________________
नाग १
पंचसं नजोयं च पसन्हा । सेसा बासी अपसन्हा ॥ २२ ॥ युग्मं ॥ व्याख्या-मनुष्यत्रिकं मनु
व्यगतिमनुष्यायुर्मनुष्यानुपूर्वीलकणं. देवत्रिकं देवगतिदेवानुपूर्वी देवायुर्लकणं. तिर्यगायुरुब्ब्.
वासनाम. 'अठतणुयंगति ' औदारिकादिशरीरपंचकमंगोपांगत्रयं, तथा शुना विहायोगतिः, १॥ शुलं वर्णादिचतुष्कं वर्णगंधरसस्पर्शलक्षणं, त्रसादिदशकं त्रसबादरपर्याप्तप्रत्येकस्थिरशुनसु
नगसुस्वरादेययश कीर्तिलक्षणं, तीर्थकरनामनिर्माणं, समचतुरस्रसंस्थानं, वजर्षननाराच* संहननं, आतपनाम, पराघातनाम, पंचेंश्यिजातिः, अगुरुलघु, सातवेदनीयं, नच्चैर्गोत्रं, नद्योग
तनाम च. एता चित्वारिंशत्प्रकृतयः प्रशस्ताः शुनाः शुनसंज्ञा इत्यर्भः. वर्णादिचतुष्कं दि शुनप्रकृतिसंख्यायां च परिगृह्यते, तस्य धिा संन्नवात्. अतः शेषा घ्यशीतिसंख्या अशु. नाः. ये तु सम्यक्त्वसम्यग्मिथ्यात्वे, ते नदयमेव केवलमाश्रित्याऽशुन्ने, न बंधमपि, तयोबधाऽसन्नवात्. अतस्ते पृथगेव पुरस्तात्कर्मप्रकृतिसंग्रहाधिकारेऽनुनागोदीरणाऽवसरेऽनिधास्ये- ते. तदेवमुक्तमशुनं हारं ॥ १॥ २२॥ संप्रति यउक्त विवागन चनदत्ति' तहिवरीषुः प्र. मतः पुजलविपाकिनीः प्रकृतीनिरूपयति
।।३११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org