________________
पंचसं टीका
॥ ३१२ ॥
॥ मूलम् ॥ - यावं संगला | संघयण सरीर अंग नज्जोयं ॥ नाम धुवोदय नवपरघायं पत्तेय साहारं ॥ २२ ॥ उदय जावा पोग्गल - विवागिलो अनुभव विवागीली ॥ खेविवागपुद्दी | जीवविवागा न सेसान ॥ २३ ॥ युग्मं || व्याख्या - इह विपाकमधिकत्य प्रकृतयश्वतुर्विधाः, तद्यथा - पुजलविपाकिन्यो जवविपाकिन्यः क्षेत्रविपाकिन्यो जीवविपा किन्यश्च. एतच्च प्रागेवोक्तं तत्र पुत्रेषु पुनविषये विपाकः फलदानानिमुख्यः पुजलविषाकः, स विद्यते यासां ताः पुत्रविपाकिन्यः, ताश्च पत्रिंशत्संख्याः, तद्यथा - प्रातपनाम, प टू संस्थानानि, पट् संहननानि, तैजसकार्मणवर्जानि त्रीणि शरीराणि तैजसकार्मणे हिनामधुवोदग्रहणेन ग्रहीष्येते, तत इह शरीरग्रहणे तद्दर्जनं त्रीणि अंगोपांगानि, नद्योतं, नामधुत्रोदया निर्माण स्थिराऽस्थिरतै जसकार्मा व गंध रसस्पर्शाऽगुरुलघुशुनाऽशुनलक्षणा - दश प्रकृतयः, नृपघातं, पराघातं, प्रत्येकं साधारणमिति एता हि स्वविपाकं पुनलेषु दर्शयंति, तथा स्पष्टं लक्ष्यमाणत्वात्, अतः पुजलविपाकिन्यः एताश्च जावे चिंत्यमाना श्रदयिकजावाः, नदय एवादयिकः, स जावः स्वभावो यासां ता औदयिकनावाः, इदं च विशेषणं स्व
Jain Education International
For Private & Personal Use Only
नाग १
॥३१२ ॥
www.jainelibrary.org