Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/003041/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreSThi-devacandra- lAlabhAI-jaina-pustakodvAre granthAGkaH 94 / kalikAlasarvajJa-zrIhemacandrAcAryavihita siddhahemacandra-zabdAnuzAsana bRhadvRttyavacUrNiH / (navapAdIM yAvat) prasiddhakarttA motIcaMda magana bhAI cokasI-kozasyaikaH kAryavAhakaH / panyAsapuGgavaH 'zrImaccandrasAgara ga Page #2 -------------------------------------------------------------------------- ________________ zrIsiddhahemacandra - zabdAnuzAsanabRhadvRttyavacUrNiH / (bRhadvRttidurgapada-vivaraNam ) ( navapAdIM yAvat ) fetc. saMpAdana - saMzodhanakartA - paMnyAsapuGgavaH- zrImaccandrasAgaragaNivaraH / prasiddhakartA motIcandra maganabhAI cokasI, kozasyaikaH kAryavAhakaH / zreSThi-devacandra-kAlabhrAtR-jaina - pustakoddhAre - pranthAGka:- 94 / zrImajayAnandasUriziSyA'maracandreNa gumphitA kalikAlasarvajJa-zrImaddhemacandrAcAryavihita sthAnaM zreSThi de0 lA0 jainapustakoddhArAgAraH / baDekhAn cakalA, gopIparA, sUrata / idaM pustakaM sUryapuranivAsi - motIcandra maganabhAI -cokasItyanena bhAvanagara - dANApIThamahodaya mudraNAlaye gulAbacandra lallubhAI zAhadvArA mudrApayitvA prakAzitA / bhagavadvIrasaMvat 2474 / prathamaM saMskaraNam / vikramasaMvat 2004 | zAlivAhanazAke 1870 / mUlyam - rUpyapaJcakam Wan I0 1948 / prati- 500 Page #3 -------------------------------------------------------------------------- ________________ ::: PRINTED BY :1 Gulabchand Lallubhai Shah :: AT :: The Mahodaya P. Press BHAVNAGAR for Sheth Devchand Lalbhai Jain Pustakoddhar Fund at the Sheth Devchand Lalbhai Jain Dharmashala (Shree Ratnasagar Jain Boarding House) Badekhan Chakla, Gopipura, SURAT. Page #4 -------------------------------------------------------------------------- ________________ SPNBTIDAVE-PAL bloka munizrI guNasAgarajIe ApavA kRpA dAkhavI che. zeTha devacaMda lAlabhAI jaina-pustakoddhAra phaMDa, ane zrIAgamodayasamiti-saMsthApaka, AgamoddhAraka, AgamavAcanAdAtA, AgamadivAkara, zailAnA-nareza-pratibodhaka; AcArya mahArAja zrIAnaMdasAgara-sUrIzvara-saMsthApita pAdaliptapurIya zrIvarddhamAna-jaina-AgamamaMdira. khAtamuhUrtaH-vi0 saM0 1994 vaizAkha- kRSNa-saptamI-maMdavAsare. aMjanazalAkA-vi0 saM0 1999 mAgha-kRSNa-dvitIyA-somavAsare tA. 22-2-1943 pratiSThA-vikramasaMvat 1999 mAgha-kRSNa-paMcamI-guruvAsare tA. 25-2-1943 Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbbai Jaio Pustakoddbar Fund Series, No : 94 AVACHURNI OF SIDDHA HEMACHANDRA SHABDANUSHASAN BRIHAT VRITTI (Durgapads of Nine Padas.) Avachurni by Shree Amarachandra Composed in V. S. 1264 Edited by Pannyasa Shree Chandrasagar Gani In V. S. 2003 | Vikram Era 2004 ] Price Rs, 5/- [Christian Era 1948 Page #7 -------------------------------------------------------------------------- ________________ Dood DODOOGood Book: 00000 00000 Poemsof Sheth Devchand Lalbhai Jain Pustakoddhar Fund poo and THE BOARD OF TRUSTEES 000000000 Nemchand Gulabcband Devcband Sakerchand Khushalchand Jhavery Motichand Maganbhai Choksi, Mg., Trustee Babubhai Premchand Jhavery, Solicitor Talakchand Motichand Jhavery P00000 Amichand Zaverchand Jhavery rocodooooooood TrasTI-maNDala nemacaMda gulAbacaMda devacaMda sAkaracaMda khuzAlacaMda jahverI motIcaMda maganabhAI cokasI, mene. TrasTI bAbUbhAI premacaMda jahverI / talakacaMda motIcaMda jahverI, amIcaMda jhaveracaMda jahverI F POOOOpoooooom OR POOON ROOOOLOOOK Page #8 -------------------------------------------------------------------------- ________________ zeTha devacaMda lAlabhAI jaina - pustakoddhAra phaMDa, zrIjaina - AnaMdapustakAlaya - surata zrI Agamodayasamiti ane pAdaliptapurIya zrIvarddhamAna - jaina- AgamamaMdira saMsthApaka AgamoddhAraka, AgamavAcanAdAtA, AgamadivAkara, zailAnA- nareza - pratibodhaka; jainAcArya zrImad- AnaMdasAgara - sUrIzvarajI. jeo zrInI AjIvana - advitIya 'Agama sAhityasevA' nuM sau koI abhivAdana kare che. janma-kapaDavaMja saMvat 1931, dIkSA lIMbaDI saMvat 1947, panyAsapada-rAjanagare saMvat 1960, sUripada-sUryapUre saMvat 1974 GRRR5555555555 nirNayasAgara presa, muMbaI. Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ // sAdara - samarpaNam // ayi mahAnubhAvAstapogaccha gaganamArtaNDAH ! saiddhAntika - tArkika - vaiyAkaraNasiddhAntacakravartinaH ! aviratazAstra saMzodhanakarmaniratAH / nikhilamunimaNDalAgamavAcanAdAtAraH ! zrIsiddhakSetratIrthe (Adarza) zilAyAM sUryapUre tvacirAdeva tAmrapatreSu zrIvarddhamAna jainAgamazAstrArohakarttAraH ! zailAnAnarezapratibodhakAH ! puNyasmaraNIyAH ! bahuzrutAgamoddhArakAgamadivAkarAcAryavaryAH ! pUjyapAdAH 1008 zrImadAnandasAgarasUrIzvarAH ! tatrabhavatAM bhavatAM sadupadezAd - adyayAvatprakAzita prAkRta saMskRta - gaurjarI - AGgalIyAdivividha - 'mUrttipUjaka - jaina zvetAmbara - AgamAdi' - zAstrasiddhAntagranthakalApaH ' zreSTha devacandra lAlabhrAtR ' ityabhidhAnaH 'jaina - granthoddhArakozAgAraH ' AgamaprakAzanakAriNI zrImatI ' Agamodayasamiti 'nAmnI saMsthA ca prAdurbhUya mahopakArakaM prakAzanakAryaM satataM kurvItetarAm evaMguNaviziSTAnAM ata eva paropakArapravaNAnAM tatrabhavatAM pavitrakara kamaleSu sAnunayaM samayete'smAbhiridaM kalikAla sarvajJabhagavacchrImaddhe macandrAcAryapraNIta zrIsiddha hemacandrazabdAnuzAsana vRhadvRcyavacUrNi ( durgapada vivaraNa) nAmakaM prantharatnaM svIkurvantu cAsmaduparisatataM dayAvAridhayo bhavanta iti saprazrayaM vijJapayitvA vayaM viramAmaH / mohamayI, isvI0 1947 vikramasaMvata 2004 tame kArtikamAse pUrNimAyAM zukravAsare. bhavadIyacaraNendIvare milindAyamAnA: ' cokasI 'tyupAhI maganabhAItanujo motIcandraH zreSThi devacandra lAlabhAI jaina pustako dvAra - kozAgArasya anye mAnanIya saJcAlakAzca. Page #11 -------------------------------------------------------------------------- ________________ Avakamaebothama . mA ko. ka mamamamama ma aew manamA jamA 30 - - - -~-~~~aa 0i000% jacoon: 8: I sAdara-samarpaNa che nananana - - - - ma - - - - ma ma ya - - ma na - - - - na ma - ma - - - - - zrImattapAgachagagananamaNi vaparasarvasiddhAntacakravarti, sakalavyAkaraNa sAhityadarzanAvAcArya, aviratazAstrasaMzodhanakAryatatpara, samastasAdhusamUha AgamavAcanAdAtAra, zrIsiddhakSetratIrthe ArasapASANe tathA sUryapuranagare tAmrapatra zrIvaddhimAnajenAgamazAsaMsthApaka, puNyasmaraNIya, zelAnAnarezapratibaMdhaka - AgameddhAraka-AgamadivAkara-pUjyapAda-AcAryavacce 108 zrImad AnandasAgarasUrIzvarajI ke jeozrInA sadupadezathI zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa tathA zrImatI Agamedaya samiti nAmanI be ajoDa pustaka prakAzana-saMsthAo astitvamAM AvI che ane jeozrInA avirata prayAsa ane parama kRpAdraSTi taLe aneka prAkRta-saMskRtagurjara-gla-girAnA navetAMbara-mUrtipUjaka-Agama-zAstra-siddhAnta grantha Aja paryata akhalitapaNe prakAzita karavA pAmI che, te - prAtaHsmaraNIya puNyapuruSanAM pavitra karakamaLamAM amArA mahapuNyodaye A saMsthA dvArA graMthArpaNano amane prathama prasaMga prApta thato hovAthI, kalikAlasarvajJa-bhagavAna zrImadahemacandrAcAryaviracita zrIsiddhahemazabdAnuzAsanabRhadavRttinI nava pAdaparyantanI avacaNi ( durga padavivaraNa )ame vinamrapaNe samarpaNa karatAM AMtarAlAda anubhavIe chIe. la - ma ma - hAkA - ma ) - - ma - - - - - - muMbaI, navembara 1947 vikrama saMvat 2004 3 kArtikI pUrNimA, zukravAsare. | metIcaMda maganabhAI ceksI tathA anya mAnArha-saMcAlaka, zeTha deva lAva jaina pustake hAra phaMDa. Page #12 -------------------------------------------------------------------------- ________________ AgamoddhAraka surata zrIvardhamAna-jaina-tAmrapatraAgama maMdiranI pratiSThA karI zrImANikyasAgarasUri saha upAzraye pAchA padhAratA vyAsaMga Page #13 -------------------------------------------------------------------------- ________________ Page #14 -------------------------------------------------------------------------- ________________ || vAdSara-pramuH-zrIcintAnaLivArthanAtho vinayatetamAm|| prastAvanA. zeTha devacaMda lAlabhAI jaina pustakAddhAra kuMDamAMthI graMthAMka 94 ' tarIke mULa ane svApajJa bRhatkRttikAra kalikAlasarvajJa bhagavAn zrImad hemacaMdrAcArya viracita zrIsiddhahemacaMdrazabdAnuzAsana-buhavRtti uparanuM zrImad amaracaMdra muni viracita mAtra navapAdanu ja prApta thayela du padonuM vivaraNa-avacUrNi prasiddha karavA ame bhAgyazALI thayA chIe. A gahana viSayavALA graMthanA aMta bhAgAmAM granthAMka 92 chapAyela che, ane 92 mA aMka tarIke ja prasiddha karavAnA hatA; paraMtu A grantha taiyAra thavA pUrve A saMsthA taraphathI * zrI abhidhAnaciMtAmaNikAzAdi-5'ca ' ane ' jainakumArasa'bhava saTI' e e graMtharatnAne aMka 92 ane 3 tarIke prasiddha karyo DAvAthI A mahAn graMthane aMka 94 tarIke prasiddha karavAnI ame pharaja mAnIe chIe. 6 " 6 vyAkaraNaviSayanA A granthanu' sampAdana ane sa MzAdhana Aya'khIla tapa, navapada 1 AyaMbIla tapa--ekaja vAranuM ye vigayA ghI-galapaNu--tela-dahIM-dUdha tathA kaDA vigaya eTale taLelu' ane lIlavaNu eTale zAkabhAjI phaLa-phaLAdi vigerethI rahita evu', lUkhu` phakta dhAnyabheAjana, eka ja sthaLe sthira rahIne eka ja vakhata divasanA ja jamavuM te. 2 navapada AyaMbIla oLI tapa- Ase zukra saptamI ane caitra zukra saptamIthI ane puname sudhI lAgaTa nave divasa upara mujaba lUkhuM vrata karavuM te. e nave padeAnA yaMtranI ADe pAMkhaDIvALA kamaLadaLanI racanA nIce mujabanI hAya che, ane te te divaseAe te te padmanu vidhi-vidhAna sahita aheArAtri tenuM ArAdhana karmakSaya mATe karAya che. eLI-pakti. ALAeLa. catuSkoNa yaMtra. 9 2 tapapada siddhapada 5 sAdhu 8 7 cAritrapada upAdhyAya jJAnapada 1 arihaMta pada 4 dana hA 3 AcAya " sAdhu pada tapa: siddhapada 1 arihaMtapada hPage #15 -------------------------------------------------------------------------- ________________ AyaMbIla AnI tapa ane vamAna AyuM.khIla tapanI oLInA parama-AAyaka, vyAkaraNunA abhyAsI, zrIsiddhahemavyAkaraNa upara AnaMdapUrvaka zIghra Adha thAya evI 4AnadukhAdhinI' nAmanI navI TIkAnA raciyatA paramapunIta panyAsapravara zrImacandrasAgarajIgaNivare karI Apelu hovAthI ame eezrInA atyaMta RNI chIe. 8 grantha, viSaya ane graMthakArA saMbaMdhI sampAdaka-sa MzAdhaka panyAsapravara-zrIcandgasAgarajI mahArAje zrama senyeA haiAvAthI atre laMbANu karatAM nathI. va mAnamAM pUrve chapAvela vItarAga staMtra mUla avasUrNi-vivaraNa, mUlanA bhASAMtara sAthe temaja zrAddhavidhi graMthanA bhASAMtara vinA koipaNa kArya presamAM cAlu nathI, temaja kAgaLanI kavATA-paramITa vinA' turatamAM navIna kArya cAlu karavAnI sthitimAM paNu A saMsthA nathI. mAkharIyA hAusa. (pazcima) sehesTa" rADa gIragAma, suraikhai 4. sa, 2004 kArttika vada pratipadA zanivAra lI menejI Mga TrasTI. meAtIcaMda maganabhAi cAkasI. peAte ane khIjA TrasTIo vatI tA. 29 navembara 1947 nyata: zAo ane vaidaka granthAmAM paNa evA niyama che ke-kAM te pIDAe duHkha bhogavIne azAtAvedanathI nivAravI, yA teA darzana, jJAna, ujjavala cAritra ane tapa-japanA sevanavaDe zAtA venathI nivAravI, nave graheAnI pIDAnu nivAraNuM upalA nave padeAnA ArAdhanavaDe dUra karAya che. tathA pRthak pRthag graheAnI pIDAnu nivAraNu, maheAnA jApA kahyA che te te sakhyAmAM bhAvapUrvaka A mujaba karAya cheH-- raktavarNI ravi ane maMgaLanI--siddha padghanA ArAdhanathI zvetavarNI caMdra ane zukranI--arihaMta padanA lIlavarNI sudha grahanI--upAdhyAya padanA pItavarNI bRhaspatinI--AcAya padmanA nIlavarNI zani, rAhu ane ketunI--sAdhu padanA 19 . 99 3 zrI vaheM mAna AyaMbIla tapa--zarUAtamAM pahelA eka Aya bIla pachInA eka upavAsathI mAMDIne anukrame vadhatAM vadhatAM pAMca AyakhIla ane 1-2-3-4-5 vakhatanA AyakhIleAnA AvatA pAMca upavAseAnI maLI lAgaDha vIsa divasanI tapazcaryA ( vIsa divasanI lAgaDha tapazcaryA te, zrI vamAna AyaMbIla tapa eLAnA pAyArUpa che.) e pachI anukUlatAe che AyakhIla ane upavAsa, sAta AyakhIla ane upavAsa ema vadhate vadhate chevaTe se AyaMbIla ane upavAsa sudhInI tapazcaryAM karavI, te vamAna tapa eLI. AvI caDhatI ALI pUrI karanArA sudhI pahoMcelA paNa Aje dhaNA puNyazAlI brahmacaryAdi pALavApUrvakanI ja heAya che, ane 4 AnaMdakheAdhinI TIkAnA cha pAda paryaMtane prathama bhAga anyatra chapAIne prasiddha thaye che. Aje traNA bhAgyavAnA jANItA che. tevu tevu ALI tapasvIe jovAmAM Ave che. jaineAnI tapazcaryAM huMmezA rAtribhojana jainemAM savathA hai|tuM ja nathI. Page #16 -------------------------------------------------------------------------- ________________ AgamoddhAraka -AgamadivAkara-zrImadAnandasAgara-sUrIzvarANAM hastalipisvarUpA nAdyAvadhiprakAzitadvAtriMzikAyAH pratikRtiH // dAnAvizatidIpAM navarAnidinArimauliinastAvejavyAnAvidhavArasA nayA:parasparaM pratimAsarAdhAtacetasaH syAtpadetAnamasAyonyamaitryAMyukAmAtA vidoSavAdi sAmyavAdino'nyo'tyamAhAdadhabizeSasAmAnyamayavastugauminAra kiyAvAdImatevadizanivAdImate:kiyA jAnAkiyAbhavamosAminAvirodhata dinAnimacovidyamAnavArItakaMcatatAsadasadAmakAryazatryAMnyAmiAtA kAryakAraNAnatadevatavatyatAmAkhyA tauyonitIjedAbhedena itkaaryyoH|| kenityAbhanityAvara kasyacita punaHnityAnityAvasamAnAravyAtajanA niyaMpavArastavyayatesavani nayAArasparasamAvezAtIrthAdhAnosaili rahim AnimayAnnayA:zAbdAnAtabhranicaitakAnA ujayAna sarvAnAravyAMgajana syAhA. garmamAhInIritAhanimabahAriNIpAraMpatimatasaniyAtrA saka abhilaaytthaanaatinaavstuprebudhaaH|apaatmktaaniaaNnaadeshaat paryAyo naamkrnniyaavshyodhipsvtNgaasvysaaNstutaanaahjaadiishvrH||2|| paryAyAnasamabhAva parosata divsaamuniHsvtHstotysmaadstsv3|| votpAdamayavizvanapunarvibhArucaviMnotpAdavidhauvyarUpaMjAtmana:ken nadaHzvAnasuravAtAvayAsarvadhAnamA saMsAriNA vivistArakhesvakarmA mAnA:same bhavAnantA arthA bhuvanagA ratAHmantAnantamayaM vizvavasta linpvidhaan| sAdhAHsonavAnAdhAma bhuvanAminAyanAriyaMsagadIzojanaspata ekAmagarasamitvate kecidantanamAnekavAnyelanaetarAmA matasatigadhogyamayogyavatepareyogyAyogyamayA:sarvebhavinatijanavAka AmA tAnamaya kaizcitakaiSita kiyAmayaataHparyavevAvaMsa vastuyathArthavA hiMsAAyatAkazcitparIsvayakAcanAyathAnA punnynitibhaagii:2|| muSAdhAnarakAyaivanatatikkecanAmanekA gonavitatA jJAnAtAdIzvara kiyA nyaaykessaaNvirupressaaNdhisspcaaythaayogytmtytemaantaa| JOIATA-mntpepirenHvicitraavidhitrnekaantepuunH||7|| sUcisobhayAna kevitakerisImanAta taga sarvapalAyalA asatsaghate va navasata tiparajaNa:/madasato samutpatti te naayvedin-26|| sAkAratAvarakAzakAsvasitAsvIkurvanimata sahayAsakatAAARm datopAsanalikepadenataja:/AdhAbhUtisametamajanavaraM RII zodavyastavene yobhAvetivAparAyathAyadhasamArAdhyaArAdhyojanagIanter dhyAkamavaturebhAvAtIpazavyabhAvAvAdana cautitadhyavAphArisa svatoteyA:malAvAratyeke mecidatyavAmitvayavyatiremestUnAMtalamAIta jiivovaalaadpraat:tstthaa|prtivmotiviksst bhAratAvAnuvara adhama paranayamataHsvIyasaMkalpatAlamAtyohAvivazyaHugImA 22mAzrita ArataH // 22 // mUlyAgandkarmaramamatAvAnenilimAcAvyAnanda mizra matapaya Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ // prAstAvika-nivedana // suratanivAsI udAracarita dAnavIra sva0 zeTha devacanda lAlabhAI jhaverInA smaraNArthe sthApana thayela "zeTha devacanda lAlabhAI jaina pustakoddhAra phaNDa " taraphathI prastuta prakAzananI prasiddha karAtAM prantharatno paikI prakAzana karAtA A grantharatnano kramAMka oLakha- 92 cha / A grantharatnanuM nAma " zrIsiddhahemacandra-zabdAnuzAsana bRhadvatyavacUrNiH" che / granthanA racayitA zrI jayAnandasUrIzvarajInA vidvajanamAnanIya-ziSya-munizrI amaracandra che / gIvANabhASAnA rasika abhyAsiyone atIva upayogI thanArA A grantharatnane abhyAsiyonA karakamalamA saharSa samarpaNa karAya cha / zrI siddhahemacandra-zabdAnuzAsananI tattvaprakAzikA-TIkAnA akhaNDa abhyAsizrIjayA nandasUrIzvarajInA vidvAn-ziSya-munipravara-zrIamaracandre svaparahitArthe A grantharatnano A avacUrNi racelI che / A panthanI antimapaMktimA prathama pustikA racanA samaya- likhitA' evA spaSTa zabdothI dvitIya pustikA lakhI hoya, lakhavAnI dhAraNA hoya agara lakhatAM lakhatAM adhUrI hoya evI vAstavika kalpanAone avakAza che / parantu prakAzana thatAM A granthamAM granthanI zaruAtathI trIjA adhyAyanA prathamapAdanA antimasUtra sudhInI arthAt nava pAdanI sampUrNa-avacUrNi ch| tyAra pachInA sUtronI avacUrNi ( teozrInuM lakhANa ) vartamAnakAlIna vidyamAna granthAlayomAMthI prayatna karavA chatAM adyApi paryanta prApta thayuM nathI / granthanA antima bhAgamA racayitAe racanAno samaya vigere nIce mujaba jaNAvela che " saMvat 1264 varSe zrAvaNa zudi 3 rakhau zrIjayAnandasUriziSyeNA'maracandreNA''tmayogyAvacUrNikAyAH prathamapustikA likhitA / zubhaM bhavatu lekhkpaatthkyoH|" jainAcAryonI vyavasthita-lekhana kaLAne anusaratAM ullekho 'gujarAtano madhyakAlIna itihAsa' nAmanA granthamAMthI joitAM pramANamAM maLI Ave che. cauluA granthanI kya vaMzanA itihAsa sAthe jainAcAryonA nAnA moTA jIvanaprasaMgo prAcInatA- vaNAyelA che| vi. saM. 2017 thI vi. saM. 1298 sudhI lagabhaga 275 varSa uparAMtano solaMkI vaMzano rAjyakAla che / solaMkI vaMzanA madhyAhna-kAlamAM kalikAlasarvajJa-bhagavAne jainazAsananA siddhAnto ane anuSThAnono AsvAda jagatne cakhADayo che tethI ja teo mATe AkhaM jagat RNI che. AthI ja agIAramI zatA Page #19 -------------------------------------------------------------------------- ________________ bdinA madhyAhU-kALathI zaru karIne teramI zatAbdinA antima samaya sudhImA jaina sAhityarnu sAmrAjya vizepaSaNe pravartatuM hatuM e pramANe aitihya-sAdhano sArI rIte puravAra kare che / te kALane sAhityanA suvarNa-samaya tarIke sAhityakAro prazaMse che, te sarvathA ucita ja che / te tejasvi samayamAM ja A manthanuM Alekhana thayeluM che / A granthanI prAcInatA jaNAvavA pUratAM A anthanI tADapatrIya pratinA zaruAtanA vibhAgano eka ane antima vibhAgano eka e rIte be bloko ApavAmAM AvyA che, te jovAthI racayitAnuM nAma ane racanAno samaya vigere spaSTa jaNAtAM hovAthI A granthanI prAcInatA mATe vizeSa pUrAvAnI jarUrata rahetI nathI-arthAt sAtaso varSa uparAntanA kALamAM A grantha lakhAyelo che eTale racanAsamaya paNa lagabhaga te ja haze agara hovo joie e be ne be cAra jevI spaSTa bInA cha / zrIsiddhahemacandrazabdAnuzAsananI tattvaprakAzikA TIkAnI A avacUrNinA racayitA ane vidvajanamAnanIya-laghunyAsakAra-munizrIkanakaprabha e banne samakAlIna avacUrNikAranA sama- hatA agara haze, kAraNa ke te kALanA samakAlIna-abhyAsiyo paikI kAlIna abhyAsI A banne racayitAonI racanAmA vizeSapaNe sAmyatA dRSTigocara thAya laghunyAsoddhArakAra- che / A avacUrNituM lakhANa sthaLe sthaLe laghunyAsanA lakhANa sAthe laghunyAsakAra- ochAvattA aMze maLatuM Ave che; jemake namUnA tarIke-"tadantaM padam / / 1 // 1 // 20 // " padyate-gamyate kArakasaMsRSTo'rtho'neneti padam / 'varSAdayaH' ityal / nanvantagrahaNaM kimartha ? satyaM,xxxxityAdi je lakhANa avacUrNikAre A stranI avacUrNimAM kareluM che, tevU ja lakhANa akSare akSara laghunyAsakAre A sUtranA laghunyAsamAM karelu cha / vizeSa jijJAsue prathama mudrita si0 he. za0 zAsana granthamA laghunyAsa jovo| vizeSataH avacUrNikAre je je sUtronI avacUrNi karI ja nathI te te sUtro * avacUrNisthitaviSayapradeza' nAmanA prakaraNamA jaNAvyAM che| te prakaraNa samajavAthI abhyAsiyone khyAlamA Avaze ke-avacUrNikAre je je sUtro para avacUrNi lakhI ja nathI te te sUtro para laghunyAsakAre laghunyAsa paNa prAyaH lakhyo nathI / arthAt prathamAdhyAyanA cAra pAdanA-saMjJA sandhi ane nAma prakaraNanA je 26 sUtro para avacUrNiM lakhI nathI temAMnA phakta // 1 / 1 / 33 // , 1 / 2 / 18 / , 1 / 3 / 37 // ,1 / 4 / 14 // ; ane 1 / 4 / 65 / / e pAMca sUtro para laghunyAsakAre sthAnapUratuM lakhANa kareluM che parantu bAkInA 21 sUtro para to avacUrNikAranI mAphaka laghunyAsakAre laghunyAsane lezabhara Alekhyo nathI / __A sambandhamA pahelA adhyAyanI mAphaka bAkInA adhyAyanA sUtrone tapAsavAmAM Ave to avacUrNikAranI mAphaka laghunyAsakAre paNa te te sUtro para lakhela nyAsane tulanAtmakadraSTie tapAsI shkaay| 1 juo-bhASAsAhitya pR0 299 naM. 11 jaina graMthAvaLI jaina zve0 ko. Page #20 -------------------------------------------------------------------------- ________________ vizeSamAM kyA kyA sUtramA avacUNi ane laghunyAsarnu sAmyapaNuM che ?, nava pAdanA sUtromAthI avacUrNikAre 107 sUtro para avacUrNi kema na lakhI ?, e 107 sUtromAMnA keTalA sUtro para laghunyAsakAre laghunyAsa lakhyo ?, avacUrNinI ane laghunyAsanI vizeSatAo zI zI che ?; vigere vigere prakaraNothI bharapUra lakhANa hamArA taraphathI taiyAra karAtA 'tulanAtmakadRSTie zrIsiddhahemacandrazabdAnuzAsana' nAmanA nibandhamA dareka viSaya spaSTIkaraNapUrvaka ApavAmAM Avaze / / ___ nava pAdanA sUtromAMthI upara jaNAvelA 'tadantaM padam ' e eka ja sUtra nahi paNa aneka sUtro to akSarazaH laghunyAsane maLatAM che, ane keTalAMeka sUtro ochAvattA pramANamAM laghunyAsane maLatAM che jyAre thoDAMka sUtromA avacUrNikAranI svataMtra kalpanA ane spaSTIkaraNa mAlUma paDe che, tevI ja rItie laghunyAsAkAre paNa keTalAeka sUtro para svataMtra kalpanA ane yuktipurassaranA buddhivaibhava dekhADyAM che te paNa atyanta prazaMsanIya cha / avacUrNikAranI 1 svantatra kalpanA, 2 spaSTIkaraNa ane 3 prAyogika carcA mATe anukrame prastuta prakAzananA pR. 3 paM. 18 thI 28, pR. 4 paM. 1 thI 11; ane pR. 28 paM. 8 thI 20 sudhInuM lakhANa vAcavA ane vicAravAthI avacUrNikAranI svatantra kalpanA, ane spaSTIkaraNapUrvakanI prAyogika-vyavasthAonuM sundara vyavasthA-vijJAna prApta thAya cha / uparanA prasaMgonuM parizIlana karanArane saheje samajAya te, che ke avacUrNikAra prathama thayelA haze ane laghunyAsakAra pachI thayA haze ?, agara to banne samakAlIna abhyAsiyo haze ?; A prasaMgano yathAzakya nirNaya to nirNItabhUta-avacUrNi ane laghunyAsanA racanAsaMvat , lekhanasaMvat ane tatkAlIna-saMyogone tapAsIne ja karavo jarurI cha / A prakaraNamA banne zAstrakAro samakAlIna hatA eTalaM samajIne have ApaNe AgaLa vadhavA prayatnazIla thaie / zrutajJAnanA sAdhanonI dina-pratidina abhivRddhi karyA ja karavI ane prApta thayelA amUlya sAhityanuM saMrakSaNa karavU e zAsanaprabhAvanAnuM advitIya aMga che / A zrutajJAnanA sAdhanonI avacUrNinA racanAsamayane ane lekhanasamayane nihALatAM samajI zakAya abhivRddhi ane saMrakSaNa che ke- grantha lagabhaga 738 varSe ApaNane dRSTigocara thAya cha / pUrvakALanI sundara lekhanapaddhatithI 700-800 varSa uparAMtanI lakhelI prationA darzana thAya e ochA Anandano viSaya nathI. parantu kSaNabhara hAsya karIne agara to prazaMsAnA be-cAra vacano bolIne itikartavyatA mAnI levAmAM ApaNI moTI bhUla che, kAraNa ke pUrvakAlIna puruSoe tana-mana ane dhanano sadvyaya karIne ane karAvIne navA jJAnabhaMDAronI sthApanA karI che, jUnA jJAnabhaNDArono jIrNoddhAra karyo che; eTaluMja nahi paNa navanavIna prationuM Alekhana karAvIne apUrva-amUlya-alaukika sAhityanI vRddhi karIne te sAhitya khajAno ApaNane samarpaNa karIne jema potAnI pharaja bajAvI le tema teonI mAphaka ApaNe paNa pharaja bajAvavAnI cha / Page #21 -------------------------------------------------------------------------- ________________ : #: mudraNakaLAnA mohanIya-yugamAM jJAnarasika AtmAo tana, mana ane dhanadvArA hastalikhita tADapatrIya grantho agara kAgaLa para lakhelA granthonI presakopio karI - karAvIne prakAzana karye jAya che ane karAye jAya che / prakAzita thayelA pranthanA lAbha lenArA keTalA che ?, prakAzita thayelA granthano uThAva keTalo che ?, vartamAnamAM te prakAzananI jarurata hatI ke nahi ?; vigere praznonA samAdhAnanA UMDANamAM utaryA vagara mudrita - sAhityanA prakAzanamAM je jhaDapI vadhAro thato ja jAya che temAM ekaMdare lAbhanuM pallaM UMcaM jAya che ke nIcuM jAya che te bAbatamAM to vadhu vicAra-vinimaya ane nirNayAtmaka vivekanI jarurata che, chatAM zrutajJAnanA sAghano pratye bhakti darzAvanAoe amudrita - mudrita prandhone chapAvavAmAM je utsAha vadhAryo che teTalo agara to tethI paNa vadhu hastalikhita granthone sAcavavAmAM ane vadhAravAmAM tana-mana ane dhanano savyaya karavAnI anivArya AvazyakatA che / sAhityasaMrakSaNa mATenA niyamo ane yogya sUcana aMgulinirdezarUpe ame zAstre prastAvanAmAM kareluM che. chatAM A prasaMge lekhana paddhatino vega vadhAravA pUrvakAlIna puNya puruSonI jIvanacaryA najara sanmukha harahameza rAkhI zakAya te sAru yatkiMcit sUcana karavuM yogya gaNAze. zrI upadeza taraMgiNI, zrI sukRtasAgara, zrI kumArapAla prabandha, zrI prabhAvaka caritra, zrI vastupAla caritra, zrI kumArapAla rAsa; ane zrI vastupAla - tejapAla rAsa vigere aneka granthomAM chUTI-chavAyI maLI AvatI vividha noMdho uparathI jaNAya che ke - zrutajJAnarasika pUjya zramaNa bhagavantonA upadezathI rAjA, mahArAjA, mantrIzvaro ane zreSThioe jinAgamazravaNa nimitte svargavAsI svajananA kalyANArthe sAhityavRddhinA koI paNa zubha nimittane AgaLa karIne nava-navIna sAhityo lakhAvIne athavA astavyasta thavAnA nimittane lIghe vecavA AvanArA lahiyA vigere pAsethI kharIda karIne ane karAvIne jJAnabhaNDArone surakSita rAkhavApUrvaka suzobhita karelA che / sAhityarasika - siddharAje, dayAvArinidhi - kumArapALe ane zAsanarasika vastupALa - tejapALe jJAnabhaNDAro karAvyAnI noMdha prasaMge maLI Ave che / rAjAo, mantrIzvaroe ane dhanADhyoe jJAnabhaNDAra karyA che, navIna pustakonI pratio saiMkaDo-hajAronI saMkhyAmAM lakhAvI che; namUnA tarIke jUo upadeza taraMgiNI - pranthamAM jaNAvyuM che ke-- " zrI kumArapAlena saptazatalekhakapArzvAt 6 lakSa 36 sahasrAgamasya saptapratayaH sauvarNAzrIhemacandrAcArya praNItavyAkaraNacaritrAdipranthAnAmekaviMzatiH pratayo lekhitAH / , kSarAH, AvAM AvAM anekavidha lakhANo najare paDe che / A prasaMgane khyAlamA rAkhI pUrvapuNya 1 juo - si. he. za. zA0no vibhAga-prathama, zAstra - prastAvanA / Page #22 -------------------------------------------------------------------------- ________________ puruSonA pagale cAlI ' mahAjano yena gataH sa panthAH ' e nyAyane anusarIne udyApana prasaMge be-cAra pratiyo agara dareka varSe jJAna sAdhana vRddhyarthe pratio lakhavA-lakhAvavAno rivAja vizeSe cAlu karavAnI jarurata cha / "jAgyA tyArathI savAra", "TIpe TIpe sarovara bharAya", "kAMkare kAMkare pALa baMdhAya"; e kahevatone lakSyamA rAkhI caturvidhasaMghasthita-agragaNya vyaktio tana, mana ane dhanane samarpaNa kare; ane lekhanapaddhatine vega ApavA kaTibaddha thaze to bhAvi prajAnA antaranA AzIrvAda meLavavApUrvaka puNyAnubandhipuNyanA bhaNDAra bharI zakaze e nagnasatya svIkAravA lAyaka che. lekhanapaddhatine vega ApavA mATe A aMgulinirdeza yogya sUcaka vAkyo che, vadhu jijJAsuone uparanA grantho vAMcavAvicAravAnI bhalAmaNa karavAmAM Ave cha / vizeSamA rakSaNa karanArAoe granthonuM zaradIthI, uMdarathI, udhaithI rakSaNa karavu jarurI che, coMTI jatA pustakone ane coMTI gayelA pAnAMone kholavAnI kaLA vaDIlo pAsethI zikhI levI joie, hastalikhita pratomA guMdaramizrita zAhI hovAthI ane bheja lAgavAthI coMTI gayelA pAnAMone chuTAM karavAmAM khAsa karIne gulAlano upayoga vizeSapaNe karavo joie| saMrakSaNakartAone uhezIne lekhakoe paNa prAyaH hastalikhita granthanA antamA keTalAMeka saMskRta padyodvArA sUcanA karelI hoya che, jemake jale rakSeta sthale rakSedrakSecchithilabandhanAt / mUrkhahaste na dAtavyaM, evaM vadati pustakam // 1 // agne rakSejalAdrakSed, mRSakebhyo vishesstH|| kaSTena likhitaM zAstraM, yatnena paripAlayet // 2 // A uparathI kahevAnuM eTalaM ja che ke-jJAnarasika AtmAoe zrutajJAnanA sAdhanonI vRddhi thatI rahe ane saMrakSaNatA vadhe tevA prabandho yojAyA kare to karanArA pratye bhaviSyamAM bhAviprajAnA bhavya-AzIrvAda jarura ubharAyAM karaze / prAcIna granthanA thatAM darzanane uddezI prArambhelA A prakaraNane atra pUruM karI have ApaNe avacUrNinI mULa vAta kriie| A grantha tADapatrIya-patro para Alekhana karAyelo che, zrIsiddhahemacandra-zabdAnuzAsananA sampAdana prasaMge khambhAta mukAmethI bIjA tADapatrIya prantho sAthe A avacUrNi-grantha-prakA- grantha lAvavAmAM Avyo hato, enAM pR. 1 thI 218 che / e grantha zananI anivArya- lakhAyAMne 738 varSa uparAnta samaya thaI gayo hovAthI enI avasthA jarurIyAta. tahana jIrNa ane nAjuka nihALIne 'enuM mudraNa karAvaq atyanta jaruranu che' ema lakSyamAM AvyuM, ane te bAbatanA prayatnanI zaruAta karavAmAM aavii| 1-jUo-zrIzAntinAthatADapatrIya-prAcIna jainapranthabhaNDAra, khambhAta-DAbaDo naM. 115 / 5 / Page #23 -------------------------------------------------------------------------- ________________ - te avasare hamAruM cAturmAsa mumbaI mukAme goDIpArzvanAtha jaina upAzrayamA hatuM tethI A pranthane prakaTa karAvavAnI vAta mumbaImA rahetA zeTha de. lA. jaina pu. phaNDanA TrasTI sva. zeTha nemacanda abhecanda jhaverIne samajAvatAM teoe amArI vAta svIkArIne uparokta bInA phaNDanA bIjA TrasTIo pAse paNa maMjura karAvI / tyAra pachI A granthanI presakopI karAvIne chapAvavAnI zaruAta karAvI te lagabhaga cAra varSe bahAra paDe che / A granthanI tADapatrIya prati meLavI ApanAra khambhAtanivAsI suzrAvaka mUlacanda bulAkhIdAsa tathA mohanalAla dIpacanda cokasIe ane prakAzana-karanAra de. lA. phaNDanA TrasTIoe akhaMDa puNya upArjana karyu cha ane bhaviSyamA AvAM AvAM prAcIna sAhityane meLavI ApIne prakaTa karAvavAmAM yathAzakti madadagAra banIne puNyanA bhaNDAra bharavAmAM udyamavaMta raheze evI teone amArI bhalAmaNa cha / avacUrNi-granthanI A avacUrNi zrIsiddhahemacandrazabdAnuzAsananA prathamAdhyAyanA prathamapAdanA mahattA. prathama sUtrathI tRtIyAdhyAyanA prathamapAdanA antima-sUtra sudhInI cha / siMhAsanAdi aSTa-mahAprAtihAryanI vAstavika mahattA jema trilokanAtha bhagavanta tIrthaMkarone AbhArI che tema A avacUrNinI mahattA zrIsiddhahemacandrazabdAnuzAsanane AbhArI che, tethI te pradhAnatama-vyAkaraNanI mahattAne prathama pichANavI e prAsaMgika-nivedanano Avazyaka vibhAga cha / prakAzana-karAtA A avacUrNiprantha-sambandhamA racanAsamaya, prAcInatA samakAlIna abhyAsaka, sAhityasaMrakSaNAdi ane prakAzananI jarurIyAta vigere prakaraNo jaNAvIne prastuta prakAzananI yathAsthita mahattA darzAvI gayA chatAM je granthane avalambIne A avacUNi lakhAI che te granthanI mahattA avazyameva jANavI jaruranI che / kalikAlasarvajJa bhagavAn zrIhemacandrasUrIzvarajIe zrIsiddhahemacandrazabdAnuzAsana nAmanA A pradhAnatama vyAkaraNagranthane kyAre racyo ?, kayA saMjogomAM racAyo ?, janmapradeza-kAryapradeza ane pracArapradeza teozrIne kevI rIte sahAyaka banyA ?, paramparAe punIta vAraso kevI rIte maLyo ?; ane teozrIne prApta thayelAM kalikAlasarvajJAdi-birudo tathA teozrIe racelA A pradhAnatama vyAkaraNanI viziSTatAo sambandhI sampUrNa prakAza pADe tevA bharacaka bhavya prakaraNothI vibhUSita zAceprastAvanAno sAdhanta vAMcana, manana ane parizIlanapUrvaka abhyAsa karavAnI abhyAsiyone amArI bhalAmaNa cha / 1-jUo-mumbaI cAturmAsika noMdha a. vibhAga / 2-jUo-zrIsiddhahemacandrazabdAnuzAsana manthanI zAstraprastAvanA. zrIsi. he. za. zAsana-prathamavibhAga, zrIhemabandrAnandapranthAndhiH-prantharatna 2, prakAzikA-zrIsiddhacakrasAhityapracArakasamiti / prastutaprakAzanano A-vibhAga / Page #24 -------------------------------------------------------------------------- ________________ upara sUcavelI prastAvanAne vAMcyA pachI kalikAlasarvajJaracita-zrIsiddhahemacandrazabdAnuzAsananI mahattAnI sAthe sAthe A avacUrNinI mahattA paNa ApoApa jaNAi Avaze / amo e AnandabodhinI nAmanI vRtinI racanA karavAmAM A avacUrNinA sArabhUta rahasyano upayoga karelo che, kAraNa ke anyasthaLe na maLI zake tevI avacUrNikAranI alaukika kalpanAo A granthamAM amoe nihAlI che, tethI ja tenI mahattA anirvacanIya cha ema kahevAmA lezabhara atizayokti jevU nthii| A avacUrNi-granthakAranI bIjI racanAo sambandhi tapAsa karatAM jaNAya che ke 'zrIhemazabdasaMcaya ' nAmano grantha paNa prAyaH temano racelo cha / A avacUrNikAranI suyo- grantharatna 436 patramA sundara-prAcIna-lipibaddhapaNe lakhAyelo che, ane jita eka vizeSa racanA te pATaNanA bhaMDAra naM. 3-4 ( phophalIyA zerInA ane AgalI zerInA bhaMDAra )mA vidyamAna che, ema jaina granthAvaLImA jainabhASAsAhityavibhAga pR. 303 upara jaNAveluM che / ' amaracandra ' evA nAmamAtrathI A grantha paNa teozrIe racyo hoya ema hAla to ame kalpanA karIe chIe, parantu nirNaya to e granthane prApta karIne joyAtapAsyA pachI ja karI zakAze / e grantha sambandhi vizeSa kathana hamArA taraphathI thanArA bhAviprakAzanamAM karavAmAM Avaze / zrIsiddhahemacandrazabdAnuzAsanane anulakSIne racAyelAM-avacUrNigrantho vizeSa pramANamAM maLI Ave che, parantu A pradhAnatama vyAkaraNanI mukhyatayA be vRttio che, avacUrNi samaviSayaka bRhavRtti athavA tattvaprakAzikAnA nAmathI prasiddha thayela ane bIjI grantho- laghuvRttinA nAmathI sAhityasRSTimAM suprasiddha che, e banne vRttio mULa granthakAranI ja arthAt svopajJa racelI hovAthI emAM sAte adhyAyanA sUtronI saMkalanA eka sarakhI ja karelI che. vizeSatayA karelI vRttinuM nAma bRhavRtti athavA tattvaprakAzikA ane saMkSepatayA karelI vRttinuM nAma laghuvRtti Apyu che te yathArtha eTale guNaniSpanna nAma ja ApeluM che emAM zaMkAne sthAna ja maLI zakatuM nathI / zrIsi. he. za. zAsananI laghuvRtti para lakhAyela avacUrNio paNa dhaNI maLI Ave che, paNa laghuvRttiviSayaka avacUrNino ullekha karavo te atra aprAsaMgika che, kAraNa ke prastuta prakAzanarUpa A avacUrNiM to bRhadvRtti upara racAyelI che / ___ A avacUrNinI samakakSAmAM AvI zake tevA svopajJa-zabdamahArNavabRhanyAsa, zrIrAmacandragaNikRta-zrIladhunyAsa, zrIdharmaghoSagaNivarakRta-zrIlaghunyAsa, zrIkanakaprabhakRta-zrInyAsoddhAra kakSApaTTa, dazapAda-vizeSavizeSArtha, zrIsaubhAgyasAgarakRta-duNThikabRhadvRttisAroddhAra Adi mahAn mantharatno ch| Page #25 -------------------------------------------------------------------------- ________________ vizeSataH A avacUrNiprantha kuzalazilpI - zrIkanakaprabhakRta-nyAsoddhArane lagabhaga maLato che, eTale nava pAdanI avacUrNi abhyAsIyone nyAsoddhAranI jema alaukika- alabhya kalpanAo ane spaSTIkaraNo je pUrAM pADe che te abhyAsakALe svayameva jaNAI Ave che / A avacUrNi - pranthamAM zrIzabdAnuzAsananA prathamAdhyAyanA prathamapAdanA prathamasUtramA ane vRttinA maMgalarUpa zlokathI zaru karIne tRtIyAdhyAyanA prathamapAdanA antimasUtra sudhI tattvaprakAzazikA aparanAma bRhadvRttisthapado, udAharaNo ane pratyudAharaNonI anukrame spaSTa vyAkhyAo tathA saphalIbhUta - sundara - sAdhanikAo sthaLe sthaLe najare paDe che abhyAsio A pranthane abhyAsanI najare nihALe to avacUrNikAranuM sUtraviSayaka - sundara - jJAna, vRttistha - pi vijJAna ane prAyogika pratibhA ThAma ThAma valoNAmAM mAkhaNanI jema tarI Ave che / avacUrNigranthasthita viSayapradeza. 