________________
नाग १
पंचसं टीका टाका
पल्लस्सासंखन्नागोन' इति वचनप्रामाण्यात्. ' तत्तो इत्यादि' ततानतकल्पवासिन्यो देवे- न्यः सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतस्य लोकस्य एकप्रादेशिक्याः श्रेणरसंख्येयतमे नागे यावंतः प्रदेशास्तावत्प्रमाणत्वानेषां; तेन्योऽपि षष्टपृथिवीनारका असंख्येयगुणाः, षष्टपृथिवीनारकापेक्षया सप्रमपृथिवीनारकाणामसंख्येयतमन्नागमात्रतया प्रागेव प्रतिपादितत्वात्.तेच्योऽपि सहस्रारकल्पदेवा असंख्येयगुणाः, षष्टपृथिवीनारकपरिमाणहेतुश्रेण्यसंख्येयन्नागापेक्षया सहस्रारकट्यदेवपरिमाणहेतोः श्रेण्यसंख्येयत्नागस्याऽसंख्येयगुणत्वात् ॥दया
॥मूलम् ॥-सुकंमि पंचमाए। लंतयचोबीए बनतचाए ॥ माहिंदसणंकुमारे । दोच्चा. ए मुचिमा मणुया ॥ ६५ ।। व्याख्या-सहस्रारदेवेन्यः शुक्रे महाशुक्रानिधे कल्पे देवा अ. संख्येयगुणाः, विमानबाहुल्यात. तश्राहि-पट्सहस्राणि विमानानां सहस्रारकल्पे, चत्वारिंशत्सहस्रा महाशुके. अन्यच्चाधोऽधो विमानवासिनो देवा बहुबहुतराः, स्तोकस्तोकतराश्चो- परितन विमानवासिनः, कश्रमेतदवसीयते ? इति चेकुच्यते-होत्तरोत्तरगुणयोगतश्चाधोऽधो विमाननिवासः, नत्तरोत्तरगुणप्रकर्षयोगिनश्च स्वन्नावतोऽपि स्तोकाः स्तोकतरा नूरयो नरि
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org