________________
पंचसं0
टीका
॥५३॥
अनुत्तरदवानां पंच विमानानि, विमानात तूपरितनग्रैवेयकप्रस्तटे, प्रतिविमानं चाऽसं- नाग १ ख्येयंदेवाः, या यशा चाऽधाऽधावर्तीनि विमानानि, तथा तथा देवा अपि प्राचुर्येण लज्यंते,
तर तोऽवसीयतेऽनुत्तविमानवासिंदवापेक्षया बृहत्तर ७३ पट्योपमाऽसंख्येयन्नागवर्तिनानःप्रदेशराशिप्रमाणा नपरितनवेयकप्रस्तटदेवा इति, प्रज्ञापनायां महादंझके तथा पठितत्वात. एवमुत्तरत्रापि नावना कार्या. नपरितनौवेयकप्रस्तटदेवेन्यो मध्यमवेयकप्रस्तटदेवाः संख्येयगुणाः, तेन्योऽप्यधस्तनप्रैवेयकप्रस्तटदेवाः संख्येयगुणाः, तेन्योऽप्यच्युतदेवाः संख्येयगुणाः, यद्यप्यारणाऽच्युतकल्पौ समश्रेणीको समविमानसंख्याको च, तथापि कृष्णपाकिकास्तथास्वानाव्यात्प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यते, कृष्णपादिकाश्च बहवः, स्तोकाः शुक्लपाक्षिकाः, लकणं चैतेषामनंतरमेवोक्तं, ततोऽच्युतकल्पदेवाऽपेक्षया आरणकल्पदेवानां संख्येयगुणत्वं, एवमानतकल्पेऽपित्तावना नाव्या.आरणकल्पदेवेन्योऽपि प्राणतकल्पदेवाः संख्येयगुणाः, तेन्यो- ॥४३॥ प्यानतकल्पदेवाः संख्येयगुणाः, सर्वे चैतेऽनुत्तरविमानवास्यादय प्रानतकल्पवासिपर्यंता देवाः प्रत्येक क्षेत्रपढ्योपमाऽसंख्येयन्नागवर्ति नन्नःप्रदेशराशिप्रमाणा दृष्टव्याः ‘आणयपाणयमाई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org