SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ___टीका इल घन्यमपि आवरणं रसलकणं हु निश्चितं सर्वघाति नणितं, तीर्थकरगणैधरः सर्वजघन्योऽपि र नाग, सस्तस्य सर्वघाती नणित इति नावार्थः. सर्वघाती च रसो जघन्यपदेऽपि विस्थानक एवर नवति, नैकस्यानकः, ततो न केवल किस्यैकस्थानरसबंधसंन्नवः ॥ ४५ ॥ संप्रति हास्या॥३५६ ॥ दिप्रकृतीरधिकृत्योत्तरमाद ॥ मूलम् ॥-सेसासुलाणवि न जं । खवगियराणं न तारिसा सुखी ॥ न सुन्नाणंपि हु जम्हा । ताणं बंधोवि सुप्रंति ॥ ५० ॥ व्याख्या-शेषाऽशुनानामपि प्रागुक्तमतिझाना. 46 वरणीयादिसप्तदशप्रकृतिव्यतिरिक्तानामशुनप्रकृतीनां नैकस्थानकरसबंधः, यदा त्वेकस्था नकरसबंधयोग्या परमप्रकर्षप्राप्ता विशुहिरनिवृत्तिबादेरसंपरायाक्षायाः संख्येयेच्यो नागेन्यः परतो जायते, तदा बंधमेव न ता आयांतीति नातासामेकस्थानको रसः. तया शुन्नानामपि मिथ्यादृष्टिः संक्लिष्टो हु निश्चितं नैकस्थानकं रसं बनाति, यस्मात्तासां शुनप्रकृतीना- ॥३४॥ । मतिसंक्लिष्टो मिथ्यादृष्टौ बंधो न नवति, किंतु मनाग विशुध्यमाने संक्लेशोत्कर्षे च शतप्र. कृतीनामेकस्थानकरसबंधसंन्नवो, न तदन्नावे, ततस्तासामपि जघन्यपदेऽपि हिस्थानक एवर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy