________________
पंचसं टीका
॥ ४॥
यसावाप्तिः, संबंधस्तूपायो पेयलकास्तथादि - वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयमिति ॥ १ ॥ संप्रति प्रकरणस्य यथार्थानिधानता मावेदयति
॥ मूलम् ॥ सयगाइ पंचगंधा । जहारिहं जेल एव संखित्ता ॥ दाराणि पंच श्रहवा । तेरा जहां निहाल मिणं ॥ २ ॥ व्याख्या - शतकादयः पंच ग्रंथाः पूर्वोक्ता यथाई यथायोगं येन कारणेनात्र प्रकरणे संक्षिप्ताः संगृहीताः, अथवा वक्ष्यमाणस्वरूपाणि पंच द्वाराणि यश्राईमत्र संक्षिप्तानि तेन कारणेन इदमनिधानं पंचसंग्रहलक्षणं यथार्थ सान्वयमिति ॥ २ ॥ संप्रति द्वाराण्येवोपदर्शयति
॥ मूलम् ॥ य जोगुवयोगाल - मग्गला बैधगा य वत्तवा ॥ तद वंधियव य बंध-यवो बंधविहिलो य ॥ ३ ॥ व्याख्या - अत्र प्रकरणे योजनं योगो जीवस्य वीर्य परिस्पंद इत्यर्थः, यद्वा युज्यते संबद्ध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति योगः, 'पुंनानीति करणे घप्रत्ययः स च संप्रजेदमनोवाक्काय सहकारिभेदात्पंचदशधा वक्ष्यमाणस्वरूपः, न. पयोजनमुपयोगों, या नृपयुज्यते वस्तुपरिच्छेदंप्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, बोधरू
Jain Education International
For Private & Personal Use Only
भाग १
॥ ४ ॥
www.jainelibrary.org