1 AjubAjunA agara AgaLapAchaLanA sUtrothI ane mata-matAntarothI thatA - thanArA prayogonI siddhi sthaLe sthaLe karI batAvI che; jemake namUnA tarIke- " samAnAnAM tena dIrghaH // 1 / 21 // " e sUtrathI zaru thatA pAMca sUtronA bhAvArtha ane matamatAntarane lakSyamAM rAkhIne 29 rUpo jaNAvyAM che / vistArapUrvaka jovAnI abhilASAvALAoe zrIsiddha hemacandra - zabdAnuzAsananA prathama bhAgamAM AnandabodhinIvRttinA pR. 26 - paGkti 37 thI 44 ane pR. 27 paMkti 1 thI 30 sudhInI paGktio abhyAsapUrvaka vicAravI / A granthamAM zrIsi. he. za. zAsananI zaruAtathI tRtIyAdhyAyanA prathamapAda sudhInA eTale savA be adhyAyanA arthAt navapAdanAM sUtrone ja avacUrNikAre avacUrNi karelI che ema kahIe to te paNa barAbara ja che / uparokta navapAdanAM ekandara 864 sUtro che, temAMthI nave pAdanA anukrame 2-5-5-1412-12-12-21 ane 24 maLI kUla 107 sUtronI avacUrNi to A avacUrNikAre karelI ja nathI / e 107 sUtrano sUtrAMka ane pRSThAMka jANavAnA abhilASioe pariziSTa naM. 2 joi levuM / sAdhanikAkavasare AvatAM sUtro je nIce TIpamAM jaNAnyA che te jovAnI sulabhatA mATe pariziSTa naM. 1 mAM uNAdisahita sAte adhyAyanA sUtro anukrame ApavAmAM AvyAM che / grantha prakaTa thatAM thayelA lagabhaga pAMca varSa. A pranthamA sampAdananI zaruAta mumbaImAM karavAmAM AvelI, te avasare sAthai sAthai zrIsi. he. za. zAsananA prathamavibhAganA sampAdananI zaruAta paNa karavAnI hatI; chatAM zaruAtamAM khambhAtathI maMgAvelI tADapatrIya prati uparathI A avacUrNinI presakaoNpI karAvIne tapAsI joyA pachI bhAvanagaranA zrImahodaya presamAM A granthane chApavAnuM kAma sauMpavAmAM pramANe mumbaInA cAturmAsamAM AraMbhelA A kAryamAM tyAra pachInA 1 jUo - zrIhema candrA''nandapranthAndhiH - mantharatnam 2 | AvyuM / upara jaNAvyA Page #26 -------------------------------------------------------------------------- ________________ amadAvAda, khambhAta, ghATakopara ane aMdherInA ( karamacanda jaina pauSadhazALAnA ) cAturmAsa sudhImAM prapha vigere Avaka-jAvakamAM ghaNo ja samaya vyatIta thayo, taduparAnta khAsa karIne dareka cAturmAsamAM dharmopadeza uparAnta zAsanahitavardhaka aneka kAryomAM tathA zrI si. he. za. zAsananA sampAdanakAryamAM paNa samaya jato hovAthI lagabhaga pAMcame varSe A granthane prakaTa karI zakAyo che| yA granthane prakaTa thavAnA vilambarnu kAraNa vAMcanAranI samajamAM Ave e hetuthI mumbaInA thayelA zAsanahitavardhaka kAryonI vistArathI, tathA amadAvAda, khambhAta, ghATakopara ane aMdherInA (vIlApArlAnA ) cAturmAsamAM thayelA zAsanahitavardhaka-kAryonI saMkSipta noMdha; A granthanA anta bhAgamA ApelI che| vizeSamAM zrI si. he. za. zAsananA prathama-vibhAganA sampAdananuM kAma paNa satat cAlu rahetuM hovAthI ane tene jaldI prakaTa karavAno hovAthI A grantha prakaTa thavAmAM kAIka sahetuka vilamba paNa thayo che; AvAM sahetuka anekavidha-kAraNone dhyAnamAM letAM thayelo vilamba yogyasthAne ja thayelo che ema vAMcakone samajAvaQ paDe tema nthii| vyAkaraNazAstrasthita-pradezone nava-navIna yukti-prayuktie A grantha vizeSatayA navapallavita karato hovAthI ane A kAma have jaldI samApta karI ApavAnI zeTha de. lA. jaina pu. phaMDanA kAryavAhakonI vAramvAra vinaMtio thatI hovAthI cAlu cAturmAsamAM aMdherInA (vIlApArlAnA) zeTha karamacanda haoNlamAM te pratye vizeSa lakSya ApIne A grantha sambandhi-viSayAnukrama, prAsaMgikanivedana, anupasthitasUtro Adi A granthanI sundaratAmAM sahAyIbhUta-thanArAM prakaraNone taiyAra karIne A granthane prakaTa karavAmAM Avyo cha / prastuta prakAzananA sampAdana-kAryamA atyanta upayogi-tADapatrIya-prati khambhAtathI lAvI prakAzananA prAsaMgika- ApanAra zeTha mUlacanda bulAkhIdAsa ane mohanalAla dIpacanda cokasIe madadagAro- puNyAnubandhi puNya upArjana karyu che / __sampAdana kAryamA upayogI thaI zake evI A granthanI presakaoNpI karAvI mudraNakaLAthI vibhUSita banAvIne pustakAkAre prakaTa karavAnuM kAma zeTha de. lA. jaina pu. phaMDa taraphathI tenA kAryavAhakoe karyu che. ane te phaMDanA niyama mujaba prAcIna pustakornu prakAzana tathA abhyAsiyonuM paThana-pAThana ane parizIlana vadhe te hetuthI ochI kimmate vecavAnuM nakkI thayela che, tethI te phaMDanA samagra kAryavAhakoe paNa anahada puNya upArjana kayu che / evI ja rIte bhaviSyamAM paNa prAcIna sAhityanA prakAzanamA sundara phALo ApIne pUrvAcAryapraNIta sAhityanI sevanA karavAmAM te kAryavAhako hara-hameza udyamavanta raho evI amArI zubhecchA vateM e svAbhAvika cha / Page #27 -------------------------------------------------------------------------- ________________ :10: sarva-prakAranI sAmagrIothI vibhUSita thayelA A granthanI presakaoNpI karavAmAM saMzodhana yogya sthaLone zodhavAmAM, prapha tapAsavAmAM ane sampAdana kAryane sarvathA suzobhita banAvavAmAM svakIya sAdhanodvArA jeoe pratyakSa ke parokSa sahAyatA samarpaNa karavAmAM udAratA batAvI che teo darekane A take smRtipaTa para lAvIne A nivedanane samApta karavAmAM Ave che / sAdhanikAmAM AvelA sUtronA sUtrAMkane TippaNImAM jaNAvavAmAM, saMzodhana-sampAdananA kArya prasaMgamAM ajJAnatAthI, ane vizvavandya-vItarAga bhagavantanI AjJA-viruddha athavA prAtaHsmaraNIyasUtrakAra-kalikAlasarvajJa-bhagavAn zrIhemacandrasUrIzvarajInA tathA avacUrNikAranA Azaya viruddha lakhAI gayuM hoya te sambandhi 'duSkRta mithyA thAo' evI hArdika abhilASApUrvaka atra viramuM chu / antamA pranthanA mudraNa vakhate kAno-mAtrA-anusvAra-ane visarga vigere UDI gayAM hoya agara astavyasta thaI gayAM hoya te vivekapUrvaka sudhArIne vAMcavAnI vivekIyone sAgraha bhalAmaNa karavAmAM Ave che| zrIkaramacandra jaina-pauSadhazALA-ghoDabandara-roDa ) zrItapAgacchagaganA'hamaNi-gItArthasArvabhauma-AgamoddhAraka zrIvardhamA(vilApAlA) muMbaI naM. 24. vi. saM. 2001 najanAgamamandirAyanekasaMsthAnirmANopadezaka-saMsthApaka-zAsanasaMrakSaka zrIAnansAgarasUrIzvara-caraNacazvarIkAzAzvatasiddhacakArAdhana-avasare AzvinapUrNimA cndrsaagrH| Page #28 -------------------------------------------------------------------------- ________________ ||puu. paMnyAsapravarazrInA cAturmAsikanI noNdh|| prAtaHsmaraNIya-vaiyAkaraNakesari-siddhacakrArAdhana-tIrthoddhArakapUjya-paMnyAsapravara-zrIcandrasAgarajI gaNivaranA cAturmAsanA sthaLonI sNkssipt-noNdh| 1 vi. saM. 1984 amadAvAda-jhApaDAnI poLa sva. candulAla cunnIlAlanuM mkaan| . ,, ,, 1985 jAmanagara-phUlIbAInA DahelAmA / ,, 1986 khambhAta-zrIamaracandra-jainazALA / ,, 1987 cANasmA-zrIjainaupAzraya / 5 ,, ,, 1988 muMbaI-bhUlezvara-lAlabAga-jaina upAzraya / , 1989 surata-gopIpurA, nemubhAInI vADIno upAzraya / 1990 ratalAma-thAvarIyAno upAzraya / 8 ,, ,, 1991 mahIdapura-jaina upAzraya, zrIzAntinAthanA mandira pAse / 1992 ujjaina-khArAkUA, zrIR. cha. nI peDhIno upAzraya / 1993 indora-pIpalIbAjAra-jaina upAzraya / 1994 rAjagaDha-jaina upAzraya / 12 ,, ,, 1995 amadAvAda-jhopaDAnI poLano upAzraya ( pAThazALA ). ,, 1996 pAlItANA-pannAlAla bAbUnI jainadharmazALA / ,, 1997 mumbaI-pAyadhunI, zrIgoDIjI jaina upAzraya / 15 ,, ,, 1998 amadAvAda-nAgajI bhUdharanI poLano upAzraya / ,,, 1999 khambhAta-mUlacanda bulAkhIdAsa-nAnacandanA makAnamAM ke je hAla upA zraya tarIke vaparAya che| 17 ,, , 2000 ghATakopara ( mumbaI ) derAsara pAseno, jaina upAzraya / ucation International Page #29 -------------------------------------------------------------------------- ________________ : 12: 18 ,, ,, 2001 vIlApArlA ( andherI-mumbaI ) karamacandra jaina paussdhshaalaa| vi.saM. 1984 nA vaizAka vada 6-zrItIrthAdhirAjarAjezvara-zrIAdinAthagAdInazIna-divase, prAtaHkAle vijayamuhUtrte, amadAvAda mukAme jhApaDAnI poLanA zrIAdIzvara jainamandiranI pAchaLanA upAzrayamAM prAtaHsmaraNIya-pUjyapAda-AgamoddhAraka-AcArya-zrIAnandasAgarasUrIzvarajInA varadahaste dIkSA thai. saMsArIpaNAnu nAma paTavA cImanalAla jeziMgabhAi hatuM. dIkSA samaye munizrI candrasAgara nAma rAkhavAmAM Avyu, AnandamaMgaLapUrvaka dIkSA thaI; ane jeTha vada 5 nA divase upasthApanA thai. tyArapachI teozrInA varada haste anukrame pAlItANAmAM vi. saM. 1997 nA mAgasara suda 5nA divase gaNipada, ane mAgasara suda 9nA divase paMnyAsa pada samarpaNa thyaaN|| uparanA badhA cAturmAsa sambandhI vigatavAra hakIkata anya sthaLe vistArathI ApavAmAM zrAvaze. parantu A si. he. avacUrNi ane zrIsiddhahemacandrazabdAnuzAsana jevA pradhAnatama vyAkaraNanA saMzodhana, sampAdana, vRttinI racanA, presameTaranI taiyArI ane prUphasaMzodhanAdi kAryoM mumbaI, amadAvAda, khambhAta ane ghATakopara, aMdherInA chellAM pAMca cAturmAsamAM thayelAM che. upara jaNAvelAM sarva kAryonI sAthe sAthe bIjA paNa je je zAsanahitanA kAryoM thayAM tenI, ane cAlu prasaMgane saMmbadha rAkhanArI je kaMI zAsanahita pravRtti thaI te badhAnI saMkSipta noMdha ahIM ApavAmAM Ave che; arthAt vi. saM. 1997 nA mumbAi-cAturmAsathI saMkSipta noMdhanI zaruAta karAya che / Page #30 -------------------------------------------------------------------------- ________________ // muMbAinuM cAturmAsa // vi0 saM0 1997. pAyadhunI, zrI goDIjI pArzvanAtha jaina zve0 mandiranI pAchaLanA bhAgano upAzraya, noMdha-zrI siddhakSetra pAlItANAnA cAturmAsanI pUrNAhutinA pUnita prasaMgone pUrvaraMga tarIke jaNAvIne muMbAi cAturmAsanI saMkSipta noMdha zaru karAya che. gaNipada-paMnyAsapadAropaNa-samaye mALavAdi saMgha Agamana, ghoghA-bhAvananara thaI zrI bhoyaNI-tIrthe sAmudAyika-zAzvata-ArAdhana, si. he0 za. avacUrNi, sUtrakRtAMga, zrIsiddhahemacandrazabdAnuzAsananA saMzodhana-saMpAdanAdi ane zAsanahitavardhaka stutya prasaMgo zaru karAya che. saMcayakAra prAtaHsmaraNIya-pU. AgamoddhAraka--AcArya-zrIAnandasAgarasUrIzvaranA vidvAziSyaratna-siddhacakrArAdhana- tIrthoddhAraka pU. paMnyAsapravara-zrIcandrasAgaracaJcarIka-paM. zrIhIrasAgarajI. zrIsiddhahemacandrazabdAnuzAsananI tattvaprakAzikA upara racAyelA A avacUrNi-granthane ane zrItattvaprakAzikA ane zrIAnandabodhinI-nAmanI vRttidvaya-sahita zrIsiddhahemacandrazabdAnuzAsananA kAraka paryantanA prathama bhAgane bahAra pADatAM e kAmanI zaruAtathI Aja sudhImAM keTalo samaya vyatIta thayo ane muikelIo veThIne paNa zAsanahitavardhaka kAryoM thayAM te bApatamA jarura pUratuM atre jaNAvavAmAM Ave che / vi. saM. 1984 nA vaizAkha vada 6 nA roja gurudeva pUjya paMnyAsapravaranI dIkSA thaI, tyArapachI aDhAra varSanA cAturmAsanA sthaLo ane te dareka cAturmAsamAM thayelA zAsanahitavardhakakAryoM vigairenI noMdha jarUra paDatI ApIne bAkInI noMdha anyatra ApavAmAM Avela cha / ___ avacUrNi-grantha, saMpAdana-saMzodhana tathA zrIsiddhahemacandra-zabdAnuzAsananA prathama vibhAganA saMzodhana-sampAdana ane zrIAnandavodhinI-vRttinI racanA vagere kAryonI zaruAta vi. saM. 1997 mAM karavAmAM AvelI te dareka kAryo samApta karIne Aje vi. saM. 2001 mAM A avacUrNi-pranthane ane ' zrIsiddhahemacandrazabdAnuzAsanam ' mahAn granthane te te saMsthAo dvArA bahAra pADI zakyA chIe eja Anandano viSaya che / A kAryamAM vItelA lagabhaga pAMca varSanA gAlAmAM paNa A kAryanA nimittanI ADamAM koIpaNa zAsanahitavardhaka-kArya karavAmAM pUjyazrIe Page #31 -------------------------------------------------------------------------- ________________ UNapa AvavA dIdhI nathI agara pAchI pAnI karI nathI, ane tethI ja prAsaMgika-zAsanahitavardhaka kAryoM A prakaraNamA jaNAvAya che / ATalA lAMbA samaye paNa prakAzita thatAM A banne granthanI pAchaLa vighnonI paramparArUpa AvI paDelI muzkelIo, kliSTa-pratikULa saMyogo ane parimita-sAdhanone laIne AvI paDelI agavaDo veThIne tathA sAdhujIvana-caryAnA poSaka-vihArAdi kAryoM karatAM rahIne paNa pUjya guruvarya zrIe apUrva zraddhAbaLathI ArambhelA A zubha kAryanI pAchaLa potAno avirata-parizrama cAlu rAkhyo tyAre ja A granthanA prakAzananI abhilASA Aje saphaLa thai zakI che / vi. saM. 1997nA mumbaInA cAturmAsano pUrvaraMga / zrIsiddhakSetra jevA pavitra tIrthasthAnamAM saM. 1997 nA prArambhamAM pUjya gurudevane zrIbhagavatI-sUtranA yogodvahananI zubha-kriyAo samApta thavA AvI htii| te javasare e yogodvahananI samAptinA sUcaka-gaNipada-samarpaNarnu muhUrta saM0 1997 nA mAgazara zuda 5 nuM ane paMnyAsapada-samarpaNa- muhUrta mAgasara zuda 9 nuM nizcitta thayuM hatuM / vaLI pUjya gurudevane A yogodvahananI kriyAo karAvanAra sva0 pU0 paM0 zrIkSamAsAgarajI gaNivarane upAdhyAya pada samarpaNa karavAnuM muhUrta paNa te ja divase hatuM. uparokta traNe padanA samarpaNanI kriyAo zAsanasaMrakSaka-zailAnAnarezapratibodhaka-varddhamAna jainAgama-mandira-saMsthApaka AgamoddhAraka-AcAryadeveza-pUjya-zrIAnandasAgarasUrIzvarajInA varada haste pannAlAla bAvUnI dharmazALAnA vizALa cogAnamAM bAMdhavAmAM AvelA suzobhita maMDapamA thaI htii| ___ A padvI-pradAna-prasaMge aSTAtikA mahotsava, zAntisnAtra ane svAmIvAtsalya-saMghajamaNa anukrame dAnavIra zeTha mohanalAla choTAlAla, saMghavI popaTalAla dhArazImAI nagarazeTha, ane zeTha giradharalAla choTAlAla taraphathI lagabhaga cAra hajAranA kharce thavAnuM nizcita thavAthI te saMbandhI kuMkumapatrikAo ghaNe sthaLe pahoMcADavAmAM AvelI hovAthI amadAvAda vagerethI tathA najIkanA gAmomAMthI keTalAMka mANaso to AvyAM hatA. parantu pUjya gurudevanA asIma-upakArathI upakRta thayelA mALavAdezanA khAsa karIne ujjaina-mahidapura-rAjagaDha vagere nagaranA saMghomAMthI saMbhAvita zrAvaka-zrAvikAonI 400 uparAMta saMkhyAmAM eka spezIyala Tena paNa AvI htii| A prasaMge AvanArAone tIrthayAtrAno lAbha paNa maLelo hovAthI teone to " eka paMthane do kAja" nI jema banne lAbhanI prApti thaI hatI / ___ padvI-pradAnanI samApti thatAM aneka gAmanA saMgho taraphathI tathA keTalIeka vyaktio taraphathI padavIdharonI upara garama kaMbaLo ane kapaDAMnI vizALa-vRSTi najare nihALAtI htii| A prasaMgane vadhu ujjvaLa banAvavA mATe dharmazALAnA, AgamamandiranA, zeTha ANandajI Page #32 -------------------------------------------------------------------------- ________________ kalyANajInI peDhInA mANasone, paMDito ane mAstarone yathAyogya prItidAna devAmA tathA pUjya sAdhu-sAdhvIone pravrajyAvidhAnakulaka nAmanA granthana sAdara samarpaNa karavAmAM zeTha mohanalAla choTAlAle ru. 800 uparAMtano savyaya karyo hato. zrIphaLanI prabhAvanA ane zrI dazavaikAlikasUtranI prabhAvanA ujainanI zeTha RSabhadevajI chaganIrAmajInI peDhInA sadgRhastho taraphathI karavAmAM AvI htii| A padvIprasaMganA mahotsavanI samApti thayA bAda AgamoddhAraka pUjya gurudevanI AjJA meLavIne taLAjA vagere najadikanA tIrtha-kSetronI yAtrArthe pUjya paMnyAsajI mahArAje potAnA parivAra sahita pAlItANAthI vihAra koM. 9-10 divasamA yAtrA karatA karatAM bhAvanagara pahoMcavAnI taiyArI thaI. te avasare mumbaInI zrIgoDIpArzvanAtha-jainamandiranI zrIvijayadevasUra-saMghanI peDhInA TrasTIo zeTha bhAyacanda nagInabhAI jhaverI, tathA pAnAcanda rUpacanda jhaverI e bannee pAlItANA AvIne pUjya AgamoddhAraka AcAryazrIne vinaMti karI ke paM. zrIcandrasAgarajIne AvatuM cAturmAsa mumbaI karavAnI AjJA ApavAnI kRpA karo. pUjya paMnyAsajInI yogyatA jANIne pUjya AcAryazrIe teonI AgrahabharelI vinantino svIkAra karyo ane te bAbatano AjJApatra lakhI Apyo, te laine te banne TrasTIo ghoghAnI najIkanA kharazAlIyA gAmamAM paMnyAsajIne maLyA; ane AjJApatra batAvI vicAravinimaya karIne mumbaInA cAturmAsanI jaya bolAvIne tyAMthI teo ravAnA thayA, ane paMnyAsajI mahArAja bhAvanagara padhAryA / bhAvanagaranA zrIsaMghe bhAvabhIno satkAra karyo, zrIphaLanI prabhAvanA thaI; ane sAta divasa sudhI vyAkhyAnavANIno sAro lAbha zrIsaMghe lIdho / pUjya paMnyAsajI mahArAjanA upadezathI A sAlanI caitramAsanI AyaMbIlanI oLI bhoyaNI tIrthamA karAvavAnuM AmaMtraNa zrIsiddhacakra ArAdhaka samAjane maLyu hatu, tethI si. A. samAjanA kAryavAhakoe ArAdhanA karAvavA mATe tathA si. A. samAjanI Arthika sthitine saddhara banAvavA mATe pUjya paMnyAsajI mahArAjane bhoyaNI padhAravAnI atyanta AgrahabharelI vinaMti karelI hovAthI teno svIkAra karIne bhAvanagarathI vihAra karI jaina vastIvALAM mukhya mukhya sthAnomAM vicaratAM vicaratAM amadAvAda thaIne pUjya paMnyAsajI mahArAja potAnA ziSya-praziSyAdi parivAra sahita bhoyaNI tIrthe padhAryA / si. A. samAjanI vinaMtithI vijayalAva. NyasUrijI paNa potAnA ziSya-praziSyAdi parivAra sahita A prasaMge bhoyaNI tIrthe padhAryA htaa| navapadanI ArAdhanAno lAbha 11000 uparAMta jainoe lIdho hato. temAM 2000 nI saMkhyA to vidhipUrvaka oLInuM ArAdhana karanArAonI htii| nave divasa AyaMbIla ane pUjA uparAMta bhagavAn zrImahAvIra-janma-kalyANaka, rathayAtrA-mahotsava ane caitrI pUnamanA devavandana, sArmikavAtsalyAdi dhArmika kAryoM paNa karavAmAM AvyA hatAM. yAtrAluone mATe paNa jamavAnI ane utaravAnI sagavaDa karelI hovAthI tathA ekamane divase pAraNA ane svAmivAtsalya karavAmAM Page #33 -------------------------------------------------------------------------- ________________ AvelAM hovAthI oLI sivAyanA paNa mANasoe A prasaMgano lAbha lIdho hto| bhoyaNI tIrthamA karAvelI A ArAdhanA vagerenA zAsanaprabhAvanAnA kAryomA si. A. samAjane badho maLIne ru. 11000 uparAMta kharca thayo, temAM AmaMtraNa ApanAre ru. 6000 ApyA hatA ane cAlu phaMDamAM ru. 2000 uparAMtanI madada maLavAthI ru. 3000 nI ghaTa paDI tenI pUrti dAnavIra zeTha mANekalAla cunIlAle karI ApI hatI / jiMdagI paryantanA sabhAsadonI (lAipha membara) tathA cAlu phaMDanI Avaka bhoyaNI tIrthamAM lagabhaga ru. 25000 nI thai tethI si. A. samAjanI sthiti ghaNI saMgIna banavA pAmI / tyAra pachI mumbaI javA mATe bhoyaNIthI vihAra karIne sAcAdeva zrIsumatinAthanI yAtrArthe mAtara mukAme je divase pUjya paMnyAsajI mahArAja saparivAra padhAryA te ja divase amadAvAdathI sAcA devanI yAtrAe traNaso mANasonuM Agamana thayu hatuM, ane AMgIpUjA bhAvanA tathA jamaNano sarva kharca dAnavIra zeTha mohanalAla choTAlAla taraphathI karavAmAM Avyo hto| mumbaInA goDIjInA upAzrayamA jema pUjya paMnyAsajInA cAturmAsano nirNaya thayo hato tema lAlabAganA upAzrayamA vijayarAmacandrasUrijInA cAturmAsano nirNaya thayo hato, te avasare tithimantavyanA bhedathI tapAgacchamAM vaimanasya phelAI rahyu hatuM. chatAM mumbaImAM tithimantavyanI prAcIna ane paramparAgata-praNAlikAne anusaranArAono moTo varga hato ane te zrIgoDIjIne upAzraye javAnA valaNano hato ane paramparAviruddhanI nUtana-praNAlikAne anusaranArAno nAno varga hato te lAlabAgane upAzraye javAnA valaNano hato / mAtarathI vihAra karIne paMnyAsajI mahArAja jyAre surana padhAryA tyAre vijayarAmacandrasUrijI pUnethI ghATakopara padhArI gayA hatA, te arasAmAM mumbaImA hullaDa phATI nikaLelu hovAthI vijayarAmacandrasUrijI lAlabAga nahi padhAratAM ghATakopara comAsu karavAnA che mATe pU. paM. candrasAgarajIe paNa zrIgoDIjI nahi padhAratAM anya sthaLe ja cAturmAsa karavU joIe evo prayatna keTalAko taraphathI patradvArA tathA mANasadvArA karavAmAM Avyo. A saMbandhI salAha levA yogya vyaktionI salAha levAthI ema nakkI thayu ke-" ghATakopara to mumbaI ja gaNAya athavA to lAlabAgathI 11-12-mAila ja dUra hovAthI ekadama jai paNa zakAya mATe A saMbandhamA hAla to suratathI vihAra karavo ja ane vApI gayA bAda AgaLa vadhaq ke kema te bAvatamA te vakhatanA saMyogo joIne nirNaya krvo|" upara pramANenI salAha maLavAthI pUjya paMnyAsajI suratathI vihAra karIne vApI-dammaNa 1-Avo prayatna karanArAo Antarika hetu hovArnu anumAna thatuM hatuM ke tithimantavyanI prAcIna praNAlikAnuM samarthana karanAra samarthamunino mumbaImAM abhAva hoya to arvAcIna nUtanapraNAlikAne anusaranArAono samudAya vega ApavApUrvaka vadhArI zakAya, agara ApaNA valaNamAM kheMcI zakAya / Page #34 -------------------------------------------------------------------------- ________________ : 17 . padhAryA, tyAre mumbaIthI vApI jaine goDIjIthI peDhInA TrasTIo sva. zeTha nemacanda abhayacanda jhaverI, zeTha bhAyacanda nagInacanda jhaverI, zeTha babalacanda kezavalAla modI, zeTha saubhAgyacanda umedacanda solIsITara, zeTha dullabhadAsa bhAvanagaravALA; ane zeTha pAnAcanda rUpacanda jhaverIe pUjya paMnyAsajIne jaNAnyuM ke hAlamAM mumbaInuM vAtAvaraNa zAnta thatuM jAya che, temaja vijayarAmacandrasUrijI ghATakoparane paDatuM mUkI lAlabAga ja comAsu karavAnA che mATe atrethI vihAra karIne Apa paNa have jaladI mumbaI padhAro evI amArI vinaMti cha / saM. 1997 nuM mumbaInu cAturmAsa. pU. pannyAsajI Adi vApIthI vihAra karIne mumbaI AvatA rastAmAM AvatA gholavaDa, dahANu vagere gAmomAM upadeza ApatAM anukrame zrIagAzI padhAryA tyAM mumbaInA sambhAvita gRhastho taraphathI AMgI-pUjA-bhASanA ane svAmivAtsalya thayAM hatAM / malADa mukAme zeTha maganalAla lAlajIbhAI harajIbhAIe potAnA candranivAsa nAmanA baMgalAmAM pUjya paMnyAsajIne utAro ApIne AMgIpUjA tathA svAmivAtsalyano lAbha lIdho hato. andherImA praveza mahotsava ane prabhAvanA thayAM. sAntAkrUjamA zeTha babalacanda kezavalAla modIe potAnA baMgalAmA praveza-prabhAvanA ane darzanArthe AvanArAonI svAmibhaktino lAbha lIdho hato. tyAMthI dAdara, bhAyakhAlA, thaIne senDaharTa roDanA upAzraye AvavAnuM thayu, kAraNa ke sAmaiyAnI zaruAta ahIMthI thavAnI htii| mumbaImAM hajI paNa hullaDanI sarvathA zAnti thaI na hatI chatAM paNa sAmaiyAmAM bhAga levA zrAvakazrAvikAnI bharacaka hAjarI thaI gaI htii| sAmaiyA sahita AgaLa cAlatAM lAlabAgamAMnA jainamandire darzana karIne bhUlezvara, jhaverI bajAra Adi sthaLoe thaIne pUjya paMnyAsajI mahArAjAdi 9 ThANAe goDIjInA upAzrayamA praveza karyo / pravezano divasa AsADa suda 4 ne zanivArano hato, te divase amRtasiddhiyoga, rAjayoga ane kumArayoga hovAthI e tritayayoganA prabhAvathI A aitihAsika-cAturmAsamAM anirvacanIya zubha kAryoM nirvighne thaI sakyA ch| pUjya paMnyAsajI mahArAje parvadivasa sivAyanA rojanA cAlu prathama vyAkhyAnamAM sUtrakRtAMgasUtranuM dvitIya adhyayana ane bhAvanAdhikAramA samarAiccakahA zarU kayo / cAturmAsamAM deva-jJAna-sAdhanAdi-dravyanI vRddhi sAthe thayelA zubhakAryonI mukhy-noNdh| zrIsUtrakRtAMgasUtra samarAiccakahA vahorAvavAnI bolInA tathA navakAra maMtra ane akSayanidhinA tapamAM thayelI upajanA ru. 3000) rojanI gahu~lI tathA jJAnapUjananA ane AkhA cAturmAsanA jJAnapUjananA ru. 2000) Page #35 -------------------------------------------------------------------------- ________________ zrInavakAra maMtra tathA navapadanuM Alekhana yaMtrapaTamAM cAMdI tolA 1300 tathA majurInA Azare ___ ru. 1800) navakAramaMtra ane akSayanidhi taparnu ArAdhana karanArAonI ToLInA jamaNa kharcanA ru. 3200) paryuSaNamAM supanAnI bolInA tathA bhA. su. pAMcamanA varaghoDAnI bolInA ru. 9000) zrIpAlanA rAsanA darzanIya-paTTonI TIpanA ru. 1827) zrI siddhahemacandra-vyAkaraNa prakaTa karavA mATenI TIpanA ru. 8539) ujjenanA navA upAzraya mATe zeTha maganIrAmajI mAMgIlAlajI zirolIyA taraphathI ru. 5001) zrI siddhacakra ArAdhaka samAjanA navA membaro vadhAryA tenA ru. 9000) mALavAdeza mATe sAdhAraNa khAtAnI TIpanA ru. 1700) umarAvatI zaheranA sAdhAraNa khAtAnI TIpanA ru. 200) pAlejanA gAmanA upAzrayanI TIpanA ru. 1000) ujjena ane mahidapuranA jJAnamandiro mATe kabATonI TIpanA ru. 450) zrI pArzvanAtha janmakalyANakane divase goDIjIne derethI dara sAla varaghoDo kADhavA mATe verAvaLanA zeTha lIlAdhara gulAbacanda taraphathI anAmata ru. 2073) ujnenanA AyaMbIla khAtAmA kAyama tithio noMdhAvavAnA ru. 3200) zrI navapada lakSmInivAsa-ujjaina e nAmanI jainadharmazALA baMdhAvavA sAru zeTha cunilAla lakSmIcanda saMghavI taraphathI zrI siddhacakra ArAdhaka samAjadvArA pAnasara tIrthamAM zrI siddhacakranI ArAdhanA karAvavA mATe DAbhalAnivAsI zeTha somacandra lAlacanda taraphathI ru. 8500) zAntisnAtra, jalayAtrAnA varaghoDAnI upaja ane svAmIvAtsalyanA ru. 3300) mumbaInA zrI vardhamAnatapa AyaMbila khAtAnI TIpamA ru. 3200) navakAramaMtranI ArAdhanA karanArAne jarmanasIvaranA pavAlAnI prabhAvanA eka sadgRhastha taraphathI ru. 175) pustako tathA pustako rAkhavAnI peTIo vigerenA ru. 1000) paryuSaNamA tapasvione cAMdInA pavAlAnI, rupIyAnI ane zrIphaLanI prabhAvanAmAM tathA posAtInA pAraNAmAM manubhAI mULacandavALA zeTha cImanabhAI taraphathI ru. 1200) / mAgazara vada 9-10-11 nI ArAdhanA ekAsaNA judI judI vyaktio taraphathI tathA pAraNA zeTha jamanAdAsa monajI taraphathI thayAM tenA ru. 500) Page #36 -------------------------------------------------------------------------- ________________ vardhamAna jainAgama mandira pAlItANAnI ardhI derInA ratalAmanA zrI siddhacakramitramaMDaLa taraphathI ( ardhI derI bhAvanagaravAlAnI hatI ) ru. 1750) mumbaI copATI upara zrI kalyANa pArzvanAthajInI pratiSThA prasaMganA varaghoDA, mahotsava, pUjA ane svAmIvAtsalyanA kharcanA ru. 8000) A pratiSThAnA kAryamA mukhyatayA bhAga lenArA bhAvanagaranivAsI zeTha mohanalAla tArAcanda, rAjanagaranivAsI zeTha mohanalAla maganalAla khATu, pATaNanivAsI zeTha DAhyAbhAI chaganalAla vAlacanda ane rAdhanapuranivAsI zeTha kAntilAla bakoradAsa htaa| teozrIe uparanI pratiSThA prasaMge bhagavAnane besADavAnI bolInA vigerenA ghI maNa cAra hajArane AzarenA ru. 12000) vihAra vakhate goDIjInA paracuraNa mANaso vigerenA prItidAnanA apAvyAM ru. 250) ujjena haDamatabAganI derInA jIrNoddhAra mATe zrI goDIjI peDhI taraphathI nakkI karelA ru. 750) mumbaIthI cAturmAsa pUraM karIne agAzI gayA tyAre AMgI, pUjA ane prabhAvanA vagere kharcanA zrI goDIjInA TrasTIo tathA AgevAno taraphathI ru. 130) ru. 101445) sAta kSetranA poSaka ane zAsanahitavardhaka kAryoM pAchaLa eka lAkha uparAMta capaLa lakSmIne acaLa banAvavAne zubha prayatno udAracitta zramaNopAsaka-varge karyo te paNa anumodanIya prasaMga che. A uparAMta dayAmandiramA verAvaLanivAsI zeTha lIlAdhara gulAbacande cAturmAsa badalAvI vyAkhyAna, pUjA, prabhAvanA ane rAtrijAgaraNano lAbha lIdho tathA zrIpArzvanAtha janmakalyANakano varaghoDo daravarSe niyamita kADhavAne mATe zrI goDIjInI peDhIne ru. 2073 arpaNa karyA / mAgazara vada 9-10-11 etraNa divasanI ArAdhanAne prasaMge zrIsaMgha taraphathI traNa divasanA ekAsaNAM tathA pAraNAM thayAM ane zeTha lIlAdhara gulAbacanda taraphathI zrIpArzva janmakalyANakano rathayAtrAno mahotsava abhUtapUrva prAthamikapaNe zarU thyo| koTanA zrIzAntinAthanA derAsaramAM aTThAimahotsava ane zAntisnAtra hovAthI pUjya paMnyAsajI mahArAja yAM ATha divasa rokAIne bhAyakhale padhAryA, tyAM mahAprabhAvaka zrIAdIzvara bhagavAnanI varSagAMTha hovAthI aTThAimahotsavane aMge ATha divasanI sthiratA karI. sthiratA daramyAna pUjya paMnyAsajI mahArAje potAne cAlatI vardhamAna tapanI 58mI oLIne ante chaha karIne vi. saM. 1998nA mAgazara suda 7 tA. 23-10-41nA roja pAraNuM karyu te avasare pAyadhunI parathI Page #37 -------------------------------------------------------------------------- ________________ vaMdanArthe saMbhAvita gRhastho, zrIgoDIjInA TrasTIo tathA bIjA zrAvaka-zrAvikAo dararoja lAbha letA htaa| ghaNA gAmomAM zrIsiddhacakrajInA gaTTAjIno abhAva hovAthI zrIgoDIjInA TrasTIoe 100) eka so pazcadhAtunA gaTTAjI karAvavAno nizcaya karyo / cAlu cAturmAsamAM jJAnakhAtAnI upaja lagabhaga ru. 4000 nI thayelI hovAthI goDIjInA TrasTIoe zrIsUtrakRtAMgasUtra anekavidha pariziSTo yukta bIjI vAra chapAvavAno nirNaya ko tadanusAra te kAma pUjya pannyAsazrIjInI adhyakSatAmA dosI sobhAgacandra umedacandra tathA jhaverI pAnAcanda rUpacandra dvArA hAlamA cAlI rahya cha / zeTha devacanda lAlabhAI jaina pustakoddhAra phaMDa taraphathI prakAzana karAtAM granthAMka 92 nambara tarIke chapAtI zrIsiddhahemacandra-bRhad-apacUrNimAM phakta prastAvanA ane viSayAnukramAdi bAkI che te have thoDA samayamA bahAra pddshe| zrInavapadalakSmInivAsa, candrAnandalakSmI citkoSa, mahidapura-jinamandira paTTapratiSThApana ane zrIlakSmaNI tIrtha vagerenA zilAlekho kotarAvIne mokalavAna kArya paNa atre ja thayu. posa zuda 5 ne divase amadAvAdanA zAradA presamAM sUtrakRtAMgasUtrane mudraNa karavAnuM kArya nakkI karIne sopyu, mAha zuda 9 ne divase bhAvanagaranA mahodaya presamAM siddhahemacandrazabdAnuzAsananI bRhadvRttyavacUrNi chApavA mATe ApI ane siddhahemacandrazabdAnuzAsana vyAkaraNa- ane avacUrNituM saMzodhana tathA sampAdananA kAryanI ahIMmumbaI-thI ja zaruAta thaI. A kAma mATe khaMbhAtanA zrIzAntinAtha prAcIna tADapatrIya pranthabhaMDAramAMthI keTalAeka tADapatrIya grantho zreSThi mUlacanda bulAkhIdAsa tathA mohanalAla hIpacanda cokasIdvArA ane pUnAnA bhAMDArakara-orieNTala-insTiTayuTamAthI pAMceka prato bhAvanagaranivAsI hIrAlAla amRtalAladvArA meLavIne kAryano prArambha karyo. zAkaTAyana-amoghAvRttinI hastalikhitaprati ru. 300) traNaso DIpojhITa mUkIne goDIjInA menejIMga TrasTI jhavherI bhAyacandabhAI, babalacandabhAI, ane saubhAgyacandabhAIe meLavI aapii| sva0 zeTha nemacanda abhayacanda jhaverInI vinaMtithI aTThAinI tapasyA nimitte vAlakezvara javAnuM thayuM tyAM AMgI-pUjA-bhAvanA ane svAmivAtsalyanuM jamaNa thayu / AgamoddhAraka pUjya AcAryadevezazrInI AjJAthI pUjya paMnyAsajI mahArAjanA parivAranA A sAlanA cAturmAso mumbAi vigere judA judA sthaLe nIce jaNAvyA pramANe thayAM hatA. mumba. ImA goDIjInA upAzraye pUjya paM. zrIcandrasAgarajI, munizrI hIrasAgarajI, munizrI jJAnasAgarajI, zrIraivatasAgarajI ane zrIhimAMzusAgarajI ThANAM 5; mumbaInA koTanA upAzraye munizrI haMsasAgarajI, zrImunIndrasAgarajI, zrInarendrasAgarajI ane zrIsurendravijayajI ThANAM 4, amadAvAda pAse bArejAmAM Page #38 -------------------------------------------------------------------------- ________________ muniznI zrIdevendrasAgarajI, zrIpravINasAgarajI, zrIdaulatasAgarajI, zrIamUlyasAgarajI ane zrIvikramasAgarajI ThANAM 5; mALavAmAM DagamukAme munizrI darzanasAgarajI ane zrIpremasAgarajI ThANAM 2; gvAlIyara sTeTa baDoda mukAme munizrI zAntisAgarajI ane zrImalayasAgarajI ThANAM 2; ane indoramAM munizrI dharmasAgarajI, zrIabhayasAgarajI ane zrInyAyasAgarajI ThANAM 3; e rIte kula cha sthAnomAM thayAM hatAM / __dara sAla bhA. suda 5 nA divase zrIgoDIjIne derethI nikaLatA rathayAtrAnA varaghoDAmAM bAra varSathI lAlabAgane upAzrayethI koI sAdhu padhAratAM nahotAM te pUjya paMnyAsajInA zubhAzayathI ane zrIgoDIjInA TUsTIonA zubha-prayatnathI A sAlanA varaghoDAmAM lAlabAgabhAM sAdhuoe padhAravAnI zaruAta karI hatI / A prasaMga bAra varSe tahana navIna hovAthI muMbAInA sakaLazrIsaMghanI hAjarI moTA pramANamA htii| prAtaHsmaraNIya-pUjyapAda-AgamoddhAraka-AcAryadeva-zrIAnandasAgarasUrIzvarajInI-pratikRti pUjya-panyAsajInA sadupadezathI mumbaInA zrIsaMghe zrIsaMghanA darzanArthe mukAvI / pannyAsajInA sadupadezathI -- zrIcandrAnandalakSbhIcitkoSa-ujjaina 'ne zrImANikyacandra-jaina pranthamALAnA jiMdagI paryantanA sabhAsada banAvyA / lagabhaga ekaso trIsa varSa uparAMtano vahIvaTa nihALatAM zrIpArzvanAtha-janma-kalyANakano varaghoDo ane bAra varSe lAlabAganA sAdhuo goDIjIthI nikaLatA varaghoDAmAM bhAga letA thayAM A be kAryo taddana navIna thayAM / pUjya paMnyAsajInA upadezathI ujjainanivAsI ziroliyA chaganIrAmajI amaracandajI taraphathI be pratimAjIne aMjanazalAkA karAvIne nAma lakhAvyu / ujjainathI vandanArtha Avela zeTha maganIrAmajI mAMgIlAlajIe ujjainanA khArA kuvAnA jaina upAzraya mATe ru. 5000 aapyaa| __A cAturmAsamAM tithicarcAnA nirNaya mATe be traNa vAra lAlabAganA agragaNya sAdhune kahevarAveluM ane zrIgoDIjImA vyAkhyAnamAM jAhera paNa kareluM chatAM te sAdhuomAMnI mukhya vyakti taraphathI eka ja javAba maLato ke " athI vihAra karI huM pAlItANe javAno kuM, tyAM ApanA pUjya gurudeva-sAthe nirNayAtmaka-carcA na thAya tyAM sudhI A viSayamA mauna rahevA dhAraM chu"| upara jaNAvyA pramANe mumbaInuM A cAturmAsa zAsanane ane zAsanamAnya aMgone vadhu lAbhadAyI nivaDayuM te upara jaNAvelI binAone dhyAnapUrvaka vAcavAthI vAMcanArAone mAlUma paDe ema che| Page #39 -------------------------------------------------------------------------- ________________ amadAvAdanuM cAturmAsa. vi. saM. 1998 Thi0 nAgajI bhUdharanI poLano jaina zve. mU. upAzraya. noMdha:-dIkSA--pratiSThAnA punita lAbha. suratamAM zAsana-prabhAvanAne anusarato praveza. pAnasara-mukAme sAmudAyika zAzvata-ArAdhana, joTANA mukAme dhvajAdaMDAropaNa-dIkSA-vaDIdIkSA-svAmivAtsalyAdi, zrIzaMkhezvaratIrthe ratnatrayInuM ArAdhana, zrI hemacaMdrAnaMda-pranthAbdhinI zaruAta, zrI hemacandrakRti kusumAvaLIceM prakAzana, sUtrakRtAMgarnu ane avacUrNi mudraNakArya ane AnaMdabodhinI vRttinuM guMthana, uMjhA mukAme mAlAropaNa, pAlItANA ane kapaDavaMja mukAme zAzvata ArAdhanAdi zubhakAryonI saMkSipta noMdha. saMcayakAraprAtaHsmaraNIya-AgamoddhAraka-AcAryadeveza-zrIAnandasAgarasUrIzvaranA vidvAn-ziSyaratna vaiyAkaraNakesarI-siddhacakrArAdhana-tIrthodvAraka-pU paMnyAsapravara-zrIcandrasAgarajI-gaNIndra-caraNAraviMda caJcarIkaH-hIrasAgaraH ___ amadAvAda-rAjanagaranuM cAturmAsa saM. 1998 Thi0 mAMDavInI poLamAM nAgajI bhUdharanI poLano jaina upAzraya / mumbaIthI vihAra karatA karatA agAzI tIrthAdhipati-zrImunisuvratasvAminA darzana karIne pAlagaDhanI najIkamAM pahoMcyA tyAre navasArI sTezana pAse navA dIkSA-pratiSThAnA baMdhAyelA zrIcintAmaNi-pArzvanAthanA mandiranI pratiSThAnA mahotsavano punita lAbha lAbha levA mATe navasArInA saMghanI vinaMti AvI, te svIkArIne tyAM pahoMcavA mATe vihAramA tAkIda karI. jyAre golavaDa thaIne boraDI pahoMcyA tyAre pUjyapaMnyAsajI mahArAjanA atiparicayI-takhatagaDhanivAsI-zrAvaka chogAjI kAnAjI ghaNA vakhatathI dIkSAnA abhilASI hatA teoe paMnyAsajI mahArAjane evI vinaMti karI hatI ke " mAro ekano eka bAlaputra-rAjendrakumAra ApanA upadezathI saMyamAbhilASI thAya to hu~ paNa nizcinta thaIne jaldI sarvaviratino svIkAra karI zakuM" A vinaMtine lakSyamA rAkhIne muMbaIthI vihAramA sAthe rahenArA te pitA-putrane paMnyAsajI mahArAja taraphathI maLatAM upadezanI asara thaI ane rAjendrakumAranI dIkSAnI bhAvanA dRDha thavAthI boraDI mukAme acchArIvALA zeTha rAyacandabhAInI borDIganA makAnamAM saM. 1998 nA mAgha vadI 5 nA maMgaLa prabhAte rAjendrakumAranI Page #40 -------------------------------------------------------------------------- ________________ dIkSAnI maMgaLamaya kriyA karavAmAM AvI / boraDI, ane golavaDa ane davIyaranA zrIsaMghe A dIkSAmAM tana-mana-ane dhanathI lAbha lIdho. dIkSitane paMnyAsajI mahArAje potAnA ziSya banAvIne zrIcandraprabhasAgarajI nAmathI vibhUSita banAvyA / tyArapachI tyAMthI vihAra karIne navasArI padhArIne pratiSThAno punita-lAbha lIdho / navasArInI pratiSThA Upara padhArelA paMnyAsajI mahArAjane surata padhAravAnI vinaMti suratanA saMghe navasArImAM karI, ane suratanA pravezana muhUrta nakI karI gyaa| suratamA praveza. tyArapachI ve divasa navasArImA rokAine paMnyAsajI mahArAje saparivAra surata tarapha vihAra kayoM / cAturmAsa mATe padhAranArA pUjya AcArya mahArAja vagereno pravezamahossava jevA ThAThamAThathI suratano saMgha kare che tevAja ADambarathI pUjya paMnyAsajI mahArAjano pravezamahotsava paNa suratanA zrIsaMghe phAgaNa sudi 5ne divase ko. 16 sAMbelA ane vividha vAjIMtrovALA varadhoDAmAM aneka jagyAe gahu~lI ane motInA sAthIA vigerethI pUjyazrIne vadhAvavAmAM AvyA. mukhya mukhya sthAnoe pharIne varaghoDAne gopIpurAmAM nemubhAInI vADIne upAzraye AvatAM barAbara eka vAgyo. kAraNa ke sAmaiyAnI zaruAta sagarAmapurAthI thayela tethI paMnyAsajI mahArAje prathama tyAM jinadevanA darzana karIne dezanA saMbhaLAvI hatI. chatAM ahIM vADImAM paNa eka kalAka paryata 'aucityena pravRttasya. 'nI zaruAtathI bhAvadharmana Agamana, TakAva, vRddhi ane uttarottara-vizeSa-phaladAyaka kema bane te samajAvanArI dezanA ApI hatI. prAnte lADunI prabhAvanA karavAmAM AvI htii| gopIpurAmAM be divasanI sthiratA karI vyAkhyAna saMbhaLAvIne zAntisnAtra hovAthI sAtamane divase vaDAcauTAnA saMghanA AgrahathI vaDAcauTe ane AThamane divase chAparIyA zerInA saMghanA AgrahathI banne sthaLanA upAzrayamA vAjategAjate padhArIne pUjya paMnyAsajIe vyAkhyAna saMbhaLAvyu hatuM. temaja haripurA-saMghanA AgrahathI 'dharmanI AvazyakatA' upara eka jAhera vyAkhyAna paNa Apyu htuN| pUjya paMnyAsajI mahArAjanA upadezathI DAbhalAnivAsI zeTha somacanda lAlacandanI peDhI taraphathI A sAlanI sAmudAyika zrIsiddhacakranI ArAdhanA pAnasara tIrthamAM karAvavAnuM AmaMtraNa zrIsiddhacakra ArAdhaka samAjane maLelaM hovAthI ane AmaMtraNa ApanAranA atyanta Agrahane laIne te avasare pAnasara padhAravAnuM svIkArelaM hovAthI paMnyAsajI mahArAjane suratamA rokavAno zrI saMghano Agraha hovA chatAM teozrI vizeSa rokAI zakyA nahi / suratanA dharmapremI jhaverI ThAkorabhAI malajInA paricaya ane prayAsathI thayelA jainadharmAnurAgI kSatriyavaMzabhUSaNa zrIyutjayakRSNadAsa vigere kSatriya bhAIonA atyanta AgrahathI suratathI vihAra karIne teonI mIlamA vAjate gAjate Page #41 -------------------------------------------------------------------------- ________________ paMnyAsajI mahArAja saparivAra padhAryA hatA. tyAM paNa pUjyazrInA vyAkhyAnamAM tathA pUjAmA zaheranA dhaNA bhAIbahenoe padhArIne lAbha lIdho hto| tyAMthI sAMjanA vihAra karIne tApI nadIne kinAre baMgalAmAM rAta rahIne AgaLa vihAra kryo| AgaLa vihAra karatAM anukrame bharucanagaramaMDana-zrImunisuvratasvAmInA darzana karI prAmAnu grAma vihAra karatAM anukrame amadAvAdanI najadIkamAM sAbaramatI-nadIne pAnasara tIrthamA sAmu- kinAre AvelA suzrAvaka giradharalAla choTAlAlanA baMgalAmA paMnyAsajI dAyika zAzvata mahArAja saparivAra padhAryA / zrI si. he. za. zAsananA sampAdana kArya ArAdhanA. mATe tADapatrIya grantho, hastalikhita grantho vigere sAmagrI je paMDitane soMpelI te kAma temanAthI thaha zake ema na hovAthI te badhI sAmagrI teNe saM. 1998nA phAgaNa mAsanI samAptimAM A sthaLe paMnyAsajI mahArAjane pAchI ApI diidhii| pAnasara javAnI utAvaLa hovAthI pUjya paMnyAsajI mahArAja amadAbAda zaheramA hamaNAM padhAravAnA nathI ema jANIne teozrInA parama-vineya-zrIdevendrasAgarajI Adi ziSya-praziSyo, sAdhvIo ane zrAvaka zrAvikAo pUjya paMnyAsajInA darzana-vandanArthe zeTha giradharalAlane baMgale padhAryA htaa| caitra sudi 1ne divase tyAMthI vihAra karIne sAbaramatI ane kalola thaIne pAnasara tIrthamA praveza karIne caramatIrthakara-zrImahAvIrasvAmInA darzana karIne paMnyAsajI Adi munivaro kRtArtha thayA / AmaMtraNa ApanAra taraphathI A sAmudAyika ArAdhanAnA AmaMtraNa nimitte ru.7500) zAntisnAtranimitte ru. 501) pAraNAne divase svAmivAtsalya karavA mATe ru. 851) samAjanA AjIvana sabhAsadanI phInA ru. 1001) ane sAdhuone bhaNAvavA AdinA sAdhAraNa khAtAmA ru. 300) maLI kula rupIyA 10153) daza hajAra ekaso ne trepana zrI siddhacakra ArAdhaka samAjAdine maLyA hatA. te uparAMta A prasaMga upara potAnAM sagAM-sambandhione bolAvI rasoDuM kholavAmAM tathA sAdhu-sAdhvInI bhaktimAM atyaMta udAratAthI dravyano vyaya karIne caMcaLa lakSmIne nizcaLa karavAmAM lezabhara khAmI rAkhI nthii| bahAra gAmathI AvelA zrAvaka-zrAvikA vigerenI sAdharmika bhakimAM samAjanA AgevAnoe paNa ru. 2200) uparAMtano kharca karIne lAma lIdho hato / ArAdhanAnA prasaMgane laIne A tIrthamAM nIce jaNAvyA pramANenI upaja thaI hatI-varaghoDAnA caDhAvAmA ru. 1600) ghaNA vakhatathI sAdhAraNa khAtAmA toTo hato te pUravA mATe sAdhAraNa khAtAmA ru. 3000) ane rAjanagaranivAsI sva0 zeTha kAntilAla cUnIlAlanI dharmapatnI-zrImatIvasumatI-vhene caitrIpUnamanA deva vaMdAvyA te avasare ru. 725) nI upaja bhaMDAramA thaI. upara jaNAvelI ru. 5325) nI upaja uparAMta rojanI pInI bolInI ane bhaMDAranI paracUraNa Avaka maLIne ru. 5000) nI thavAthI kula ru. 10000) uparAMtanI Avaka A tIrthane thaI htii| Page #42 -------------------------------------------------------------------------- ________________ 125 ane zrI si. A. samAjane lAipha membaranI phInA ru. 7270) ane cAluphaMDamAM ru. 1100) uparAMta lAbha thayo, eTale ekandara ru. 8300) uparAMtano lAbha thayo / A sAmudAyika ArAdhanAnA utsava prasaMge caturvidha- saMghanI dareka prakAranI sagavaDa sAcavavA mATe 250 mANasono sTApha rokavAmAM Avyo hato / pAnasara sTezane tapAsa karAvatAM nava divasamAM 6872 peseMjaro utaryA hatA, ane najIkanA gAmomAMthI baLada-gADAmAM tema ja pagapALAe lagabhaga 3500 mANasa AvyuM hatuM; tethI A ArAdhanAmAM caturvidha saMghanI 10000 uparAMtanI saMkhyAeM lAbha lIdho hato. caitra sudi 13-14-15 ne divase tyAM najare jonArane ' kema jANe mAnavasAgara ulaTyoja na hoya ' evo ja bhAsa thato hato / ArAdhanA karAvanAra taraphathI ArAdhanA karanAra darekane ' devavandananI vidhi ? nAmanI bUka bheTa ApavAmAM AvI hatI / pUjA, rAtrijAgaraNa ane rAsamAM lAbha lenArAonI saMkhyA paNa sArA pramANamAMjaNAtI hatI / bhoyaNI - tIrthamAM gayA varSe thayelI AvI ArAdhanAmAM bhAga lenAra karatAM A varSenI pAnasara tIrthamAM thayelI ArAdhanAbhAM bhAga lenAranI saMkhyA prAyaH doDha guNI thaI hatI, tenuM khAsa kAraNa e hatuM ke A ArAdhanAmAM pUjya paMnyAsajI mahArAjanI hAjarI hovAthI chellAM traNa divasomAM amadAvAdathI ghaNAMja bhAI vhenonuM AvAgamana thayuM hatuM / lAbho pAnasarathI caitra - vadimAM vihAra karI anukrame mesANA padhAryA, bAda pUjyazrInA paramavineya muni zrIdevendrasAgarajI ane zrIhIrasAgarajIne anukrame AMtaraDAnI ane joTANA mukAme masAnI bimArI hovAthI davAne mATe teonuM kheravA javAnuM thayuM, pAchaprabhupratiSThAdi punita LathI pUjyazrInA ziSya muni zrI amUlyasAgarajI paNa potAnI davA karAvA kherave gayA hatA / mesANAnI darzaka divasanI sthiratAmAM pUjyazrInA sAMbhaLavAmAM AvyuM ke ahIMnI yazovijaya jaina pAThazALAmAM saMskRtanA prAthamika abhyAsakone atyanta upayogI thAya evI eka jUnI hastalikhita buka che " pUjyazrIe te pAThazALAnA paMDita prabhudAsa becaradAsadvArA te buka maMgAvIne tapAsI joI ane te bUkanA AdhAre bhAMDArakaranI bUka karatAM paNa vadhu lAbha thAya evI paddhatithI ' saMskRtabhASApravezikA' nAmanI eka navI ja bUka banAvavAno nizcaya karI te kAmanI zaruAta karIne ekAda be pAThonI saMkalanA paNa karI, parantu eTalAmAM zrI si. he. za. nA kAma mATe maMgAvelA tADapatrIya grantho mumbaInI zrI goDIjInI peDhIethI AvI javAthI te kAmanI mukhyatAmAM A bUkanuM kAma DhIlamAM paDyuM / 66 eTalAmAM vaLI joTANAnA jinamandira upara dhvajAdaMDa caDhAvavAno hato, bimbapratiSThA karavAnI hatI ane aTThAi - mahotsava hato te prasaMga upara padhArabAnI vinaMti karavA AvelA Page #43 -------------------------------------------------------------------------- ________________ joTANAnA AgevAna zeTha maNilAla bhIkhAbhAI AdinA AprahathI mesANepI bihAra karIne pUjyamI samudAyasahita akSayatRtIyAne roja joTANAmAM padhAryA / A avasare navadIkSita zrIcandraprabhasAgarajIne vaDIdIkSAnA yoga cAlatA hatA, tathA tilakazrIjInA samudAyanI nUtana sAdhvIone vaDIdIkSA apAvavA sAdhvI-mRgendrazrIjI sAthe suzIlAzrI ane kaMcanazrI AdinuM Agamana thayuM, temAMnI vaDIdIkSA rahitanI sAdhvIone vaDIdIkSAnA yogamA praveza karAvyo. zrIamUlyasAgarajInI sAthe vaDIdIkSA mATe kheravethI padhArelA pUjyazrInA praziSya zrIhemendrasAgarajIne paNa zubha divase yogamA praveza kraavyo| siddhagirijInI yAtrA karIne zrIcandraprabhasAgarajInA saMsArI pitA zA. chogAjI kAnAjI paNa barAbara A ja avasare ahIM AvI pahoMcyA. teo pote dIkSAbhilASI hovA chatAM keTalAeka saMyogone lIdhe samaya vItAvatA jatA hatA, teone pUjyazrIe A prasaMge upadeza ApatAM jaNAvyu ke-" tame dIkSArthI hovAthI ane vizeSa samayanuM antara na hoya to putra karatAM pitAne baDI dIkSA vahelI ApavAnI zAstrAjJA hovAthI tamArA putrane arthAt candraprabhasAgarane hame vaDI dIkSA ApI zakatA nathI ane tame dIkSA levAmAM hajI vilamba karazo to tamArA putrathI ochI lAyakAtavALA bIjA dIkSitone hamAre vaDI dIkSA ApIne tamArA putrathI vaDila karavA paDaze, mATe jo tame A vaizAkha zudi 7 nA roja dIkSA levAnuM nakkI karo to dIkSita thayA pachI tamane tarata yogamA praveza karAvI A bIjA sAdhu sAdhvIonI baDI dIkSAnI sAthe ja tamArI bannenI ( bApa-dIkarAnI vaDI dIkSA paNa thai jAya." upara pramANenA pUjyazrInA upadezanI sacoTa asara thavAthI ane dIkSA tathA vaDIdIkSAne anukULa ebuM kSetra temaja bhaktivaMta zrAvaka samudAya tana-mana dhanathI dareka dharmakAryamA utsAhathI bhAga lenAro hovAthI zreSThi chogAjIe A prasaMge joTANAmAM ja vai. su. 7 no divasa nakkI karI dIkSA levAnI icchA jaNAvyAthI Agale divase temanI dIkSAno varaghoDo caDhAvI vai.zu. 7 nA divase zubha muhUrte dIkSA ApIne zrIcandrakAntasAgarajI nAma sthApIne pUjya paMnyAsajInA ziSya tarIke jAhera karyA / A ja prasaMge sAdhvIone vaDI dIkSA ApavAmAM AvI hatI. nUtana dIkSAmAM tathA vaDI dIkSAmAM joTANAnA zrIsaMghe tathA sAdhvIonA saMsArI sagAM saMbandhIoe tana-mana ane dhanathI lAbha lIdho hato / vai. su. 10 nA dhvajAdaMDAropaNa ane bimbapratiSThAne aMge utsava cAlu hovAthI AjubAjunA gAmanA ghaNA jaino AvelA hovAthI dIkSA ane vaDI dIkSAnA prasaMganI zobhA sArI thai htii| dhvajAdaMDAropaNa, bimbapratiSThA, varaghoDo, aTThAi mahotsava ane zAntisnAtra vagerenA caDhAvAnI upajathI mandiramA ru. 3000) uparAMtanI Avaka thai / bhAra gAmathI AvelA zrAvako mATe rasoDu khullu mUkIne ane be svAmivAtsalyonA jamaNa karIne joTANAnA saMghe svAmibhAIonI bhaktino sAro lAbha lIdho. vizeSamA pUjyazrInA upadezathI zrI si. he. za. nA prakAzanamA ru. 117) ane ujjainanI zrI R0 cha0nI peDhIdvArA mALavAnA mandiro mATe kezara vigerenI madadamAM ru. 301) joTANAnA zrIsaMghe ApyA hatA / zrIcandrakAntasAgarajIne dIkSA ApIne turata ja yogamA praveza karAvelo Page #44 -------------------------------------------------------------------------- ________________ hovAthI zrIsiddhAcalajInI varSagAMThane eTale vai. va. 6 ne divase te banne saMsArI bApa dIkarAnezrIcandrakAntasAgarajIne ane zrIcandraprabhasAgarajIne pAMca divasanA mahotsavapUrvaka vaDI dIkSA paNa joTANAmAM ja ApavAmAM AvI hatI / mesANAnI zrIya0 vi0 saM0 pAThazALAnA vidyArthAonI tarkasaMgraha, laghuvRtti, raghuvaMza ane kirAta vigere granthonI saMskRta parIkSA ane jIvavicArAdi0 prakaraNanI dhArmika-parIkSA pUjya paMnyAsajIe likhita pepara dvArA lIdhI htii| upara jaNAvyA pramANe joTANAmAM eka mahinAnI sthiratA karIne jeTha sudi 3 ne divase joTANAthI vihAra karIne kaTosaNa, rAMteja, kAralI, bahucarAjI, tUara ane kuMAraja thaine pUjya paMnyAsajI mahArAja saparivAra zrIzaMkhezvara-tIrthamAM padhAryA / pUjyazrIe jyAre zrIzaMkhezvara-tIrthamA praveza karyo tyAre sAthamAM bIjA sAta munirAjo hatA, 1 hu~ (zrI hIrasAgarajI), 2 zrI jJAnasAgarajI, 3 zrI vikramasAgarajI, zrIzaMkhezvara-tIrthamA 4 zrI himAMzusAgarajI, 5 zrI hemendrasAgarajI, 6 zrI candrakAntasAthayelI ratnatrayInI garajI, 7 zrI candraprabhasAgarajI; e pramANe sAta sAdhu hatA. sarve ArAdhanA ane utpanna sAdhuo zrIpArzvanAthaprabhunI yAtrA-bhAvapUjA-karIne kRtArtha thayA / upara thayelo amilASa jaNAvelA sAta sAdhuomAMthI keTalAka sAdhuoe jeTha sudi 13-14 __ ane 15 etraNa divasomAM aTThamanI ane ekAsanAdinI tapasyA karIne ratnatrayInI ArAdhanA karI htii| A aTThamanA divasomAM pUjyazrIne evo vicAra utpanna thayo ke---" zAsananI khUba prabhAvanA thAya evA hetuthI jema atyAra pahelAM zrInavapa ArAdhaka samAjAdi aneka saMsthAonI sthApanA karAvavAno payatna karyo tema have pachI pUrvAcAryaviracita-sAhityarnu paThanapAThana ane parizIlana vadhe tevo prayatna karavo joie." tyAra pachI utpanna thayelA vicArane saphalIkRta karavAno prayatna pUjyazrI taraphathI satat cAlu rahelo che, ane uttarottara prayatna cAlu rahevAthI teozrInA prayatnane saphaLa thayelo jovA ApaNe jaldI bhAgyazAlI thaizu evI dhAraNA cha / pAraNAnA divase amadAvAdathI AvelA zrAddhaguNasampanna suzrAvaka mohanalAla choTAlAla Adi vIseka zrAvaka zrAvikAoe pUjA, prabhAvanA ane svAmivAtsasyano lAbha lIdho hto| uMjhA padhAravAnI vinaMti karavA UMjhAnA saMghanA mANaso ahIM traNa divasathI AvyA hatA, mesANA tathA vIsanagaranA saMghanA cAturmAsanI vinaMtinA patro AvyA hatA, ane amadAvAdanI nAgajI bhUdharanI poLanA zrAvako potAnI poLamAM cAturmAsa karavAnI vinaMti karavA jAte hAjara thayA hatA; lAbhAlAbhanuM kAraNa ane amadAvAdavALAno atyanta Agraha hovAthI teonI vinaMti svIkAravAmAM AvI ane UMjhAvALAono paNa ghaNo ja Agraha hovAthI zrIdevendrasAgarajI Adine UMjhAnA cAturmAsanI AjJA aapii| amadAvAdanA zrAvako to rAjI thaine ravAnA thai gayA, ane amadAvAda cAturmAsa mATe vihAra karatAM Page #45 -------------------------------------------------------------------------- ________________ :28 UMjhA thaine amadAvAda javAna pUjya paMnyAsajI pAse kabUla karAvIne UMjhAnA zrAvako paNa ravAnA baha gayA / ghANasmAnA saMghanI potAnA gAmamAM padhAravAnI vinaMti hovAthI te tarapha thaine UMjhA javAno nizcaya karI jeTha vadi 3 nA zrIzaMkhezvarajIthI vihAra karyo. ane anukrame mujapura ane hArIja thaine kamboi sIdhai javAnuM thayu, tyAM zrImanamohana pArzvanAthanI camatkArika pratimAnA darzana karI kRtArtha thayA; cANasmAnA AgevAnoe ahIM pUjA ane svAmivAtsalyano lAbha liidho| tyAMthI vihAra karIne cANasmAmAM praveza karavAno hovAthI ane pUjyazrIe pUrve cANasmAmAM cAturmAsa karIne cANasmAnA saMghane devadravyanA RNamAMthI mukta karAvyo hovAthI AkhA gAmano utsAha hovAthI pATaNathI benTa maMgAvIne vAjate-gAjate ThAma-ThAma gahUMlIpUrvaka pUjya paMnyAsajI Adine praveza karAvyo / te vakhate zrIharibhadrasUri-viracita-bhAvazuddhi-aSTakanA 'aucityena pravRttasya' e zloka Upara pUjyazrIe dezanA ApI hatI. cAturmAsa mATe ghaNo ja Agraha thavAthI zrIjJAnasAgarajI Adine cANasmA cAturmAsanI AjJA aapii| tyAra pachI tyAMthI vihAra karatAM AluM gAma pIparagAma sudhI vaLAvA AvyuM, ane pUjA tathA svAmivAtsalyano lAbha liidho| tyAM virAjatA zrIbhadrasUrinA ziSya-praziSya-munizrI rAjavijayajI vi0nA Agraha tathA tyAMnA zrAvakonI vinaMtithI pUjyazrI be divasa rokAyA hatA ane jAhera vyAkhyAna paNa Apyu htuN| tyAMthI vihAra karIne dhINojanA saMghanA AgrahathI sAmaiyA sahita dhINojamA praveza karI bhAvazuddhi upara upadeza ApavAmAM Avyo hto| bIje divase kaMtharAvImAM paNa sAmaiyA sahita praveza karI dezanA ApI hatI / tyAMthI vihAra karIne bIjA jeTha sudi 5ne divase UMjhA-nagaramAM padhAravAna thayuM / pUjya paMnyAsajI Adi sarve munirAjono jANe atre cAturmAsa mATeno ja praveza hoya evI rIte UMjhAnA zrI saMghe AkhA gAmane zaNagArI TheraThera gahu~lIo kADhI vAjate-gAjate pUjyazrIno praveza karAvyo. pUjyazrIe umAsvAtivAcakakathita 'samyagdarzana' ityAdi zloka para vivecana karI dezanA aapii| pUjyazrIne atre ja cAturmAsa rahI javAnI vinaMti UMjhAnA zrIsaMghe karavA mAMDI ane tevA prakAranI AjJA ApavA mATe pAlItANe virAjatA pUjyapAda-AgamoddhAraka-AcAryadevane paNa tAra kryo| UMjhAmA 20-22 divasanI sthiratA thai te daramyAna tyAMnA saMgha taraphathI pUjA-prabhAvanA cAlu ja htaaN| tyArapachI vIjA jeTha vadi 13ne zanivAre cAturmAsa mATe amadAvAda tarapha pUjyazrIe vihAra karyo. rastAmAM mesANe padhAratAM tyAMnA saMghe paNa cAturmAsanI vinaMti krii| upara pramANe zrIzaMkhezvara tIrthathI vihAra karIne anukrame mujapura, hArIja, kamboi, cANasmA, pIparagAma, dhINoja, kaMtharAvI, UMjhA ane mesANA vigere gAmanA ane tIrthanA alaukika prAbhAvika camatkArika tIrthapationA darzanAdino lAbha pUjyazrI Adi munivarono ane te te gAmanA zrIsaMgha vigerene vyAkhyAnavANI pUjA prabhAvanAdino lAbha maLyo / upara jaNAvelA mukhya gAmone lAbha ApatA 1 pUjya paMnyAsajI mahArAja, 2 huM (munizrI hIrasAgarajI), 3 munizrI himAMzusAgarajI, 4 munizrI candrakAnta. sAgarajI ane muni zrIcandraprabhasAgarajI e pramANe pAMca ThANAnuM amadAvAda AvavAnuM thayuM / Page #46 -------------------------------------------------------------------------- ________________ mesANethI prAmAnugrAma vihAra karatA karatAM anukrame amadAvAdathI pAMca mAila para AvelA naroDA tIrthamAM tIrthapati zrIpArzvanAthanA darzana karI AgaLa vihAra zrIamadAvAdanuM cAtu- karIne zAsananI prabhAvanA vadhe evA ThAThamAThathI sAmaiyA sahita zaheramAM Asa, nAgajI bhUdara- praveza karI mAMDavInI poLamAM AvelI nAgajIbhUdharanI poLamAM AvelA jInI poLa- upAzrayamAM pAMca ThANAno cAturmAsa mATe praveza thayo / pUjyazrIe saM. 1998 mAMgalika dezanA saMbhaLAvI ane saMgha taraphathI zrIphaLanI prabhAvanA karavAmAM AvI htii| tyArapachI prathama vyAkhyAnamAM zrIsthAnAMgasUtra ane bhAvanAdhikAramA zrIpAMDavacaritra niyamita vAMcavAnI zaruAta karAi / A avasare oNgaSTanI caLavaLane lIdhe zaherabharamAM karaphyuoNrDara cAlu hovAthI sAMjanA 7 vAgatAmAM to darekane potapotAnA gharamAM bharAi javU paDatuM hovAthI divasanA vyAkhyAnano lAbha lIdhA bAda baporanA ke sAMjanA kaMi paNa lAbha levA mATe poLavALA sivAya koI AvatuM jatuM na hatuM / A avasare kalikAlasarvajJa-bhagavAna-zrIhemacandrasUrIzvarajInA nAmamAMthI zrIhema, pUjya paMnyAsapravara zrIcandrasAgarajI gaNivara nAmamAMthI candra ane teozrInA parama upagArI AgamoddhAraka AcAryadeveza zrIAnandasAgarasUrIzvarajInA nAmamAMthI Ananda, e pramANenA traNa zabdone sammilina karIne 'zrIhemacandrA''nandagranthAbdhi' evA nAmavALI granthamALA zaru karavAno nizcaya karI te granthAndhinA prathama grantharatna tarIke ' zrIhemacandrakRtikusumAvalI' nAmano grantha bahAra pADavAmAM Avyo / mukhapATha karavAnI anukULatA mATe te granthamAM kalikAlasarvajJa-bhagavAnanI mUlakRtiono saMgraha* chapAvelo cha / zrIhemacandrA''nandagranthAndhinA zrIhemacandrakRti-kusumAvalI nAmanA A prathama grantharatnane prakaTa karavAno lagabhaga ru0 700) jeTalo kharca pUjya paMnyAsajInA upadezathI svargastha zeTha nemacanda popaTalAla vorAnA smaraNArthe teonA kuLadIpaka pUtra zrIjagazcandrabhAIe ApIne A granthamALAnuM maMDANa karAvIne tathA abhyAsiyonA abhyAsamAM savaLatA karI ApIne mahatpuNya upArjana karyu che| upara jaNAvelA prathama grantharatnanuM mudraNakArya, sUtrakRtAMgasUtratuM mudraNakArya, si0 he0 za. avacUrNituM mudraNakArya, si. he.za. zAsananuM saMzodhana kArya karavA-karAvavAnuM ane AnandabodhinI nAmanI TIkAnI racanAnuM kArya vigere sAhityanI sevAno sundara lAbha A cAturmAsamAM mlyo| vizeSamAM A cAturmAsamAM nAnA moTAM zubha kAryoM nIce mujaba sArA pramANamAM thayAM hatAM1-zrInavakAra-maMtranI ArAdhanAmAM baso uparAMta zrAvaka zrAvikAoe lAbha lIdho hato, ane jJAnakhAtAmA ru. 300) aNasonI upaja thai / * 1 siddhahemacandra zabdAnuzAsananA sAta adhyAyanA sUtro, 2 uNAdinA sUtro, 3 liMgAnuzAsana, 4 kAvyAnuzAsananA ATha adhyAyanA sUtro, 5 anyayogavyavacchedikA; ane 6 ayogavyavacchedikA Adi prakaraNono saMgraha cha / Page #47 -------------------------------------------------------------------------- ________________ 2-paryuSaNamAM supanA- ghI maNa 2450 ane bArasAsUtranA citronuM darzana karAvavAnuM ghI maNa 125 maLI ghI maNa 2575 nA ru. 6437 // nI upaja devadravyamA thai te kUla rakama zeTha ANaMdajI kalyANajInI peDhImAM bharavAmAM AvI / 3-mALavAmAM padhAratAM sAdhu-sAdhvIonA vihAra-vaiyAvaca mATenI TIpamA ru. 2200) bAvIso uparAMta bharAvIne ujjainanI zeTha R0 cha0 nI peDhImAM mokalyA / 4- zrIhemacandakRti-kusumAvalI nAmano grantha prasiddha karavA mATe ru. 700 sva0 zeTha nemacanda popaTalAla vorA taraphathI hA. jagaJcandrabhAI / 5- zrInavakAra-maMtranI ArAdhanA karanArAone nava divasanA ekAsaNAM karAvanAra judI judI vyaktio taraphathI thayelA kharcanA ru. 2000) lagabhaga / 6-judAjudA gAmonA zrI vardhamAna-tapakhAtAone pagabhara karavA -- zrIvardhamAna-tapa-sahAyaka samiti'nI sthApanA karAvI, ane te samitidvArA thayelA phaMDamAM AvelA ru. 16000) soLa hajAra uparAMtanI rakama thaI / ane te rakamamAthI bAvIsa uparAMta gAmonA AyaMbIla khAtAmAM paDelA toTAne samitidvArA bharapAi karAvIne khAtAne pagabhara karavAmAM AvyAM / upara pramANe zAsanahitavardhaka kAryoM pUjyazrInA upadezathI A comAsAmAM thayAM hatAM / panyAsajInA ziSya-munizrI devendrasAgarajInA upadezathI zaru thayelA upadhAnathI tapanI mAlAropaNanA zubha kArya mATe UMjhAnA saMghanA atyanta Agrahane laine cAturmAsa pUrNa thatAM kA. vadi 5 nA roja uMjhe javA mATe saparivAra-pUjya paMnyAsajIe amadAvAdathI vihAra karyo, ane pAnasaratIrthe padhAryA / pAnasaramAM amadAvAdathI vaMdanArtha AvelA bhAIvhenone suzrAvaka giradharalAla choTAlAla tathA mohanalAla choTAlAla taraphathI svAmivAtsalya-pUjA prabhAvanA karavAmAM AvyAM hatAM / tyAMthI vihAra karIne anukrame UMjhA mukAme padhAravAnuM thayuM / ___ pUjya paMnyAsajInI AjJAthI munizrI devendrasAgarajI, subodhasAgarajI, pravINasAgarajI, daulata sAgarajI ane hemendrasAgarajI vigere pUjyazrInA pAMca ziSya-praziSyornu UMjJA mukAme thayelA A cAturmAsa UMjhAmAM thayu hatuM / munizrI devendrasAgarajInA sadupadezathI mALAropaNAdi zubha zrutajJAnanI ArAdhanA nimitte suzrAvaka zAntikumAra ambAlAla taraphathI kAryo- karAvAtI upadhAna tapanI ArAdhanA cAlatI hatI, tenI samApti thatI hovAthI aTThAi mahotsava varaghoDA ane be svAmivAtsalya vigere dhArmika 1-amadAvAdanA saMghano evo TharAva che ke-" dareka upAzraye paryuSaNaparvamAM supanAnI bolInI je upaja thAya te badhI zeTha ANaMdajI kalyANajInI peDhImAM bharavI, baghA upAzrayonI AvelI rakama jeTalI thAya teTalI rakama peDhI temAM umere, pachI te badhI ekaThI thayela rakama mALavA-mevADa AdinA jIrNoddhAramA kharcavI, ane teno vahIvaTa badhA upAdhyonA eka eka vahIvaTadAranI banelI samiti kre|" Page #48 -------------------------------------------------------------------------- ________________ kAryomA teonA taraphathI tathA UMjhAnA bIjA AgevAno taraphathI lagabhaga ru. 15000) paMdara hajArano kharca karavAmAM aavyo| upadhAna-karanArAomAM 54 zrAvaka-zrAvikAone pUjya-paMnyA. sajI mahArAjazrInA varada haste mAlAropaNa karavAmAM AvyuM tenI upajanA ru. 4000) cAra hajAranI Avaka devadravyamA thai htii| atra zrI si. he. za. zAsananA nAmaprakaraNanI AnandabodhinInI racanAnuM kAma paNa cAlatuM hatuM / UMjhAmAM zAsanahitavardhaka-kAryonI samApti thayA bAda tyAMthI zrIsaMkhezvara-pArzvanAthanI yAtrAe javAnI bhAvanA thavAthI vihAra karIne rastAnA gAmomAM eka eka divasa ratnatrayInI ArAdhanA rahetAM cANasme rokAtAM ane be divasanI sthiratA karIne kamboi tIrthanI ane aMjana-zalAkA- yAtrAe padhAryA / tyAM cANasmAthI AvelA saMgha taraphathI pUjA prabhAvanA dinA agaNita lAbho- ane svAmivAtsalyano lAbha levAmAM Avyo hato / tyAMthI vihAra karIne zrIzaMkhezvara-pArzvanAthanA janma kalyANakanA divasanI mukhyatAne anulakSIne 1 pUjya paMnyAsajI, 2 huM (hIrasAgarajI), 3 jJAnasAgarajI, 4 vikramasAgarajI, 5 himAMzusAgarajI, 6 amUlyasAgarajI; ane 7 candrakAntasAgarajIe mAgazara vadi 9-10-19nA divasomAM aTThamanI tapasyA karIne ratnatrayInI ArAdhanA karI / pAraNAnA divase amadAvAdathI AvelA suzrAvaka mohanalAla choTAlAla vigere vIseka zrAvakonI maMDaLI taraphathI pUjA tathA svAmivAtsalyano lAbha levAmAM Avyo hato / tyAMthI vihAra karIne AdriyANA gAme javAnuM thayu / tyAM pUjya zrInA sadu. padezathI zrIvardhamAna tapa AyaMbIla khAtAnI sthApanA karavAmAM AvI, ane tithi-noMdhanI tathA chuTaka Avaka maLIne bAra mAsanA kharcanI sagavaDa karAvavAmAM AvI / tyAMthI vihara karIne poSa sudi 4ne roja jhIMjhuvADe javAnuM thayuM ane 6 divasa rokAine tyAM AcArAMgasUtranA prathama sUtrano upadeza devAmAM aavyo| tyAra pachI pAlItANAnagaramAM pU0 AgamoddhAraka AcAryadevezanA varada haste mAha mAsamAM thanArA zrIvardhamAna-jainAgama-mandiranI pratiSThA, aMjanazalAkA vigerenA anupama mahotsavamAM bhAga levA mATe prAmAnugrAma vihAra karI pAlItANAmAM amArA vadhA ThANAe praveza karyo. so baso varSamAM paNa nahi ujavAyA hoya evA utsAhathI pUjyapAda AcAryazrInA upadezathI zrAvakoe pANInI mAphaka paiso vAparIne te prasaMgo ujvyaa| A mahotsavanA prasaMgano lAbha ane sAthe sAthe tIrthaziromaNi-zrIzaMtrujaya tIrthanI yAtrAno paNa lAbha maLato hovAthI mALavA, mevADa, mAravADa, dakSiNa, baMgAla, paMjAba, gujarAta, kAThiyAvADa ane kaccha vigere dezonA ghaNA manuSyonuM pAlItANAmAM Agamana thayuM / A mahotsavamA lAbha levA mATe AvelA amadAvAda, mumbaI, surata ane jAmanagara vigere moTA moTA zaheranA mukhya mukhya zrAvakoe A mahotsavanA dareka prasaMgomAM arthAt aMjanazalAkAmAM, pratiSThAmAM, paMcakalyANakanA varaghoDAmAM svAmivAtsalyomAM, pUjAomAM ane prabhAvanAomA potAnI capaLa lakSmIno sadvyaya karIne lakSmIne acaLa banAvavAnA heturUpa Page #49 -------------------------------------------------------------------------- ________________ puNyAnubaMdhipuNyanA bhaMDAra bharavAmAM pAchI pAnI karI nathI; tethI A mahotsava abhUtapUrva gaNI zakAya evI uttama rItie ujavAyo hto| ___ A varSanI sAmudAyika zAzvata ArAdhanA mATegeM AmaMtraNa zrIsi. A. samAjane kapaDavaMjavALA zeTha cImanalAla DAhyAbhAI taraphathI maLelaM hovAthI teonA taraphathI tathA kapaDavaMjanA zrIsaMgha taraphathI vinaMti thavAthI ane pUjyapAda gurudevanI AjJA thavAthI pAlItANAthI kapaDavaMja javAne mATe amAro vihAra thayo / zrIsiddhacakra ArAdhaka samAja taraphathI keTalAMeka varSothI niyamitapaNe darasAla karAvAyelI si. zA. ArAdhanA karatAM A sAlanI kapaDavaMjamAM thayelI ArAdhanA kapaDavaMja-nagaramAM abhUtapUrva htii| kAraNa ke A ArAdhanAmAM eka to pUjyapAda AgamothayelI sAmudAyika- ddhAraka AcAryadeveza zrIAnandasAgarasUrIzvarajInI adhyakSatA hatI ane zAzvata-ArAdhanA- bIjuM ghaNA munirAjoe, sAdhvIoe ane zrAvaka-zrAvikAoe A ArAdhanAmAM bhAga lIdho hto| dUra dUranA temaja AjubAjunA maLIne kUla 6 thI 7 hajAra mANasonuM A prasaMge Agamana thayuM hatuM, temAM oLIvALAonI saMkhyA lagabhaga 2000 nI hatI ane bAkInAo vandana, pUjana ane darzana Adi nimitte AvelA htaa| A prasaMga upara pUjya paMnyAsapravarazrInI dekharekha nIce zrIpALa-mahArAjanA caritramAthI anupama dRzyo, kapaDavaMjanI bhUmine pAvana karanAra navAMgIvRttikAranI, ane zrIsametazikharatIrthanI Abehuba racanA karAvavAmAM AvI htii| jUdA jUdA bhAvone jaNAvanAra paDadAo citarAvIne divAlo upara tathA aneka prakAranA upadezo ApanAra nAnA nAnA vAkyonA aneka baoN? ALekhAvIne darzakonI dRSTinuM AkarSaNa kare evI rIte Thera Thera TAMgavAmAM AvyA htaa| pUjyapAda AgamoddhAraka AcAryadevezanA pravezamahotsavamAM, zrI mahAvIra bhagavAnnA janmakalyANakanA varaghoDAmAM, caitrIpUnamanA devavandanamAM, hamezanI navanavIna pUjAomAM, zAntisnAtramA; ane oLIvALAonA pAraNA vigeremAM ArAdhanA karAvanAre lakSmIno sadvyaya karI ghaNu ja puNyAnubaMdhi-puNya upArjana kayu ane potAno narabhava saphaLa karyo / navadivasa paryanta hamezanA ArAdhyapada upara pUjyapAda Agamo. ddhAraka AcAryadeveze AgamanI zailIe sundara vivecana karIne zrotAone navapadanI ArAdhanAmAM atyanta ussAhita karyA hatA / bahAragAmathI madada mATenI mAMgaNIo AvelI hatI tene mATe vyAkhyAnamAM upadeza ApavAthI TIpamA ru. 7000) sAta hajAra uparAMta bharAyA hatA te yogyatAnusAra darekane vaheMcI ApyA htaa| dhInI bolInA ru. 6000) cha hajAranI devadravyanI upaja thai htii| zrI si. A. samAjane AmaMtraNa ApanAra taraphathI maLelA ru. 19000) ogaNIsa hajAra uparAMta jIMdagI sudhInA navA sabhAsadonA tathA vArSika cAlu phaMDanA ru. 11000) agyAra hajAranI Arthika sahAyatA maLI htii| ujainanI zrI R. cha. nI peDhIne cai. su. 14 Page #50 -------------------------------------------------------------------------- ________________ tathA cai. su. 9 nA roja AyaMbIla karAvavA mATe zeTha mANekalAla cunIlAla, tathA sva. zeTha kAntilAla cunIlAla taraphathI anukrame ru. 1000) tathA 500) maLIne kUla ru. pandarasonI madada paNa kapaDavaMja mukAme ja maLI htii| A ArAdhanAnI samApti thayA bAda A prasaMge atre AvelA ghaNAM gAmonA agresaro taraphathI potapotAnA gAme cAturmAsa karAvavA mATenI vinaMtio pUjyapAda AgamoddhAraka-AcAryadevezane karavAmAM AvI. A vinaMtiomAM khambhAtanA tapAgaccha-jainasaMghanA AgevAnonI vinaMti hatI. khambhAtanI vinaMti uparathI pUjya paMnyAsajIne potAnA parivAra sahita khambhAta comAsuM karavAnI pUjya gurudeve AjJA pharamAvI. A avasare avacUrNinA prapha saMzodhanahu~, si. he. za. zAsananA sampAdananu ane AnandabodhinInI racanAnuM kArya cAlI rahyaM hatuM / amArI maMDalIe khambhAta javA mATe vihAra karavAnI taiyArI karavA mAMDI, eTalAmA keTalAka vakhatathI dIkSAnA abhilASI cANasmAnA rahevAsI pAnAcandabhAIne dIkSA ApavAno divasa najIkamAM Avato hoi tyAM sudhI rokAine kapaDavaMjamA ja te bhAIne dIkSA ApIne zrIjJAnasAgarajInA ziSya tarIke jAhera karI zrI pUrNAnandasAgarajI nAma pADavAmAM AvyuM. tyArapachI vihAra karIne ame AMbolI pahoMcyA, tyAMnA saMgha taraphathI aTThAi mahotsava, zAntisnAtra ane svAmivAtsalya Adi zubhakAryo nimitte tyAMnA saMghanA AgrahathI dazeka divasa sudhI ame tyAM rokAyA hatA. tyArapachI tyAMthI vihAra karIne mahudhA, naDIyAda ane ANaMda thaine khambhAta tarapha amAro vihAra thayo ane anukrame khambhAta pahoMcyA / ___ A rItie amadAvAdanuM cAturmAsa puruM thatAM pahelAnA badhA zAsanahitavardhaka kAryo jaNAvI dIdhA, have khambhAtanA punIta prasaMgane vicArIe / ANSAR YIES Page #51 -------------------------------------------------------------------------- ________________ khambhAnuM cAturmAsa. -- vi. saM. 1999. sva. zreSThi bulAkhIdAsa nAnacaMdanuM makAna ke je upAzrayarUpe hAla baparAya che. noMdha :- yogodvahana - gaNIpada - pannyAsapadAropaNa - aSTAhikA mahotsava - zAntisnAtra -- svAmivAtsalyA di. bRhadyogavidhinuM prakAzana ane bheTa, ujjaina mukAmai sAmudAyika - zAzvata arAdhana, ane zAsana-prabhAvanAnA kAryo. dezavirati-dharmArAdhaka-samAja ane mAlavA - navapada - ArAdhaka - samAjanA saMmelano dhAra- kAnavananI prativAdi punita lAbho. ane tArApura, zIrapura, dhuLIA, mAlegAMva, nAzikanI stutya -kAryavAhio vigere / saMcayakAraprAtaHsmaraNIya pU. AgamoddhAraka- AcAryadeveza zrI AnandasAgarasUrIzvaranA vidvAn- ziSyaratnavaiyAkaraNakesari-siddhacakrArAdhana - tIrthoddhAraka - pU. pannyAsapravara-zrIcandra sAgarajI - gaNIndra-caraNAravindacaJcarIkaHsubodhasAgaraH / jyAre amAro khambhAta zaharamAM praveza thayo tyAre khambhAvanA saMgha taraphathI zAsana prabhAvanA vadhe evI rItanI praveza - mahotsavanI sarva prakAranI goThavaNa karavAmAM AvI zrIstambhana tIrtha hatI / pUjya paMnyAsajI mahArAja - zrIcandrasAgarajIe potAnA ziSya(khambhAta ) nA sva. zeTha praziSyAdi 1 pUjya paMnyAsajI mahArAja 2 zrIdevendrasAgarajI, 3 zrIhIrabulAkhIdAsa nAnaca sAgarajI, 4 zrIjJAnasAgarajI, 5 mo huM (zrI subodhasAgarajI ), 6 zrI pravIndanA makAnamAM thayeluM NasAgarajI, 7 zrIvikrama sAgarajI, 8 zrIhimAMzusAgarajI, 9 zrIdaulatasaM. 1999nuM cAturmAsa. sAgarajI, 10 zrIamUlya sAgarajI, 11 zrIhemeMdrasAgarajI, 12 zrIcandrakAntasAgarajI ane 13 zrIcandraprabhasAgarajI e pramANe ThANA 13 sahita jyAre khambhAtamAM vAjate gAjate praveza karyo tyAre saMghamAM apUrva Ananda chavAi gayo hato | tyAra pachI sAro divasa joIne pUjyazrIe vyAkhyAnamAM zrAvaka dharmanA aidamparya sudhInA bodhane karAvanAra zrIpaMcAzakajI ane zAsanaprabhAvanAne draDhIbhUta - karAvanAra - zrIkumArapAla caritranI zaruAta karI / khambhAvanA cAturmAsanI rajA ApavAnA avasare pUjya paMnyAsajIne AgamoddhAraka AcArya - deveze jaNAvyaM hatuM ke " kSetranI barobara anukUlatA hoya, ane yogyatA khambhAtanA cAturmAsa - pAmelA ziSyonI yogodvahanane anukUla zArIrika sampatti hoya to padvImAM thayelA zAsana- ghara thavAne lAyaka ziSyone zrIbhagavatIjInA yogodvahana karAvIne padvI hitavardhaka - kAryoM - samarpaNa karajo. " pUjya gurudevanI uparokta AjJAne anusarIne pUjya paMnyAsajIe yogyatAne pAmI cUkelA potAnA paramavineya-muni-zrIdevendra Page #52 -------------------------------------------------------------------------- ________________ sAgarajIne ane muni-zrIhIrasAgarajIne zubha-muhUrte zrIbhagavatIjInA yogamA praveza kraavyo| yogodvahananI utkaMThAvALA bIjA ziSya-praziSyone paNa AcArAMga, sUyagaDAMga ane mahAnizIthAdi sUtronA yogamA praveza karAvyo / yogodvahana karatAMne mArgadarzaka thanAraM pustaka 'bRhadyoga-vidhi' je agAu pragaTa thayelaM, parantu hAlamAM te maLI zakatuM nahi hovAthI, ane chellAM vIseka varSathI tapAgacchanI sAmAcArIvALAM paMcamahAvratadhArIyonI saMkhyAmAM ghaNo ja vadhAro thato jato hovAthI, te pustakanI ghaNA munivaro taraphathI thatI mAMgaNIne santoSavAne mATe te pustakanI dvitIyAvRtti pragaTa karIne; atre samarpaNa thanArI padvIne prasaMge dareka sAdhu-sAdhvIne bheTa ApavAna zrIsaMghanA AgevAno taraphathI nakkI karavAmAM Avyu / te granthanA sampAdananuM kArya pUjya paMnyAsajInI AjJAthI munizrI devendrasAgarajIe karI ApyuM hatuM / khambhAta-zrI saMghanA atyanta-AgrahathI ane AgamoddhAraka- AcAryadevezanI AjJAthI pUjya khambhAtanA cAtu- paMnyAsajI-mahArAja-zrIcandrasAgarajI AdiThANA 13 nuM cAturmAsa simAM zrI saMghane prApta- khambhAtamAM raMge caMge sampUrNa thayuM, ane cAturmAsamA khambhAtanA zrIsaMghane thayelA suMdara lAbho. nIce jaNAvelA mukhya lAbho thayA1-zrAvakadharmanA saMkSepa-vistAra ane aidamparya bhAvone jaNAvanAra zrIpaMcAzakajInA ane samya katva-mUla-bAravratonI akhaMDita-ArAdhanA karanAra tathA zAsanaprabhAvanAnA punita-mArgonuM sevana karanAra kumArapAla-rAjAnA cakita karanAra vRttAntane jaNAvanAra zrIkumArapAla mahA kAvyanA zaMkA samAdhAnapUrvaka zravaNa, manana ane parizIlana karavAno anupama avasara mlyo| 2-AgamAnusAriNi-sudhAvANIthI siMcAyelA 300 bhavyAtmAoe (zrAvaka-zrAvikAoe) zrInavakAra-mahAmaMtranI ArAdhanA ane nave divasa upadhAnanI ToLInI jema teone apUrva bhaktithI ekAsaNAM karAvIne zrIsaMghanI jUdI jUdI vyaktioe svAmivAtsalyano lAbha lIdho / 3-A ArAdhanAnI samAptimA kADhavAmAM AvelA rathayAtrAnA varaghoDAmAM mumbaInA zrIgoDI pArzvanAthanA mandiramAMthI maMgAvelA cAMdInA patrA para karAvelA zrInavakAra-mahAmaMtranA paTTaka vigere zAsana-prabhAvaka-sAmagrIone joine aneka-bhavyAtmAo anumodanAno lAbha lai zake evA prakAranI varaghoDAnI goThavaNa karavAmAM AvelI hovAthI jainazAsananI thayelI prabhAvanAno apUrva lAbha zrIsaMghane maLyo / 4-zrInavakAra-mahAmaMtranI ArAdhanA karavAvALA darekane sva0 zeTha bulAkhIdAsa nAnacandanA suputro taraphathI jarmana-sIlvaranA vATakAnI, ane zA. ratilAla bahecaradAsa tathA jhaverI dalapatabhAI khuzAladAsa taraphathI rupIyo, vATakI ane zrIphaLanI lahANI karavAmAM AvI htii| 5-muni zrIjJAnasAgarajIe karelI 16 upavAsanI tapasyA nimitte AMgI-pUjA-rAtrijAgaraNa ane prabhAvanA karIne zrIsaMdhe lAbha liidho| Page #53 -------------------------------------------------------------------------- ________________ 6-ArAdhanamAM ane paryuSaNa-parvamA thayelI devadravyanI upaja lagabhaga ru. 5000) pAMca hajAranI, sAdhAraNa khAtAnI ru. 2000) be hajAranI; ane jJAnakhAtAnI ru. 500) pAMcasonI maLIne kUla ru. 7500) sADAsAta hajAranI upaja karAvIne zrIsaMghe puNyAnu bandhI puNya hAMsala karyu ch| 7-vaDodarA, ujjaina, baDoda, dhAra ane pAlItANAnA AgevAno TIpa mATe AvelA teone tathA keTalAeka gAmonA madadanI mAMgaNI mATenA patro AvelA te badhAone yogyatAnusAra ru. 1400) caudasonI atre thayelI upajamAthI zrIsaMdhe madada tarIke ApyA / 8-ujjaina, UMjhA, mahidapura ane amadAvAdathI darzana-vandanArthe atre AvelI dareka maMDalI taraphathI zrIphalanI prabhAvanA karavAmAM AvI hatI | pAThazALAnA vidyArthione, zrAvikAone ane bAlikAone rAjanagaranivAsi-suzrAvaka-mohanalAla choTAlAla taraphathI rupIyAnI prabhAvanA karavAmAM AvI hatI, tathA sva0 zeTha bulAkhIdAsa nAnacandanA suputro taraphathI darekane paheravA lAyaka kApaDanI lahANI karIne abhyAsakonI jJAnavRddhine uttejana Apyu hatuM / 9-zAsanahitavardhaka thavelA badhA prasaMgonA kaLazarUpa thayelA gaNi ane paMnyAsa pada samarpaNanA mahotsavamA mahotsavane atyanta prabhAvazAlI banAvavA mATe sva. bulAkhIdAsa nAnacandanA suputra zrIyuta nemacandabhAI, mUlacandabhAI, hIrAlAlabhAI ane kezavalAlabhAIe potAnI capaLa lakSmIno ghaNo ja savyaya karIne anupama lAbha uThAvyo hto| yogodvahana karIne lAyaka thai cUkelA muni zrIdevendrasAgarajIne ane muni zrIhIrasAgarajIne gaNi ane paMnyAsapada samarpaNatuM muhUrta saM. 1999 nA Aso vadi 3nu pada samarpaNa prasaMganI nizcita thyuN| te prasaMgane anupama rItie ujavavA mATe sva. zeTha bulAkhIpunita kAryavAhI- dAsa nAnacandanA suputro taraphathI potAnA zrImunisuvratasvAminA mandiranI najIkamAM ja eka vizALa maMDapa bAMdhavAmAM Avyo hato, ane tene paMcaraMgI dhvajA-vAvaTA ane toraNo vigerethI sArI rIte zaNagAravAmAM Avyo hato / maMDapanI andaranI eka bAjue zrIstambhanapura-tIrthabhUminI prAcInatA ane prabhAvanA sarvenA jovA jANavAmAM Ave evaM eka dRzya khar3e karavAmAM Avyu hatuM. te dRzyamA eka jaMgalano ane temAM vahetI-seDhInadIno dekhAva, nadIne kAMThe khAkharAnuM jhADa, te jhADanI nIce caratI caratI AvelI eka gAyanA AMcaLamAthI svayameva dUdhanuM jhara, dUdhanA jharaNavALI-jamInamAthI zrIstambhanapArzvanAthanI mahAprabhAvaka-camatkAri-pratimAnuM prakaTa thavaM, navAMgIvRttikAra-zrIabhayadevasUrijItuM te sthaLe saMgha sahita thayelu Agamana, zrIjayatihuyaNastotranI racanAvaDe sUrijIe karelI pArzvanAthanI stavanA, Page #54 -------------------------------------------------------------------------- ________________ zrIpArzvanAthaprabhunA nhavaNajaLthI thayeluM sUrijInA koDha roganuM nivAraNa vigere prasaMgo smaraNa ane sAkSAtkAra thai zake evA bodhaka-AzcaryakAraka-citrapaTo tathA racanAo karavAmAM AvI htii| zrIstaMbhanapArzvanAthanA maMdiramA aSTAhnikA-mahotsava tathA aSTottarIsnAtra, prabhAvanA, svAmivAtsalya, kumbhasthApanA ane jaLayAtrAno varaghoDo vagere dareka prasaMgo khambhAtanA zrI jaina-tapAgaccha zrIsaMgha taraphathI zAsanaprabhAvanA vadhe evI rItie atyanta bhAvapUrvaka ujavavAmAM AvyAM htaaN| kumbhasthApanAne divase suzrAvaka somacanda popaTalAla taraphathI svAmivAtsalya karavAmAM Avyu hatuM / A prasaMge jhaverI rAyacandabhAI taraphathI zrIphaLanI prabhAvanA karavAmAM AvI hatI, ane te prasaMgamAM be hajAra janasaMkhyAno samudAya hAjara thayo hto| ___ A pada samarpaNanA prasaMgane zobhAvavA mATe mumbaInA zrIgoDIpArzvanAthanA mandiranA (vijayadevasUrasaMghanI peDhInA) TrasTIyomAMthI rA. ba. kAntilAla IzvaralAla je. pI. jhaverI, bhAyacandabhAI nagInabhAI jhaverI tathA saubhAgyacanda umedacanda dozI uparAMta mumbaInA vIjA AgevAnomAMthI saMghavI nagInadAsa karamacanda, saMghavI jIvatalAla pratApazI tathA gAMdhI vADIlAla catrabhuja bhAvanagaravALA vigere, ujjainathI chaganIrAmajI maganIrAmajIvALA amaracanda tathA mAMgIlAlajI vigere, mahidapurathI campAlAlajI ruMDavAla, ane amadAvAdathI lAlabhAI giradharalAla choTAlAla tathA rasikalAla mohanalAla choTAlAla vagere vagerenuM khambhAtamAM Agamana thayuM hatuM / A pada samarpaNano mahotsava ane cAturmAsanA prasaMgomA sevAno lAbha lenAra mandira, upAzraya, AyaMbIlakhAtAnA dareka pagAradAra bhAIvhenone teoe karelI sevAnI kadara karIne sva. zeTha bulAkhIdAsanA suputro tathA zrIsaMghe sundara prItidAna ApIne teone Anandita karavArupa potAnI pharaja bajAvI htii| ___ A dvitIya mahotsavanA nimittabhUta-sUtronI yogodvahana dvArA sakala zramaNasamudAya saralatAthI ArAdhanA karI zake te hetuthI pUjya paMnyAsapravarazrInA sadupadezathI bRhadyogavidhinA pustakanI dvitIyAvRtti pragaTa karIne sAdhu-sAdhvIone bheTa ApavAnuM nizcita thaI cUkyuM hatuM. tenA kharca mATe upadeza ApatA sva. zeTha bulAkhIdAsa nAnacandanA suputroe ru. 751), tapAgaccha jainasaMghe ru. 251), bhogIlAla maganalAla nANAvaTIe ru. 101), ambAlAla pAnAcandanI dharmazALA taraphathI hA. kAntilAla bhAyacande ru. 101); ane parIkha vADIlAla choTAlAle ru. 51) maLIne grantha sambandhI thayelA sampUrNa kharcanA ru. 1255) bAraso paMcAvana ApIne e pAMce jaNAe panthane prakAzita karavAno lAbha lIdho, ane padavI samarpaNane prasaMge dareka sAdhu sAdhvIne te grantha bheTa ApavAmAM Avyo, ane haju paNa bheTa apAya che. Page #55 -------------------------------------------------------------------------- ________________ : 38 : A cAturmAsamAM kAraka - prakaraNanI AnandabodhinInI racanAnuM ane 1 si. he. bR0 avacUrNi, 2 si. he. za. zAsana TIkAdvaya sahita, tathA 3 sUtrakRtAMgasUtra khambhAvanA cAtu- saTIka e traNa pranthonA prUpha saMzodhananuM kAma cAlatuM hatuM / mAgasara masanI parisamApti - vadi 9-10-11 nA divasomAM zrIpArzvanAthanA janma - kalyANakanI ArAdhanA zrI saMghasamudAya sAthe karavAmAM AvI. ArAdhanA karanAra 70 zrAvaka-zrAvikAonI ToLIne jUdI jUdI vyaktioe traNa divasa ekAsaNAM karAvyAM tAM / AsAnI zrIsiddhacakra navapadanI sAmudAyika-ArAdhanA ujjainamAM karAvavAne mATe zrI. si. A. samAjane ujjainanA zrIsaMgha taraphathI zeTha R0 cha0 nI peDhInA kAryavAhako taraphathI AmaMtraNa maLayuM hatuM, tathA dezaviratidharmArAdhaka samAjane paNa tenuM adhivezana oLInA divasomAM ujjainamAM bharavAnuM AmaMtraNa ApyuM hatuM / upara pramANenA be mahAbhArata kAmo upADIne tene sAMgopAMga pAra pADavA mATe uparanA prasaMgo para ujjainamAM koI puNyazALI gurumahArAjanI hAjarI hovI atyanta jaruranI che ema paNa ujjainanI zrI R0 cha0 nI peDhIne nirNIta thayuM, ane te jarurIyAtane pUrI pADavAno vicAra karatAM ujjainanA saMghanI dRSTi khambhAtamAM birAjatA pUjya paMnyAsajI mahArAja upara paDI, kAraNa ke chelA keTalAMeka varSAthI pUjyazrIe pote temaja potAnA ziSyone ujjainamAM cAtumaso karI - karAvIne ujjainanA zrIsaMgha upara mahAna upakAra karelo che, eTalA mATe pUjyazrIne khambhAtathI ujjaina padhAravAnI ujjainanA zrIsaMghe joradAra vinaMti karI / ujjainanI vinaMti AvI tyAre vihArane lAyaka ziyAlAno keTalAka samaya to vyatIta tha gayo hato, AvatuM cAturmAsa AgamoddhAraka - gurudeva - pUjya AcArya - mahArAjanI chAyAmAM mumbaImAM karavAnuM atyAra pahelAM nirNIta thaI gayuM hatuM, ane khambhAtathI ujjainanA 250 mAilanA vihAranI to muzkelI nathI; parantu ujjainathI mumbaInA 475 mAilanA kharA unALAnA vihAranI muzkelI badhA munivaronI najara AgaLa taravaravA lAgI / pUjya paMnyAsajInI dRSTi AgaLa paNa A avasare 'vyAghra - taTinI' nyAya AvIne ubho rahyo / eka tarapha ATalA lAMbA ane kharA unALAnA vihAra mATe badhA sAdhuo mATe to nahi paNa sAthenA keTalAka sAdhuo mATe to vicAra karavo paDe ema hato, bIjI tarapha ApaNA ja upadezone pariNAme kAMika sudharelA ane dharmanA kAryoM karavAmAM utsAhita thayelA ujjainanA saMghe ApaNI hAjarInI AzA rAkhIne be mahAbhArata kAmo upADhyAM; ane te jo ApaNI hAjarInA abhAve raMge caMge pAra na paDe to mALavA dezano uddhAra karavAnA ApaNA prayatnane ghaNo dhoko pahoMcaze, mATe kaSTa veThIne paNa A prasaMga para ApaNe tyAM pahoMcavuM joiye / ApaNA upadezathI tathA ApaNI hAjarIthI utsAhita thayelA ujjainanA saMghe upADelA A ve mahAn prasaMgo sAMgopAMga pAra paDI jaze to ApaNe karavA dhArelA mALavAnA uddhAranA kAryane bamaNo vega maLaze Avo vicAra pUjyazrIne udbhavyo ane te vicAra sAthenA munione Page #56 -------------------------------------------------------------------------- ________________ jaNAvatAM ghaNA lAbhay kAraNa jANIne khAsa kAraNa sivAyanA dareka sAdhue ujjaina AvavAnI hA pADI ane vihAranI taiyArI karavA mAMDI / ujjainanA saMghanI joradAra vinaMti ane tyAM javAthI thanArA lAbhane saMkSepamA jaNAvavApUrvaka ujjainanA vihAranI AjJA laI AvavA mATe AgamoddhAraka pUjya AcAryadevanI pAse zrAvaka somacanda maMgaLadAsane vaDodare mokalyA / ahIMthI jaNAvelI hakIkata upara vicAra karIne pUjyapAda AgamoddhAraka AcAryazrIe ujjainanA vihAranI AjJA ApatAM sAthe jaNAvyu je " ujjainamA A be kAryoM samApta thayA pachI unALAno TAima ane ujjaina vigere mALavAnA kSetronI AgrahabharI comAsAnI vinaMtio hovA chatAM paNa cAturmAsa mATe mumbaI pahoMcI zakAya ema hoya to ja ujjaina tarapha vihAra karavo" pU0 gurudevanI AjJA AvI javAthI amArA samudAe khambhAtathI saM. 2000nA mahA sudi 10 ne divase vihAra karavAnuM nakkI kayu / khambhAtathI vihAra karatAM pahelAM pUjya gurudevanI bhaktine vaza thaine candraprabha sAnA ApelA upadezathI suzrAvaka mUlacanda bulAkhIdAsa vigere bhAIoe potAnA upAzrayamA pUjya paMnyAsapravaranI darzanIya eka pratikRti cItarAvIne mUkI / pUjyazrInA pustakone rAkhavA maTe ujjainavALA zeTha chaganIrAma amaracande ane maganIrAma mAMgIlAle eka eka kabATa karAvI ApyA te paNa uparokta upAzrayamA rAkhavAmAM AvyA / 1 pUjya paMnyAsajI mahArAja, 2 zrIjJAnasAgarajI, 3 jo huM ( zrIsubodhasAgarajI ), 4 zrIamUlyasAgarajI, 5 zrIhemendra sAgarajI, 6 zrIcandrakAntasAgarajI ane khambhAtathI vihAra ane 7 zrIcandraprabhasAgara e pramANe sAta sAdhuoe saM. 2000 nA mahA sudi ujjaina tarapha prayANa- 10 ne divase khambhAtathI vihAra karyo / najIkanA gAmomAM eka eka divasa rokAtAM borasada mukAme traNa divasa rokAyA, tyAM vyAkhyAna, pUjA-prabhAvanAdi thayAM, tyAMthI vihAra karIne godhare pahoMcyA tyA sudhI borasadano zrAvakasamudAya vihAramA sAthe rahyo hato / godharAmAM traNa divasanI sthiratA daramyAna vyAkhyAna pUjA-prabhAvanA vigere thayAM hatAM / tyAMthI vihAra karIne ame dAhoda pahoMcyA tyAM sudhI godharAnA zrAvakano samudAya vihAramA amArI sAthe rahyo hto| dAhodamAM ame be divasa rokAyA tyAM rAjagaDhanI vinaMti AvavAthI dAhodathI vihAra karIne jhAbuA thaine rAjagaDha pahoMcyA / godharAthI dAhoda ane dAhodathI rAjagaDha athavA ratalAma sudhInA rastAmAM jaMgala Ave che ane temAM bhIlonA jhupaDAM ja Ave che mATe e pradezamA vicaranAra sAdhuoe ane sAdhvIoe sAvadhAnIthI vihAra karavAno cha / ___ dAhoda AvyA pachI mALavAmA janArA sAdhu-sAdhvIonI sagavaDa sAcavavAno ane vihAranI muzkelIone dUra karavAno prabandha 1-zeTha RSabhadevajI chaganIrAmajInI peDhI Thi. khArAkUA ujjaina ( mALavA ), ane 2 zeTha RSabhadevajI kesarImalajInI peDhI Thi. bajArakhAnA ratalAma ( mALavA ) nI peDhI taraphathI karavAmAM Ave che; mATe mALavAmAM janAra sAdhu-sAdhvIne tevI Page #57 -------------------------------------------------------------------------- ________________ sagavaDanI jarUrata hoya teoe dAhoda jaine uparanI be peDhImAMthI game te peDhIne jaNAba, jethI te peDhI taraphathI levA mANaso dAhoda Avaze ane TheTha sudhI vihAramA sAthe raheze / A lakhANamAM jyAM ujjainanI peDhI eTaluMja lakhANa Ave tyAM upara jaNAvelI (R0 cha0) ujjainanI peDhI samajavAveM vAMcakoe dhyAnamA rAkhavU / rAjagaDhanA zrIsaMghanA mANaso pAMca mAila dUra sudhI sAme AlyA hatA ane zAsananI zobhA vadhe evI rIte vAjate gAjate ThAma ThAma gahuMlIyo kADhIne rAjagaDhamAM pU. panyAsajIno praveza karAvyo hato / rAjagaDhanI amArI pAMca divasanI sthiratAmA vyAkhyAna pUjA ane prabhAvanA thayAM hatAM ane ujjainamA thanArI sAmudAyika ArAdhanamAM bhAga lenArAonI bhakti karavAno upadeza ApavAthI rAjagaDhanA ghaNA bhAvukoe ujjaina AvavAnuM jnnaavyu| devadravya, jJAnadravya ane sAdhAraNadravya vigere dhArmika khAtAonI upaja ane kharcanI barobara vyavasthA sacavAya eTalA mATe eka peDhInI sthApanA rAjagaDhamAM thavI joie ema AgevAna zrAvakone jaNAvatAM teoe te vAtano svIkAra karyo ane ru. pAMceka hajAranI madadanA vacano maLyAM, parantu ujjaina javAnI amAre utAvaLa hovAthI te kAma koi bIjA prasaMge hAthamAM levAnuM jaNAvIne amArA samudAye rAjagaDhathI vihAra karyo / A navapadanI sAmudAyika ArAdhanAmAM bhAga levAne mATe ujjainanI peDhIe hiMdusthAnabharanA jainone AmaMtraNa patrikAo mokalI ApI, parantu thanArA kharcanI TIpanI zaruAta amArA pahoMcyA pachI ja karavAnA temanA vicAra jANIne amAre vihAramA utAvaLa karavI paDI / jyAre ujjainathI pAMca mAila dUra amAro mukAma thayo tyAre ujjainanA AgevAno AvI pahoMcyA / phA. 1-2 ne divase varSAda paDyo, parantu phAgaNa vadi 3 nA amArA pravezane divase ughADa hato eTale savAramA haDamatabAgamAM zrIsiddhAcalajInA darzana karI zrIavantIpArzvanAthanA mandire AvyA; ane camatkArika zrIavantIpArzvanAthanA darzana tathA stavanA karIne kRtArtha thayA / sAmaiyAnI zaruAta tyAMthI thavAnI hovAthI tyAM cAturmAsa rahelA pUjya paMnyAsapravaranA tapasvI ziSya zrIdharmasAgarajI Adi ThANAx 10 tathA zrI saMgharnu Agamana thayA pachI abhUta-pUrva-sAmaiyAnuM prayANa thayu / zAsananI zobhA vadhe evA hetuthI rAkhavAmAM AvelA hAthI ghoDA nizAna DaMkA ane benDavAjA vigerethI sAmaiyAnI zobhA ghaNI ja vadhI gai hatI / varaghoDAmA zaheranA navApurAnA tathA daulatagaMjanA ane bahAragAmathI AvelA jainonI tathA jainetaronI thaelI bhAre medanI sAthe pU. paMnyAsajIno praveza thayo, mArgamA aneka sthaLoe cAMdI-sonAnA svastiko rupayA ane gInIthI thayelI gahulIo ane gurupUjananI upaja ru. 400) uparAMta thai htii| zrIavantIpArzvanAthanA mandirethI sAmaiyu nIkaLIne gopALamandira, baDAsaraphA, satI-daravAjA, daulatagaMja, paTanIbAjAra ane choTAsarAphA thaine khArAkUAne - 1 zrIdharmasAgarajI, 2 zrIdarzanasAgarajI, 3 zrInyAyasAgarajI, 4 zrIabhayasAgarajI, 5 zrIzAntisAgarajI, 6zrIpramodasAgarajI, 7 zrIpremasAgarajI, 8 zrIkanakasAgarajI, 9 zrIjitendrasAgarajI ane 10 shriiudysaagrjii| Page #58 -------------------------------------------------------------------------- ________________ :41: upAzraye pahoMcyA pachI sAmaiyAnuM visarjana thayu hatuM / ujjainamA te avasare zrIhIrasUrijInA upAzrayane nAme oLakhAtA baDA-upAzrayamAM tristutika-sampradAyanI traNa sAdhvIo htii| chellA pAMca sAta varSathI jaina zve. mU. pUjaka sampradAyanA vidvAn ane kriyApAtra sAdhuonA uparAuparI AvAgamana ane cAturmAso ujjainamA thavAthI, ane teonA vyAkhyAna sAMbhaLavAthI tathA samayAnusAra utkRSTa cAritrapAlanathI; sthAnakavAsi-sampradAyanA ghaNA zrAvaka-zrAvikAo mandiramArgI banI cUkyA hatA / tevAmAM vaLI mALavA-prAMtamAM abhUtapUrva thanArA A mahotsavamA AkhA mALavA dezanA gAmo gAmathI temaja mevADAdi dezamAthI AvanArA mandiramArgI zrAvakonI sAthe ghaNA sthAnakavAsIo paNa Avaze, ane AvA AkarSaka-mahotsavathI AkarSAine mUrtipUjaka sampradAyanA prazaMsaka tathA anurAgI banI jaze to A prAntanA sthAnakavAsI sampradAyane ghaNo moTo dhoko pahoMcaze ema jANIne; sthAnakavAsi sampradAyanA cothamalajI nAmanA sAdhu potAnA parivArane laine ujjainamA AvI pahoMcyA hatA / potAnA sampradAyanA mANasone sAmA pakSanA mahotsavamA javAno samaya ja na maLe e hetuthI savAranA ane baporanA TAime teNe vyAkhyAna vAMcavAnuM zaru kayu / eka to nahi joeluM jovAno avasara maLe to svAbhAvika ja saunuM mana lalacAya evI aneka prakAranI vizeSatAo A mahotsavamA hovAthI ane cothamalajInuM vyAkhyAna to te sampradAyavALAoe ghaNI vakhata sAMbhaLelu hovAthI cothamalajInI dhAraNAne niSphaLa prAyaH banAvIne ghaNA sthAnakavAsIoe A mahotsavamA ulaTabhera bhAga lIdho, ane keTalAka sAdhanasampanna sthAnakavAsIoe to A mahotsavanA koI ne koI prasaMgamA yathAzakti dravya kharcIne paNa lAbha lIdho hto| caitra sudi 13 nA rathayAtrAnA varaghoDAnA TAime paNa cothamalajIe vyAkhyAna rAkhenu chatAM thoDA cUsta-sthAnakavAsio sivAyanA AkhA sthAnakavAsi-samudAye varaghoDAmA hAjarI ApI htii| A varaghoDAmAM zrIvidyAvijayajI Adi ThANAM 3 ane sAdhvIzrI tilakazrIjInA samudAyanA manoharazrIjI Adi ThANAM 6 sAdhvIo paNa AvyAM hatAM / zrInavapadanuM sAmudAyika-ArAdhana sundararItie thaI zake e hetuthI khArAkUAmAM AvelI zrIsiddhacakra-ArAdhana-tIrthanI vizALa-jagyAmAM maMDapa vigerenI goThaujjainamA sAmudAyika vaNarnu kAma caitra sudi 1 sudhImA sampUrNa thai gayuM / derAsaramA dhaNA ArAdhanA vigere mANaso besI zake te mATenA bAMdhakAma, ane kapaDavaMja mukAme karelA dekhAvonI goThavaNa mATe zrIcandraprabhunA mandiranI sAmenI jagyAmA tAtkAlika mALa bAMdhIne badhA dekhAvonI goThavaNa karavAmAM AvI / siddhacakrArAdhana-tIrthanA mukhya-maMDapa uparanI agAzImA zrIsiddhAcalajInA dekhAvanI ane zrIcandraprabhunA mandira sAme zrIpAlamahArAjAno campAnagarImA praveza, rAjyAbhiSeka, rAjyakacerI ane vArAMganAnA nAca vigerenI racanA-goThavaNa evI sundara ane AkarSaka karavAmAM AvI hatI ke rAtanA TAime vijaLIka Page #59 -------------------------------------------------------------------------- ________________ rozanImA darzanArthe AvanArAonI ATha vAgyAthI thatI medanI eka vAgyA sudhI cAlu rahetI htii| maMDapamA sAMjanuM pratikramaNa thai gayA bAda turata ja mandiranA ane zrIpALarAjAnA rAsanA lagabhaga darzanIya badhA prasaMgono bodha karAvanArA paDadAo ane bodhadAyaka lakhANovALA baoNrDonA darzana karavA tathA bijaLIka-rozanIne nihALavA AvanArAonI zaruAta thatI / mULa mandiramA praveza karI, jinezvaranA darzana karI, upara caDhI badhI racanAo nihALIne candraprabhunA mandiramA utarI darzana karIne bahAra nIkaLavArnu hatuM, arthAt darzana karavA AvanArAone praveza karavAno ane nIkaLavAno mArga jUdo jUdo rAkhavAmAM Avyo hato ke jethI karIne badhAne darzana karavAmAM saraLatA thAya / ujjainamAM ja nahi parantu AkhA mALavA dezamAM Avo mahotsava pahelAvaheloja hovAthI lagabhaga 250 gAmanA mANaso A prasaMge ujjainamAM AvelAM hanAM ane zaheranA ekalA jaino ja nahi paNa jainetaro paNa darzana karavAmAM sAmela hovAthI rAtrinA cAra kalAka sudhI darzakonI eTalI badhI bhIDa rahetI hatI ke uparathI thALI paDe to paNa te jamIna para nahi pahoMcatAM janasamudAyanI upara ja jholAi rahe eTalI saMkIrNatA rahetI htii| bahAragAmathI AvelA zrAvaka-zrAvikAone utaravA mATe zaheranI badhI dharmazALAo ane zaharamAM tathA phrIgaMjamAM keTalAka gRhasthonA makAno rokavAmAM AvyA hatA, parantu teTalAmAM samAveza thai zake ema na hovAthI sTezana pAse AvelI dUdhataLAinI vizALa-jagyAmA dUdhataLAimAM AvelI dharmazALA sAme zrIsiddhacakranagaranI racanA karIne lokone utAravAmAM AvyA htaa| A mahotsavanA darzanArthe AvanArAone mATenA svAmivAtsalyanA jamaNano prabaMdha paNa tyAM dharmazALAmAM karavAmAM Avyo hto| AyaMbIla nahi karanArA dareka yAtrAluo mATe jamavAnI tyAM goThavaNa karelI hatI ane jamanArAonI gaNatarI karavAthI prathamanA pAMca divasomAM lagabhaga 15000 pandara hajAra manuSyoe svAmivAtsalyano lAbha lIdho hato, parantu uttarottara yAtrAluonI saMkhyAmAM vadhAro thato rahevAthI chellA pAMca divasomA svAmivAtsalyano lAbha lenAranI saMkhyA vadhIne 27000 sattAvIsa hajAra sudhI pahoMcI gai htii| vidhipUrvaka navapadanI ArAdhanA karanArAo mATenA AyaMbIlane rasoDe AyaMbIla karanArAonI nava divasanI kula saMkhyA Asare 3500) pAMtrIso uparAMtanI thai hatI / upara jaNAvelA siddhacakra-nagaramAM samavasaraNanI racanA karavAmAM AvI hatI, ane dezavirati-dharmArAdhaka-samAjanA adhivezananA vyAkhyAna-maMDapanI racanA paNa tyAM ja karavAmAM AvI hatI; tathA cokI paherAno ane polIsano sAro baMdobasta karavAmAM Avyo hato / __ A ArAdhanAmAM tathA de. vi. dha. sa. nA adhivezanamA bhAga levA mATe amadAbAda, mumbaI, surata ane jAmanagara vigere gujarAtanA mukhya mukhya AgevAnonA khAnapAna ane utA Page #60 -------------------------------------------------------------------------- ________________ rAnI sagavaDa amadAvAdavALA babAbhAI subodhacandre potAnA phrIgaMjanA baMgalAmAM karIne svAmibhAInI bhaktino sundara lAbha laine ujjainanA zrIsaMghane mahattvanI sahAyatA karI hatI / A kAryamAM vadhu sAro bhAga lenAra temanA bhAgIdAra DuMgarazIbhAI paNa htaa| A ArAdhanAnA divasomA de. vi. dha. sa. nA adhivezanamAM bhAga levA mATe pratinidhio tathA adhivezananA varAyalA pramukha amadAbAdanivAsi-zrIyut-puMjAbhAI dIpacaMda vigerenuM ane mALavAnA zrInavapadaArAdhaka-samAjanA pramukha badanAvaranivAsi-zrIyut-nandarAma copaDA vigerenuM ujjainamAM zubhAgamana thayuM / pUjya paMnyAsajI mahArAjanA upadezathI A mahAbhArata kAryanA kharcane mATe TIpa karavAnI zaruAta karavAmAM AvatAM ekalA loDhA sAtha (dasA osavAla ) taraphathIja. ru. 12000) bAra hajAra bharAyA, ane bIjA sAtha vALAonA ru. 7000) sAta hajAra maLI ujjainanA saMdha taraphathI ru. 19000) ogaNIsa hajAra bharAyA / mumbai, amadAvAda, jAmanagara ane suratanA saMgho taraphathI ru. 12000) bAra hajAra ane mALavAnA ujjaina sivAyanA sthAnomAMthI ru. 5000) pAMca hajAra uparAMta bharAyAthI kUla ru. 36000) chatrIsa hajAra uparAMtanI TIpa thai / jUdA jUdA divasanA AyaMbIla, pUjA, svAmivAtsalya, attaravAyaNA (pAraNA oLInI zaruAtanA AgalA divasanA jamaNa) ane pAraNA vigere kAryonA lAbha levAne mATe Adeza laine jUdI jUdI vyakti taraphathI te zubha kAryoM karavAmAM AvyA hatAM / A navapada-sAmudAyika-ArAdhanA ane zrIdezavirati-dharmArAdhaka-samAjanA adhivezana vigere kAryomA kUla ru. 157000) eka lAkha sattAvana hajAra uparAMta kharca thayo / A prasaMge ujjainanA pAMce jinamandiromAM samArakAma tathA raMgarogAna karAvavAmAM ru. 6000) cha hajAra lagabhagano kharca zrIsiddhacakra ArAdhaka samAje karAvI mahatpuNya hAMsala kayuM hatuM / cai. su. 13 ne divase 56 dikkumArikAonI ane meruzikhara paranA 250 aDhIso abhiSekanI ane zrImahAvIra-janmakalyaNakanA varaghoDAnI bolIothI tathA nava divasanI AMgI, pUjA, Arati ane maMgaLadIvAnI bolIothI devadravyamA lagabhaga ru. 11000) agIyAra hajAranI Avaka thai hatI | mALavA zrInavapada-ArAdhaka-samAjane paNa lagabhaga ru. 7000) sAta hajAranI madada maLI htii| dhAramA tathA kAnavanamAM pUjya paMnyAsajIne hAthe thanArI pratiSThAonA divaso najIkamAM ja AvatA hovAthI ujjainanA A banne zAsanaprabhAvaka-mahotsavo samApta dhAramA tathA kAnava- thatAM cai. vada 1 nA divase ja pUjyazrIe saparivAra ujjainathI vihAra namA pUjyazrIe karA- karyo ane haDamata bAgamAM padhAryA / tyAM saMgha taraphathI navANuMprakArI pUjA velI pratiSThA- bhaNAvavAmAM AvI ane bIje divase suzrAvaka kesarImalajI jeThamala jInA makAnamAM pUjyazrI padhAryA / tyAM vyAkhyAna, pUjA, prabhAvanA ane Page #61 -------------------------------------------------------------------------- ________________ AMgI vigaire zubha kAryoM thayAM htaa| pAMceka varSe upara pU. paM. nA upadezathI dareka ghara dITha ru. 92) vANuM sAdhAraNa khAtAmAM ApavAno je TharAva thayelo ane pAchaLathI te bAbatamA loDhAsAthamA vikSepa thavAthI vikSepa-pADanAro te TharAva darekane anukUla na hovAthI banne pakSanI sammatipUrvaka havethI dareka gharavALAe ochAmA ochA ru. 31 // savA ekatrIsa sAdhAraNa khAtAmAM ApavA evo TharAva karAvIne pUjyazrIe loDhAsAthamA saMpa karAvyo hto| ujjainanA saMghanA keTalAMka kAryone aMge aThavADIyu rokAine zreSThi kesarImalajI-jeThamalajIne baMgalethI vihAra karI khArAkUe zrIsiddhacakra-bhagavAnanA darzana karI phrIgaMjamAM AvelA zreSThi babAbhAI-subodhacandranA baMgalAmAM pUjya paMnyAsajI saparivAra padhAryA ane maMgalika saMbhaLAvyuM / zrIphaLanI prabhAvanA, gurupUjana ane svAmivAtsalya thayA pachI sAMjanA vihAra karI triveNI upara mukAma karavAmAM Avyo, tyAM paNa svAmivAtsalya thayu hatuM / dhAranI pratiSThAne aMge tyAMnA saMghanI jaldI dhAra padhAravAnI mAMgaNI hovAthI bIje divase sAMjanA triveNIthI vihAra karIne eka gAmanI samIpamA khetaramA amArA sarvaThANAno paDAva rahyo, sAthe ujjainanA paMdareka AgevAna zrAvakono mukAma paNa hto| savAre teo amArAthI chUTA paDIne ujjaina javAnA hovAthI rAtanA TAime dhaNI jJAnagoSTi thaI hatI / tyAMthI savAramA vihAra karIne pUjya paMnyAsajI Adi ThANA 8 sAvera (holkara sTeTa ) pahoMcyA, ane sAthenA zrAvako ujjaina tarapha ravAnA thayA / sAveranA zrAvakoe vAjate-gAjate praveza karAvyo, tyA vyAkhyAna ane pUjA uparAMta 'sAcaM sukha ane lai javA lAyaka cIjo' e viSaya upara jAhera vyAkhyAna paNa rAkhavAmAM Avyu hatuM / amArA sAdhuone indora padhAravAnI vinaMti karavA indorathI ghebaramalajI, juhAramalajI rAMkA, nemicandajI ane candrakumAra sAvera AvyA hatA, ane vinaMti karIne pAchA gayA htaa| bIje divase vihAra karIne AkhA mALavA dezamA vyApAra ane vastInI apekSAe mukhya gaNAtA holkara-sTeTanI rAjadhAnIrUpa indora ame phoNcyaa| indoranA zrIsaMghe cAturmAsa ne mATenA AcAryAdikanA pravezanI mAphaka hAthI, DaMkA, nizAna ane benDavAjA sahita amAro praveza karAvyo / ThAma ThAma gahulIyo thavAthI ru. 65) pAMsaThanI upaja thai htii| savAranA nava vAgyAthI topakhAnethI sAmaiyAnI zaruAta thai te baDAsarAphA, choTAsarAphA vigere mukhya mukhya bajAromA pharIne pIpalIbajAranA nUtanaupAzraye pahoMcIne visarjana thayuM / cai, va. 13 ane 14 nA roja manuSyajIvanamA dharmanI kimmata upara vyAkhyAna thayA pachI zrIsaMgha taraphathI gurupUjana karavAmAM AvyuM hatuM / indorathI vihAra karIne nAvadA gayA, tyAM sAthe AvelA indoranA saMgha taraphathI svAmivAtsalya thayuM hatuM / tyAMthI kAlIyAlI thaine beTamA javAnuM thayuM / ahIM sudhI sAthe AvelA indoranA saMghe A ___ *1 pUjyapaMnyAsa pravarazrIjI / 2 munizrIjJAnasAgarajI / 3 hu~ (subodhsaagrjii)| 4 munizrIpramodasAgarajI / 5 munishriihemendrsaagrjii| 6 munizrIcandrakAntasAgarajI / 7 munizrIcandraprabhasAgara / 8 munizrIcandravarmasAgara / Page #62 -------------------------------------------------------------------------- ________________ cAturmAsa indoramAM karavAnI AgrahapUrvaka vinaMti karI, javAbamA pUjyazrIe jaNAvyuM je " pUjyaAcAryadevanI AjJA che ke cAturmAsa mumbaImA ja karavAnuM che, chatAM paNa koI saMyogavazAt jo mALavAmAM ja rahevArnu thaze to tamArI vinaMtine saphaLa karavAnuM lakSyamA rAkhazuM" Avo javAba sAMbhaLIne khUza thayelo indorano saMgha pUjya paMnyAsajInI pratikRtine indoranA upAzrayamA darzanArthe mUkavAnuM jaNAvIne indora ravAnA thyo| beTamAthI vihAra karyo, tyAre eka mukAma sudhI amane kaLAvavA beTamAno saMgha Avyo / bIjo mukAma amAro guNAvadamAM thayo tyo dhAranA saMghanA mANaso sAmA AvyA hatA / bIje divase akSayatRtIyAne roja zAsananI prabhAvanA vadhe evI rIte rAjyanA beMDa vigere sAmagrIo sahita vAjate-gAjate dhAramA amAro praveza thayo / A zahera dhAra sTeTanI rAjadhAnI hovA chatAM jaina zve. nA gharo ahIM 25) ja che, chatAM sAmaiyAmAM thayelI gahuMlIyomA ru. 25) pacIsanI Avaka thai htii| vai. su. 6 nI pratiSThAmA lAbha levA mATe ujjainanA kesarImalajI jeThamalajI, chaganIrAmajI maganIrAmajI, sItArAmajI bhaMvaralAlajI ane nandarAmajI bAgamalajI khAbIyAne, baDanagaranA kanakamalajI codharIne, ratalAmanA raticandajI borANA, zrIRSabhadevajI kesarImalanI peDhIne; ane indoranA nathamalajI zekhAvata, lAlacandajI nAgorI, nemacandajI osavAla, ghevaramalajI ane kalaiyAlAlajI bhaMDArIne; dhAranA zrIsaMgha taraphathI tAra karavAmAM AvyA hatA tethI pratiSThA prasaMge dhAravA karatAM jainonI upasthiti sArA pramANamAM thai htii| A pratiSThAnA prasaMga upara zrIpArzvanAtha bhagavAnane gAdInazIna karavA vigerenI bolInI upaja ru. 3891) ADatrIso ekANunI thai htii| dhAramA AvatAM jatAM sAdhu-sAdhvIone paDatI vihAranI muzkelIone TALavA ane vihAramA sahAyatA karavA mATe phaMDa karavAno upadeza ApatA ru. 1651) soLaso ekAvananI TIpa thai / zAntisnAtra tathA Arati pUjAnI bolInA ru. 300) traNasonI Avaka bhaMDAramA thai / dhAra zaheramAM poravADonA nivAsa gaNAtA banIyAvADamAM thaine pazu-paMkhIne laine javAnI koI paNa mAMsAhArIne ghaNA kALathI rAjya taraphathI manAi che, kadAca koI bhUlathI paNa lai jAya to te 'pazu-paMkhIone vagara kiMmate pAMjarApoLamAM ApI devAM paDe che' evo paravAno maLelo che, te niyamanA pAlananI dekharekha dhAranu * jIvadayAmaMDaLa' kare che tenI tathA pAMjarApoLanI madada mATenI TIpamA ru. 2000) be hajAranI rakama bharAi htii| ___dhAranI pratiSThAnA prasaMga upara AjubAjunA pacIseka gAmonA mANaso AvyA hatA, teone jamavA mATe ATha divasa sudhI rasoDuM cAlu hatuM / pratiSThAnA mahotsavane aMge rathayAtrAnA be varaghoDA kADhavAmAM AvyA hatA, ane navakArazInA traNa jamaNa thayA htaaN| A pratiSThAnA prasaMge rAtrijagA vigeremAM bhAga lenArI zrAvikAne dareka lhANImAM vATakI, pavAlA, kapa, rakAbI ane thALI-khUmacA Asare ru. dazekanI kiMmatanA maLyAM hatAM / koI paNa mandira upara kaLaza Page #63 -------------------------------------------------------------------------- ________________ caDhAvanAra pAsethI amuka TekSa levAno dhArasTeTamA niyama hato, te niyamAnusAra badanAvaranA jainamaMdira upara kaLaza caDhAvanAra pAsethI ru. 400) cAraso agAu levAmAM AvyA hatA, parantu gaTulAlajI poravADanI kAryadakSatA ane kunehabharI koziSathI A TekSa levAno niyama dhArasTeTe rada kayoM hato; ane badanAvaravALAne ru. 400) cAraso pAchA ApavAnuM thayuM hatuM / dhvajAdaMDa ane kaLaza para pUjya paMnyAsapravaranaM nAma ane pratiSThAnA divasa-vAra vigereno lekha lakhavAmAM Avyo che / dhAra zaheramA mAlavI-zrAvako ane poravADa zrAvakomA bAvIsa varSathI paraspara kleza cAlato hato te pUjyazrIe dhaNI mahenata karIne banne pakSane samajAvIne sampa karAvyo hato, jethI A pratiSThAnA dareka kAryamA banne pakSoe ghaNA ja utsAhathI bhAga laine pratiSThAnA prasaMgane dIpAvyo hato / dhArathI vai. su. 9 ne roja pUjyazrIe parivAra sahita vihAra karyo, rAjagaDhavALA suzrAvaka kesarImalajI potAnA kuTumba sahita vihAramA sAthe rahyA hatA / bIje divase ame badhA pratiSThAnA prasaMgane laine kAnavana phoNcyaa| vai. su. 12 ne roja bhagavAnane gAdI para virAjamAna karavAmAM AvyA, ane tenI bolInA tathA dhvajAdaMDa ane kaLaza caDhAvavAnI bolInA ru. 5051) pAMca hajAra ne ekAvananI devadravyAdibhAM upaja thai / pratiSThAnA prasaMgamAM zrAvakazrAvikAnI hAjarI samayAnusAra sArA pramANamAM thai hatI / A prasaMge ve divasanI navakArazI karavAmAM AvI htii| vihAra karI pAchA dhAra AvyA tyAre indora-zrIsaMghanA mANaso cAtumAsanI vinaMti karavA AvI pahoMcyA, parantu mumbaI javAnuM nizcita thai javAthI temanI vinaMti svIkArAi nahi; tethI teo nirAza thahane pAchA indora gayA / ame dhArathI vihAra karIne nAlachA thaine mAMDavagaDha tIrthanI yAtrAe gayA / tyAMnI keTalIka prAcIna jagyAo joine yAtrA karIne ghaNo ja Ananda anubhavyo / tathA eka vakhatanA bhavya jAhojalAlIvALA mAMDavagaDhanI AjanI AvI khaMDiyeradazA joine manuSyonI caDhatI-paDatI-dazA najaronajara joine kAMika saMvegadazAmAM vadhAro thayo, ane " nIcairgacchatyupari ca dazA cakranemikrameNa " e kavinI uktirnu rahasya anubhavamAM AvyuM / mAMDavagaDhathI vihAra karIne 2 // mAilano ghATa utarI 4 // mAilano paMtha kApI tArApura mukAme phoNcyaa| tArApuramAM AvelA eka prAcIna mandiranI prAcInatAna bArIkAithI avalokana karyu, vartamAnamAM savAlAkha doDhalAkha ru. kharacatAM paNa nahi bAMdhI zakAya evA sundara lAlapattharathI bAMdhavAmAM AvelA A mandiramA AvelA A ghumaTamAMnI putalIyo ane kotaraNInuM kAma joine AbUjIna smaraNa thayA vinA rahetuM nathI / mUrti vinAnA A maMdiramAMno zilAlekha vAcatAM vi. saM. 1552 mAM A mandiranI pratiSThA thayArnu jaNAyuM / mandiranI najIkamAM ja sUryakuMDa Avelo che ane AsapAsanI vRkSarAjIthI A mandiratuM sthAna koI tIrthasthAnanI mAphaka Ananda ane zAntijanaka hovArnu jaNAyAthI pUjyazrIe vicAra karyo ke "A tIrthatulya mandirano jIrNoddhAra karavAno prayatna mAre avazya karavo ja joie" Page #64 -------------------------------------------------------------------------- ________________ tArApuramA ujjainavALA chaganIrAma maganIrAmanA suputro ane dhAranA zrAvako taraphathI svAmivAtsalyanuM jamaNa thayuM hatuM / tArApurathI vai. va. 3 ne roja vihAra karIne mumbaI AgarAroDanI saDaka upara AvelA dhAmaNodagAmamAM ame phoNcyaa| te gAmamA keTalAka digambara jainonI vastI hatI, dhAmaNodathI sADItraNaso mAila uparAMta mumbaIno rasto cha / tArApurathI AgaLa savAso mAila dUra AvelA zIrapura sudhInA rastAmA jainonI vastIvALu eka paNa gAma AvatuM nathI tema rasto paNa keTaloka pahADI ane vikaTa Ave che / mAMDavagaDhathI amAro vihAra thayA pachI tyAMnA kAryavAhakoe zIrapura saMghanA AgevAna suzrAvaka-lIlAcanda-gulAbacandane tAra karIne tathA patrathI amArA zirapura Adi gAmonA vihAranI khabara ApelI hovAthI zIrapurathI 50 mAila dUranA mukAme saMghoe lIghelo amArI sAme zIrapuranA AgevAno AvyA hatA, tyAM sudhInA vihAramA punita lAbha- amArI sAthe ujjainanA zrIsaMghanA mANaso hatAM / zIrapuranA AgevAno amane zIrapura lai javA mATe AvI pahoMcyA eTale ujjainanA mANaso potAnA vatana gayA ane amArA sAdhuoe zIrapura tarapha prayANa kayuM / vai. va. 13 ne roja zAsananI prabhAvanA vadhe evI rItanA ThAThamAThathI zIrapuramAM amAro praveza thyo| zIrapuramA mukhya maMndira zrIpadmaprabhujInuM che ane bIjaM zrIsumatinAthajInaM che / zIrapuranA zrAvakomA moTo bhAga pATaNanA nivAsiono che te badhAnI deva-guru ane dharma pratye prIti ane bhakti anahada cha / zIrapuramAM pAMca divasanI amArI sthiratAmAM AMgI pUjA ane prabhAvanA thayAM uparAMta khAnadezamAMthI mAMDavagaDha thaine mALavAmAM ane mALavAmAthI mAMDavagaDha thaine khAnadezamA jatAM AvatAM sAdhusAdhvIonI sagavaDa ane vihAranA prabandha mATenA phaMDano asarakAraka upadeza pUjya paMnyAsazrIe Apyo, tenI asara ghaNI sundara thavAthI turataja ru. 5500) sADIpAMca hajAra uparAMtanI TIpa bharAi gai / je. su. 2 nI sAMjanA jyAre zIrapurathI amAro vihAra thayo tyAre vaLAvavA mATe AkhA gAmanA zrAvaka-zrAvikAo ane chokarAM-chokarIo paNa keTaleka dUra sudhI AvyAM hatA, arthAt bhaktivAlu-dharmanI lAgaNIvADaM zIrapura gAma che / zIrapuramA zrIvijayavijJAnasUrijIna cAturmAsa nakkI thaI gayu hovA chatAM amane cAturmAsa karavAnI zIrapuranA saMghe vinaMti karI hatI / zIrapurathI dhULIyA sudhInA 36 mAilanA vihAramAM zIrapuranA AgevAno amArI sAthe vaLAvavA AvyAM hatAM / dhULIyAnA zrIsaMgha upara mumbaIthI zeTha mULacaMda bulAkhIdAse tAra karIne amArA dhULIye pahoMcavAnA samAcAra jaNAvI dIdhelA hatA, eTale jeTha sudi 5 ne divase dhULIyAnA zrIsaMghe vAjate gAjate amAro praveza karAvyo / be divasanI amArI sthiratAmAM vyAkhyAna, pUjA, prabhAvanA vigereno lAbha paNa sArA pramANamAM liidho| pazcima khAnadezamA 13000) nI vastIvADaM A dhULIA mukhya zahera che, emAM 100 ghara zrAvakanA ane 100 ghara sthAnaka Page #65 -------------------------------------------------------------------------- ________________ vAsInA che, zrAvako tapAgaccha ane aMcaLagacchane mAnavAvALAo che / ahIMnA zrAvakonI Arthika-sthiti ekandara sArI jaNAya che / ahIMnI jainapAThazALA keTalAka vakhatathI baMdha hatI te cAlU karavAno upadeza ApatAM TIpamAM ru. 600) chaso bharAyA, ane pAThazALA pharIthI cAlu karavAmAM AvI / dhULIyAnA zrIsaMghe muMbaI virAjatA pUjya-AgamoddhAraka-AcAryazrIne tAra karIne amArA cAturmAsanI rajA maMgAvatAM amArI upara javAba Avyo ke "koi paNa sthaLe rokAyA vinA sIdhA mumbaI Avo." tyAra pachI jeTha sudi 7 nA divase dhULIyAthI amAro vihAra thayo, mAlegAma sudhI dhULIyAnA mANaso vihAramA sAthe htaa| mAlegAmathI cAMdavaDa, pIpalagAma, nAsIka ane ghoMTI thaine ame zAhapura pahoMcyA, tyAM zAsanaprabhAvanA vadhe evI rItano praveza, AMgI, pUjA, prabhAvanA ane vyAkhyAna-vANIno lAbha dareka-saMghe yathAzakti lIdho hato / uparanA gAmonA vihArathI amArA anubhavamA Avyu ke " A pradezamA sArA sAdhuono vihAra nAmano ja thato hovAthI, tathA keTalAka ekalavihArI ane DhuMDhakanuM vicaravU thayA karatuM hovAthI, zrAvakonI zraddhA-bhaktimAM ghaNo ghaTADo thai gayo che; mATe sArA sAdhuoe A pradezamA potAno vihAra laMbAvavAnI ghaNI ja AvazyakatA cha / amane zAhapuramA cAturmAsa rAkhavAne mATenI rajA meLavavA mumbaImAM virAjatA pUjya AcAryadevanI pAse zAhapuranA zrAvako jAte jai pahoMcyA ane ghaNA AgrahathI vinaMti karI parantu dhULIyAnA saMghanI vinaMtinI mAphaka temanI vinaMti paNa saphaLa thai nahIM / zAhapura mukAme mumbaIthI goDIjInI peDhInA munIma vinaMti karavA tathA ThANe kyAre padhAravAnuM thaze te pUchavA AvyA hatA, temanI sAthenI vAtacItathI ravivArano divasa ThANe AvavAne mATe mumbaIgarAone ghaNo anukULa jANIne amArA sAdhuoe ravivAre ThANe pahoMcavAno nirNaya munImajIne jaNAvyo ane teo mumbaI gyaa| bIje divase vihAra karIne bhImaDI thaine ame ThANe ravivAre pahoMcI gyaa| amAro ravivAre thanAro ThANAno praveza zaheramAM ane parAmAM be divasathI jAherathai gayelo hovAthI mumbaInA koTa ane seMDaharsTaroDanA tathA lAlavADI, dAdara, sAMTAkrUjha, andherI ane ghATakopara vigere parAnA vaNA zrAvaka-zrAvikAo uparAMta goDIjInA upAzrayanA AgevAno darzana-vaMdanArthe ThANe AvyA htaa| goDIjInA upAzrayanA AgevAno taraphathI AMgI, pUjA ane prabhAvanA karavAmAM AvyAM hatAM / upara jaNAvelAoe potapotAnA upAzrayamAM cAturmAsa karavA mATenI vinaMtio paNa karI htii| munIzrIcandraprabhasAgaranI tabIyata ThANe AvatAM rastAmAM ja bagaDelI hovAthI ThANAmAM be divasa rokAine asADa suda 3 ne divase ghATakopara javA mATe vihAra karyo / bIjane divase ghATakopara AvavAnuM prathama nakkI thavAthI ghATakoparanA saMghe praveza mahotsavanI goThavaNa karI hatI, parantu rastAmA ukta sAdhune tAva AvavAthI (moDaM thaI javAthI) 3 ne divase ociMtA ahIM AvavAnuM thayu htN| a.su. 3 ne divase ghATakopara pUjya paMnyAsajI mahArAja Adi ThANA 7 padhAryA tyAM baporanA TAime lAlavADIthI zeTha meghajIbhAI sojapALe ane rAtanA andherInA AgevAnoe cAturmAsanI Page #66 -------------------------------------------------------------------------- ________________ vinaMti karI hatI, parantu atyAra sudhInI dareka vinaMtivALAone eka ja javAba apAto hato ke " pUjya gurudeva AcAryazrInI samIpe hAjara thayA pachI dareka vinaMtione lakSyamAM laine, cAtumAMsanA Adezo lAbhAlAbhane tathA sAdhuonI anukULatAne joIne pUjyapAda AcAryadeva jyAM pharamAvaze tyAM cAturmAsa thaze / " ghATakoparamAM be divasa vyAkhyAna-prabhAvanAdi thayAM hatAM / a. su. 5 nA vihAra karI sIdhA bhAyakhalA pahoMcavAnuM dhArelaM, parantu vacamA mATuMgA AvatAM zeTha ravajIbhAI sojapALanA AgrahathI temanA zAntiniketanamAM rokAi gayA, tyAM vyAkhyAna ane prabhAvanA thayA bAda sAMjanA vihAra karI bhAyakhale AvI rAta rahIne a. su. 6 nI savAre tyAMthI nIkaLI bhIDIbajArane nAke zrIzAntinAthajInA mandire aavyaaN| zrIgoDIjIne upAzrayethI keTalAka sAdhuo ane zrAvaka-zrAvikAo sAme AvI phoNcyaa| teonI sAthe jhaverI bajAramAMnA zrImahAvIrasvAmIne dere darzana karIne, zrIgoDIjInA upAzrayamA AvyA / zrIpUjyapAda-AcAryadevezane vandana karIne pUjya paMnyAsazrIe maMgalika vyAkhyAna saMbhaLAvyu, ane prabhAvanA thai htii| zrIgoDIjInA upAzrayamAM amArI pAMca divasanI sthiratA thai hatI te daramyAna jhaverI nemacaMda abhecaMdanI bimArIne aMge temane baMgale maMgalika saMbhaLAvavA javAnuM thayuM hatuM, tyAM maMgalika saMbhaLAvIne rAvasAheba zeTha kAntilAla IzvaralAlanA AgrahathI marInadrAiva para temanA baMgale rAta rahevAnuM thayuM hatuM / sAMjanA pratikramaNa thayA bAda zeTha babalacanda kezavalAla modIne tathA cInubhAI lAlabhAI solIsITarane bolAvIne zeTha kAntilAla sAthe prAtaHsmaraNIya pUrvAcAryanA racela vividha prakAranA sAhityano paThana-pAThanamAM zI rIte vega vadhe ane bahoLo pracAra thAya te bAbatamAM madhyarAtri sudhI vicAravinimaya karIne pUrvAcAryoM ane zAstranI nIti-rItine kAi paNa bAdhA na Ave tevA prakAranI eka jaina kaoNleja karavAnuM nakkI thayuM / savAramA zrIgoDIjIne upAzraye jaine pUjyapAda AcAryadevezane rAtrie karelo nirNaya jaNAvyo / chevaTe kaoNlejamAM kevA prakArano jainadhArmika kaoNrsa rAkhavAthI uccakoTinA jaina vidvAno taiyAra thai zake te bAbatanA nibandhone mATe inAmI jAhera khabara ApavAmAM AvI hatI / jAhera khabara ApavAthI pandareka nibandho lakhAine AvyA hatA / pUjyapAda AcArya devezanI najara taLe dareka nibandhanI tapAsaNI thatAM ve nibandhone pAsa karIne, te banne nibandhonA lekhakane anukrame ru. 300) tathA ru. 200) maLIne pAMcaso ru. inAmanA ApavAmAM AvyA hatA | A navIna saMsthA (jaina kaoNleja) mATe pUjyapAda AcAryadevezanA sadupadezathI, ane paMnyAsapravaranA prayatnathI lagabhaga ru. cAra lAkhanI madadanA vacano maLI gayA hatA; parantu keTalAMeka anivArya-kAraNone laine te vicAraNAne hAla turatanA saMyogone anusarIne paDatI mUkavAmAM AvI htii| mumbaInI sthiratA daramyAna zrIgoDIjInA TrasTIyone dhArasTeTamAM AvelA tArApuranA mandiranI hakIkata pUjyazrIe jaNAvIne tenA uddhAra mATe upadeza ane Agraha karavAthI goDIjInA dRsTIyoe Page #67 -------------------------------------------------------------------------- ________________ ru. 10000) daza hajAranI rakama maMjUra karI hatI, ane tyAMnA mULanAyaka bhagavAna zrImupAcanAthajInI pratimA hAlamAM burAnapuramA che te pAchA ApavAnI kabUlAta zIrapuranA zrIsaMghe ApI che; eTale thoDA vakhatamAM tArApura tIrthano jIrNoddhAra thai jaze e niHsaMzaya che / __mumbaImAMnA jUdA jUdA lattAone lakSyamA laine tathA badhA sAdhuo sAthe vicAraNA karIne pUjya AcAryadeveze potAnA samudAyanA sAdhuone jUde jUde sthaLe cAturmAsa karavAnI AjJA ApI, tadanusAra amArA samudAyanA sAta sAdhuomAMthI 1 pUjya paMnyAsapravarazrIjI, 2 zrIpramodasAgarajI, 3 zrIcandrakAntasAgarajI, 4 zrIcandraprabhasAgara ane 5 zrIcandravarmasAgara ThANA 5 nuM comAsu ghATakopara nakkI thayu, ane 6 zrIjJAnasAgarajI ane 7 huM (zrIsubodhasAgarajI) ThANA 2 nuM cAturmAsa lAlavADI nakkI thayuM / bIjA sAdhuornu koTamAM, senDaharsTaroDamAM, sAntAkrUjhamAM tathA andherImAM comAsu nakkI thayuM / amAre ghATakopara javAnuM nakkI thavAthI a. su. 11 nI sAMje zrIgoDIjIne upAzrayethI vihAra karIne lAlavADI gayA, tyAM bArasane divase vyAkhyAna ApIne bapora pachI vihAra karI kUAmAM rAta rahI a. su. 13 ne roja savAramA vihAra karIne ghATakopara gayA / ghATakoparanA zrIsaMghe zAsananI prabhAvanA vadhe evI rIte ThAThathI amAro praveza kraavyo| ThAma ThAma lagabhaga 75 gahuMlIo ane lADunI prabhAvanA thai / avasarocita pUjya-paMnyAsapravarazrIe dharmano acintya-mahimA sabandhi dezanA ApI ane zrIsaMgha prabhAvanA lei vidAya thayo / dararoja savAramA savA AThathI sADAnava vAgyA sudhI vyakhyAna cAlu hatuM / atra cAraso uparAMta zrAvakonA ghara che, vyAkhyAna vANImAM sArI saMkhyAmAM janasamudAya lAbha leto hto| AN Page #68 -------------------------------------------------------------------------- ________________ ghATakoparanuM cAturmAsa. pi. saM. 2070 Thi. zrIjirAvalIpArzvanAthajInA mandira pAseno zrIjaina zve. mU. upAzraya. nodhaH-zrIbhagavatI-sUtra-vAMcana, akhila-bhAratavarSIya-zrIvardhamAna-tapa-sahAyaka-samitinuM sthApana, aDhAraabhiSeka, aSTottarI snAtra, zrIcandra-pradIpa-hastalikhita jJAnabhaNDArAdi zubha kAryo. saMcayakAraprAtaHsmaraNIya-pU. AgamoddhAraka-AcAryadeveza-zrImAnandasAgarasUrIzvarajInA vidvAna-ziSya-vaiyAkaraNakesarI-siddhacakArAdhanatIrthoddhAraka-pU. paMnyAsapravara-zrIcandrasAgaragaNIndranA caraNAravindacazcarIkaH candrakAntasAgara. ghATakoparamA praveza karIne kyA sUtrane sAMbhaLavAnI icchA che ema vicAra vinimaya thatAM ghATa koparanA zrIsaMghe zrIbhagavatIsUtrane sAMbhaLavAnI icchA jaNAvatAM zrIbhagaghATakoparanA cAtu- vatIsUtraane sAthe jainarAmAyaNa (tri. za. pu. nuM 7 muM parva) vAMcavAnI zarusamAM thayelA zAsa- Ata karavAmAM AvI / sUtrane vahorAvavAnI, jJAnapUjananI, tathA zrIbhaganahita-kAryonI vatIsUtra ane navakAramaMtranI ArAdhanAnI bolIthI jJAna khAtAmAM lagabhaga DhUMka-noMdha. ru. 500) pAMcasonI ane devadravyamA ru. 871) AThaso ikoteranI Avaka thai / ArAdhanAmA 135 bhAI-vheno joDAyA hatA, teone jUdI jUdI vyaktio taraphathI 9 divasanA ekAsaNA karAvavAmAM AvyA hatAM / tyAra pachI akSayanidhitapamA 70 bhAI-vheno joDAyAM hatAM / tenA soLa divasano paNa zrIsaMgha taraphathI svAmivAtsalyano lAbha levAmAM Avyo hato, ane ArAdhanA karanArAone rupIyAnI tathA zrIphaLa vigerenI prabhAvanAo karavAmAM AvI hatI / je gAmanA AyaMbIlakhAtAmA toTo paDato hoya tyAMno hisAba tapAsIne paDelo toTo bharapAi karIne khAtuM sarabhara karavAne mATe ghATakoparamAM zrA. su. 14 ne divase akhila-bhAratavarSIyavardhamAna-tapa-sahAyaka-samitinI sthApanA karavAmAM AvI, ane tene mATenA phaMDano upadeza ApatAM TIpanI zaruAta karavAmAM AvI / temAM ghATakoparathI ru. 4100) ekatAlIsa so zrIgoDIjIne upAzrayethI ru. 5100) ekAvana so, lAlavADIthI ru. 400) cAraso, senDaharsTaroDathI ru. 6000) cha hajAra, koTamAthI ru. 600) chaso, dAdarathI ru. 800) AThaso ane andherIthI ru. 500) paryuSaNa prasaMge bharAyAM hatAM, temAM vadhAro thatAM thatAM comAsu pUruM thavA Page #69 -------------------------------------------------------------------------- ________________ : 52 : 1 vyaM; tyAM sudhImAM kula ru. 24000) covIsa hajAranuM phaMDa thayuM / paryuSaNanA AThe divasomAM chuTaka chuTaka pauSadha-karanArAonI saMkhyA 250 aDhIso upara thai hatI / te darekane zeTha sIMghajI vikamazIbhAI taraphathI cAMdInI navakAravALInI, zeTha devajI TokarazI mULajInI ku0 taraphathI zrIsiddhacakra - ArAdhanavidhinI bUkanI; ane zeTha vADIlAla catrabhuja gAMdhI taraphathI eka eka rupIyAnI prabhAvanA karavAmAM AvI hatI / baddAragAmathI vandana karavA AvanArA svAmibhAIonI bhaktine mATe lagabhaga cha mAsa sudhI rasoDuM khullaM rAkhavAmAM lagabhaga ru. 2000) be hajAra uparAMta kharcIne zeTha devajI TokarazI, sIMghajI vikramazI ane vADIlAla catrabhuja gAMdhIe sAdharmikabandhunI bhakti karavAno apUrva lAbha lIdho hato / paryuSaNa prasaMge supanAnuM ghI maNa 2451 // nA ru. 7354 || nI, tathA bArasA sUtrane vaho - rAvavAnA; ane citronA darzana karAvavAnA ghI maNa 267 nA ru. 801 ) AThaso ekanI upaja thai chatI / aTThAinI tapasyA karavAvALA 31 mANasone zeTha baccharAjabhAIe cAMdInI vATakInI, zeTha jIbhAI ru. pAMcanI, ane vADIlAle caravaLAnI lahANI karI hatI / zeTha sIMghajIbhAIe akSayanidhi tapa karanArA 70 mANasone cAMdInI vATakInI lahANI karI hatI, ane saMvatsarIne divase pauSadha karanArA 165 mANasone zreSTha vADIlAla gAMdhIe eka eka rupIyAnI prabhAvanA karI hatI / paryuSaNa parvanI ArAdhanAne aMte paryuSaNaparvamAM aTTama athavA aTThamathI vadhAre tapasyA karanArAone tathA paryuSaNamAM eka paNa pauSadha jeNe karyo hoya te badhAnI zrIsaMgha taraphathI svAmivAtsalyarUpe bhakti karavAmAM AvI hatI, temAM 400 cAraso uparAMta bhAi - vhenoe bhAga lIdho hato / mALavAmAM vicaratAM sAdhu-sAdhvIonA vinaya, bhakti ane vaiyAvaJcanA khAtAmAM ujjainanI zeTha R. cha. nI peDhIne ru. 1155) agIyAraso paMcAvananI madada pUjya paMnyAsapravaranA apAvI / ujjainamAM ApaNA 500 ghara ane aDhI hajAra lagabhaga vastI upadezathI thayelAM hovA chatAM A sAla tyAM koI paNa muninuM comAsuM nahi thayeluM hovAthI zAsanahitanAM maha- paryuSaNanI ArAdhanAno prabandha karavAnI tyAMnA saMghanI sUcanA ApavanAM kAryoM- vAthI choTI sAdaDIvALA zreSThi candanamalajI nAgorIne pUjyazrIe ujjaina mokalavAno prabandha karyo / ujjainamAM AvatAM yAtrAluone eka TaMka phrI ane pachI rItasaranA cArjathI jamADavAne mATe eka mojanazALAnI jarUrata hatI, te sambandha upadeza ApIne vaDhavANanivAsi - subhAvaka - zAnti Page #70 -------------------------------------------------------------------------- ________________ lAla jIvaNalAla avajIbhAI taraphathI ru. 10001) daza hajAra ne ekanI madada R. cha. nI peDhIne apAvIne zeTha zAntilAlanA dharmapatnI pArvatIbAInA nAmathI te bhojanazALA cAlu karavAnuM nakkI karavAmAM AvyuM che / hAla te bhojanazALAnuM kArya saMtoSakAraka cAle che. mALavAdezanA zrAvakonA uddhArane mATe ane jJAnAdinA pracArane mATe eka makAnanI ujjainamAM paNI jarura hatI te mATeno upadeza ApavAthI bhAvanagaranivAsI zeTha vADIlAla catrabhuja gAMdhIe ru. 21000) ekavIsa hajAramA eka makAna kharIyu che, dharmArthe samarpaNa karavAnI vAta cAle che| ghATakoparamAM vecavA AvelA hastalikhita granthasaMgrahane ru. 2100) ekavIsomAM vADIlAla catrabhuja gAMdhIe kharIda karIne potAnA svargastha putra pradIpakumAranA smaraNArthe "zrIcandra-pradIpa jaina jJAnabhaMDAra" nuM nAma ApIne pUjya paMnyAsajIne samarpaNa karyo / pUjya-AgamoddhAraka-AcAryazrInI AjJAne anusarIne pUjya-paMnyAsazrIe potAnA ziSyapraziSyone nIce jaNAvelA pAMca sthaLe cAturmAsa karAvIne te te sthaLanA zrIsaMghane lAbha Apyo / 1-paM. zrIdevendrasAgarajI, paM. zrIhIrasAgarajI, zrIvikramasAgarajI, zrIpravINasAgarajI; ane zrIdolatasAgarajI ThANA 5 ne surata-haripurAnA upAzraye / 2-zrIdharmasAgarajI, zrIabhayasAgarajI, zrIamUlyasAgarajI; ane zrIkanakasAgarajI ThANA 4 ne bhavAnImaMDI (maalvaa)| 3- zrIhaMsasAgarajI, zrImunIndrasAgarajI, zrInarendrasAgarajI, ane zrIhimAMzusAgarajI ThANA 4 ne amadAvAda-kIkAbhaTanI poLanA upAzraye / 4-zrIdarzanasAgarajI, zrInyAyasAgarajI; ane zrIjitendrasAgarajI ThANA 3 ne sItAmaU (maalvaa)| 5-zrIzAntisAgarajI, zrIpremasAgarajI; ane zrImanakasAgarajI ThANA 3 ne Daga (maalvaa)| Aso mahinAmA AyaMbIlanI oLInuM ArAdhana karavA ghoMTI (pazcima khAnadeza) thI pacI. seka zrAvaka-zrAvikAo AvyA hatA / teoe pUjA-prabhAvanAmAM sAro lAbha lIdho hato / ujjainanA siddhacakrajInA mandira mATe rAyabahAdura zeTha devajI TokarazI je. pI. TrasTInI bhalAmaNathI mumbaInA bhAtabajAramA AvelA kacchI vIsAosavALnA derAsaramAthI kAryavAhakoe cAMdInA traNa siddhacakrajI ujjainanI R. cha. nI peDhIne ApyA / ane eka eka puMThIyu ane eka eka candaravo kInolI(khAnadeza )nA saMghane tathA paTalAvada (mALavA )nA saMghane ApyA / ___ mALavA ane mevADanA mandiromAM jIvadayAne mATe ghAsanI sAvaraNI vasucavA mATe pAMca vyaktio pAsethI ru. 75) paMcotera R. cha. nI peDhIne apAvyo / ghATakoparanA saMghane jagaddezAnuM jIvanacaritra saMgIta sAthe rAgarAgaNImAM saMbhaLAvanAra dharama Page #71 -------------------------------------------------------------------------- ________________ pura sTeTanA rAjakavi bhogIlAlane sonAno cAMda vigere eka so rupIyAno zirapAva ukta zrIsaMgha pAsethI apaavyo| __ sAmAnya sthitinA zrAvaka-zrAvikAone madada tarIke ru. 225) savAbaso udAra bhAvako pAse thI apAvyA / ___ jIrNoddhAra, upAzraya ane pAThazALA vigerenI madada mATe bahAragAmathI AvelI TIpomAM ru. 2500) lagabhaga aDhI hajAra zrIsaMgha pAsethI apAvyA / zrIsiddhahemacandra-zabdAnuzAsananI jAhera-khabara jaina, zrIsiddhacakra ane zrIzAsana-sudhAkara patromA chapAvI tathA chuTaka patrikAo punIta prakAzana mATe chapAvIne vaheMcAvarAvI / navakAramaMtra ane akSayanidhi tapanI mAphaka cauda pUrvanA tapamA zrAvaka-zrAvikAo sArA pramANamA joDAyA hatA, teone ekAsaNA karAvavAmAM tathA pUjA-prabhAvanAmAM paNa saMghanI jUdI jUdI vyaktioe lAbha lIdho hato / kA. su. 5 ne divase suzrAvaka dezara rANAe naMdi maMDAvI hatI, te prasaMge 7 jaNAe caturtha vrata, 7 jaNAe jJAnapaMcamI tapa, 9 jaNAe vIsasthAnaka tapa, ane 5 jaNAe akSayanidhi taparnu prahaNa kayuM hatuM ane zrIphaLanI prabhAvanA karavAmAM AvI hatI / cAturmAsa pUruM thavA AvyuM tyAre nemicandabhAInA prayatnathI kaccha-bhujavALA zeTha sIMghajI vIkamazInA AgrahathI temanA baMgalAmAM cAturmAsa badalIne zrIsaMgha sAthe siddhAcaLanA paTanI yAtrA karavAmAM AvI hatI / sIdhajIbhAInA AkhA kuTumbanA atyanta Agraha ane bhaktithI temanA baMgalAmA traNa divasa rokAvAnuM thayuM / te daramyAna rAtrijAgaraNamAM tathA vyAkhyAnamAM zrIphaLanI ane pratikramaNanAM rupIyAnI tathA zrIphaLanI prabhAvanA sIMghajIbhAI taraphathI karavAmAM AvI htii| pUjya paMnyAsajInA upadezathI sIMghajIbhAInA kuTumbanA dareka mANase yathAzakti dezaviratinA niyamo leine zrAvakanA kuLamAM janma pAmyAnuM sArthaka kayuM hatuM / kA. va. 3 ne roja vyAkhyAna vAMcyA pachI upAzraye javAnuM thayuM, tyAM maMgalika saMbhaLAvyuM tyAre zrIphaLanI prabhAvanA thai hatI / kA. va. 5 ne ravivAre savAramA pUjyazrIe jAhera vyAkhyAna ApyuM hatuM, temAM zAstravArtAsamuccayanA " yaM zrutvA sarva0 " e zloka upara sundara vivecana karavAmAM AvyuM hatuM / ghATakoparanA mandiranA mULanAyakajIne lepa karAvelo hovAthI te nimitte zrIsaMgha taraphathI mAgazara mAsamAM mahotsava karavAnuM nakkI thayu hatuM, te prasaMge amArI hAjarI mATe zrIsaMghe Agraha karavAthI te prasaMge pAchA AvavAnuM zrIsaMghane jaNAvIne sarva ThANAe kA. va. 8 pachI vihAra karyo, ane mumbaI-koTanA zrIzAntinAthanA upAzrayamAM te vakhate virAjatA pUjyapAda guruvarya AcAryadevezane vandana karavA mATe ame badhA sAdhuo koTamAM gyaa| pUjyapAda AcAryadevezanI sAthenI amArI sthiratA daramyAna mAgasara mAsamA thanArA utsava prasaMga upara AcAryamahArAjane padhAravAnI vinaMti karavA mATe ghATakoparanA AgevAno AvyA hatA, ane vinaMti karI htii| Page #72 -------------------------------------------------------------------------- ________________ parantu potAnI tabIyata barAbara ThIka rahetI na hovAthI * potAnI azakti jaNAvIne paM. zrI candrasAgarajI AdinI hAjarIthI ja santoSa mAnIne ThAThamAThathI mahotsavane ujavazo' ema jaNAvyuM / tyAra pachI pUjyapAda AcAryadevanI sAthe ja koTamAthI vihAra karIne lAlavADI AvyA ane rAta rahIne bIje divase vihAra karI kA. va. 13 ne divase ghATakoparamAM AvI zeTha devajI TokarazInA AgrahathI temanA baMgalAmA utaryA / tyAM be divasa vyAkhyAna, pUjA ane prabhAvanA thayA bAda mA. su. 1 nA roja upAzrayamAM amArA sarva sAdhuornu Agamana thayu / mA. su. 2 thI 10 sudhInA ATha divasamAM aTThAImahotsava, aDhAra abhiSeka, aSTottarI snAtra ane prabhAvanA thayAM hatA; ATha divasanI AMgI, pUjA, abhiSeka ane snAtra sambandhi jUdI jUdI bolIonA ghI maNa 2477 nA ru. traNano bhAva hovAthI Asare ru. 7431) sAtahajAra cArasone ekatrIsa lagabhaganI devadravyamAM Avaka thai htii| pUjya-paMnyAsapravara-guruvarya zrIcandrasAgarajI gaNivaranA tapa ane cAritranA puNya-prabhAvathI ghATakoparanA cAturmAsamAM mukhyatayA upara jaNAvelAM zAsanahitavardhaka-kAryo suzrAvakonA sahakArathI thayAM hatAM / andherImA AvelA potAnA ghara derAsaranI varSagAMTha mA. va. 5 nI hatI te prasaMge andherInA karamacanda haoNlamAM padhAravA mATe jAmanagaranA nagarazeTha saMghavI popaTalAla dhArazIbhAInA bhatrIjA saMghavI cunIlAla lakSmIcaMda taraphathI ghaNo Agraha thavAthI mA. va. 4 ne divase andherI javA mATe ghATakoparathI ame vihAra karyo / ghATakoparano saMghasamudAya dUra sudhI vaLAvavA Avyo hato, rastAmAM mAMgalika saMbhaLAvyA pachI te samudAya ghATakopara gayo; ane ame badhA andherImAM zreSThi maNilAla karamacaMde baMdhAvelA " zeTha karamacaMda jaina pauSadhazALA " nA nAmathI oLakhAtA ghoDabandararoDa upara vIlApArlAnI hadamA AvelA upAzrayamA jaine utaryA / zrAvaka-zrAvakAne maMgalika saMbhaLAvyu, saMbhaLAvyA pachI sau visarjana thayAM / Page #73 -------------------------------------------------------------------------- ________________ andherInuM cAturmAsa. vi. saM. 2001. Thi. karamacaMda jaina pauSadhazALA ghoDabandararoDa, vIlApArlA, muMbaI naM. 24 noMdhaH-hastalikhita pranthodvArAe jJAnabhaNDAranI vRddhi ane te te pranthonI sampUrNa sUcipatraka. saMcayakAraprAtaHsmaraNIya pU. AgamoddhAraka AcArya zrIAnandasAgarasUrIzvaranA vidvAn ziSya-vaiyAkaraNakesarI siddhacakrArAdhana tIrthoddhAraka pU. paMnyAsapravara zrIcandrasAgaragaNIndranA caraNAravindacaJcarIka-ziSya candrakAntasAgara. cAturmAsano pUrvaraMga yAne zAsanahita kAryonI zaruAta. saMghavI cunIlAla lakSmIcandanA AgrahathI mA. va. 4 ne divase ame andherI AvI gayA, tethI temane ghaNo ja santoSa thayo ane mA. va. 5 ne roja karavA dhArelA utsavanA ussAhamAM ghaNo ja vadhAro thayo / kA. va. 5 ne divase savAramA rathayAtrAno varaghoDo saMghavI cu. la. taraphathI kADhavAmAM Avyo hato, tyAra pachI zubha muhUrttamAM temanA mandiramA zrIpArzvanAtha bhagavAnanI be pratimAo padharAvavAnI hatI, te padharAvyA bAda pUjya panyAsapravara Adi sAdhu samudAye vAsakSepa ko hto| saMghavI cu. la. nA mandiramA mULanAyaka tarIke zrIzreyAMsanAthaprabhu birAjamAna hovAthI kalikAlasarvajJa-bhagavAne triSaSTizalAkA-puruSa-caritramA karelA zrIzreyAMsanAthaprabhunA sambandhanA varNananuM bhAvavAhI Alekhana ane keTaluka kAcanuM kAma karAvavA bAbatanA pUjyazrInA upadezathI saMghavI cu. la. bhAIe te banne kAma ru. 3500) sADAtraNa hajAra uparAMta kharcIne karAvyAM / mA. va. 9-10-11 nA traNa divasomAM zrIpArzvanAthanA janmakalyANakanI vidhipUrvakanI ArAdhanAmAM pacIseka mANaso joDAyAM hatA, te badhAne jUdI jUdI vyaktio taraphathI ekAsaNAM karAvAyAM hatA; ane dazamane divase janmakalyANakano varaghoDo paNa kADhavAmAM Avyo hto| tyAra pachI pUjya paMnyAsapravaranI tabIyata narama thai gai htii| dazeka divasa bAda tabIyatamA Page #74 -------------------------------------------------------------------------- ________________ : 57 : sudhAro thavA mAMDayo ane barAbara tabIyata sudharatAM mahinA uparAMta TAima lAgyo / tyAra pachI suzrAvaka bhogIlAla laheracanda ane jhavherI cImanalAla mohanalAla hemacandanI vinaMtithI mahA mahinAmA andherImAM zeTha bho0 laonA baMgalAmAM javAnuM thayuM. tyAM hamezAM vyAkhyAna cAlatuM hatuM / phA0su0 5nA divase tIrthakara bhagavAnanI pratiSThA karavAnI hatI te nimitte mumbaImAM seMDaharsTaroDanA zrIcandraprabhasvAminA mandiramAM aTThAi mahotsava ane zAntilnAtranA prasaMga upara padhAravAne mATe zeTha mohanalAla hemacandanA atyanta AgrahathI pUjya paMnyAsajI Adi ThANA seMDaharsTa roDane pAhatA, ane phA.su. 5 tA. 17 - 2-45ne divase pratiSThita karAyalA bhagavAnane vAsakSepa karyA pachI pAchA andherI padhAryA hatA / phA. su. 14 comAsI caudazanA pratikramaNa karanArAone zeTha bho. la. taraphathI eka eka rupIyo ane zrIphaLanI prabhAvanA karavAmAM AvI hatI, tathA temanI suputrI dInabALAe prathama ja pauSadha karyo hovAthI te nimitte ( phA. su. 15) ne divase teonA gRhamandiramAM antarAyakarmanI pUjA bhaNAvIne svAmivAtsalyanuM jamaNa karavAmAM AvyuM hatuM / phA. zu. 14 nA comAsInI ArAdhanA karAvavA ghATakoparanA saMghanI vinaMti thavAthI mhane (candrakAntasAgarane ) tathA zrIcandravarmasAgarajIne mokalyA hatA, te divase 19 pauSadha thayA hatA, pauSadhavALAne zeTha vADIlAla catrabhuja taraphathI babbe rupIyA ane zrIphaLanI prabhAvanA karavAmAM AvI hatI / phA. va. 14ne divase pratikramaNa karanArAone paNa eka eka rupIyo ane zrIphaLanI prabhAvanA zeTha bho. la. taraphathI karavAmAM AvI hatI / pUjya paMnyAsaprabaranA upadezathI zeTha cImanalAla mohanalAle bhImasI mANekane tyAM hastalikhita pustakonA 17 poTakAM hatAM te meghajI hIrajIvALA kuMvarajIbhAI mArphata ru.600 ) somAM kharIda karIne arpaNa karyo / ghATakoparavALA zivajIbhAI mArphata khaMbhAtavALA mohanalAle ru. 75) ane maganalAla dalasukharAme ru. 100) ApIne ru. ekaso paMcoteramAM pU. panyAsa pravarazrIjIne eka yatino maMDAra kharIdI laine arpaNa karyo / kukaDezvaranA yati bihArIlAlajInI mArphata eka yatino bhaMDAra jUdI jUdI vyaktioe ru. 800) AThasomAM kharIdIne pU. panyAsa pavarazrIjIne arpaNa karyo, A bhaMDAranI pratiomAM aNIkharI pratio teramA saikAmAM lakhANI che / upara jaNAvyA pramANe jUdI jUdI vyaktio taraphathI pUjya paMnyAsajIne arpaNa thayela hastalikhita granthonI 4000 cAra hajAra pratio hatI, te badhI pratione meLavavAnuM, temAM gulAla chAMTavAnuM, dareka pratinA nAma, patrasaMkhyA, saMvat, lekhanasaMvat vigere noMdhavAnuM ane kavara tathA pUMThA caDhAvabAnuM kAma sArA pagArathI paMDito rokIne muni zrIcandravarmasAgarajInI dekharekhamAM A Page #75 -------------------------------------------------------------------------- ________________ cAturmAsamA cAlu rayuM / A hastalikhita granthone kavara-pUThAM caDhAvavA mATenA lagabhaga 81) ekyAsI rupIyAnA be rIma kAgaLo pATaNavALA cImanalAla popaTalAla zAhe ApyA htaa| andherImAMnA zeTha bho. la. ne baMgalethI vihAra karIne vIlApArlAnA zeTha karamacanda jaina pauSadhazALAmAM AvyA, caitra mAsanI oLI najIkamAM ja AvatI hovAthI tenI ArAdhanA karAvavA mATe tyAMnA zrAvakono Agraha thavAthI ame tyAM ja rokAyA, ane AyaMbIlanI oLInuM sAmudAyika ArAdhana vidhipUrvaka karAvyu; temAM nAnA moTA zrAvaka-zrAvikAo sArA pramANamA joDAyA hatAM / __vai. su. 7ne divase karamacanda haoNlamAMthI vihAra karIne sAnTAkrUjha, dAdara ane bhAyakhale rokAine zrIgoDIjInI peDhInA TrasTI babalacanda kezavalAla premacanda modInI vinaMtithI pAyadhunI upara goDIjIne upAzraye * AvavAnuM thayu, ane pUjya paMnyAsajInuM vyAkhyAna cAlu thayuM / gaha sAlamA bandara upara thayelA akasmAtamAM sapaDAyalAone madada ApavA mATe A upAzrayamAM eka rAhatakeMdra kholavAmAM Avyu hatuM, te rAhatakeMdrano riporTa saMbhaLAvavAnuM tenA kAryavAhakoe pUjyazrInA vai. ba. 8nA vyAkhyAnamA rAkhyu hatuM, te avasare kalikAlasarvajJa zrIhemacandrasUrIzvarajIe karelI mahAzrAvakapaNAnI vyAkhyAne anusarIne pUjyazrIe paNa jaNAvyuM hatuM ke " saMkaTamAM sapaDAyelA jaina-jainetarone tana, mana ane dhanathI banI zakatI madada ApavI e zrAvakanuM kartavya che, evI rAhata ApavAthI zrAvakapaNAne kAMi paNa bAdha Avato nathI, ulaTuM sevA prasaMgamA chatI zaktie madada nahi Ape to potAnI pharajathI cUkyo gaNI zakAya che." pUjya paMnyAsapravaranI, paM. devendrasAgarajInI, paM. hIrasAgarajInI, jJAnasAgarajInI ane candrakAntasAgarajInI AMkho tapAsavAnI hatI, tethI kAMi paNa phI lIdhA vagara AMkhanA prasiddha DaoNkTara cImanalAla zraoNphe tapAsIne yogya upacAranI sUcanA ApI htii| andherInA karamacanda haoNlamAM amArA cAturmAsano nirNaya thayelo hovAthI zrIgoDIjIne upAzrayethI je. va. 2ne divase vihAra karIne bhAyakhalA, dAdara ane sAnTAkrUjhamA mukAma karatAM karatA je. va. 12ne roja andherInA sTezana pAse parasotamadAsa coLIAnA baMgalAmA amAro mukAma thyo| je. va. 13nI savAre gurupUjana thayA pachI maMgalika saMbhaLAvIne tyAMthI vihAra karI sADA nava vAgatAM 1 pUjya paMnyAsapravara, 2 paM. hIrasAgarajI, 3 (hu~) candrakAntasAgarajI, 4 zrIcandraprabhasAgara, 5 zrIcandravarmasAgara ane 6 zrImahAprabhasAgara ThANA chano andherInA karamacanda haoNlamA cAturmAsArthe praveza thayo; ane sAthe rahelA paM. zrI devendrasAgarajI Adino sAnTAkrUjhanA upAzrayamAM cAturmAsArthe praveza thyo| Page #76 -------------------------------------------------------------------------- ________________ A cAturmAsamAM zrI sUtrakRtAMgasUtra ane zrI vikramacaritra vAMcavAnuM nakkI thavAthI te pranyone vahorAvavAnuM tathA jJAnapUjananuM ghI maNa 99nA bhAva ru. aDhI lekhe ru. zAsanahitanAM kAryonI 247||nii zAnakhAtAmAM upaja thai / zrI paryuSaNa pahelAM navakAra maMtranI nodha- ArAdhanA karAvavAmAM AvI hatI, tyAre jJAnakhAtAmA ru. 105) ekaso pAMcanI upaja thai hatI; navakAra maMtranI ArAdhanAne aMge varaghoDo kADhavAmAM Avyo tenI bolIthI ru. 900) navasonI upaja devadravyamAM thi| A varaghoDAne aMgenA kharcanI TIpamA ru. 275) poNI traNaso jUdI jUdI vyaktio taraphathI bharAyA htaa| ___ zrI paryuSaNaparvamAM zrI kalpasUtra vahorAvavAnuM ane jJAnapUjana vagerenuM ghI 115 maNa thayu tenA ru. 290) baso nevu uparAMtanI upaja jJAnakhAtAmAM thai, ane ru. 72 / / sADIboMteranI upaja sAdhAraNakhAtAmAM thai / kAraNa ke ahIMnA saMghe evo TharAva karyoM hato ke " A paryuSaNane prasaMge supanA vigerenI bolInA dhIno bhAva ru. 2||no levAya che, te uparAMta dara maNe daza AnA lekhe sAdhAraNakhAtAmA dareka bolanAre Apavo paDaze" A TharAvane upAzrayamA eka baoNrDa upara lakhIne jAhera karavAmAM Avyo hto| zrImahAvIra-janmavAMcanane divase supanAnI bolInI upaja ru. 3162 // ekatrIso sADIbAsaThanI devadravyamA upaja thai, ane ru. 790 // -- sAtaso nevu dasa AnAnI upaja sAdhAraNakhAtAmAM thi| bArasAsUtra vahorAvavAna ane citro dekhADavAnuM ghI 103 // thayu, tenA ru. 259 / - baso ogaNasATha ne cha AnA jJAnakhAtAmAM, ane ru. 65) pAMsaTha lagabhaga sAdhAraNakhAtAmAM upaja thi| bhA. su. 5nA varaghoDAmAM ghI maNa 300 // yayu, tenA ru. 751 / sAtaso savA ekAvana devadravyamA ane ru. 187 / / / - ekaso satyAsI ne tera AnA sAdhAraNakhatAmAM upaja thi| ___saMvatsarIne divase pratikramaNanA sUtronI bolInA ghInA ru. 192 // ekaso sADIbANu jJAnakhAte bhane ru. 48)- aDatAlIsa ne be AnA sAdhAraNakhAte upaja thai / zrI paryuSaNaparvamA 64 pahoranA pauSadhavALAe paNa lAbha lIdho hto| bahAragAmathI AvelI TIpomAM bharavAne mATe jUdI jUdI traNa prakAranI TIpa karavAmAM AvI, temA sAdhAraNakhAtAnI TIpamA ru. pAMcaso ne ogaNasATha, cAturmAsamAM sAdhuonI bhakti vinayavaiyAvaJca mATenI TIpamA ru. 1250) sADIvAraso, ane jIvadayAnI TIpamA ru. 283) baso ne tyAsI, parAMsalItIrthamAMnA zrIsiddhasena-divAkarasUri-jaina vidyAlayanI TIpamA ru. 256) baso ne chappana; mumbaInA zrIvardhamAnatapa-AyaMbIlakhAtAnI TIpamA ru. 338) traNaso ne ADatrIsa thayA / Page #77 -------------------------------------------------------------------------- ________________ thA cAturmAsamA sAdhuonA vinayavaiyAvaca, bhakti bane sagavaDa-sarabharAmA andherInA saMghe ru. 1500) doDha hajAra uparAMtano kharca karyo / jAmanagaranivAsI saMghavI cunIlAla lakSmIcandanI A chellI oLI hovAthI, Aso mAsanI mAyaMbIlanI oLImA AyaMbIla, pUjA, prabhAvanA ane rAtrijAgaraNa vigereno tamAma kharca temanA taraphathI karavAmAM Avyo hato; ane oLInI ArAdhanA karanArA 25 mANaso htaa| te darekane cAMdInI thALI, vATakI, ane navakAravALI ane zrIsiddhacakra ArAdhana vidhinI copaDInI lhANI karavAmAM AvI hatI; tathA pAraNAne divase sattarabhedI pUjA bhaNAvIne svAmIvAtsalyanuM jamaNa karI lagabhaga ru. 2500) aDhIhajAra uparAMtano kharca ko hto| A cAturmAsamA sAhitya sevAnI pravRttimAM-1 zrIsi. he. za. zAsananI prastAvanA, viSayAnukrama ane pariziSTo vigairenI yojanA tathA prapha saMzodhanAdi / 2-avacUrNinI prastAvanA, viSayAnukrama ane prishisstton| presameTara vigere / 3-AgamoddhAraka AcAryadeveza zrIsAgarAnandasUrIzvarajInA zrIbhagavatIsUtranA vyAkhyAnonuM mudrApaNAdi / 4-zrI varddhamAnatapano mahimApradarzaka pustakanuM Alekhana tathA mudrApaNAdi / 5-zrI sUtrakRtAMgasUtra bhAga 1-2 jAnuM mudrApaNAdi / 6-zrI vItarAgastotra bhASAntara ( sArtha )nuM mudrApaNAdi / uparanA granthonuM prakAzanAdi kArya haju paNa cAlu cha / hastalikhita 3700 sADatrIso uparAMta prationI lipi, racanAsaMvat , lekhanasaMvatU, bhASA ane patrasaMkhyA vigere bAbatonuM sUcipatra muni zrIcandraprabhasAgarajInA ziSyamunizrI candravarmasAgarajInI dekharekha taLe paMDita-mAstarane rokIne taiyAra karAvyuM / pUjya paMnyAsapravarazrInA upadezathI zrIhemacandrAcArya-jaina-sAhitya-pracAraka-samitinI sthApanA karAvI samiti mArphata levAnArI parIkSAmAM besanAra vidyArthIomAthI uttIrNa thanArane ru. 1830) aDhAraso trIsanA inAmo, vidyArthIone bheTanA pustako ane jAhera khabara vigerenuM prathama varSatuM kUla kharca nANAvaTI kalyANabhAI chaganalAla taraphathI jAhera karavAmAM AvyuM che / ane vaDhavANanivAsI zeTha zAntilAla jIvaNalAla abajIbhAI taraphathI ujjainamA cAlu karAyalI jaina bhojanazAlAnA makAna mATe teonA taraphathI ru. 6001) cha hajAra ne ekanI madada / ujjainanI R0 cha0 nI peDhIne sAmudAyika navapada ArAdhanA karAvatAM jIrNoddhAra khAtAmAM, AyaMbIla khAtAmAM ane sAdhAraNa khAtAmA toTo paDelo hato te mATe pUjya paMnyAsapravarazrIe Page #78 -------------------------------------------------------------------------- ________________ upadeza ApIne zrIsiddhacakra ArAdhaka samAja pAsethI ru. 6000) cha hajAra jIrNoddhAra khAtAmAM apAvyA / tathA akhila bhA. va. ta. sahAyaka samiti pAsethI AyaMbIla khAtAmAM ru. 6000) cha hajAra uparAMta apaavyaa| 476) si. he. za, prathama bhAganI 19 nakala yogya sthAne bheTa ApavA mATe ru. 275) eka sakhI gRhasthe, ane 201) ru. maNilAla bhAkhariyAe maLIne kUla ru. 476) cAraso ne chotera ApIne teoe puNya hAMsala karyu / pU. AgamoddhAraka gurudevanI AjJAthI ane pU. paMnyAsazrInA parivAranA sAdhuo nIcenA sthaloe cAturmAsa rahyA1-paM. zrIdevendrasAgarajI, zrIjJAnasAgarajI, zrIpravINasAgarajI tathA zrIdolatasAgarajI ThANA 4 sAnTAkrujha / 2-muni zrIhaMsasAgarajI, zrImunIndrasAgarajI, zrInarendrasAgarajI ane zrIhimAMzusAgarajI ThANA 4 vejalapura ( godharA ) / 3-muni zrIdharmasAgarajI, zrIabhayasAgarajI, zrIzAntisAgarajI, zrIkanakasAgarajI, zrIlAva NyasAgarajI ane zrImanakasAgarajI ThANA 6 ( udayapura ) mevADa / 4-muni zrIdarzanasAgarajI, zrInyAyasAgarajI ane zrIjitendrasAgarajI ThANA 3 ujjaina (maalvaa)| 5-muni zrIsaMyamasAgarajI ane zrIamUlyasAgarajI ThANA 2 ratalAma ( mALavA ) / andherI uparAMta uparanA pAMca sthaLoe cAturmAsa thavAthI te te sthaLanA saMghane zAsanaprabhAvanAnA dhArmika kAryoM karavAno anukULa prasaMga mlyo| pUjya-paMnyAsazrInA dareka cAturmAsamAM devadravyamAM thatI upajane prAyaH karIne pUjyazrInA upadezathI gAmaDAomAM vaheMcI devAmAM Ave che, te pramANe A andherInA cAturmAsamAM thayekI devadravyanI upajamAMthI nIce pramANe madada nIce jaNAvelAM gAmomAM ApavAmAM AvI che-- 100) karamadItIrtha ( ratalAma ) 500) iDara (gujarAta) 100) beTamA (holkara sTeTa) 100) sInora , 100) baDauda ( mAlavA) 100) peTalAda , 100) AloTa ( mALavA) 150) sAMtalapura ( kaccha) 100) jalagAMva (pa0 dakSiNa) 200) Tamakura ( maisura sTeTa ) 150) bhAiMdara ( ThANA) 200) baDodarA Page #79 -------------------------------------------------------------------------- ________________ 100) nayApurA-ujjaina 250) carADA 100) khArAkUA-ujjaina 200) vArAhI 200) jAmanagara pAsenA gAmamA 500) bIbaDoda, semalIyA ane vahIMtIrthamA ( ratalAma sTeTamAM) bhagavAnane lepa karAvavAmA Avyo temAM madada aapii| upara pramANe ru. sADIbatrIsasonI madada devadravyamAthI apAvavAmAM aavii| jIvadayAnI upajamAMthI nIce pramANe madada apAvI / 25) iDara pAMjarApoLa 25) vAva pAMjarApoLa 25) haidAbAda , 25) andherI , 25) bajANA , 50) pAlItANA , 25) lIMca , upara pramANe ru. 200)nI basonI madada pAMjarApoLane apAvI / ___ aMdherI mukAme cAturmAsanI pUrNAhutI avasare jAmanagaranivAsi-zreSThivarya-zrIcunIlAla lakSmIcanda saMghavInI AgrahabharI vinaMtithI teozrInA makAnamA teozrIe cAturmAsa badalAvIne lAbha lIdho, ane zrIsaMgha sAthe zrIsiddhAcaLapaTanI yAtrA--prabhAvanAdi zubha kAryoM karAvyAM / --act- - prAstAvika-nivedananA upasaMhAramAMprAstAvika-nivedananI zaruAtamA prastuta prakAzananI oLakha, grantharatna-racanAsamaya, A pranthanI prAcInatA, A granthakAranA samakAlIna abhyAsI laghunyAsakAra, zrutajJAnanA sAdhanonI abhivRddhi ane saMrakSaNa, grantha prakAzananI anivArya jarura, A granthanI mahattA, avacUrNikAranI suyojita eka vizeSa racanA, A avacUrNi-samaviSayaka grantho, avacUrNi granthasthita viSayapradeza, A grantha prakAzana pAchaLa vyavasthita vItAvelAM punIta-pAMca varSa; ane prAsaMgika-madadagAro vigere vAra peregrAphonuM anukrame Alekhana karIne vAMcakonI aitihAsika-vicArasaraNIne saMtuSTa karavA yathAyogya prayAsa pU. panyAsapravarazrI taraphathI karavAmAM Avela che. prAstAvika-nivedananA pRSTha 8 nA aMtima bhAgamAM " grantha prakaTa thatAM thayelAM lagabhaga pAMca varSa " nAmanA peregrAphamAM dIrgha samaye ( pAMca varSa ) thayela prakAzanamA A granthanA sampAdana kArya sAthe zAsanahitavardhaka kAryoM karavAnI sampAdakane anivArya jarura paDelI hatI, tethI pAMca varSanA pAMca cAturmAsanI punIta kAryavAhI sAthe sAthe ApavAnuM yogya dhAyuM che. eTale Page #80 -------------------------------------------------------------------------- ________________ ; 63 : sampAdaka pU. panthAsapravarazrInA 18 cAturmAsanI noMdha ane te paikI muMbainuM cAturmAsa vi. saM. 1997 thI 2001 vIlApArlA sudhInA pAMca varSanA pAMca cAturmAsanI noMdha saMkSiptarUpe Alekhana karIne atra samApta karavAmAM AvI che. A grantha prakAzanano prAraMbhakALa vi. saM. 1997 no che, ane samAptikALa vi. saM. 2001 che. tethI vi. saM. 1997 muMbainuM cAturmAsa, ane vi. saM. 1998 amadAbAdanuM cAturmAsa A bane cAturmAsanI saMkSipta noMdha paM. zrIhIrasAgarajIe, vi. saM. 1999 khambhAtanuM cAturmAsanI noMdha muni zrI subodhasAgarajIe ane vi. saM. 2000nuM ghATakopara tathA 2001 vIlApAlanA cAturmAsanI noMdha meM lIvela hatI te atra ApavAmAM AvI che. e prakAzana sAthai sampAdaka pUjya panyAsapravarazrIjIno punIta samaya zAsanahitavardhaka kAryo mATe vyatIta thayo che jANavAmAM AvatAM vAMcakane aitihAsika bInA sAthai anumodanAno atIva lAbha thayA vagara raheto nathI. uparanA pAMce cAturmAsanI noMdha saMbhALapUrvaka ApavAmAM AvI che, chatAM zIghratAdi kAraNone laine noMSamAM ghaNA prasaMgo rahI jAya te banavAjoga che; mATe vAMcako ATalethI saMtoSa mAnavo yogya che, eja sujJeSu kiM bahunA / li0 prAtaHsmaraNIya pU. AgamoddhAraka - AcAryadeveza - zrI AnandasAgarasUrIzvaranA paramavineya vidvAn -ziSyaratna-vaiyAkaraNakesari - siddhacakrArAdhana - tIrthoddhAraka - pU. panyAsa pravara zrI candrasAgarajI gaNIndra - caraNAravinda caJcarIkaH - candrakAntasAgaraH Page #81 -------------------------------------------------------------------------- ________________ viSayaH / cUrNikArasyA''dimaGgalazloka: vRttikArasyA''dimaGgalazlokAvacUrNiH / ... arhamityetasya sarvadarzanopaniSadbhUtatvam / ... syAdvAdamAzrityaiva zabdAnAM siddhyAdi rbhavatIti nidarzanam / iha zAstre'nirdiSTasaMjJAdayo lokAdvedi-. tavyA iti nidarzanam / saMjJAprakaraNam / svarasandhiprakaraNam / vyaJjanasandhiprakaraNam / nAmaprakaraNam / .... kartrAdikArakaprakaraNam / prathamAdivibhaktividhAnam / ... samAsaprakaraNam / ekazeSAdiprakaraNam ... pariziSTam / 1 pariziSTam / 2 3 pariziSTam / zuddhipatrakam / ... 8000 ::: patvaprakaraNam / ... NatvAdiprakaraNam / strIpratyayaprakaraNam / upasargasaMjJAyA gatisaMjJAyAzca vidhAnam / .... viSayAnukramaNikA / >ff ... : : : .... :: ... 0000 ::: ... :: ... : : : : : *** .... **** **** :: patrAGkaH / 1 1 4 4- 5 | th 9- 10 10- 26 27- 37 37- 53 54 - 98 99-110 110-136 136-145 145 - 153 153-170 170 - 173 173-196 196-207 209-278 279-299 300-302 303 - 311 Page #82 -------------------------------------------------------------------------- ________________ THE LATE SHETH DEVCHAND LALBHAI JAVERI BORN NOVEMBER 1852 A.D., SURAT. DIED 13TH JANUARY 1906 A.D., BOMBAY: zreSThI devacanda lAlabhAI jahverI. janma 1909 vaikramAbde niryANam 1962 vaikramAbde kArtika zuklaikAdazyAM (devadIpAvalI-somavAsare) pauSakRSNatRtIyAyAm (makarasaMkrAnti-saMdavAsare) sUryapUre. mohamayInagaryAm. nirNayasAgara presa-muMbaI 2 Jain Education tematerial For H e & Personal use only Page #83 -------------------------------------------------------------------------- ________________ Page #84 -------------------------------------------------------------------------- ________________ sakalamanovAJchitapUrakaH zrIzaGkezvarapArzvanAtho vijayatetamAm / OM arham zreSThI devacaMdra lAlabhAI jaina pustakoddhAra granthAGke zrImajayAnandasUriziSyAmaracandreNa viracitA kalikAlasarvazazrIhemacandrAcAryaviracita zrIsiddhahemacandrazabdAnuzAsanabRhadvRttyavacUrNiH / sarvajJaM sarvadevArya, praNamya vivRNomyaham / haimavyAkaraNAdabhra-vRttidurgapadAvalIm // 1 // tatrA''dau tAvadabhimatadevatAnamaskArasya..........................zAstrasambandha. 10 prayojanayozca pratipAdanAya vRttikAraH zlokamekamakArSIt / 'praNamya paramAtmAnam' ityaadi| iha hi ziSTAH-kacidiSTe vastuni pravartamAnAH ziSTasamayaparipAlanArtha prArabdheSTavastunirvighnaparisamAptyartha ceSTadevatAnamaskArapuraskAreNaiva pravartante / ayamapi ca zrImadAcArya-hemacandrazcaulukyacandrazrImat-kumArapAlabhUpAlavanditapAdAra- 15 vindaH ziSTasamayaparipAlanArtha prArabdhazrIsiddhahemacandrAbhidhAnasvopajJazabdAnuzAsanavRttinirvighnaparisamAptyarthaM ca zlokasya pAdadvayenA'bhimatadevatAnamaskAraM zrotajanapravRtyarthaM ca zAstrasya sambandhaprayojane pratyapIvadat (pratyapAdayata ) / tatra 'praNamye ' ti prAtaH " kecid " itiDe-piparteH, pRNAtervA " khurakSura0 " itinipAtanAtprazabdaH sAdhuH, tasmAcca se pi pratyayAzritatvena bahiraGgA'pi prakRtyA- 20 * asmin graMthe yatra yatra...bindumAlAcihaM tatra tatra tADapatrIyapratau truTitasthalasya sUcakaM jJeyam // 1 praNamya paramAtmAnaM, zreyaH zabdAnuzAsanam / AcAryahemacandreNa. smRtvA kizcit prakAzyate // 1 // 25-1-171 / 3 u. 396 / Page #85 -------------------------------------------------------------------------- ________________ (2) zritatvenA'ntaraGgamapi samAsaM bAdhitvA prathamameva bhvti| " bahiraGgA'pi lubantaraGgAn vidhIn bAdhate " iti nyAyAt , tataH prapUrvAnnameH samAse sati "prAkkAle" ityanena tApratyayaH / nanvatra " ahen paJcamasya vikRiti" anena dIrghatvaM paratvena, kRtAkRtaprasaGge prazAnnityAdyabAdezAtprAgeva mA bhUt parA*.......... 5 .........kRtvA ................................................ antaraGgatvena .............................. yagrahaNaM yapi ceti yaducyate jJApayatyantaraGgANAM*.......................... " yaSA bhavati bAdhanam" ityato dIrghatvAt pratha*............ . . . 10 'nam' ityatra " karmaNi kRtaH" iti SaSThI prAmoti / sA ca " tRnnudantA0" ityAdinA niSidhyate / 'zreyaH' ityatra " prazasyasya zraH" ityAdezavidhAnabalAt kriyAzabdatvena " guNAgAdve0" iti prazasyazabdAdIyas / " naikavarasya" iti niSedhAt "antyavarAdeH" iti nA'ntyasvarAderlup / " arvaNe varNasya " ityapi na, antya svarAderanekasvarasyetyekasUtrakaraNAt |'shbdaanushaasnm' ityatra kathaM " kRti " 15 iti paSThIsamAsaH, " tRtIyAyAm " iti niSedhAt ? satyaM, pratyAsattinyAyena yaM kRta mapekSya SaSThI, tameva kRtamapekSya yadi tRtIyA syAttadA / 'AcAryahemacandreNa' iti tRtIyAsadbhAvAt , Azcaryo gavAM doho'gopAlakena itivat SaSThIsamAsaniSedha: syAt , avatu 'prakAzyate' ityapekSayA tRtIyA, anuzAsana ityapekSayA tu SaSThI, iti na smaasnissedhH| Acaryate sevyate vinayArtha vidyAgrahaNArthaM vA ziSyairiti RvarNa0 20 1 / AcAre sAdhuriti " ta sAdhau" 2 / AcArAn yAtIti "kvacid DaH" 3 / AcArAnAcaSTe, iti "Ni bahulaM nAmnaH kRgAdiSu" iti Niji, AcArayatIti "zikyAsyA." iti nipAtyate 4 / AcArAn gRhaNAti grAhayati vA "pRSodarAdayaH" iti sAdhuH 5 / kimapi cinotIti " ki"1 kimaH sarvavibhaktyantAcciccanAviti vA 2 / kizcidityakhaNDamavyayaM vA 3 / 25 atra-sarvapArSadatvAd vyAkaraNasya 'paramAtmAnam' ityanenAnirdiSTanAmnA sAmAnyena devatAyA nirdezaH kRtaH / sarvairapi hi svakIyA svakIyA devatA paramAtmetyu 1 5-4-47 / 2 4-1-107 / 3 3-2-154 / 4 2-2-83 / 5 2-2-90 / 6 7-4-34 / 7 7-3-9 / 8 7-4-44 / 9 7-4-43 / 10 7-4-18 / 11 3-1-77 / 12 3-1-84 / 13 5-1-17 / 14 7-1-15 / 15 5-1-171 / 16 3-4-42 / 17 u. 364 / 183-2-155 / 19 5-1-148 / Page #86 -------------------------------------------------------------------------- ________________ 15 cyate / namaskAryazca sa eva bhavati, yasya pUjAtizayavacanAtizayajJAnAtizayApAyApagamAtizayalakSaNamatizayacatuSTayaM bhavati / tatra 'paramAtmAnam ' ityanena pUjAtizayaH prakAzitaH / ata eva " sanmahatparamo0 " ityanena pUjAyAM samAsaH / tathA zreyAMsazca te zabdAzca, tAnanuzAstIti " ramyAdibhyaH" ityanaTi shreyaashbdaanushaasnH| tamevaMvidhaM paramAtmAnamityAvRttivyAkhyAnAd vacanAtizayaH, sa ca na jJAnA- 5 tizayaM vineti, tena jJAnAtizaya AkSipyate, so'pi ca nA'pAyApagamAtizayaM vineti, tenA'pyapAyApagamAtizaya AkSipyate / apAyabhUtA hi rAgAdayasteSAmapagamaH sa evA'tizayaH / IzvarasyApi hi sadA zivAvasthAyAM rAgAdyapagamo'styeva / anyadevatAnAM tu sugama eva / tathA zabdAnuzAsanamiti padena zabdA vyutpAdyAH / idaM ca vyAkaraNaM vyutpAdakamiti vyutpAdyavyutpAdakalakSaNaH sambandha uktaH / tadantargataM ca 10 ziSyasya zabdavyutpattirAcAryasya ca zabdavyutpAdanaM prayojanaM pratipAditaM, yata uktaM "siddhArtha siddhasambandhaM, zrotuM zrotA prvrtte| zAstrAdau tena vaktavyaH, sambandhaH saprayojanaH // 1 // " iti / aprazasyatareNa ca zabdAnuzAsanena ziSyAcAryayoH zabdavyutpattivyutpAdanalakSaNe prayojane nopapadyeta, ityAha zreyaH prazasyataraM / nanu pUrvapraNItaM " bAhmamaizAnamaindraM ca, prAjApatyaM bRhaspatim / tvASTumA pizalaM ceti, pANinIyamathA'STamam // 1 // " ityAdi zabdAnuzAsanajAtamasti tasmAcca kathamidaM prazasyataramiti ? ucyate, taddhi ativistIrNa viprakIrNaM ca kAtantraM tahiM sAdhu bhaviSyatIti cena tasya saMkIrNatvAt , idaM tu siddhahemacandrAbhidhAnaM zabdAnuzAsanaM nA'tivistIrNa, na viprakIrNa, na ca 20 saMkIrNamiti / anenaiva zabdavyutpattirbhavatIti, iti maulo'rthaH pratIta eva / na ca guruziSyayoH sAvadhAnatAmantareNa zabdavyutpAdanavyutpattI sambhavata iti pUrvArdhamAvRtyApi vyAkhyAyate / paraM AtmAnaM ca praNamya prahvIkRtya sAvadhAnIkRtyeti yogH| kiM viziSTaM paraM. 1 zreyAzabdAnanuzAsayatIti zreyaHzabdAnuzAsanastaM, kiM viziSTaM cA''tmAnam 1 zreyaHzabdAnanuzAsti zreyaHzabdAnuzAsanastaM, ubhayatra " ramyAdibhyaH " 25 ityanaT / iti zlokapUrvArddhavyAkhyA // uttarArddhana tu svakIyanAma bhaGgyantareNa ca siddhahemacandrAbhidhAnasvopajJazabdAnuzAsanaTIkA nAma ca granthakAraH prAcakaTat / svopajJazandAnuzAsanasya 'tattvaprakAzikA' TIkA mayA viracyata ityarthaH / iha hi 13-1-107 / 25-3-126 / 3 AcAryahemacandreNa, smRtvA kiJcit prakAzyate // iti uttarArdhaH // Page #87 -------------------------------------------------------------------------- ________________ saMskRtaprAkRtasaurasenamAgadhapaizAcikApabhraMzabhASAbhedena SoDhA zabdA bhavanti, te ca nA'vyutpAditA jJAyanta ityatasteSAM sarveSAmapi vyutpAdanAyA'STabhiradhyAyaiH pAdacatuSTayarUpaiH zrIsiddhahemacandrAbhidhAnamidaM zabdAnuzAsanaM zrImadAcAryahemacandrazcakAra / tatra ca saptabhiradhyAyaH saMskRtazabdA ekena cA'dhyAyena taditare srve'pivyutpaaditaaH| 5 tatrA'pyadhyAyasaptake catuSko''khyAta kRtaddhitarUpANi catvAri prakaraNAni bhavanti / tatra sandhinAmakArakasamAsA~catvAro mAnamasyeti catuSkazcaturNAM samudAyaH / dhAtupratyayayogAt kriyAsAdhakatvenA''khyAyate smetyAkhyAtaM, catuSkAkhyAtAbhyAM pazcAt kriyata iti kRt , tebhyo'NAdipratyayebhyo hitaM taddhitaM / tatra catuSke daza pAdA, AkhyAte SaT, kRti catvArastaddhite cA'STau / iti siddhahemacandrAbhidhAnazabdAnuzA10 sanasakalasUtrArthasamuddezaH / asya cA''dau sUtrakAro nirvighazabdAnuzAsanastraniSpattinimittamiSTadevatAnamaskAraM cakAra 'aham ' 1-1-1 // aham iti idaM ca sAnunAsikAkArAntamavyayaM, arhamiti manto'pyasti shbdH| 'akSara' miti samudAyasamudAyinoramedAdekatvaM, athavA na kSarati-na calati svasvarUpAdityakSaraM / tatvaM paramabrahmeti-yAvad / vyAkhyAnaM ca 15 tridhA bhavati, svarUpAkhyAnamarbhidhAtAtparya ceti / tato'kSaramiti svarUpAkhyAnaM / 'paramezvarasya parameSThino vAcakam ' ityabhidhA, ' siddhacakrasyA''dibIjam' iti tAtparya, vyAkhyAnaM tatra parame pade tiSThatIti " paramArikat " itIna tatpuruSe " kRti" iti " avyaJjanAt saptamyA " alu prAptAvapi " ne siddhasthe " ityanena bAdhitA, tato " bhIruSThAnAdayaH" iti pAThAt patve " avyaJjanAt saptamyA0" 20 alupi ca parameSThI / parameSThinazvA'rhatsiddhAcAryopAdhyAyasarvasAdhurUpAH paJca bhava ntIti, zeSacatuSTayavyavacchedAyA''ha-paramezvarasyeti, catustriMzadatizayarUpaparamaizvaryabhAjo jinasyetyarthaH / siddhA vidyAsiddhAdayasteSAM cakramiva / tasya pazca bIjAni teSu cedamAdivIjaM 'sakalAH' nizeSAH laukikAH lokottarAzca ya AgamAsteSAmupaniSadaM bhUtaM prAptaM " zritAdibhiH" iti samAsaH / 25 nanu " ahaM " ityarhadvAcakatvena kathaM laukikAgamAnAmupaniSadbhUtamiti ? satyaM, sarvapArSadatvAddhi zabdAnuzAsanasya sarvadarzanAnuyAyInamaskAro vAcyastata itthaM vyAkhyeyam ... 1 u. 925: / 2 3-1-77 / 3 3-2-18 / 4 3-2-29 / 5 2-3-33 / 6 3-2-18 / 7 sakalAgamopaniSadbhatam iti / 83-1-62 / 9 rahasyabhUtam / Page #88 -------------------------------------------------------------------------- ________________ (5) " akAreNocyate viSNU, rephe brahmA vyvsthitH| hakAreNa haraH prokta-stadante paramaM padam // 1 // itizlokenA'haMzabdasya viSNuprabhRtidevatAtrayAbhidhAyitvena laukikAgameSvapi 'aham ' itipadamupaniSadbhUtameveti / atra tadanta iti turyapAdasyA'yamarthaH, tasyAhaMzabdasyA'nta uparitanabhAge paramaM padaM siddhizilArUpaM; tadAkAratvAdanunAsikarUpA 5 kalApi paramaM padamityuktam / ' azeSavighnaH' ityAdi, vihanyante kAryANyebhiriti vighnAH / niyamena hanyate jJAyate pAratantryeNeti nighnaM, ubhayatrApi " sthAdibhyaH" ka iti / 'dRSTAdRSTa0' ityAdi dRSTaM rAjyAdi, adRSTaM svargAdi / saGkalpa icchAsampAdanaM / ' AzAstra.' ityAdi, zAstrAt 'A' abhivyApya AzAstraM, adhyayana cA'dhyApanaM cA'dhyayanAdhyApane te avadhI yasya tattatheti kriyAvizeSaNaM / 10 'praNidhAnaM ca' caturdhA, padasthaM piNDasthaM rUpasthaM rUpAtItaM ceti / padasthamaImitipadasthasya, piNDasthaM zarIrasthasya, rUpasthaM pratimArUpasya, rUpAtItaM yogigamyasyAhatodhyAnamiti / evAdye dve zAstrArambhe sambhavato nottare dve / 'anenAsstmanaH sarvataHsambhedaH' ityuktaMpadastham , sambhedo veSTanaM; atra saptamI prAmoti tatra praNidhAnaM dhyAnamityarthaH / tatkathaM sAmAnAdhikaraNyaM ? satyaM, dhyAnaM viSayi sammedastu 15 viSaya iti tayorabhedopacArAtsAmAnAdhikaraNyaM, 'tadabhidheyena cA'bhedaH' iti piNDasthamuktam / tdbhidheyenaarhtaa''tmno'bhedH| ya evA'haM sa evArhaniti ya eva cAhan sa evA'hamiti / 'vayamapi ca0' ityAdi, atra viziSTapraNidheyapraNidhAnAdiguNaprakarSAdAtmanyutkarSAdhAnAdguNabahutvenA''tmano'pi tadabhinnatayA bahutvAdvayamiti bahuvacananirdezaH / tAttvika0' iti, tattvameva " vinAdibhyaH" iti 20 ikaN, tatvaM prayojana masyeti vA 1-1-1 // 'siddhiH syAdvAdAt' 1-1-2 // ityatra gamyayapa iti paJcamI syAdvAdamAzrityetyarthaH / iha hi-"saMjJA ca paribhISA ca, "vidhiniyama eva ca / pratiSedho vikArazca, vikalpaMzca samuccayaH // 1 // atidezo'nuvAdazca, dazadhA sUtralakSaNam / " iti dazadhA sUtrANi bhavanti, tAni ca " audantAH svarAH" iti 1 / " pratyayaH prakRtyAdeH" iti 2 / " nAmyantaHsthAkavargAt " iti 3 / " nAma sivyaJjane" 25 1 kalikAlasarvajJazrIhemacandrasUrIzvaraviracitazrImahAdevastotre zlo0 39 / 2 vighne nighne ca / 35-3-82 / 47-2-169 / 51-1-4 / 67-4-115 / 72-3-15 / 81-1-29 / Page #89 -------------------------------------------------------------------------- ________________ ( 6 iti 4 / " nastaM matvarthe " iti 5 / "dhuTi" iti 6 / " sau navetau " iti 7 / "zaso'tA " iti 8 / " idito vA" iti 9 / " tayoH samUhavaJca bahuSu " iti 10 / AdIni sUtrANi krameNa jJAtavyAni / eteSAM madhya etddhikaarsuutrmaashaastrprismaapteH| 5 syAdityavyayam' iti yadvA syAdrapo vAdaH syAdvAda iti / " avyayaM pravRddhAdibhiH" iti samAsaH / tadA 'vAda' zabdenoktasyA'nekAntasya dyotako yadA tu svarAditvAdvAcakatvena ' anekAntadyotakaH' tadA syAdityetasya vAdaH 'syAdvAdaH ' "kRti" ityanena samAsaH / amati gacchati dharmiNamiti " damyami0" 10 iti te'nto dharmaH, na eko'neka:-aneko'nto yasyA'sAviti anekAntA, teSu tasya vadanaM yAthAtathyena kathanaM vAdaH / sa ca svAbhyupagatasyaiva bhavatItyAha-'nityAnityA0' iti nirbuvaM bhavaM " nedhuvaM" iti tyaci nityaM, nIyate kAlAntare'pi prApyata iti vA nityaM " zikyAsyA0 " iti nipAtanAdubhayAntAparicchinnasattAkaM nityaM tadviparItamanityam / AdIyate'rtho'sAditi " upasargAdaH ki " iti ko 15 Adi:-AdizabdAtsadasadAtmakatvAbhilApyAnabhilApyatvaguNaparyAyagrahaH / sarva vastu dravyarUpatayA nityaM paryAyarUpatayA tvanityaM, tathA sarva vastu svarUpeNa sat pararUpeNA'sat / tathA-gotvAdi sarvagavAdi vyaktyanugatatvena sAmAnyaM sattA sAmAnyApekSayA tu vizeSaH / ikSukSIrAdInAM mAdhurya zabdAbhidheyatvenAbhilApyaM, mAdhuryatAratamyasya vaktu mazakyatvenA'nabhilApyaM / saha bhAvino dharmAH sAmAnyAdadhoguNA ucyante, kramamA20 vinastu navapurANAdayaH paryAyaH / dharanti vastuno dharmirUpatAmiti 'dharmAH,' zAmyati vividhairdhamaiyugapatpariNatiM yAtIti " zemebaMcavA" ityale 'shblN'| eti gacchatyekatvasaMkhyAmiti ka ekaH / vasanti dharmA asminniti " serNidvA" iti tuni 'vastu,' nityAdinA'nekadharmeNa zabalaM yadekaM vastu tasya 'abhyupa gamA' / pramANAviruddho'GgIkArastata eva zabdAnAmanityatvavAdimate siddhini25 pattiH, nityatvavAdimate tu jJaptirbhavati / / nA'nyathetyata Aha-' ekasyaivahiH' ityAdi / nadi eSA ityAdI isvo, daNDAnam ityAdau dIrghA, devadatta 3 atra tvamasi ityAdau plutaH / varNAnAM ca sarvathA nityatve pUrvadharmanivRttirUpasya 'hasvAdividhiH' asmbhvH| sarvathA'nityatve tUtpa 11-1-23 / 2 1-4-68 / 31-2-38 / 41-4-49 / 58-4-1 / 67-3-3 / 76-1-48 / 83-1-77 / 9 u 200 / 10 6-3--17 / 11 u 364 / 125-3-87 / 13 u. 470 / 14 u. 774 / Page #90 -------------------------------------------------------------------------- ________________ kyanantarameva vinAzAtkasya 'hasvAdividhiH' / tasmAdvarNarUpatayA nityA varNA isvAdirUpatayA tvanityA iti isvAdividhirupapadyate / 'anekakAraka0 ' iti dravyANAM hi svaparAzrayasamavetakriyAnirvartakaM sAmathryakArakaM, tacca karnAdyanekaprakAramekasyA'pi labhyate, yathA pIyamAnaM madhu madayati, vRkSamAruhya tataH phalAnyavacinoti, viSayebhyo'vibhyadanAtmajJastebhya evA''tmAnaM prayacchan taireva bandhamApnotItyAdi / taccaikasya 5 sarvathA nityatva ekarUpavRttitvena rUpAntarAnupapattena ghaTate, sarvathAnityatvepi na ghaTate, tathAhi-svAtantryaM kartRtvaM, taccedaM phalam , iyaM kriyA, idaM karaNam , ayaM kramaH, ayaM vyayaH, idamanuSaGgajaM phalam , iyaM mama dazA, ayaM mama sahAyA, ayaM vipakSaH, imau ca mama prayatamAnasya dezakAlau iti vimRzan prekSApUrvakArI prayatate / ityevaM paridRSTaM sAmarthya kArakaprayokrtRtvalakSaNaM, tadapi nA'nityasya kSaNamAtrAvasthAyitvena 10 janmAnantarameva vinaSTasya yujyate, kiM puna:-'kArakasaMnipAtaH'? iti nityAnityAtmakaH syAdvAdo'GgIkartavyaH / tathA tamantareNa bhinnapravRttinimittayoH zabdayorekatrA'thai vRttiH 'sAmAnAdhikaraNyam' iti lakSaNaM sAmAnAdhikaraNyaM na ghaTate, tayohi bhede ghaTapaTayoriva naikatra vRttiH syAt, nA'pyatyantAbhede bhedanivandhanatvAta tasya nahi bhavati nIlaM nIlamiti, kiJca nIlazabdAdeva tadarthapratipattAvutpalaza- 15 bdAnarthakyaprasaGgaH / tathA' vizeSaNavizeSyayoH' parasparamatyantabhede ghaTapaTayoriva na vizeSaNavizeSyabhAvaH syAt , atyantAbhede'pi sa na syAt, nahi bhavati ghaTo ghaTa iti vizeSaNavizeSyabhAvo dvayanibandhatvAttasya, tathAkhaJjakuNTaH kuNTaravaJja ityAdiSvekasyaiva vivakSAvazAdvizeSaNatvaM vizeSyatvaM ca bhavati tataH kathazcidbhedaH kathaJcidabhedaH, kathaJcidvizeSaNatvaM kathaJcidvizeSyatvaM cetyAdirUpaH syAdvAdo'GgI- 20 kartavyaH, 'Adi' zabdAt sthAnyAdezaprakRtivikAranimittanimittibhAvAdiparigrahaH / kizca-zabdAnuzAsanamidaM zabdaM prati vipratipadyate / nitya ityeke, anitya ityanye, nityAnitya ityapare / atra nityatvAnityatvayorekatarapakSaparigrahe zabdAnuzAsanasya sarvopAdeyatvaM na syAdityAha 'sarvapArSadatvAceti, "pRNAtIti" "praiH sad" iti parSada , tatra sAdhuH " parSadoNyaNau " iti Ne pArSadaM, pArSadatvena ca sAdhAraNatvaM 25 lakSyate, tena sarveSAM pArSadaM sarvapArSadaM sarvasAdhAraNamityarthaH / dRzyate tacamekadezenaibhiriti darzanAni nayAH, samastAnAM teSAM yaH samudAyastadAtmakasya syAdvAdasyA'bhyupagamo nitarAM nirdoSa ityarthaH / atiramaNIyamiti-ramerNigantAt " pravacanIyAdayaH" ityniiyH| 1 anekakArakasannipAtaH iti // 2 pRza paalnpuurnnyoH| 3 u 897 / 4 7-1-18 / 5 5-1-8 / Page #91 -------------------------------------------------------------------------- ________________ (8) 'anyonyapakSa.' iti-sAdhyadharmavaiziSTyena, pacyate vyaktIkriyate hetvAdibhiriti " mAvAvadyami0 " iti se pakSaH sAdhyadharmaviziSTo dharmI, zabdo'nitya evetyAdi, pratikUlaH pakSaH pratipakSaH, anyonyaM pakSapratipakSAsteSAM bhAvaH, parasparaviruddhadharmopanyAsastasmAdyathA matsara:-sAtizayo vidyate yeSAmatizAyane " Ini" iti matsa5 riNaH prakarSeNodyate pratipAdyate svAbhyupagato'rtha ebhiriti " vyaJjanAgham" iti pani pravAdAH zeSadarzanAni, yathA te parasparavirodhAnmatsariNaH santaH pakSapAtino, na tathA matsarI san tvatsamayaH pakSapAtIti prakramabhedAbhAvaM na pakSapAtIti na virodhI / samyageti gacchatyarthamiti samayaH saGketo, yadvA samyagayanti gacchanti jIvAdayaH padArthAH kharUpapratiSThAmasminiti samaya:-siddhAnta: "puMnAmni ghaH" / atrA'rthe vizeSaNadvA10 reNa hetuvaiziSTyamiti niravadhAraNA abhiprAyavizeSAH, sAvadhAraNAstu durnayAH; samastA rthapradarzakaM tu pramANamevaM-te ca naigama 1-saMgraha 2-vyavahAra 3-RjusUtra4-zabda 5samabhirUna 6-evambhUtA 7 iti sapta, avizeSa samatvena mnymaanH| 'nayAstava0' iti-tvadIyasyAtpadacihnitAH / abhipretaM phalanti "lihAdibhyaH" iti abhipretaM phalaM yebhya iti vA abhipretaphalA bhavanti, rasena pAradenopaviddha mizritA lohadha. 15 tAva iva zulvAdidhAtava iva / yatastasmAdArAt samyagjJAnadarzanacAritrAtmakamokSa mArgasya samIpaM yaataaH| ArADUraM sarvapApebhyo yAtA iti vA " kvacid " iti De, " pRSodarAdayaH" iti sAdhutvAt / AryA-gautamAdayaH, praNatA iti praNantumArabdhA yato hitaiSiNaste // atha vyAkhyAnAntareNA'bhidheyaprayojanAbhidhAnAyA''-athavA iti, viviktA20 nAmasAdhutvavipramuktAnAM zabdAnAM prayogAttattvajJAnaM, tadvAreNa ca paramapadaM bhavet, yata uktaM " dve eva brahmaNI jJeye, paraM cA'parameva ca / zabdabrahmaNi niSNAtaH, paraM brahmA'dhigacchati // 1 // " iti / zabdabrahma zabdatacaM tacca zabdAnuzAsanAdeva jJAyate, atra ca zabdA abhi25 dheyAH, samyagjJAnamanantaraM prayojanaM, paramparaM tu paramapada prAptiriti / 1 kalikAlasarvajJaviracitAnyayogavyavacchedikAyAm / 2 u 564 / 3 matsaraH / 4 7-2-4 / 55-3-132 / 65-3-130 / 7 stutikAro'pyAha-'nayAstava syAtpadalAJchanA ime rasopaviddhA iva lohadhAtavaH / bhavantyabhipretaphalA yatastato bhavantamAryAH praNatA hitaissinnH||1|| iti sAmaMtabhadAcAvakRtazrIvimalanAthastave / 85-1-171 / 93-2-155 / Page #92 -------------------------------------------------------------------------- ________________ yataH zabdAnuzAsanAtpadasiddhirarthanirNayaH tasmAt tatvajJAnaM tasmAca paraM shreyH| sambandhastvabhidheya-prayojanayoH sAdhyasAdhanabhAvaH / zabdAnuzAsanAbhidheyayostvamidhAnAbhidheyabhAvaH, sa ca tayorevA'ntarbhUtatvAtpRthaG na darzita iti // 1-1-2 // 'lokAt' / 1-1-3 // lokAn Alokate sarvabhAvAnanantajJAno'. smimiti " vyaJjanAd gham " iti ghani, Alokyate tattvanizcayA veti 5 " bhAvAkoMH " iti ghani, lokate sarvapadArthAn iti " acU " vAci lokaH tasmAd "gamya yapaH karmAdhAre" iti paJcamI / 'uktAtiriktAnAm' ityAdi-uktAbhyotiriktA uktAtiriktA adhikAstAsAM pUrvAparIbhUtAvayavAkriyA, vizeSaNaM-guNaH / "sattve nivizate'paiti, pRthagjAtiSu dRzyate / AdheyazcA'kriyAjazva, so'savaprakRtirguNaH // 1 // " iti vA vizeSya-dravyam / " AkRtigrahaNAjAti- 10 liGgAnAM ca na sarvabhAk / sakRdAkhyAtanirlAhyA, gotraM ca caraNaiH saha // 1 // " iti jAtiH / truTyAdilakSaNaH-kAlaH / ayamiyamidamiti yatastatpuMstrInapuMsakarUpaM liGgam / " avikAro'dravaM mRta, prANisthaM svAGgamucyate / cyutaM ca prANinastatta-nibhaM ca pratimAdiSu // 1 // " iti svAGgam / ekAdyabhidhAnapratyayahetuH saMkhyA / "UrdhvamAnaM kilonmAnaM, parimANaM tu srvtH| AyAmastu pramANaM syAt, 15 saMkhyA bAhyA tu sarvataH // 1 // " iti parimANam / apatyaM putrapautrAdi / kriyAguNadravyairyugapatprayoktAptumicchA vIpsA / adarzanaM luk / assttaadshbhedo'kaaraadismudaayo'vrnnH| AdizabdAdivarNAdiparigrahaH / tathA saMvRtasyA'pyakArasya svasaMjJAprasiddhyarthaM vivRtatvamapIti vaiyAkaraNAH / tathA saMyogavibhAgayoranapekSya kAraNaM karmautkSepaNAvakSepaNAkuzcanaprasAraNagamanarUpaM sA kriyA, dravyAzrayI guNo, guNAzrayo 20 dravyaM, anuvRttapratyayahetuH-sAmAnyaM jAtiH, parAparAdi-pratyayahetuH kAlaH, anumAnaM liGgaM, svAGgArambhakamavayavarUpaM svAjhaM, aNumahadAdipratyayahetuH primaannmitipraamaannikaaH| atrA''dizabdAjyotiSikacchAnda sAdiparigrahaH / _ 'parAnnityam' iti tathAhi-vanAnItyAdau " zeso'tA0 " iti dIrgha bAdhitvA paratvAt "napuMsakasya ziH" ityeva bhavati, tasmAnityaM balIyaH-yathA syona ityatra paramapi 5 guNaM bAdhitvA nitytvaadd| tathA nityAdantaraGgaM yathA'traivoTi kRte nityamapi guNaM bAdhitvA'lpAzritatvenA'ntaraGgatvAdyatvaM, tathA'ntaraGgAdanavakAzaM yathA-garga 15-3-132 / 2: 5-3-18 / 3 5-1-49 / 4 2-2-74 / 5 1-4-49 / 61-4-55 / Page #93 -------------------------------------------------------------------------- ________________ (10) syA'patyAni yaJ teSAM chAtrA " dorIyaH" ityato " bahuva'striyAm " iti yatri lup , " na prAjitIye." iti taniSedhazca prApnutaH paramanavakAzatvAt " na prAgji tIye." ityeva pravartate tato gArgIyA iti siddham / tathA parAdantaraGgamapi yathA-sive " pyAghApanyani0" iti ne'pavAdatvAvalopaM bAdhitvA guNAtpUrva nityatvAduTi ca kRte 5 paratvAdguNe prApte'ntaraGgatvAttaM bAdhitvA yatvaM bhavati syona iti / etAsAM kriyAdInAM nIyate saMdigdho'rtha [ nirNayapadam ] ebhiriti " nyAyAvAyAdhyAyodyAva0" iti nipAtanAt , nyAyAH-yuktayA, teSAM ca zAstrasya, "kriyArthodhAtuH" " guNAdastriyAM navA" "jAtikolasukhAdernavA " " svAGgAderakRtamita0 " iti / " saMkhyAnAM rNAm " " parimANottaddhitaH" iti, " so'patye " " vIpsAyAM" 10 "lugasyAdetyapade." "avarNasyevarNA0" iti, "ivarNAderaisve svare." ityAdikasya pravRttaye siddhirveditavyA, 'varNasamAmnAyasya ca ' siddhiH / samyagAmnAyante'bhyasyante varNA asmAditi " bhAvAkoM" iti pani samAmnAyA, varNAnAM samAmnAya:pAThakramaH, * sa ca-akArAdisvarAH 14 / aM aH ityanusvAravisauM 2 / anusvAropalakSito'nu nAsiko 1 / visargopalakSitau jihvAmUlIyopadhmAnIyau 2 / alpaviSayatvena caiSAmu15 palakSaNaM kRtaM na tu sAkSAtpAThaH / kAdivyaJjanAni ca 33 ityevaM dvipaJcAzadakSarAtmako lokaprasiddho mAtRkArUpo jJeyo, na hyasmAbhirnUtano'jjhalAdirUpo vidheyaH / sarvajJapraNItakevalikAdizAstreSu, endrezAnAdivyAkaraNeSu cA'cahalAdirUpasyA'prasiddhaH / ekasminneva ca pANinivyAkaraNe tasya prasiddheH, tathAhi-aiuNa, phalaka, eo, eauca, hayavaraT, laN, amaGaNanam, jhabhaJ, ghaDhadhaS , jabagaDadaz , ravaphachaThatha20 caTatav, kapara, zaSasara, hal iti pratyAhAraH / AdirantyenetA saha madhyavarNAnAM grAhaka iti / aN-aiuvarNAH, ak-samAnAH, eDguNaH, aica vRddhiH, ac svarAH, hala vyaJjanAnItyAdi / ayaM tu kramaH kaSTagamyastataH prasiddho varNasamAmnAyaH, prasiddhAzca svarAdisaMjJA asAbhirAhatAH / tatreti varNasamAmnAye svarAdayaH prastUyante / 'audantAH svarAH' / 1-1-4 / / atra aukAreNa avayavena vigrahasamudAyaH, 25 akArAdizcaturdazavarNarUpo'nyapadArthasamAsasyA'rthaH, ata evAtra lambakarNa ityAdiva ttadguNasaMvijJAno bahuvrIhiH, na tu citrgurityaadivdtdgunnsNvijnyaanH| "praznArcA0" ityA 16-3-32 / 26-1-124 / 36-1-135 / 4 u. 258 / 5 syonam-sukham samudraH sUryaH ityAdayaH / 65-3-134 / 73-3-3 / 82-2-77 193-1-152 / 10 2-4-46 / 111-4-33 / 122-4-33 / 136-1-28 / 14.7-4-80 / 152-1-113 / 16-1-2-6 / 17 1-2-21 / 185-3-18 / 197-4-102 / Page #94 -------------------------------------------------------------------------- ________________ (11) disUtre sandhyakSaragrahaNAttatra hi sUtre " sammatyasUyAkopa0 " ityAdisUtrAdadhikArAgatasya svareSviti padasyArthavazAdvibhaktipariNAmena svarasyeti pariNAmAt svararUpaH sandhyakSaH pluto bhavatIti sUtrArthaH / atadguNasaMvijJAne tu aukArasya svarasaMjJatvAbhAve saMkhyepaidaidodityevaM kriyate na tu sandhyakSarasyeti / jJApa cA'tra, " aSTa aurjaszasoH, " " AtoNava auH, " " ute aurviti vyaJjane'dve: " ityAdi / aukArasya hi svaratvA- 5 bhAve aSTa auH ityAdisUtreSu " svare vA" ityanena yalopo na syAt / takAra iti uccAryate svarUpeNa svIkriyate'nenetyuccAraNaM svarUpaparigraha iti bhAvaH / taparatvAnidezasya audityukte aukArasya svarUpaM pratIyate, takArAbhAve tu AvantA iti kRte kaSTA-pratItiH syAt / nanu audityukte'pi " vizeSaNamantaH" iti sUtravazAt audantA varNA iti lapsyate, kimantagrahaNeneti ? nevaM, udAttAdibhedenA'pi 10 bahuvacanasya caritArthatvena audantA akArAdyA varNA iti na labhyeta, tato dadhi nauH ityatra nauzabdasya svaratva ikArasya yatve ca dadhyanauH ityaniSTaM rUpaM syAt evaM "ladaintAH samAnAH" ityatrA'pyantagrahaNaphalaM jJeyaM / na tu lakAraH klapistha eva prayujyate, na ca lakArasya svarasaMjJAphalamasti, lakArasya tu prayogo'pi na kA'pi dRzyata iti ? naivam , klapptaH ityatra " adIrghAdvirAmaika0" iti dvitvasya, klaisazikha 15 ityAdau plutasya cA'dhikArAgatasvarAzritasya darzanAt ,*.... kArAvityatra ikArasya ca lakAre svare yatvavidhAnAt, pradezA iti pradizyante-kathyante saMjJAprayojanAni eSviti " vyaJjanAdghaJ" iti pani pradezAH prayojanasthAnAni / / 'ekadvitrimAtrA isvdiirghplutaaH'|1-1-5|| iti eketi " sarvAdayo'syAdau" iti puMvadbhAvaH / mAtreti nimeSonmeSakriyAparicchinna uccAraNakAlo mAtrA, 20 aidautau caturmAtrAvapItyanye, iti zeSA hi pAdAH / ardhamAtrikayoriti, ardha mAtrAyA ardhamAtrA sA'styanayoriti, " brIhyAdibhyastau " itIke ardhamAtrike tayoH / titaucchatramityatra tu vidhAnabalAdotvaM na bhavati / anyaiH kAlApakAdyairdIrghasaMjJApi kRtA nAsti, tato'tra saMjJAdvaye'pi sndehH| yadvA a A ityAdau krameNa isvadIrghasaMjJA dRSTA, e ai ityAdAvapi kiM tathaivetyAzaGkAyAmAha-sandhyakSarANAM tvityaadi| 25 . 'anavarNA nAmI' 1-1-6 // na vidyate'varNo yeSvaudanteSu te'navarNAH, nanu saMjJisamAnAdhikaraNatvenaudantAH svarA itivannAmina ityevaM bahuvacananirdezo yujyate ?, 1 7-4-89 / 2 1-4-53 / 3 4-2-120 / 4 4-3-59 / 51-3-24 / 6 7-4-113 / 7 1-1-7 / 8 1-3-32 / 9 7-4-99 / 10 5-3-132 / 113-2-61 / 12, 7-2-5 / Page #95 -------------------------------------------------------------------------- ________________ (12) ucyata, vacanamadana sajJA kuvanavaM jJApayati yatra nAminaH kAya vidhAyata tatra yAda kAryAtkArthI svaro nyUno bhavati tadaiva nAmisaMjJA pravartate nA'nyathA, tena glAyatimlAyatItyAdau na guNo'ta eva tatrA''ha / aikAropadezabalAnnAmitvAbhAvAdguNAmAna iti / vizeSaNavizeSyabhAvastu sAmAnyavizeSabhAvena yathA paJcAdau ghuTa, vedAH pramANa5 miti evaM " aM aH 4 ka ( pazaSasAH ziT" ityAdAvapi draSTavyaM / atrottarayozca sUtrayobahuvacanaM plutasaMgrahArtha, nAmitve ca nizkula ityAdau SatvaM siddhaM / _ 'ladantAH smaanaaH'|1-1-7||udaattaanudaattsvritsaanunaasiknirnunaasikbhedaadssttaadshdhaa bhidyante'varNAdayaH, tena samyaganiti prANititulyatvapratItirane neti / samAnaM tulyaM mAnaM parimANaM paricchedo yeSAM " samAnasya dharmAdiSu" iti sAdeze 10 samAnAH parasparavilakSaNamAkAraM bibhrANA apIti / atrA'navarNA iti nA'nuvartate, kAdirityAdAvavarNasya samAnasaMjJAphalabhUtadIrghatvadarzanAt , tathA ku RkAraH klazkArazceti dvidhA'pi klRkAra ityatra RvarNasya samAnasaMjJatve dIrghatvaM siddham / 'eaioau sandhyakSaram ' / 1-1-8 // na dharatIti vA " jvala0 " iti Napratyayasya vikalpena vidhAnAdaci akSaraM sandhau satyakSaraM sandhyakSaraM, tathAhi-avarNasye15 varNena sandhau ekAraH [ekAraikArAbhyAmaikAraH ] avarNasyovarNena okAraH okAraukArAbhyAM ca aukAra iti / 'aM aH anusvAra visargau' / 1-1-9 // visRjyate-viramyata iti pani visargaH, karmapratyayopalakSaNaM cedaM, tena visRSTo visarjanIya ityapi saMjJAdvayaM draSTavyaM / ___'kAdirvyaJjanam ' / 1-1-10 // AdIyate-gRhyate'rthosmAdityAdiH, sa ca 20 sAmIpyavyavasthAprakArAvayaveSu vartate, tatra gaGgAdau ghoSa iti sAmIpye, brAhmaNAdayo varNA iti vyavasthAyAM, AdyA devadattAdaya iti prakAre, stambhAdayo gRhA ityasyave, sAmIpyavAcakasyA''dizabdasya grahaNe kakArasya vyajanasaMjJA na syAt, upalakSaNasya kArye'nupayogAt, yathA-citragurAnIyatAmityukte citragavopalakSitaH pumAnevA'' nIyate, na tu citrA gauriti; vyavasthArtho'pi na ghaTate varNasamAmnAyasya vyavasthita25 tvena vyabhicArAsambhavaH, vyabhicAre ca vizeSaNamarthavaditi hi nyAyaH / kAdInAM parasparamatyantavaisadRzyAta prakArArtho'pi na ghaTate / avayavArthavRttistu saMgacchate-kakAra Adiravayavo yasya varNasamudAyasya sa kAdiH, ata evA'tra tadguNasaMvijJAno bahuvrIhiH, 3. (4) 11-1-1 / 23-1-149 / 34-2-32 / 4 prakAro hi Page #96 -------------------------------------------------------------------------- ________________ (13) 10 samudAyasyA'vayavitve samavetatvAnyagbhUtAvayavatvena samudAyaprAdhAnyAdekavacanaM, saMjJisAmAnAdhikaraNye'pi smRtayaH pramANamitivadAviSTaliGgatvAd vyaJjanamiti napuMsakatvaM, vyajyate-prakaTIkriyate'rtho'neneti vyaJjanaM, svarANAmarthaprakAzane upakArakaM yathA sUpAdInyodanasyeti vyaJjanasAdRzyAdanvartha cedaM nAmeti / kasyA''diH kAdiriti vyavasthAvAcyapyAdizabdastena svarANAM na vyaJjanasaMjJA, anusvAravisargayostu bhavati / 5 tato'nusvArasya vyaJjanasaMjJAyAM saMskartA ityAdAvanusvArarUpavyaJjanAtparasya sasya " dhuMTo dhuTi sve vA" ityanena luk siddho, visargasya tu vyaJjanatve supUrvasya duHkhayateH kipi Niluki sezca luki " padesya " iti visargarUpasaMyogAntasya khasya luk siddhastato visargasya kasyA''diritivyutpanyA dhuTtve " ghuTastRtIya " iti sthAnyAsanne gatve sati sudug iti siddham / 'apazcamAntaHstho dhuT ' / 1-1-11 // dhudchabdo viSayanAmatvAtpuMliGgaH, evamuttaratra guTchabdo'pi drssttvyH| 'paJcako vrgH'| 1-1-12 // sajAtIyasamudAyo vargaH, sa cA'vargakavargAdimedenA'STadhA, varNasamAmnAye kevalikAdizAstreSu ca prasiddhaH / tatra ca yaH paJcasaMkhyatvena vyavasthitastasyeha vargasaMjJeti, ata Aha kAdiSviti / yo ya iti saMjJinA bahu- 15 vAdagRhItavIpso'pi paJcakazabdo vIpsAM gamayatIti / vRNotyAtmIyamekatvena vyavasthApayati, " gamyami0 " iti ge, vargaH jAtyapekSamekavacanam / 'AdhadvitIya zaSasA aghossaaH'|1-1-13 // iti ghuSa ityasya "bhAvAkatroMH" iti ghani, ghuSaNa "yurvarNa" ityali vA ghoSaH, avidyamAno ghoSo yeSAM yathA'nudarA kanyeti / nanu lAghavArtha samAhAra eva yukto yato mAtrAlAghavamapyutsa- 20 vAya manyante vaiyAkaraNA ityAha bahuvacanamiti / ' 'anyo ghossvaan'|1-1-14|| ghoSo dhvanirvidyate yasya sa tathA, anvarthatA ca tulyasthAnAsyetyatra darzayiSyate, ghoSavAniti jAtinirdezaH, aghoSApekSayA cAsnyatvaM tena yeSAmatizAyI ghoSaste'nyatvajAtyadhyAsitA ghoSavanta ityarthaH / 'yaralavA antHsthaaH'|1-1-15 // liGgamaziSyaM lokAzrayatvAditi, varNa- 25 vizeSaNamapyantasthAzabdaH strIliGgo vAhulakAt zabdazaktisvAbhAvyAbahutvavRttizca prAya iti / yaralava itIti-arthavavAbhAve nAmatvAbhAvAnna syaadiH| 11-1-18 / 22-1-89 / 32-1-76 / / u 92 / 55-3-18 / 6 5-1-18 / Page #97 -------------------------------------------------------------------------- ________________ (14) . - 'aM aH ka pazaSasAH ziT' 1-1-16 // dezakAlalipimede'pi rUpAmedAdRSTAntamAha-vajrAkRtiriti / vajrasyevA''kRtiryasyeti sa tathA, gajakumbhayorivA''kRtiryasya so'pi tathA, kakArapakArau cA'nayoH paradezasthAvuccAryete, sarvatra parasambaddhAvevaitau bhavato na svatantrau, nA'pi pUrvasambaddhAvanusvAravaditi / rephadezatvAtkakha5 paphasaMnidhAveva tayoH prayogAdalpaviSayatvam , ata eva satyapi saMjJisAmAnAdhikaraNye'lpIyastvajJApanAya ziDityekavacanena nirdezaH kRtH| atha kathamanayorvarNatvam 1 varNasamAmnAye pAThAbhAvAt , satyaM; rephasya varNatvAttayozca rephAdezatvAdvarNatvasiddhiH / na ca varNAdezatvena lopasyA'pi varNatvamAzaGkanIyam , tasyA'bhAvarUpatvAt / na cA'bhAvo mAvasyA''zrayo bhavitumarhati atiprasaGgAt / ayamevA'rtho bahuvacanena sUcyate, anuvA10 katvena tasya sAdhakatvAbhAvAt ityAha-bahuvacanamiti / nanu kathaM 4 ka 8 payovyaJjana saMjJA'pi-pUrveSAmasti tatkathaM taiH saha na virodhaH ? ucyate, vyaJjanasaMjJAnantarameSAM saMjJAvidhAnAd vyaJjanasaMjJA'pi, yadi vA kAdirvyaJjanamityatrA''vRttyA kasyA''diryo'nusvAro visRSTo vA so'pi vyaJjanamityavirodha iti / 'tulyasthAnAsya prayatnaH svH'|1-1-17|| prAyo NijantA curAdAvatule 15 [ curAdau tule ] tolyate'nayeti " bhidA/Gi" [ ityanena ] tulA, asyati-kSipati varNAnanenetyAsyam / prayatnaH utsAhaH / nAsikoSThau ceti vyastAvetau, samAse tu "prANitUrya0" iti samAhAraH syAt / taratIti tAluH " RtRzamRbhAdibhyo rolazca" ityanena Nidu pratyaye rephasya ca latve tAlu / kalayatIpadAsyabhAvamityac, alpAdyarthe kapi Nake vA kuISatkalake " alpe" iti kAdezaH, kAkalaka iti saMjJA yasya sa 20 tathA, grIvAyAmunnatapradezaH Antara ityantarA bhavo " bha~ve " aNa iti antarjAto vA, bhave tu arthe " digAditvAdyaH " syAt / spRzyante sma spRSTA varNAsteSAM bhAva: spRSTatA, varNAnAM pravRttinimittaM spRSTatAhetutvAtprayatno'pi spRSTatA; " abhrAdibhya" iti a pratyaye vA prayatnAnAM saMjJA imA yathAkathaJcid vyutpAdyante evaM sarvatra / evamIpatspRSTatAdi / viviyantesma vivRtA varNAsteSAM bhAvaH, ISadviviyante sma / 25 karaNamiti varNotpattikAle sthAnAnAM prayatnAnAM ca sahakAri kAraNaM / sarvaM mukhaM sthAnamasya, mukhasthitAni sarvANyapi sthAnAnyavarNasyetyarthaH / kaNThatAlavyAviti kaNThatAluni bhavau de...sa[dehAzAdyaH] samudAyAdapi yaH / mRka sthAnaH iti sukanzanda oSThaparyante vartate / spRSTaM karaNamiti spRzyante varNA asminnityauNAdike - 13-4-17 / 25-3-1.8 / 3 3-1-137 / 4 tRplavanataraNayoH / 5 u-727 / 6-3-2-136 / 7 6-3-123 / 8 6-3-124 / 9 4-2-46 / Page #98 -------------------------------------------------------------------------- ________________ " zIrI: " ityAdibahuvacanasAmarthyAt kiti te spRSTaM spRSTatA guNaH, spRSTatAnugataM karaNaM kRtiruccAraNaprakAraH; evamIpatspRSTaM karaNam ityAdAvapyuttaratra draSTavyam / svareSu e o vivRtatarAviti ityatra vivRtataratA'tivivRtataratA'tivivRtatamatArUpANAM prayatnAntarANAM sadbhAvAt saptadhA prayatna iti vaktumucitaM kathaM caturdhetyuktaM ? satyaM, vivRtataratAdInyapi vivRtatayA parigRhyoktaM caturdheti, vizeSasya sAmAnye'ntarbhAvAt / 5 akAraH saMvRta ityanye, atisaMvRtAkhyaM paJcamaM prayatnamanye manyante, ityutpattyarthaH [ityarthaH] / akAraM saMvRtaM zikSAyAmeke paThanti, tenA'kArA''kArayobhinnaprayatnatvAt svasaMjJA na prApnoti / ativivRta evA'tra pratijJAyate, prayoge tu saMvRta evA'sau svarUpeNetyanya ityuktaM / sAnunAsiketi nAsikAnugato yo varNadharmaH, saha tena vartate yo varNaH sa tathA / nirgato'nunAsikAdyaH sa tathA / svaraH saMjAto yeSAM te svritaaH| 10 yathAkathaJcid vyutpattiH / anunAsika iti, anunAsiko dharmo'syA'stIti " abhrAditvAdaH, " taddharmarahito'nanunAsika iti, rephoSmaNAM tviti, anyavarNApekSayA teSAM svatvAbhAvo rephasya rephaH svo bhavatyeva / evamUSmaNAmapi svA na bhavantIti / nanu varNAnAM tulyAsyaprayatnatve kathaM zrutimedaH ? ucyate-kAlaparimANakRtaguNabhedAcchatibhedaH tathAhi-yAvatA kAlenA'kSNa unmeSo nimeSo vA bhavati tAvatkAlo mAtrA, 15 mAtrAkAlo varNo mAtriko, dvistAvAn dvimAtraH, tristAvAn trimAtraH ardhamAtrAkAlaM vyaJjanaM, tadidaM varNeSu caturvidhaM kAlaparimANaM bhedakRd bhavati / te hyAsanna ityatrai. vaiti / Asanna ityatrApi mahAprANasyaivA'vakAzA, anyeSAM ca vede prayojanam / zvAsanAdAvityAdi, zvAsAdaya eva dhvanivizeSaNa nAdAdaya utpadyante, iti yugalakenoktAH / vAyunA koSTha iti, koSThe-udare, zikSAmiti zikSyate'syA iti 20 "kteToguroryaJjanAd " iti apratyaye zikSA / saMvRtetviti saMkucite kaNThavile nAdadhvanisaMsargAditi nAdaH prayatno dhvaniH zabdastayoH saMsargAt / nigraha iti nizcito grahaH, zrasanaM-zaithilyam / varNa[niSpati ]kAlabhAveti-alpasvaratvena bhAvazabdasya pUrvanipAtaH / vivRtakaNThA iti-vivRto vivArAkhyaprayatnena saMskArya: kaNTho yeSAM te tthaa| aghoSA iti-aghoSatAkhyaprayatnena sNskaaryaaH| ghoSavanta 25 iti-ghoSavattAprayatnena saMskAryAH / aruk thyotatIti ruje rucervA kabhAve vA kim / ___ 'syaujsmau0|1-1-18||tryii trayIti-bhavanakriyAyAM vIpsA, vizeSaNArthA iti vizeSaNaM vizeSo-vyavaccheda iti yAvat tatprayojanA ityarthaH, bahuvacanamiti 1 u 201 / 2 saMvRtatAkhyaM paJcamaM iti laghunyAse / 3 pANinIyazikSAyAm / 4 7-2-46 / 55-3-106 / 63-1-160 ityanena / / Page #99 -------------------------------------------------------------------------- ________________ tadAdezAstadvadbhayantIti nyAyAt sAdhyasiddhirbhaviSyati kiM bahuvacanena ? satyaM, nyAya vinA'pItthaM sAdhitaM, iyaM hi mahatI zaktiryatparibhASAM nyAyAMzca vinA sAdhyata iti / 'styaadivibhktiH|1-1-19|| vibhajyante vibhAgazaH prakAzyante kartRkarmAdayo'rthA anayeti " zvAdibhyaH" iti ktiH / anubadhyate kAryArthamupadizyata ityanu5 bandha / ita utsRSTaH-tyakto'nubandho yena yasya vA sa tathA tasya / vyavasthAvAcIti tema ye yadanubandhA yAvanto vibhaktisaMjJAyAM pUrvAcAryairvyavasthApitAsta eva tadanubandhA eva tAvanta evA'nugRhyanta iti / 'tadantaM padam / / 1-1-20 // padyate-gamyate kArakasaMsRSTo'rtho'neneti padaM " varSAdayaH " ityal / nanvantagrahaNaM kimarthaM ? satyaM, na cA'satyantagrahaNe sA padamiti 10 kRte syAdereva padasaMjJA syAttatazcA'gniSvityAdau padamadhye vidhIyamAnaM SatvaM padAdau na syAditi vAcyam , " pratyayaH prakRtyAdeH" iti paribhASayA tadantavidherlabdhatvAditi ? satyaM, padasaMjJAyAmantagrahaNamanyatra saMjJAvidhau pratyayagrahaNena tadantapratiSedhArtha, anyathA " pratyayaH prakRtyAdeH" iti paribhASayA syAdyantasya vibhaktisaMjJA syAt , tasyAM ca satyAM kASThagRhaM yuSmatputrANAmityAdau kASThazabdasya gRhamiti vibhakyA 15 padatve tataH parasya yuSmadaH sthAne putrANAmiti vibhaktyA saha vasAdezaH syAditya tivyAptiH, dadAti naH zAstramityAdau ca dadAtItyAdevibhaktisaMjJakatvena padAbhAvAnas na syAdityavyAptiriti te mA bhUtAmityantagrahaNam / 'naamsidrvynyjne'|1-1-21|| namati dhAtave iti, namati prahIbhAvaM gacchatyarthaM prati iti, "sAtmannAtman" iti nipAtanAnnAmazabdaH saadhuH| veti vizi20 STArthapratIti janayatIti viH, " nIvIprehabhyo" Diditi Did iH| UrNAyuriti-atra padatvAt " avarNevarNasya " ityanena Alopo na bhavati, tatra " no'paidasya" ityato'padasyetyadhikArAgamanAt / dRtvamiti-pazyatIti darzanamiti-dRzyate'nayeti vA kipi dRz / yajveti-iSTavAn yajvA " suyajo nip" / nanu nAmasidavyaJjana ityeva kriyatAM kiM ya varjanena ? na ca vAcyatItyAdAvapi padasaMjJAprAptiriti vAcyaM, yato vyaJjanadvA25 rA'nenaiva rAjIyatItyAdau padatve siddhe " naM kya" iti sUtraM niyamasUtratayA vyAkhyA syate, nakArAntameva kyapratyaye padasaMjJaM bhavati nA'nyaditi, nAntaM kyapratyaya eva padaM na pratyayAntara iti viparItaniyamo'pi kathaM na bhavati ? tathA ca rAjA sImetyAdA 15-3-92 / 25-3-29 / 3 7-4-115 / 4 u-916 / 5 u 616 / 6 7-4-68 / 77-4-6185-1-172 / 91-1-22 / Page #100 -------------------------------------------------------------------------- ________________ (17) bapi padatvaM na syAditi cet tanna " yuvAkhalati" ityAdinirdezAt , satyaM, yavarjanAbhAve satsu sAdhu satyamityAdiSu nAmasiditi padasaMjJA syAdityetadartha yavarjanamiti / rAjatetyAdi, sauzrutamityAdau niyamasya caritArthatvAt payomyAmityAdau cA'yvyaanamityasya rAjatAdRktvamityatrobhayaprAptI " spardhe param" iti nyAyAd vyaJjanAzritaM padatvaM bhavati / 'naM kye'| 1-1-22 // carmAyatIti carmaNaH prAgatattattvAsambhavAd vyarthAbhAve kyakSu na prApnotIti tadvadvattezcarmanazabdAtpratyayaH / acarmavAn carmavAn bhavatIti, yathA nidrAyatItyAdi / ayitIti-antarvatinyA vibhaktyA " tadantaM padam" iti padatvaM prAptaM tatsityeveti niyamenA'poditamapi vyaJjana ityaMzena punaH prasUtam , tato'yiti pratiSedhena pratiSiddhamanena pratiprasUyate / 10 'nastaM matvarthe / 1-1-23 // maturmatvartho'rtho yasyeti samAnAdhikaraNo bhuvriihiH| yathoSTro mukhamasyetyuSTramukha ityatra, nahi prANI prANyantarasya sAkSAnmukhaM bhavatIti sAmarthyAtsAdRzyapratItiH, samagreNa coSTreNa saha sAdRzyAbhAvAduSTrazabdo'vayave vartate, mukhenaiva mukhasAdRzyaM prasiddhamiti sAmarthyAnmukhamiva mukhamasyetyartho'vatiSThate, evamihA'rthena matuzabdasyA'rthena sAmAnAdhikaraNyamanupapadyamAnaM matuzabdaM matvarthavRttiM 15 gamayatItyukte matorapi / matuzabdasyA'pi matvarthAvyabhicArAnmatvarthana grahaNamiti / pecuSmAniti-" sthAnIvA'varNavidhau" iti nyAyenA'padasaMjJasyA''dezo'pyapadamityuSAdeze kRte santatvAbhAve'padatvAd "dhuTastRtIyaH" iti Sasya DatvaM na bhavati / 'manurnabhogirovati' / 1-1-24 // iti zabdaH sAnta ukArAntamanuzabdavatprajApatau vartate, na bhAtIti asityasi " nakhAdayaH" iti naravAditvAd, bhasabha- 20 janadIptyorityasya bhasenavabhastIti vipi nabhyatItyasi vA nabhAH-zrAvaNaH, nama AkAzaM tadvanabhasvat ayaM zabdaH pANinIye zAkaTAyane ca chAndaso nirNItaH, paraM lokaprasiddhayA zAkaTAyana etadartha sUtraM cakAra, tato laukikaprayogo nabhovaditi draSTavyaH / 'vRttynto'ssse'| 1-1-25 // vartana-vRttiH ktiHvartanavyApAravatItyarthaH, vartanaM tvavayavArthApekSayA parasya samudAyArthasya pratipAdanaM, yadvA vartipISTa parArthamabhi- 25 dheyAdityAzAsyamAnA vRttiH kartari tik, yadvA vartante svArthaparityAgena padAnyatretyAdhAre to vRttiH padasamudAyAdirUpA, sA tredhA-samIsavRttiH, tarddhitAntavRttiH, 13-1-113 / 2 5-4-119 / 3 1-1-20 / 47-4-109 / 63-2-128 / 5 2-1-76 / Page #101 -------------------------------------------------------------------------- ________________ (18) nAmadhAtuvRttizceti; rAjapuruSa, aupagavaM, putrakAmyatItyAdi / parArthAbhidhAnamitiavayavArthApekSayA paro'rthaH, samudAyArtho yadvA'vayavapadApekSayA samudAyaH paramadivalakSaNaH paraH tasyA'rthastasyA'bhidhAnam / anekArthatvAtparArthAbhidhAne'pi vRttizabdaH / avasAnamiti avasIyate'sminnityavasAnam / lIDha iti lihau kie, zuno lihau 5 zvalihau, " SaSThyayatnAccheSe" iti samAsa iti kartavyaM, na tu zvAnaM lIDha iti: yatastasmin kRte " gatikArakaH" iti kibantena liha ityanena samAse sati lihU ityasyA'vibhaktyantatvena padatvaprAptireva nA'stIti / rAjavAgiti-atrA'ntagrahaNAtpUrvasya padatve sati na lopaH, tathA'vayavAzritapadatvapratiSedhe'pi samudAyavibha tyAzritaM padatvamastIti katvaM babhUveti / vAktvakaca iti-atra vAkchabdApekSayA 10 tvakchando vRttyanta iti parasyA''zaya iti / vAktvacamiti-atra samAsAnte kRte vRttirakArAntA bhavati, na tatra tvagiti vRtyantaH tato "vRttyanto'saSe" iti padatvapratiSedhastvaco na prApnoti, samAdhatta-ucyata ityAdinA ayamarthaH samAsAtsamAsAnto vidhIyamAnastasyaivA'ntatvaM vyAhanti, na tu tadavayavasya tvacaH tasya samAsAvayavatvAt / nahi samudAyasyA'vayavo'vayavasyA'vayavo bhavati / yadvetthaM 15 vyAkhyA-samAsazabdena samAsAvayavo'bhidhIyate, tataH samAsAtsamAsAvayavAvacaH samAsAnto vidhIyata iti, bhavatvavRtyantatvaM tvacastathApi sityeveti niyamena padatvaM nivartata iti bhAvaH / athavA samAsAtparaH samAsAnto vidhIyate tataH syAdeH pUrvastvaca eva paro bhavatItyastu avRttyantatvaM tvacaH tatra ca padatvaprAptireva nAstIti katvAbhAva iti / samAsa zabdastu lakSyavazAt kacitsamAsAvayavaM 20 kvacitsamAsaM cA''heti / dadhisegiti-siJcatIti vic tato danaH sek ityeva kArya, dadhi siJcatIti tu na, yataH 'sopapadAtsicevica neSyata' iti nyAsaH / nanu bahusarpiSA dIrghAyuSetyAdau asaSa iti vacanAtpadamadhyatvAbhAve sasya patvaM na prApnotIti ? ucyate, " vyAptau ssAt" ityatra dvisakArapATho vRttyanto'saSe na padamityevaM, nadayasya prakRtArthagamakatvena, na na saSe padamapi tu padamevetyaprAptatA'pi 25 padasaMjJA sasya patve bhavatIti / agnisAdityAdau padAditvAdeva sasya SatvAbhAvAni rarthakaH san jJApayati natrA nirdiSTaM padatvaM sasya patve'nityaM, tato bahusarpiSetyAdAvante sthitasya sasya Satve na padasaMjJA, Adisthasya tu sasya patve dadhisegityAdau padasaMjJeti / 'savizeSaNamAkhyAtaM vAkyam / 1-1-26 // AkhyAyatesma kriyA pradhAnatvena sAdhyArthAbhidhAyitayA vetyAkhyAtam / yatra kriyApadaM kartari tatra kartA 13-1-76 / 2 3-2-85 / 3 1-1-25 / 4 7-2-130 / Page #102 -------------------------------------------------------------------------- ________________ kriyApadasya samAnAdhikaraNaM vizeSaNamanyAni vyadhikaraNAni / karmaNi tu kriyApade karma samAnAdhikaraNaM, sAdhuryo rakSatu ityAdau sAdhuriti rakSaNAdikriyAyAH kartA samAnAdhikaraNaM ca, rakSatu ityAdikriyApadasya tu va iti vyadhikaraNamiti / uccai? vadatIti-udazcatItyuccaiH "nyubhyAmazceH kakAkaisaSTAvacca" iti TAvatkArya, udac udIcitirUpaM bAhulakatvAnna bhavati / bhoktumiti-sAmAnAdhikaraNyAbhAvAt kriyA- 5 vizeSaNatve'pi na dvitIyA, kintu tumo'pi tumarthA'vyabhicAravivakSAyAM " tumo'rthe bhAvavacanAt" iti caturthI, hetuhetumadbhAvavivakSAyAM "hetukartR0" iti tRtIyA, sambandhavivakSAyAM tu "zeSa" iti SaSThI, "ktvAtumam" ityavyayatvena vibhktilopH| lunIhi 3, punIhi 3 ityatra "kSiyAMzI:preSe" ityanena plutH| zIlaM te svamiti-zerate sarvaguNA asminiti "zukazI0" ityale zIlaM, atrA'stItyAdi kriyApadaM na prayujyate paraM tasyA- 10 'prayujyamAnasyAti svamiti samAnAdhikaraNaM / nanu zabdaprayogo'rthapratipattyupAyastasya cA'prayujyamAnasyA'pi vizeSaNavizeSyabhAve'tiprasaGgaH, aprayujyamAnatvAvizeSAtsarva sarvasya vizeSaNaM vizeSyaM ca syAt , kizca yadyaprayujyamAnamapi zabdarUpaM vizeSyaM vizeSaNaM vA gamayettadA'narthakaH sarvatra tatprayoga ityAha-arthAdityAdi / lokAdeveti-loko hi sAkAGgatve sati kriyAbhede'pyekavAkyatvaM pratipadyate, sAkAsatve'pi 15 kriyAbhede vAkyamedArtha vacanamiti bhAvaH / kuru kuru na iti-atra yugapadvAkyadvayaprayoga ityekavAkyatvAbhAvAnasAdezasya na prAptiriti parAbhiprAyaH / / .. 'adhaatuvibhktivaakymrthvnnaam'|1-1-27|| ucyate viziSTo'rtho'neneti bAhulakAtkaraNe'pi dhyaNi vAkyaM, karmaNi tu pratItameva / artho dvedhA, abhidheyaH svArthAdibhedAtpazcadhA, dyotyazca samuccayAdiriti-yadvA cakArAdinA dyotyasya 20 samuccayAdeH samAsAdinA'bhidhIyamAnatvAdabhidheyatvamapyastItyAha-dhotyazcetyAdi, abhidheya iti zeSaH / na kevalaM svArthAdirabhidheyo dyotyazca, samuccayAdirabhidheya iti cArthaH / samuccayAdirityAdipadAdvA vikalpAdau evo'vadhAraNe bodhyam / tathA dyotakAnAM vizeSaNaM na bhavati, yathA ghaTazca bhavyamiti, tathA cAdInAM svArtho'pi dyotyatayA na vAcakatayetyeko'pyabhidheyo nAsti, svarAdInAM tu liGgasaMkhye na stH| nanu aha- 25 nityatra vibhaktyantadvAreNaiva nAmatvaM na bhaviSyati, kiM dhAtuvarjanena ? satyaM, tathApi hantItyatra dhAtuvarjanAbhAve vibhakteH prAktanasya hannityasya nAmatve "nAmasida0" iti vyaJjanadvArA padatve ca na lopa: syAditi dhAtorvarjanamiti / atha vRkSAn ityatra nakAra .. 1 u. 1003 / 2 2-2-61 / 32-2-44 / 4 2-2-81 / 5 1-1-35 / 6 7-4-92 / 7 u. 463 / 81-1-21 // Page #103 -------------------------------------------------------------------------- ________________ (20) vidhAnasAmarthyAdeva na lug na bhaviSyati, kiM vibhaktivarjaneneti ? satyaM, kA~skAn ityAdau " zaso'tA0 " iti na vidhAnaM caritArthamityanyatra nalopa: syAditi / nanu sAdhurdharma brUta ityatra vibhaktyantatvAdeva nAmatvaM na bhaviSyati, kiM vAkyavarjanena ? satyaM, " pratyayaH prakRtyAdeH" iti paribhASayA brUdhAtoreva vibhaktyantatvaM, na tu samagravAkya5 sya, tato vAkyasya nAmatve sAdhurdharma brUta ityevaMrUpAdvAkyAdvibhaktAvaniSTarUpaprasaGga iti| samAsAderbhavatyeveti-anyathA hi arthavacchabdasya nAmatve vidhIyamAne'rthavasamudAyarUpasya vAkyasya prasaGga eva nAsti, kiM vAkyavarjanena ? tatazcaitadeva vAkyavarjanaM bodhayati, samAsAdeH samudAyasya bhavatyeveti / nanvadhAtuvibhaktItyatra paryudAsAzrayaNAdarthavata eva nAmatvaM bhaviSyati, nA'rtho'rthavadityanena, satyaM; arthavaditi 10 saMjhinirdezArthaM paryudAsAzrayaNe hi kena dharmeNa sAdRzyamAzrIyata ityapratipattiH syAt , tatazcA'narthakAnAmapi dharmAntareNa sadRzatve nAmasaMjJAprasaGga ityAha-arthavaditi / avyutpattipakSAzrayaNe vana ityAdeH akhaNDasyaivA'rthavattvaM, na tu tadavayavArthasya vana ityAdernAntasyeti, vyutpattipakSe tu dhAtvarthenA'rthavattAyAmapi dhAtudvAreNaiva varjanasi dviriti / nanu gauriti vaktavye zaktivaikalyAdgo iti kenaciduktaM tatsamIpavartI ca 15 taduktamapareNa pRSTaH san anukaroti tadA tadanukaraNasya nAmasaMjJA syAdvA navetyAhayadetyAdi-anukAryeNeti-varNAvalIrUpeNetyarthaH / striyoH symaujs'|1-1-29|| alaukiko'yaM nirdezaH, anyathA pumAMzca strI ceti kRte'rcyatvAta strIzabdasya prAGipAte "striyAH puMso dvandvAcca" iti samAsAnte ca strIpuMsayoriti syAt , anena caitad jJApyate kvacidalaukiko'pi nirdezo bhavatIti / 20 syamaujasiti-atra vyatikramanirdeza evA''vRtyA aukAradvayagrahaNaM sAdhayati, tathAhi am ca auzca amau, tataH sizca amau ca jas ceti kRte'msahacaritasya dvitIyAdvivacanasya grahaH, AvRtyA tu vyAkhyAne auzca jas ca aujas , sizca am ca aujas ceti kRte jas sAhacaryAtprathamAdvivacanasya grahaH, ekazeSo vA kriyate, auzca auzca Avau, tataH sizca am ca Avau ca jas ca tattatheti, ityAha-auriti / 25 'svraadyo'vyym'| 1-1-30||"chaayev yA svarjaladherjaleSu" ityasya pazcAt " sraSTuH sadA'bhyAsagRhItazIla-vijJAnasampatprasarasya sImA, adRzyatA''darzatalAmaleSu // " iti pAdatrayaM draSTavyam / 11-4-49 / 2 7-4-115 / 3 7-3-96 / / Page #104 -------------------------------------------------------------------------- ________________ (21) ... atyuccai'sAviti-nanu pUrvapadamapyatrA'vyayaM tatastatsambandhitvAllupmAmotIti ? satyaM, atikrAnte'rthe liGgasaMkhyAyogAdatizabdaH sattve vartate iti nA'vyayam / " atiratikrame ca " ityatra bAhula kAtsamAsAbhAve'tistutvetyAdau kriyA [ saMbaddhasya ] zabdasyA'tizabdasya dyotakatvameveti / paramanIcaiH ityAdau, atra tuzabdo vizeSamArthaH, pUrvasmAdvizeSa dyotayati tena kiM siddham ? yatrA'nupasarjanasvarAdhanto bhavati / tatrA'vayavaH samudAyazcobhayamapyavyayaM bhavatyeva, samAsasyottarapadArthapradhAnatvAt / anvarthasaMjJeti-anugato'rthena, arthamanugatA vA, anugato'rthoM yasyA iti vA'nvarthA, sA cA'sau saMjJeti / kArakavibhaktIti-vibhaktayo vacanAni / vibhaktiviti-vibhakyartheSu kArakeSviti-yAvat / nanu bhavatvevaM tathApi saMjJAvidhau tadantapratiSedhasya jJApitatvAt , " grahaNavatA nAmnA na tadantavidhiH" iti pratiSedhAca kathaM paramoccai- 10 rityAdau tadantasyA'vyayasaMjJetyAha-anvarthAzrayaNe cetyAdi / na vyeti na nAnAtvaM gacchati sattvadharmAnna gRhaatiitynvrthsiddhiH| ayamoM yadanvarthasaMjJAkaraNAdvitIyamavyayamityupasthApitaM tad vizeSyatvena vijJAyate tasya svarAdItivizeSaNatvena, tatazca " vizeSaNamantaH" iti nyAyAttadantavijJAnAtkevalasya tu vyapadezivadbhAvAtparamoccairityAdAvapyavyayasaMjJA vijJAyata ityarthaH / yadavyayamakSayaM zabdarUpaM, kiM viziSTam ? 15 svarAdi svarAdyaM tadavyayasaMjJaM bhavatIti ca sUtrArthaH samajani / sanutara-medhyakAle [adhobhAge], astam-nAze yathA'staM gataH-saviteti, divA-dine, doSA-rAtrau paryuSite ca, yos-vaiSayikaM sukham , mayas-sukham , vihAyasA-kham , rudeH " tasta tandritanyavibhyaH" iti bahuvacanAdIpratyaye'sAgame ca rodasI-dyAvAbhUmI, OM-praNavAbhyupagamAdau, bhUs-bhUmiH, bhuvas-antarikSam, samayA nikaSA ca sAmIpye, antaM 20 rAtIti Apratyaye'ntarA-vimarza madhye cA''dheyapradhAne, bahiH-bahirbhUte bahiSTve ca, asAmprataM-ayuktam , vismitArthAdadaH parAdhAtervidityApratyaye addhA-azaMsaye, ataH "zIrI0" iti kiti te gaNapAThAnmAntatve, RtaM-zuddhau, asteH " zikyAsyAnya." iti nipAtanAt ye zatAdeze gaNapAThAnmAgame, satyaM-praznapratiSedhayoH, itpUrvAdhAtevityAkAre idvA-prAkAzye, mudhA-nirnimittaprItikaraNayoH, mitho-rahaHsahArthayoH, 25 mitha-svAGge, mitha:-vijanaviyogetare narAdyaiH, mithus-saGgame, mithunaM-yugmam nipAtanAnmAntatvaM, anizaM-anavacchedaH, maGgha-zIghraM, jhaTi-saMghAte ityataH " plujhAyaji" ityAdibahuvacanAttipratyaye vAhulakAdiTi ca, jhaTiti-zIghrArthe, sAmi-ardhe, sAci . 