________________
पंचसं किं नैकस्थानकं रसं निर्वतयति ? केवलकिं ह्यशुन्नमतिविशुकश्च बंधकेषु कपकश्रेण्यारू- नाग १
Aढः सूक्ष्मसंपरायः, ततो मतिज्ञानावरणीयादेरिव संनवति केवलक्षिकस्याप्येकस्थानकरसब-4 टीका
धः, स किं नोक्तः ? इति प्रष्टुरनिप्रायः, तथा हास्यादिषु ' षष्टीसप्तम्योरर्थप्रत्यऽनेदात् ' हा॥३५॥ स्यादीनां हास्यरतिनयजुगुप्सानामशुत्नत्वात्, अपूर्वोऽपूर्वकरणो हास्यादिबंधकानां मध्ये त.
स्याऽतिविशुप्रिकर्षप्राप्तत्वात; शुन्नादीनां च शुनप्रकृतीनां मिथ्यादृष्टिरतिसंक्लिष्टः, संक्लेश. प्रकर्षसंनवे हि शुनप्रकृतीनामेकस्थानकोऽपि रसबंधः संन्नाव्यते, इति कमेकस्थानकं र. सं न बनाति ? येन पूर्वोक्ता एव सप्तदश प्रकृतयश्चतुस्विक्ष्येकस्थानकरसा नच्यते, न शेषाः प्रकृतयः ? ॥ ४० ॥ अत्र सूरिराह
॥ मूलम् ॥-जलरेदसमकसाएवि । एगगणी न केवलगस्स ॥ जं अणुयंपि हुनर पियं । आवरणं सबघाई से ॥ ४॥ व्याख्या-जलरेखासमेऽपि जलरेखातुल्ये ऽपि कषाये ॥१५ ॥ संज्वलनलकणे नदयमागते न केवल किस्य केवलझानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो नवति, कुत इत्याह-यत् यस्मात् से तस्य केवलधिकस्य तनुकमपि सर्वज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org