SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं नजोयं च पसन्हा । सेसा बासी अपसन्हा ॥ २२ ॥ युग्मं ॥ व्याख्या-मनुष्यत्रिकं मनु व्यगतिमनुष्यायुर्मनुष्यानुपूर्वीलकणं. देवत्रिकं देवगतिदेवानुपूर्वी देवायुर्लकणं. तिर्यगायुरुब्ब्. वासनाम. 'अठतणुयंगति ' औदारिकादिशरीरपंचकमंगोपांगत्रयं, तथा शुना विहायोगतिः, १॥ शुलं वर्णादिचतुष्कं वर्णगंधरसस्पर्शलक्षणं, त्रसादिदशकं त्रसबादरपर्याप्तप्रत्येकस्थिरशुनसु नगसुस्वरादेययश कीर्तिलक्षणं, तीर्थकरनामनिर्माणं, समचतुरस्रसंस्थानं, वजर्षननाराच* संहननं, आतपनाम, पराघातनाम, पंचेंश्यिजातिः, अगुरुलघु, सातवेदनीयं, नच्चैर्गोत्रं, नद्योग तनाम च. एता चित्वारिंशत्प्रकृतयः प्रशस्ताः शुनाः शुनसंज्ञा इत्यर्भः. वर्णादिचतुष्कं दि शुनप्रकृतिसंख्यायां च परिगृह्यते, तस्य धिा संन्नवात्. अतः शेषा घ्यशीतिसंख्या अशु. नाः. ये तु सम्यक्त्वसम्यग्मिथ्यात्वे, ते नदयमेव केवलमाश्रित्याऽशुन्ने, न बंधमपि, तयोबधाऽसन्नवात्. अतस्ते पृथगेव पुरस्तात्कर्मप्रकृतिसंग्रहाधिकारेऽनुनागोदीरणाऽवसरेऽनिधास्ये- ते. तदेवमुक्तमशुनं हारं ॥ १॥ २२॥ संप्रति यउक्त विवागन चनदत्ति' तहिवरीषुः प्र. मतः पुजलविपाकिनीः प्रकृतीनिरूपयति ।।३११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy