SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० पर्यालोचनपरत्वात् न योक्तलक्षणं सत्यं, नापि मृषा; इदमपि व्यवहारनयमतापेक्षया दृष्ट- टीका व्यं, अन्यथा विप्रतारणादिबुहिपूर्वकमसत्यतनवति, अन्यतु सत्ये, एवं यथा मनःसत्यादिने दाचतुर्दा, तथा वागपि चतुईत्यष्टौ योगाः, 'वेनवादारोरालमिस्ससुदाणत्ति' मिश्रशब्दरदि. ॥ ७॥ तानि, तद्यथा-क्रियमाहारकमौदारिकं च, तत्राऽन्यथा व्याख्यायाः कर्तुमशक्यत्वात्प्रथ मतः शुभानि व्याख्यायते, पश्चान्मिश्राणि. गाथायां पूर्व मिश्रनिर्देशो जवनक्रमसूचनार्थः, त. श्राहि-पूर्व वैक्रियमिश्रं नवति, पश्चाईक्रियमित्यादि. तत्र विविधा विशिष्टा वा क्रिया, तस्यां नवं वैक्रियं. तथाहि-तदेकं नूत्वाऽनेकं नवति, अनेक्नं नूत्वा एकं. तथा अणुनूत्वा महन्न वति, महत्रूत्वा अणु. तथा खचरं नूत्वा नूमिचरं नवति, नूमिचरं नूत्वा खचरं. तथा दृश्य नूत्वाऽदृश्यं नवत्यदृश्यं नूत्वा दृश्यमित्यादि. तच्च धिा, औपपातिकं लब्धिप्रत्ययं च; त3 त्रौपपातिकमुपपातजन्म निमित्तं तच्च देवनारकाणां लब्धिप्रत्ययं, तिर्यग्मनुष्याणां वैक्रियमिः * अं, देवनारकाणामपर्याप्तावस्थायां, नरतिरश्चां वा वैक्रियस्य प्रारंनकाले परित्यागकाले वा 25 केचित्. तथा चतुर्दशपूर्वविदा तीकरस्फातिदर्शनादिकतश्राविधप्रयोजनोत्पत्तौ सत्यां विशि ॥3॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy