Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८
उत्तराध्ययनसूत्रे 'सज्झाय' इति स्वाध्यायात विरमेतू-निवर्तेत । 'पढमं पोरिसि सज्झाय' इति वचनाद् रात्रेः प्रथमपौरुष्यां क्रियमाणं स्वाध्यायं त्यजेदितिभावः । ‘बीयं झाणं झियायइ' 'तइयाए निमोक्खं च' इति वचनाद् रात्रे द्वितीयतृतीयपौरुष्योर्ध्यान निद्रां च कुर्यादिति प्रकरणाद्बोध्यम् ॥ १९॥
अथ रात्रौ किञ्चिदवशिष्टतृतीयप्रहरसहितचतुर्थपौरुषी कर्तव्यमाहमूलम् -तम्मेवे ये नक्खत्ते, गयणचउब्भाय सार्वसेसम्मि ।
वरत्तियं पि कालं, पडिलेहिता मुणी कुज्जा ॥२०॥ छाया-तस्मिन्नेव च नक्षत्रे, गगने चतुर्भाग सावशेषे ।
वैरात्रिकमपि कालं, प्रतिलेख्य मुनिः कुर्यात् ।। २० ॥ टीका-'तम्मेव य' इत्यादि।
च-पुनः तस्मिन्नेव रात्रिसमापके नक्षत्रे चतुर्भागसावशेषे-चतुर्थभागेन गन्तव्येन सावशेषं चतुर्भागसावशेष, तस्मिन् तादृशे ‘गयण 'त्ति गगने-आकाशदेशे रात्रिका प्रथम प्रहर समाप्त हो जाय तब 'पढमं पोरिसि सज्झायं ' इस आगम वचनके अनुसार रात्रिके प्रथम प्रहरमें प्रारंभ की हुई स्वाध्याय का परित्याग करे । तथा-'बीयं झाणं झियायइ, तइयाए निद्दमोक्खं च' इस आगम वचनके अनुसार रात्रि के द्वितीय प्रहरमें ध्यान और तृतीय प्रहरमें निद्रा करे यह भी प्रकरणसे समझलेना चाहिये ॥ १९ ॥ ___अब तृतीय प्रहरके कुछ भाग सहित चतुर्थ प्रहरके कर्तव्यको कहते हैं-'तम्मेव' इत्यादि ।
अन्वयार्थ-( तम्मेव य नक्खत्ते-तस्मिन्नेव नक्षत्रे च ) फिर वही नक्षत्र जब ( गयण चउन्भाय सावसेसम्मि-चतुर्भागसावशेषे गगने) हाय अर्थात् रात्रिका प्रथम प्रड२ सभात थ/ लय त्यारे “पढम पोरिसि सज्झाय" मा मागम क्यन अनुसार बिना प्रथम प्रडरमा प्रारम ४२वामा सावन स्वाध्यायनी परित्याग ४२, तथा-"वीयं झाणं झियायइ, तइयाए निद मोक्खं च " २॥ मागमवयन अनुसार २॥त्रिना भी प्रडमां ध्यान भने અને ત્રીજા પ્રહરમાં નિદ્રા કરે, એ પણ પ્રકરણથી સમજી લેવું જોઈએ. ૧
હવે ત્રીજા પ્રહરના છેડા ભાગ સાથે ચેથા પ્રહરના કર્તવ્યને કહે છે – " तम्मेव" त्यादि.
अन्वयार्थ---तम्मेव य नक्खत्ते-तस्मिन्नेव च नक्षत्रे २ मे नक्षत्र ल्यारे गयण चउन्भाय सावसेसम्मि-गगने चतुर्भागसावशेषे त्रीत माना
उत्तराध्ययन सूत्र :४