________________
___टीका इल
घन्यमपि आवरणं रसलकणं हु निश्चितं सर्वघाति नणितं, तीर्थकरगणैधरः सर्वजघन्योऽपि र नाग, सस्तस्य सर्वघाती नणित इति नावार्थः. सर्वघाती च रसो जघन्यपदेऽपि विस्थानक एवर
नवति, नैकस्यानकः, ततो न केवल किस्यैकस्थानरसबंधसंन्नवः ॥ ४५ ॥ संप्रति हास्या॥३५६ ॥ दिप्रकृतीरधिकृत्योत्तरमाद
॥ मूलम् ॥-सेसासुलाणवि न जं । खवगियराणं न तारिसा सुखी ॥ न सुन्नाणंपि हु जम्हा । ताणं बंधोवि सुप्रंति ॥ ५० ॥ व्याख्या-शेषाऽशुनानामपि प्रागुक्तमतिझाना. 46 वरणीयादिसप्तदशप्रकृतिव्यतिरिक्तानामशुनप्रकृतीनां नैकस्थानकरसबंधः, यदा त्वेकस्था
नकरसबंधयोग्या परमप्रकर्षप्राप्ता विशुहिरनिवृत्तिबादेरसंपरायाक्षायाः संख्येयेच्यो नागेन्यः परतो जायते, तदा बंधमेव न ता आयांतीति नातासामेकस्थानको रसः. तया शुन्नानामपि मिथ्यादृष्टिः संक्लिष्टो हु निश्चितं नैकस्थानकं रसं बनाति, यस्मात्तासां शुनप्रकृतीना- ॥३४॥ । मतिसंक्लिष्टो मिथ्यादृष्टौ बंधो न नवति, किंतु मनाग विशुध्यमाने संक्लेशोत्कर्षे च शतप्र. कृतीनामेकस्थानकरसबंधसंन्नवो, न तदन्नावे, ततस्तासामपि जघन्यपदेऽपि हिस्थानक एवर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org