसूचनानामगोत्रवेदनीयायुरंतर्गताः प्रकृतयो इंतव्याऽनावात् न किमपि नंति, ता अघातिन्य इति दृष्टव्यं ॥ १० ॥ संप्रति देशघातिनी रेव प्रकृती मत नत्कीर्तयति. ॥मूलम् ॥-नाणावरणचनकं । दसतिगनोकसायविग्धपणं ॥ संजलग देसघाई। तश्यविगप्पा मो अन्नो ॥ १५ ॥ व्याख्या-ज्ञानावरणचतुष्कं मतिज्ञानावरणश्रुतज्ञानावरणाऽवधिज्ञानावरणमनःपर्यायज्ञानावरणलक्षणं, 'दंसतिगंति' पदैकदेशे पदसमुदायोप.) चारात् दर्शनावरणत्रिकं, चक्षुरचक्षुरवधिदर्शनावरणलक्षणं. नोकपाया वेदत्रिकहास्यादिषट्क- ॥३ ॥ रूपाः, विघ्नपंचकमंतरायपंचकं दानांतरायादि, संज्वलनाः क्रोधमानमायालोनाः. एताः सर्वसंख्यया पंचविंशतिप्रकृतयो देशघातिन्यः, देशघातिता चामूषां प्रागेव नाविता, ' तश्य वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org