________________
पंचसं०
टीका
11 320 11
गो इमो अन्नोति ' सर्वघात्यघातिनीनामयमन्यो देशघातिलक्षणस्तृतीयः प्रकारः, तदेवमुक्तं सर्वघातिहारं ॥ १५ ॥ इदानीं परावर्त्तमानधारमाह
|| मूलम् || - नातरायदंसण - चनक्कं परघायतिनस्सासं ॥ मिचनयकुलधुवत्रं-धिलीन नाम परिवत्ता ॥ २० ॥ व्याख्या -' नाणत्ति ' ज्ञानावरणपंचकं, अंतरायपंचकं, ' दंसणचनक्कंति ' दर्शनावरणचतुष्कं पराघातनाम, तीर्थकरनाम, उच्छूवासनाम, मिथ्यास्वं, जयं, जुगुप्सा नाम्नो ध्रुवबंधिन्योऽगुरुलघु निर्माणतै जसोपघात वर्ण चतुष्क कार्मणलकला नव प्रकृतयः, एताः सर्वसंख्यया एकोनत्रिंशत्प्रकृतयो बंधमुदयं चाश्रित्याऽपरावर्त्तमानाः श्रा सां बंधस्योदयस्य वा शेषप्रकृति निर्बध्यमानानिर्वेद्यमानानिर्वाविदंतुमशक्यत्वात्. शेवा बंधमधिकृत्यैकनवतिसंख्याः, नदयमधिकृत्य ता एवं सम्यक्त्वसम्यग्मिथ्यात्वसहितास्त्रिनवतिसंख्याः परावर्त्तमानाः, नक्तं परावर्त्तमानद्वारं ॥ २० ॥ सांप्रतमशुनद्वारमधिकृत्याह
॥ मूलम् ॥ - मणुयतिगं देवतिगं । तिरियानुसास अतणुयंगं ॥ विदगइ वलाइ सुनं । तसाइदस ति निम्माणं ॥ २१ ॥ चनरंसनसन प्राय च । पराघायपसिंदिग्रगुरुसानचं ॥
Jain Education International
For Private & Personal Use Only
भाग १
॥ ३१० ॥
www.jainelibrary.org