SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १०८ ॥ गौरवनयात् ॥ २ ॥ ॥ मूलम् ॥ सरीरे लोएव । हुंति केवचिर सङ्घकालं तु ॥ कइ जावजुया जीवा | विगतिगचन पंचमी सेहिं ॥ ३ ॥ व्याख्या - कुत्र जीवा अवतिष्टंते ? इति प्रभे कृते सत्युतरमाचार्य ह - शरीरे लोके वा, तत्र सामान्यचिंतायां लोके, नाऽलोके, अलोके स्वनावत एव धर्माऽवर्मास्तिकाय जीवपुलानामसंजवात् विशेषचिंतायां शरीरे, नान्यत्र, शरीपरमाणुनिरेव सह ग्रात्मप्रदेशानां कीरनीरवदन्योऽन्यानुगमजावात्. नक्तं च-' ग्रन्नोन्नमणुगाइ । इमं च तं चनि विजयणमजुत्तं ॥ जह खीरपालीयाइति ' तथा ' केव चिरति कियचिरं कियत्कालं जीवा जयंतीति प्रभे कृते सत्युत्तरें – सर्वकालमेव, तुरेवकारार्थः, इद ' केति न केा कया न ' इत्यनेन ग्रंथेन पूर्व जीवानामनादित्वमावेदितं, इदानीं त्वनिधनत्वं ततश्वानादिनिधना जीवा इति दृष्टव्यं तथा च सति मुक्त्यवस्थामधिगता अपि जीवा न विनश्यति, किंतु ज्ञानादिके स्वस्वरूपेऽवतिष्टंते इति श्रद्धेयं तेन यत्कैश्विच्यते - दीपो यथा निर्वृत्तिमच्युत । नैवावनिं गच्छति नांतरिक्षं ॥ दिशं न कांचिद्विदिशं न कांचि -स्नेहकयात्केवल Jain Education International For Private & Personal Use Only नाग १ ॥ १०८ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy