________________
पंचसं
टीका
9NEL
स्थितेरपवर्तनाकरणेन खंदनमल्पीकरणं स्थितिघातः, रसस्यापि च प्रचूरीनूतस्य सतोऽपव- नाग १
नाकरणेन खंडनं रसघातः, एतौ च हावपि पूर्वगुणस्थानकेषु विशुरल्पत्वादल्पावेव कृत- वान. अत्र पुनर्विशुद्धरतीवप्रकृष्टत्वाद्वृहत्प्रमाणावपूर्वाविमौ करोति. तथा नपरितनस्थितेर्विशु. विशादपवर्ननाकरणेनाऽवतारितस्य दलिकस्योदयकणादतर्मुहूर्ते याषत् विप्रतरकपणाय प्र. तिहणमसंख्येयगुणवृद्ध्या यहिरचनं सा गुणश्रेणिः, इमां च पूर्वगुणस्थानकेष्वविशुःइतरत्वाकालतो ज्ञवीयसीमप्रश्रीयसी च दलिकस्याऽल्पतरस्यापवर्त्तनाविरचितवान्.
इह पुनर्विशुःक्ष्त्वादपूर्वी कालतो ह्रस्वतरां पृथुतरां च प्रनूततरदलिकस्यापवर्तनाघिरचयति. तथा बध्यमानशुनप्रकृतिष्वबध्यमानाऽशुनप्रकृतिदलिकस्य प्रतिसमयमसंख्येयगुणवृध्या विशुश्विशान्नयनं गुणसंक्रमः, तमपीहापूर्वं करोति. तथा स्थिति कर्मणां प्रागशुश्त्वा
वाघीयसी बवान. इह तु तामपूर्वी पढ्योपमाऽसंख्येयत्नागेन हीनां हीनतरां विशुध्विशा- ॥५१॥ है नाति. एष चाऽपूर्वकरणो हिधा, रूपक नपशमकश्च, कपणोपशमनाईत्वाच्चैवमुच्यते, रा
ज्याईकुमारराजवत्, न पुनरसौ रुपयत्युपशमयति वा किमपि सर्वात्मना कर्म, तस्य गुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org