Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ मुनिरात्रिकृत्यम्
चारित्रवतां च निद्राकालस्तृतीयप्रहरमात्रम् । शेषमुनीनां तु द्वितीयतृतीयप्रहरौ निद्राकालः । ' उत्थी ' इत्यत्र आर्षत्वात्सप्तम्यर्थे प्रथमा ॥ १८ ॥
सम्पति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तमुनि कर्त्तव्यमाह - मूलम् - जं नेई जया रैतिं, नक्खत्तं तम्मैि नहचउंब्भाए । संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि ॥ १९ ॥ छाया - यन्नयति यदा रात्रि, नक्षत्रं तस्मिन्नभश्चतुर्भागे । सम्प्राप्ते विरमेत, स्वाध्यायात् प्रदोशकाले ।। १९ ।
टीका- 'जं नेह ' इत्यादि ।
यदा नक्षत्रं रात्रिं नयति = समापयति, अर्थात् - यस्मिन्नक्षत्रे उदिते रात्रेरादिभवति अस्तमिते च रात्रेरवसानं भवति, तस्मिन्नक्षत्रे नभश्चतुर्भागे नभसः प्रथम चतुर्थभागे संमासे प्रथमप्रहरे समाप्ते सतीत्यर्थः, प्रदोषकाले रात्रिप्रथमप्रहरे प्रारब्धात्
-
६७
निद्राकाल है । शेष मुनियोंके लिये तो द्वितीय एवं तृतीय प्रहर ये दोनों प्रहर निद्रा हैं ॥ १८ ॥
अब रात्रि के चार प्रहररूप चारों भागों के जानने का उपाय दिखलाते हुए मुनिके समस्त रात्रि कर्त्तव्यको कहते हैं - ' जं नेह' इत्यादि । अन्वयार्थ - ( जया जं नक्खत्तं रतिं नइ - यदा यन्नक्षत्रं रात्रिं नयति) जब जो नक्षत्र रात्रिको समाप्त करता है, अर्थात् - जिस नक्षत्रके उदित होने पर रात्रिका प्रारम्भ होता है और उसीके अस्त होने पर रात्रिका अन्त होता है, (तम्मि नह चउन्भाए संपत्ते पओसकालम्मि विरमेज्जातस्मिन् नभश्चतुर्भागे संप्राप्ते प्रदोषकाले प्रारब्धात् स्वाध्यायाद् विरमेत्) ऐसा वह नक्षत्र जब आकाशके पहिले चतुर्थ भागमें प्राप्त हो अर्थात्
પ્રહર માત્ર નિદ્રાકાળ છે. ખીજા મુનિયા માટે ખીજે અને ત્રીજો પ્રહર એ भन्ने अडर निद्राना छे. ॥१८.
હવે રાત્રીના ચાર પ્રહરરૂપ ચારે ભાગને જાણુવાને ઉપાય બતાવતાં भुनिना समस्त रात्री उतव्याने उडे छे " जं नेइ " त्याहि.
अन्वयार्थ -- जया जं नक्खत्तं रत्ति नेइ - यदा यन्नक्षत्रं रात्रिं नयति न्यारे ने નક્ષત્ર રાત્રીને સમાપ્ત કરે છે, અર્થાત્ જે નક્ષત્રના ઉત્ક્રય થવાથી રાત્રીના પ્રારંભ थाय छे भने तेना अस्त थवाथी रात्रीनी अंत भावे छे. तम्हि नह चउभाए संपत्ते पओसकालम्मि विरमेज्जा - तस्मिन्नभश्चतुर्भागे संप्राप्ते प्रदोषकाले प्रारब्धात् स्वाध्यायात् विरमेत् मेनुं मे नक्षत्र क्यारे भाडाशभां पडेनां याथा लागमां प्राप्त
उत्तराध्ययन सूत्र : ४