13-1-45 / 2 7-4-113 / 3 u. 711 / 4 u. 201 / 5 u. 364 / 6 u. 646 / Page #105 -------------------------------------------------------------------------- ________________ (22) vakratve, viSvaka-samantAt , anvak-pazcAta , tAjagdrAklAn iti prayaH zabdA tyajidravatisravatInAM " drAgAdayaH" iti nipAtanAtsiddhAH zIghrArthe, RdhakzIghrAnRtasAmIpyalAbheSu, dhikAdayazcatvAro drAgAditvAt , hirug-viyoge, dyokazIghrasampratyarthayo', manAm-ISadaprAptayoH, araM-zIghramatyartha vA, varaM-manAgiSTe, paraM 5 kintu, tiras-antavijJA tiryagbhAveSu, manas-cittaM, namas-praNAme, bhUyas-vAraM vAram , prAyas-bAhulyena, pravAhu-adhvaryo asyaiva gaNapAThAnmAntatve pravAhukaatyathe, pravAhukaM-atyartha samakAlaM ca, Arya-prItisambodhane pApAdvirate ca, halaM-sIraM, AryahalaM-viziSTaM sIraM balAtkArazca, balavat-atyartha, Rte-viyoge vinA ca, sampUrvAtpadeH padipaThIti i pratyaye gaNapAThAtsamo malope sapadi, 10 sAkSAt-pratyakSatulyayoH, sat-paritrANe, prazAm-prazAmake, sanAt-cirantane, sanat-hiMsAyAM, nAnA-pRthagbhAve, vinA-yogapratiSedhe, sahasA-atarkite, yugapatkriyAsamabhihAre sahAthai ca, upAMzu-rahasyazanakairvacane ca, puratasAdayaH 3 prathame puro'rthe ca, zazvat-nitye, puna:-punararthe ca, yaH zazvadvaktikuzikSita iti kupUrvAdvideH kipi kuvit-yogaprazaMsAstibhAveSuH iti svarAdayaH / itizabda-evaM prakArArthaH, evaM 15 prakArAH svarAdayo gRhyante na tvetAvanta ityarthaH, yataH "ityanta iti saMkhyAnaM,nipAtAnAM na vidyate / prayojanavazAdete,nipAtyante pade pde||1||" - AkRtigaNArthamiti-Akriyate'nayetyAkRtirvaNikatasyA gnnstdrthmiti| avyayIbhAvasya cA'vyayatvaM nA'GgIkartavyaM, tadaGgIkaraNe hyuccakairnIcakairityAdivadu pAmipratyagnItyatrApi "avyayasya kod ca" ityak prasajyeta / tathopakumbhamanyami20 tyAdau doSAmanyamaharityAdivanmAgamapratiSedhaH-syAt / athA'vyayIbhAvasya "tRptArtha pUraNAvyaya0" iti SaSThIsamAsapratiSedhe'vyayasaMjJAphalamiti cena, tatra samAsakANDe bahulAdhikArAdeva setsyatIti, kiJcA'vyayIbhAva iti mahatIM saMjJAM yacca kRtavAnAcAryastajjhApayati kvacidavyayatvamapIti, tena caitrasyopakumbhamityatra na samAsaH / 'cAdayo'sattve / 1-1-31 // anukAryAdAviti-AdizabdAdatyuccaisAvi25 tyatra vAcakasyAtizabdasya cinotIti ca ityevaM kriyApradhAnasya ca cazabdasya nA' vyayasaMjJeti, aha-nirdezaviniyogakilArtheSu, evazabdasyaiva nipAtanAnmAntatve evamupamAnopadezapraznAvitarkaprazaMsAsu, net cet nayatezcinotezca vici nipAtanAttAgame dvAvapi pratiSedhavicArasamuccayeSu, nacet nayadi-niSedhayoH, caNa cazanda evA'yaM Nit 1 u. 870 / 2 puratas puras purastAt iti purtsaadyH| 3 7-3-31 / 4 3-1-15 / Page #106 -------------------------------------------------------------------------- ________________ (23) cedarthe paThyate, ayaM ca dAsyati, ayaM ceddAsyatItyarthaH, kecittu caNa zabda ityasya vijantasya rUpamicchanti tattu na budhyAmahe, kaccit-praznakAlayoH, yatra-yasmin sthAne tadA vAcakaH, naha-pratyArambhaviSAdapratibodheSu, nahi-abhAve, hantaprItivipAdasampradAneSu, mAkis nakis-mAipUrvAnnaDpUrvAcca kAyateviti isi Alope najadityatvAbhAve ca etau dvAvapi niSedhe varjane ca, vAva tvAva-sambodhane, nvAva 5 vAvat tvAvat nvAvat ete sarve'pyanumAnapratijJApraiSasamAptiSu, tvai tuvai nvai nuvai ete vitarke pAdapUraNe ca, rai-dAne dIptau ca, vai-sphuTArthe, zRNoti vAtivaSTibhyo vAhulakAdaTi pratyaye yathAkramaM zrauSavauSavaSAdeze ca zrauSaT vauSaT vaSaT ete trayo'pi devahavirdAnAdau, vaTa vATa veT ete trayaH prazaMsAyAM, pAT pyAT etau sambodhane, phaT humphaTa chavaTabharsanasambodhane, adha-adho'rthe, At-kopapIDayoH, svadhA-pitRbalau, svAhA- 10 havirdAne, cana-apyarthe pAdapUraNe ca, hi-hetAvavadhAraNe ca, atha-maGgalA'nantarA''rambhapraznakAtsnyeSu, atho-anvAdezAdau, no nohi-etau niSedhe, bhos ityAdayo nava sambodhane, hI-vismaye, he ityAdayo daza anuzayasambodhanayoH / nanu-virodhokto, ananvayAdau ca; zukamAdayaH paJca pratyAkhyAne, Um-prazne, hum-bhatsene, kum-prazne, u suJ etau ruSoktau, ham-roSAnukampAdau, him-sambhrama-bhartsanayoH, 15 ad-vismaye, kad-kutsAyAM, yad tad-hetvarthavAkyopanyAsayoH, id-evArthe ISadarthe ca, cid-praznAvadhAraNayoH, vid-bhartsanapAdapUraNayoH, svid vimarza-praznayoH, utavikalpe, bata-khedAnukampAsantoSavismayAmatraNeSu, iva upamAvadhAraNayoH, tu vizeSaNapAdapuraNayoH, nu(zabdo)vitarkopamAnayoH, yacca vAkyAntaropakrame, kaccana-kaccidarthe, kimuta-vitarke, kila-sampraznavArtayo;, kiM kila-viSAdazokArtiSu kilArthe 20 ca, kiMsvid udasvid Ahosvid iti trayo'pi praznavitarkavikalpeSu, ahaha adbhutakhedayo, nahavai navai ityeto pratyAkhyAne, navA-vibhASAyAM, anyat-anyArthe nipAtanAcca takAraH, anyatra anyapUrvAtrAyaterAto ro'hAvAma iti re, anyA vikaraNakAle, zapateH vipi "japAdInAM povaH" iti pasyaikatra vatve, zava zap etau pratigrahe, athakim-aGgIkAre, viSu-nAnAtve, paT-paTutve, pazu-dRzyarthe, khalu-niSedhavAkyA- 25 laGkArajijJAsA'nunayanizcayeSu, yadinAma-pakSAntare, yaduta-parAzayaprakAzanAdau, pratyuta-pUrvoktavaiparItye, yapUrvAdateriditi DApratyaye yadA dezAyadhikaraNe, yathA kathA ceti anAdareNetyarthaH yameH " pathayUtheti " the Atve ca yathA-yogyatAvIpsA * 1 bhos, bhagos, aghos, ajho, haho, ho, aho, Aho, utAho ityAdayaH / 2 2-3-105 / 3 u. 231 / Page #107 -------------------------------------------------------------------------- ________________ rthA'nativRttisAdRzyArtheSu, pud-kutsAyAM, dha-hiMsAprAtilomyayoH, yAvattAvat etau maryAdAvadhAraNeSu, diSTyA-prItisevanayoH sabhAjanaprAtilomyayorvA, maryA-sImabandhe, Ama-pIDAyAM, nAma-prakAzyasambhAvyakrodhApagamakutsaneSu, sma-atIte pAdapUraNe ca, itiha purAzrutau, sahAdayaH paJca-sahArthanirdezanivedanavAkyapAdapUraNeSu, Im-saMzaya 5 praznAnumAneSu, sIm-abhinavavyAvaharaNAmarSapAdapUraNevityeke, kIm-avyakte, Am prativacanAvadhArayoH, Asa-smRtikhedayoH, iti-evamarthe 1, Adye'rthe 2, hetvarthe 3, prakArArthe 4, zabdaprAdurbhAve 5, granthasamAptau 6, padArthaviparyAsAdau 7 ca, ava aDa aTa ete trayo'pi bhartsane, bAhyA-niSpattI, anupak-anumAne, kecittAntamanye, dAntamapare dIrghAdiM ca mnynte| vos-kutsAyAM, aAprabhRtayazcaturdazA'pi pUraNabhartsanA''10 matraNaniSedheSu / 'adhaNtasvAdyAzasaH' / -1--1-32 // tasvAdayaH pratyayAste ca prakRtyavinAmAvina iti taiH prakRtiranumIyate, tasyAzcaite vizeSaNatvenA''zrIyante, tato " vizeSaNamantaH" iti tadantavijJAnaM bhavatItyAha tadantamiti, kizca pratyayasyaivA'vyayatvenA'rjunata ityAdau pratyayamAtrAvayavAdarthavatvena nAmatve syAdyutpattI 15 " pratyayaHprakRtyAdeH " iti vacanAtpratyayamAtrasyaiva prakRtitvena tadantatve pUrvasya ca " nAmasida0 " iti padatve " sapUrvotprathamAntAdvA0" iti vikalpaprasaGgaH tasmAttadantaH samudAya evA'vyayaM na pratyayamAtramiti, arjunata iti / atra saptamyekavacanasya lup, bahudhA " bahordhA''sanne" ityanena / dhA, prAk prAcyA dizaH prAcyAM vA dizIti, " dikchabdAdigdarzakAleSu" iti dhA tasya " lubacceH" iti lub, yathAsambhavaM ca 20 " yAdegisya0 " iti DIluk , tataH sisiGInAM " avyayasya." iti luk, etadvizeSaNasya ca kriyAvyayavizeSaNa ityanenA'vyayavizeSaNatvAnnapuMsakatvaM bhavati, evaM dakSiNAdizabdebhyo digdezakAlavRttibhyaH siGasiDyantebhyo'tasAdayo jJeyAH, yathAsambhavaM ca "sarvAdayo'syAdau" iti puMvadbhAvaH, navaraM upari upariSTAdityatra nAmagrahaNe liGga viziSTasyA'pIti nyAyAdU zabdasyA'pyupAdezaH / bahuzaH iti 25 bahavo dadati prAzitrAdau " bahvalpArthAt" iti zas , bahavo dadatIti " saMkhyaikArthA0" iti zam / pathi dvaidhAnItyatra vanAnIti zeSaH, saMzayatraidhAnItyatra ca vacanAnIti zeSaH / 'vttsyaam'|1-1-34|| Amiti SaSThIbahuvacanasya, taddhitasya, parokSAsthAna 17-4-113 / 27-4-115 / 31-1-21 / 42-1-32 / 57-2-112 / 67-2-113 / 77-2-123 / 82-4-95 / 93-2-7 / 103-2-61 / 115-2-15. / 127-2-151 / Page #108 -------------------------------------------------------------------------- ________________ ( 25) niSpannasya cA'vizeSeNa trayANAmapi grahaNaM prApnoti, dvayoreva ceSyate'to'tivyAptyapahatatvAdalakSaNametadityAha-vattasIti, taddhitasyetyupalakSaNaM tato "dhAtoranekasvarAdA." ityAdinA vihitasyA'pyAmo grahaNaM tena pAcayAzcakruSetyAdau TAlope padatvAdanusvAraH siddhiH, na copalakSaNAt SaSThIbahuvacanasyA'pIti grahaNaM kiM na syAditi vAcyam ? yato ya Am Ameva bhavati sa eva gRhyate'yaM tu nAm sAm vA bhavatIti, 5 yadvA battasI avibhaktI tatsAhacaryAdAmo'pyavibhaktareva grahaNaM tato daridrAJcakRvadbhirityatra kas sthAnaniSpannasya pacatitarAmityatra " kiM tyAdye'yaya0 " iti vihitasya ca grahaNaM bhavati, yata etAveva tayorvattasyoravibhaktitvena hitAviti vyutpattyA taddhitAvityabhidhIyete asmizca vyAkhyAne "kiM tyAdye'vyaya0" ityanenedameva sUtraM sampUrNa gRhyate, Adi zabdena tu dhAtoranekasvareti vihitasya kvas kAnasthAnasyeti / tathA 10 daridrAzcakRvadbhirityatrA''mantasyA'vyayatve'pi kutsitAdyarthe "avyayasyakod ca" ityak na bhavati, aparisamAptArthatvenA''mantasya kutsitAdyarthAsambhavAditi / uccaistarAmiti-kvacitsvArthe'tiprakRSTe vA'rthe tarap / 'ktvAtumam / 1-1-35 // ktveti kakAro'sandehArthaH, anyathA tvA iti nirdeze sandehaH syAt , kimayaM ktA pratyayasya nirdezaH kiMvA viditvaM gotvaM 15 yakAbhistA viditagotvA iti tvapratyayasyA'bantasyeti / na dvitIyaikavaca-- nasyeti-dvitIyaikavacanAntasyA'vyayatve-" avyayasyakod ca" ityak syAt , tathA devasya darzanaM kurvityAdau "tRnnadanta." ityanena SaSThI na syAt / nanvevaM hyastanyadyatanyamantasyA'vyayatvaM kathaM niSidhyate ? satyaM, dvitIyaM ca tadekavacanaM ceti vigrahe tasyA'pi saMgrahaH, dvitIyApekSayA dvitIyaM caikavacanaM hyastanyadyatanyoramiti / 20 svAduMkAramiti-svAdunaH karaNaM pUrvamiti "svAdvairthAdadIrghAd" iti bNam / yAvajIvamadAditi yAvajIvyata iti Nam , adAdityatrA'nadyatane hyastanIti hyastanI na bhavati, nA'nadyatanaprabandhAsacyoriti niSedhAt, kiMtu bhuutmaatre'dytniitynenaa'dytnii| 'gatiH / 1-1-36 // adaH kRtyeti-agrahAnupadeze'ntarada ityanenA'da:zabdasya gtisNjnyaa| 'apryogiit|1-1-37||pryogH-shbdsyoccaarnnN so'syA'sti prayogI,na prayogyaprayogIti saMjJinirdezaH, iditi saMjJeti / laukika iti-lokasya jJAto "lokasarvalokAjjJAte" ityanena itIkaNa laukikaH / 25 13-4-46 / 27-3-8 / 37-3-31 / 4 2-2-90 / 55-4-53 / 66-4-157 Page #109 -------------------------------------------------------------------------- ________________ 'anantaH paJcamyAH pratyayaH' / 1-1-38 // na vidyate'ntazabdo vAcako yasya sa tathA, paJcamIti pratyayo'bhidhIyate sa ca prakRtyAvinAbhAvIti tena prakRtirAkSipyate tayA cArtha ityAha paJcamyarthAdityAdi, zabda iti sa ca zabdo varNastatsamudAyo vA bhavati, zabdyata iti kRtvA zabda zabdenocyata iti / nanu 5 nAgamasya pratyayatve ko doSa iti ? satyaM, anandadityAdau nAgamena dhAtoH khaNDitvAnandadhAto prAk "adhAtoH" ityaDAgamo na syAt, atha tanmadhyapatitastagrahaNena gRhyata iti bhaviSyati taryasya nyAyasyA'nityatvajJApanArthamantagrahaNaM, tathA'ntagrahaNAbhAve lAGkakAyaniH ityatra "carmivarma0" ityAyaniJikAgame tasya pratyayatve "jhyAdIdUtaH" ke ityenana isvaH syAditi tathA'ntagrahaNAbhAve pazcamyarthAdvidhIyamA10 natvenA''gamasyA'pi pratyayatve pratyayApratyayayoH pratyayasyaiveti nyAyAt preNvanami tyAdAveva "vottarapadAnta0" ityanena NatvaM syAnna tu madrabAhuNA kulenetyAdau, "anAmakhare0" iti SaSThyAntAdvidhIyamAnasya pratyayatvAbhAva iti / aparaM ca "RtRSamRSa0" ityatra zrathuizaithilya ityasya pratyayApratyayoH iti nyAyena nAgamasya pratyayatve satyasyaiva grahaNaM syAnna tu zranthazmocanapratiharSayorityasya, tasmAdantagrahaNamavazyaM 15 vidheyamiti / ubhayathA'pi paJcamyAM sambhavantyAM " paraiH" iti paribhASayA pratyayo niyantryate prakRteH para eveti, tarhi svarAtpUrvo no'nta ityapi kathaM na labhyata iti cet ? satyaM, " no vyaJjanasya " ityatrA'nudita iti bhaNanAt, anyathopAntyatvAbhA. vAt prAptireva lopasya nA'stIti / 'Datyatu saMkhyAvat / 1-1-39 // vatkaraNAbhAve kRtrimAkRtrimayoriti 20 nyAyAd eka vyAdInAmakRtrimANAM na syAditi / 'bahugaNaM bhede ' / 1-1-40 // vaipulya iti-yathA bahau sUpe, bahu ghRtaM zreya iti, atha bahugaNazabdayormedavacanAt saMkhyAtvamastyeva yato bhedaH parigaNanaM saMkhyeti, tatazcaikaLyAdInAmiva bahugaNazabdayorapi lokAdeva saMkhyAtvasiddhau kimane nAtidezavacanena ? atidezo hi anyatra prasiddhasyA'nyatra prasiddhiprApaNArtha ityAha25 bahugaNAvityAdi, loke hyekadvayAdInAM niyatAvadhibhedAbhidhAyitve saMkhyAprasiddhiranayozca na tatheti saMkhyAprasiddherabhAva iti / avacUrNikAyAM samApto'yaM prathamaH paadH|| 1 4-4-29 / 2 6-1-192 / 3 2-4-104 / 4 2-3-75 / 5 1-4-64 / 6 4-3-24 / 7 7-4-118 / 8 4-2-45 / . Page #110 -------------------------------------------------------------------------- ________________ ( 27 ) - 'samAnAnAM tena dIrghaH' / 1-2-1 // samyaganiti prANisAdRzyapratItiraneneti vyaJjanAd dhajiti pani samAna, tulyaM mAnaM parimANaM yeSAM " samAnasya dharmA0" iti sabhAve samAnAH, atrA'nantarAnantaribhAvalakSaNe sambandhe SaSThI / teneti tRtIyAnirdezaH sthAnitvapratipattyarthaH / daNDAgramityatra " vRttyantaH " ityagrazabdasya padatvAbhAve daNDazabdAkArasya " lugasya " iti kathaM luga na bhavatIti ? ucyate, 5 sarva vAkyaM sAvadhAraNaM bhavatIti nyAyAd apada iti sAvadhAraNaM vyAkhyeyam, apada eva yadyakAro bhavatIti, ayaM tu vAkyAvasthAyAM pade'pIti, tarhi " gatikAraka " iti nyAyAt prAyaNamityAdau vibhaktyutpatteH prAgeva samAse kathaM na bhavatIti ? satyaM, apada ityuttarapadamapi gRhyate uttaraM ca tatpadaM ceti kRte " te laigvA" ityuttarazabdalopAditi / tavA''yuriti-iNagatau " kuvApAji0 " iti uNi AyuH, puruSA, 10 zakaTam , auSadham , jIvanam , purUravaH putro vA; iNo'Ni dityusi vA, Ayu:jIvitam kla RSabha iti / " dUrAdAmanyasya guruvaiko'nantyo'pilanRd" ityatra RdvarjanAlakArasyApi RkArApadiSTakAryavijJAnAt klaRSabha iti vigrahe klaRSabhaH klacihna RSabha ityarthaH / / __ 'lati hasvo vaa'| 1-2-2 // bAla Rzya iti ti bala prANaneti balatervA 15 " jvalA. " ityanenaNe vA ruD AplAvye vA ruDo vA'ci rasya latve ca baalH| Rzirgatau plutau vA sautro dhAtustasmAt " RSijeni" iti kiti ye RzyaH mRgajAtiH, " arjeRja ca" iti arje: upratyaye RjAdeze ca Rju / 'lata rala RlabhyAM vA' 1-2-3 // R iti dIrghazceduttareNa siddhatvAdatra vidhAnamanarthakamiti savizeSamAdezamAha-R iti svarasamudAyo veti varNAntaratve 20 matabhedAnAha tadapIti / dvirephaturIyamiti rephasya turIyau rephaturIyau ekasya rephasya caturbhAgIkRtasya dvau caturthabhAgAvityarthaH, dvau rephaturIyAvasminniti, adhikamadhaM yasyAH adhyArUDhA ardhana vA adhyardhA, svarasya mAtrA svaramAtrA adhyardhA svaramAtrA'sminnityadhyardha svaramAtram / sakalarephakAramiti, sakala: paripUrNI repha RkArazcA'tra tattathA / adhaM mAtrA yasyAH sArdhamAtrA, svarasya bhaktirbhAga: 25 svarabhaktiH, ardhamAtrA svarabhaktiryasya tattathA / 'Rto vA tau ca / 1-2-4 // hotRkAra iti, hotuLakAra iti SaSThIsamAsaH, hotsambandhI hotrA likhita uccArito vA RkAra ityarthaH / 13-2-149 / 21-1-25 / 3 2-1-113 / 43-2-85 / 5 3-2-108 / 6 u. 1 / 7 7-4-99 / 84-2-32 / 9 u. 361 / 10 u. 722 / Page #111 -------------------------------------------------------------------------- ________________ 'Rstayo' 1-2-5 // atha RkAralakArayoH sajAtIyasya pUrva pratipAditatvAsamAnAnAM tenetyanenaiva dvimAtraRkAraH setsyati kimanena ? na ca vAcyam kla. RSabha ityatra lakArasya sthAnitvAddIrghatve pratyAsannatvAt lakAraH syAditi / yato dvayoH sthAnitvamuktaM tatra RkArameva sthAninamAzritya dIH kriyamANe pratyAsatyA RkAra eva bhavi5 pyati / satyaM syAdevam yadi RkArasyaiva sthAnitve kizciniyAmakaH syAt / yAvatA dvayoH SaSThItRtIyAnirdiSTayoH sthAnitvamiti pUrva paraM vA lakArarUpaM sthAninamAzritya dIrgha kriyamANe lakAro'pi syAt , RkAra eva ceSyata ityatadarthamasyA''ramma iti / atra ca prakaraNe RkArasya RkAre dIrghatvAta pitaSabhaH, isvatvAta pitR RSabhA, 'Rto vo to ca' / ityanena ru R ityAdezadvayAt pitRSabhaH pitRSabhaH iti rUpaca10 tuSTayaM siddham / lUkArasya lakAre dIrghatvAt klakAraH isvatvAt kRlakAraH, lasaddhA. vAt klakAra iti rUpatrayaM siddham / RkArasya RkAre lukArasya lukAre dIrghatvahasvatvamatAntaraprakRtivadbhAvastrINi trINi rUpANi / tathA RkArasya lakAre " RlatI" ti isvatvAt vikalpapakSe matAntareNa prakRtivadbhAvAt " Rto vo to ca" ityatra matAntareNa ruvarNasthAnitvAt R ityAdezadvayAt "RstayoH" iti RvidhAnAcca 15 rUpapaJcakaM / evaM lukArasya RkAre " kalatI" ti hRsvatvAt vikalpapakSe matAntareNa prakRtivadbhAvAt lata ra iti bhAvAt "RstayoH" RbhAvAca rUpacatuSTayaM tathA kArasya lakAre " RlatI" ti isvatvAt " Rto vo to ca" ityanena tRR ityAdezadvayAt " RstayoH" iti R iti vidhAnAcca rUpacatuSTayam / tathA lakArasya RkAre " RlatI" ti isvatvAt lata ra vidhAnAt " RstayoH" iti 20 RvidhAnAcca rUpatrayam / 'RNe pradazArNavasanakambalavatsaravatsatarasyAra / 1-2-7 ||Rnnuuyii gatAviti arNotIti ke aMka gatau R prApaNe cetyAbhyAM kartari karmaNi vA te "RhI." ti tasya natve, AbhyAmeva "vIhI" iti kiti Napratyaye RNam pragatami tyupalakSaNaM tena prakRSTaM pravRddhaM vA RNamityapi / daza RNAnyasyeti varNAnupUrvI vijJAnArtha 25 vyutpattimAtrametadyAvat saMjJAzabdo'yam / yadyapi paratvAtsarvatrA''ra prApnoti tathApya raeva bAdhaka ArAdezo na isvasyetyAha-samAnAnAmitIti / 'Rte tRtIyA samAse' / 1-2-8 // arteH kte "RhI." iti natvavikalpe 1 evaM saMpiMDitenaivamekonatriMzadrUpANi bhavantIti paJcasUtravivekaH / 2 1-3-4 / 3 1-2-5 / 4 1-2-2 / 54-2-76 / 6 u-183 / Page #112 -------------------------------------------------------------------------- ________________ ( 29 ) RtaghRNeti RtadhAtoH kartari ke vA RtaH, tatpuruSAnantaraM karmadhAraye nimittanimittinorekaH samAso 'styeveti kuto nA''rAdeza: ? ucyate, RtakRtazabdAvayavasya RtazabdasyA'narthakatvenA'narthakatvAnnA''rAdeza ityAha- paramartakRta ityatratvityAdi / kSudhArtta ityatra tRtIyAntasya kSucchandasya omAGi " ityAkAralope pratyayAzritanobhayapadAzritatvena vA bahiraGgaH, prakRtyAzritatvenaikapadAzritatvena vA'ntaraGge karta - 5 vye'siddha ityAkAralope sati dhasya padAntatvAbhAvAnna datvam / "" 'RtyArupasargasya' / 1-2-9 / / upasRtya dhAtumarthavizeSaM sRjatIti lihAafe nyakkAditvAdvatve upasargaH / sarvApavAda iti pUrvasUtravihita ArAdezaH " avarNasya 0 " ityara eva bAdhako na hrasvasya, ayaM tvaro hrasvasya ca sarvasya prApnuvato bAdhaka ityarthaH / prArchatIti-acche : arttervA " zrauti 0 " iti 10 RcchAdeze yena dhAtuneti yadyevaM praNasaM mukhamityAdau prazabdasyopasargatvAbhAva " upasarga 0 " ityanena nAsikAzabdasya nasAdezo na prApnoti / ucyate, yatropasargatvaM na sambhavati, tatropasargatvena prAdayo lakSyante, na tu sambhavatyupasargatva iti / atra canasazabdanakArasya " nasasya " iti NatvaM, nanvevaM pragatA RcchakA yasmAtsa praccheka ityAdau prAditvena prazabdasyopasargatvAdAr prApnoti / naivam prazabdo'tra gatArthama- 15 ntarbhAvyapravartamAno NakapratyayasyArtha kartAraM vizinaSTi na RccherdhAtorarthamityetaddhAtusambandhAbhAvAt enaM pratyanupasargatvamasyocyata iti / 'nAmni vA' / 1 / 2 / 10 / nAmAvayavayogAddhAturapi nAma tasmin evamagrespi vA nAmnItyatra draSTavyaM nAmnItyanena RkArAdirghAtuH sAmAnAdhikaraNyena vizeSayituM na zakyata ityavayavadvAreNa RkArAdisamudAyo dhAturnAmnItyanena vizeSyata 20 ityAha- nAmAvayava iti / d " 'aidautsandhyakSaraiH' / 1 / 2 / 12 / / nanvatra trimAtracaturmAtrayorAdezinoH sthAne kathaM dvimAtrAvevA''dezau bhavataH yAvatA sthAnI " AsannaH" iti nyAyAtrimAtrau caturmAtrau ca prApnuta iti ? satyam sandhyakSarairiti bahuvacanaM dvimAtrAdezapratipanyarthaM, anyathaikavacanena nirdezet; etadarthaM ca sadupasarganivRttimapi karotItyAha 25 sandhyakSarairiti / " 'UTA ' / 1 / 2 / 13 || padAdisamudAyAnuvRttAvapi " AsannaH " iti nyAyAdaudeva bhavatItyAha - aukAradeza iti / lauH pauriti - akArasyApyudAharaNamidameva, 11-2-18 / 21-2-6 / 34-2-108 / 47-3-162 / 52-3-65 / 6 7-4-120 / Page #113 -------------------------------------------------------------------------- ________________ (30) lUpUbhyAmajanantAbhyAmalantAbhyAM vA / lavamAcaSTe pavamAcaSTe "Nijbahulam" iti Nici vibAdiH pUrvavat / 'prasyaiSaiSyoDhoDhayUhe svareNa' / 1 / 2 / 14 // avarNasya kAryiNo'nuvRttestasya ca prazabdena sAmAnAdhikaraNyAyogAdavayavAvayavisambandhe SaSThItyAha-prazabdasambandhi5 no'varNasyeti, praiSa iti nyakkArapUrvako vyApAra evaM preSo'pi, praiSyaH preSyazca dAsa ucyate, prauho hastinaH pazcAjAnupradezaH prakRSTatarkazca, apoDhaH apohyatesmeti kte rUpaM nirAkRte'rthe / preta iti-I itidhAtoH prAyatismeti, iMka itidhAtoH praiti smeti, iMdu gatAvityasya preyate smeti vA gatyartheti te rUpaM mRtArthe prakarSa gatArthe ca, prota iti veMgaMdhAtoH proyate smeti karmaNi te svRti ca, UyaiG tantusantAne ityasya 10 proyyate smeti ke yalope ca, ukuMG ityuMGaH proyate smeti kte ca sidhyati, yadA A ISya iti kriyate tadApi " omoDi" ityasya viSaye'pi " upasargasyAniNe0" ityasya prAptireva, ubhayoH sthAne iti nyAyena AI ityetayorubhayoH sthAne niSpannasya eto yadA AGA vyapadezastadA " omAGi" ityasya, anyathA " upasargasya0" ityasyetyata uktaM yasmin prApta iti, prApta evetyavadhAraNavyAkhyAnAt / 15 'svaira svairyakSauhiNyAm' / 1-2-15 / / svaira yathA samamAtrauSadhaniSpanazcU rNo'pi sama ityavayavadharmeNa samudAyasya vyapadeza evamihApi svairAvayavayogAtsamu.dAyo'pi vyAtmakaH svairaH, svairyavayavayogAt svairI, akSauhiNyavayavayogAdakSauhiNI, tataH svairazcA'sau svairI ca, sa cA'sAvakSauhiNI ceti karmadhArayaH, yathA maryAdAmividhI ca yaH ityatra samudAyo'vayavazabdena maryAdAvayavatvAnmaryAdA, abhividhyavayavatvAda20 mividhiriti vyapadizyate, tato vizeSaNasamAso bhavati, samudAye ca svairasvairyakSauhiNI rUpe kAryAsambhavAdavayava eva svaira ityAdiH kAryabhAgiti sautro vA nirdezaH tenetaretarayoge bahuvacanaM samAhAre hasvatvaM ca na bhavati, athavA svairasvairibhyAM sahitA'kSauhiNI svairasvairyakSauhiNIti " mayUravyaMsaketyAdayaH" iti sUtratvAnmadhyapadalopI samAsaH, evamanyatrApi / tathA'tra sUtre viSayasaptamI, tena svarAdiSu niSpatsyamAneSu yo'kAra 25 ityarthaH, svenA''tmanA IraH svairaH " kArakaM kRtA" iti samAsaH, Ira iti sAmAnyena ghanantasya kAntasya ca parigraha ityubhayatrApi kArya, svairazabdasya ghanantasyA'pyabhrAdidarzanAnmatvarthIyenApratyayena katrabhidhAnaM bhavati, svayamIratIti yujAditvAtpAkSikaNijantatayA prayogo'yam / aitvArthamiti-anyathA Nini sverItyaniSTaM rUpamApa 13-4-42 / 2 tantusantAne / 3 1-2-18 / 4 9-2-19 / 53-1-116 Page #114 -------------------------------------------------------------------------- ________________ (31) gheta / akSANAmUho'syAmastIti, idamarthakathanamAtraM, akSANAmUhinIti tu vigrahaH kAryaH, akSauhiNIpUrvapadasthAditi Natvam / _ 'aniyogelugeve'| 1-2-16 // aniyoge-avadhAraNamavazyambhAva ityarthaH / ihaivetyatra evazabdo vAkyAlaGkAre, ye tvaniyoge'vyApAraNe icchantIti-ye zivamukhyAH , kaTaM kurvantyAdivyApAraNaM tadabhAve / " amaivA'vyayena" ityAdi eteSu sarveSu sva- 5 rUpAkhyAnamevA'sti, na tu vyAparaNamiti, yadA'vyayena saha samAsastadA'mA'mantenaivetyarthaH-nimUlakASaM kaSatItyAdAviti / " dhAtostannimittakasyaiva" iti, kyanimittasyaiva audauta ityrthH| " laGaHzAkaTAyanasyaiva" iti shstnyaavaakymityuktiH| vRttira. pIti-mumUrSa ityeva vA sanpratyayasya vA vRttiH pravRttirityarthaH / ihaiva syAdityAdIni pANinIyasUtrANi / ' yadaiva pUrve janane zarIram ' iti kumArasambhavaH / ' dRzaivakopa0 ' 10 ityAdi kAdambaryAm , atra riporhiraNyakazyapoH 'adyaivA''vAM raNa' iti veNIsaMhAre, ' tarasaiva0 ' ityAdi kirAte, kulaTA'satI, pataJjali:-sAMkhyamatAdhyAtmazAstrakartA puruSavizeSaH, sImno'nta:-ekadezaH, pradhyayanamiti prazabdasyA'vyayasya hitAditvAtsamAsaH, manISA buddhiH, tve iti tuzandasyokAralope tvai iti rUpaM manyate paraH, tataH kena sUtreNokAralopa iti parasyA''zayaH; tuvai, tvai, nuvai, nvai, iti tu 4 avdhaarnnaarthaaH| 15 'vauSThau tau samAse' / 1-2-17 / / atra sUtratvAtsamAhAro'nyathA "prANiturya0 " iti svairiti vyAvRtyA niSedhaH syAt , yadvA puTApuTiketivat oSThAvayavayogAtsamudAyo'pyoSTha iti prakriyayA karmadhArayaH / tau cenimitteti-ekatraiveti, paramamoSThasaundarya yasyA iti paramauSThasaundaryA ityatrA'kAralugbhavati / bimbyAH phalaM vikAro'vayavo vA " hemAdibhyo'J," adharottarayoroSThe nityamiti nandisvAmI / 20 " omAGi " A UDhA oTeti " gatikainyaH" iti samAsaH, khaTvAnikSepaNIyetyAdikriyA yojyA, tathA dadhyatrtoriti bhakSaNIyaM varjanIvaM veti yogaH / 'upasargasyAniNedhedoti' / 1-2-19 // na iNet aniNet , aniNecca 1 aniyoge-niyogshbdsy|2 paa02-2-20|3 paa06-1-80|4 paa03-4-111| 5 yadaiva pUrvajanane zarIram , sA dakSaroSAd sudatI sasarja / tadA prabhRtyeva vimukta saMgaH, patiH pazUnAmaparigraho'bhUt // iti kumAra saMbhave. pra0 sa0 53 zlo0 // 6 jayatyupendraH sa cakAra dUratobibhisayA yaH kSaNalabdhalakSayA / dRzaivakopAruNayA riporaH svayaMbhayAd bhinnamivArapATalam // kAdambA maMgala zlo0 3 // 7 aMDa 4 zlo0 15 / 8 sarga 12 zlo. 26 / 93-1-137 / 10 6-2-45 / 11 1-2-18 / 12 3-1-42 / Page #115 -------------------------------------------------------------------------- ________________ (32) tadecca aniNedhet , aniNedhecca oJcetyAdivigrahaH, na vidyate iNedhau yatra so'niNe sa cA'sau eceti dvandva iti vaa| __ 'vA naamni'|1-2-20 // upekIyatIti ityatra dhuTastRtIya iti na pasya batvaM, 'asiddhaM bahiraGgamantaraGga' iti nyAyAt, na ca vAcyaM "svarasya pare0" iti, "ne 5 sandhI0" tyAdinA bAdhitatvAt , yatastatra paribhASA'pi 'asiddhaM bahiraGgamantaraGga' mityanena nyAyenA'bAdhi, evamanyatrApi " omADi " iti pUrvasUtreNA'nena ca sUtreNa avarNe lope vyaJjanAntatve saMyogAntatve " pardamya " iti lopo'saMyogAntatve " dhuTastRtIya" iti tRtIyatvaM ca prApnoti, tadasiddhaM bahiraGgamiti nyAyAnna bhavatIti jJeyam / 'ivarNAderasvesvare yvrlm'| 1-2-21 // asve svare ityasamastani10 dezaH svarasambandhanivRttyarthaH, tena " edaito'yAy " ityAdau svarasyaivA'nuvRttiH, na tva svasyeti tena rAyaindrItyAdau sve'pi bhavati / pitrartha iti pitre'yamarthazabdena vigrahaH, " tadarthArthena " iti arthazabdenaiva caturthyA abhihitatvAdvAkyAbhAve arthazabdena nitysmaasH| 'isvo'padevA' / 1-2-22 // ati etIti, isvo'pi sandhikAryamiti, 15 " nityA dhAtUpasargayoH " iti vartata eveti / isvasyA'pIti-ayamarthaH, vyaktiH padArthaH tatra ca prativyaktilakSaNena pravartitavyaM, apravRttau ca tasyA''narthakyaM syAditi parjanyavatsarvatra phalAbhAve'pi tena pravartitavyaM, parjanyo hi yAvadUnaM pUrNa ca sarvamabhivapati / vadhvAviti-nanu UkArasyaukArasya ca oSThyatvAdasvasvarAbhAvenA'pada iti vyAvRttedvyaGgavikalateti ? satyam , matAntareNaukAraH kaNThoSThya ityUkAramoSThyaM prati 20 asva iti na vyaGgavikalateti / nAdakamityAdau SaSThIsamAse satyapyantarvartivibhaktya pekSayA padatvamapIti, yugapatpadatvApadatve, atra ca sUtre'pada iti sUtrAMze naJaH prasajyAzrayaNAttatra ca vidhiH sAmarthyaprAptatayA gauNatvAtpratiSedhasya ca vidhIyamAnatayA prAdhAnyAttadAzrayameva kArya bhavatIti bhAvaH / evamiti-" nAma nAmnyaikArthe0 " itya nena prathamaM veH pazcAdanoH samAse satItyarthaH, tato'nuvyacaladityataH samAsAtseDhuMga 25 " dIrghAba0 " ityayena athaveti-svarAderAkRtigaNatvAdvibhaktyantAbhatvAdvA'vyayatva mityarthaH, avyayatvAtsyAyutpattirarthazca sa eveti / ivarNAderiti-isvo'pade ceti ca sUtradvayena dadhyatreti ?, yatve matAntareNevarNAt ya dadhi yatreti yatvabAdhanArtham , isvatve 17-4-110 / 2 7-4-111 / 3 1-2-18 / 42-1-89 / 52-1-76 / 6 1-2-23 / 73-1-72 / 8 saMhitA iti shessH| 93-1-18 / 101-4-45 / 11 sUtradvayasaMgatodAharaNa zreNimAha / 12 ivarNAdeH iti paJcamI vyAkhyAnarUpeNa / Page #116 -------------------------------------------------------------------------- ________________ ( 33 ) dadhi atreti 3, tatra dadhyatreti svarUpeNaikaM rUpaM, "adIrghAdvi0 " ityAdisUtreNa tratakArasya dvitve dvitIyaM dhasya dvitve tRtIyaM, dhasya tratakArasya ca dvitve caturtha, tathA "tato'syA" iti yasya dvitve paJcamaM yasya tratakArasya ca dvitve SaSThamevaM dadhi yatreti dadhi atreti ca rUpe takArasya vikalpena dvitve rUpacatuSTayamityevaM daza rUpANi jJeyAni / tathA nadI eSeti zabdayoryatve nadyeSA 1 atrAdIrghA0 iti vikalpena dasya dvitve nadayeSA 2 " tato'syA" 5 iti yasya dvitve nayyeSA 3 hrasvatve nadi eSA 4 ivarNAtparato yakAre nadI yeSA 5 matAntareNa prakRtivadbhAve nadI eSA 6 iti SaD rUpANi / ivarNovarNAbhyAmeva ca parato yakAravakArau dRzyete natu RvarNavarNAbhyAM parato ralAviti / edaito'yAy ' / 1-2-23 || rAyaindrIti, indro devatA "ssyA ityaNi aindrI pUrvadik, zRGtsthAne dhiyate svena rUpeNA''tmA'nayeti " vAdibhyaH " itiktau 10 dhRtiH santoSastayA dhRtiriti " kArakaM kRtA " iti samAsaH, rAyo dhRtirdharaNamiti kRtIti SaSThIsamAso vA / 6 ' yyakye ' / 1-2-25 || gavyamiti gozabdasya yugAdipATho hitAdAvarthe tadantAvapi tasmAdyapratyayArthaH, tena sugavyam atigavyam ityAdAvApi " uvarNayugAderyaH " iti yaH siddhaH / upoyate, auyata iti rUpe, veMgU- tantusantAne ityasya 15 veMgaH, uMD kuMD ityasya ca karmaNi, zarazabdAdyapratyaye okArAbhAvAdavAdezAbhAve kathaM zaravyamityAzaGkayA''ha zaravyamitIti / ' Rtorastaddhite ' / 1-2-26 // nanu kAryamityatra paratvAd vyaNityatra gopadezAdvA vRddhireva bhaviSyati kiM taddhitagrahaNena / satyaM, atra taddhitagrahaNaM vinA jAgRyAt iyUyAt ityanayo ratvaM syAt, nanu parisaryetyatrA'pi prApnoti / na tatrA - 20 'nyadapi vaktuM zakyaM kyapo'dhikAre yagrahaNaM guNArthamiti / 6 edotaH padAnte'sya luk ' / 1-2-27 // yadyapi padAnta iti vyadhirke - raNamakArasya edotazca sambhavati tathApyedotoreva kartavyam / 66 6 gornAmnyavokSe' / 1-2-28 / / ityatrA'kAralopabAdhanArthamavAdezavidhAnAt akArasya ca padAnta iti ca vizeSaNe gavAkSa ityatrA'padAntatvAdakArasya lopa- 25 prAptireva nAsti, kutastadapavAdo'vAdezaH sambhavati / kiJca, " edoteH" ityatraiva sUtre - " 1 6-2-101 / 2 5-3-92 / 3 7-1-30 / 4 vizeSaNam iti zeSaH / 5 1-2-23 / Page #117 -------------------------------------------------------------------------- ________________ syetyasminneva sUtrAMze'kArasya " nAmasid" iti padatve, "edotaH padAnta" ityanena lopaprAptirnA'nyatretyedotoreva padAnta iti vizeSaNamiti / ___ 'gornaamnyvo'ksse'|1-2-28 // gornAmni saMjJAyAmiti, sA ca samudAyenaiva gamyate nA'vayavairityAha gamyamAnAyAmiti / 5 'svare vaa'nksse'| 1-2-29 // na akSo'nakSa iti prasajyavRttirnab , paryudAse hi vidhiH prAdhAnyAt pratiSedhasya tu sAmarthyaprApitatvAd go'kSasaGghAta ityAdAvanakSavidhireva syAnnatvakSAzritaH pratiSedhaH, prasajye tu pratiSedhasya pradhAnatvAdakSAdisamudAyasthe'pyakSazabde'kSAzritaH pratiSedhaH sidhyatItyAha-sacetsvara ityAdi, ota ityeveti, citrA gAvo yasya sa citraguH puMvadbhAvo isvatvaM ca, tatazcitragave'yaM citragvartha iti, 10 atra ota ityanuvRttimantareNa isvatve kRta ekadezavikRto'pyayaM gozabda evetyatrA'pi syaadityrthH| 'indre'| 1-2-30 // svara ityasyA'dhikaraNaM, indre iti, tatastadAdAviti vaktavyaM, gavendrayajJa ityAdyarthe kevale ca vyapadezivadbhAvAdbhavati / 'pluto'nito'|1-2-32 // atIti nA'nuvartate, iti zabdavarjanavaiyA15 dityAha-iti zabdetyAdi / asandhiriti-na vidyate sandhiryasyeti bahuvrIhiNA byA khyeyaM, eva uttaratra, devadatta 3 atra nvasi, "dUrAdAmadhyasyeti" plutaH, Agaccha bho devadatteti kasyacidvAkyasyA'nta idamAmavyapadaM draSTavyaM, vAkyAnte plutasya vidhAnAditi / 'iishvaa'|1-2-33 // lunIhi3 iti, "kSiyAzIH zreSe" iti plutaH, kena20 cit kazcitpRSTazcinomIdaM ? sa pRcchakaM pratyAha cinuhi3 idamiti, atra heH praznAkhyAna iti plutaH / vazA3 iti, vazak kAntau vaSTItyaci vazAstra pluto'pi chaandsH| ____ 'IdUded dvivacanam' / 1-2-34 // agnI iti ityAdau " dUrAdAmantryasya." iti plutaH / tave iti, nanu yathA svare pare sandhikAryaniSedhastathA pUrvadezasthite'pi kiM neti ? satyaM, " saptamyA nirdiSTepUrvasya" iti nyAyAtsvarApekSayA pUrvadezavyava25 sthitasyaiva IdAdeH sandhiniSedho natu pUrvasthite svare, yadyevaM yatra paratra svaro bhavati tave AsAte iti tatra pUrveNA'pi saha sandhipratiSedhaH prApnotItyata Aha-pratyAsatterityAdi, ayamoM yasmin sati yadbhavati tattasya nimittamiti parasvarAzritatvAtprathamaM yatvasya 11-1-21 / 2 7-4-92 / 3 7-4-99 / 4 4-4-105 / . Page #118 -------------------------------------------------------------------------- ________________ 10 ( 35 ) tadanu ayAdezasya ca niSedhaste eva ca parasvarasya pratyAsanne etvaM tu parasvaramantareNA'pi bhavatIti na tatsvaranimittaM natu pratyAsannaM ceti pratyAsattinyAyAttannimittakasyaiva kAryasya niSedho nA'tanimittakasyeti / kecittu iti-jayAdityaprabhRtayaH / vAzabdenetyAdi-bhASyakAravArtikakArayorasaMmatatvAceti / anye viti-utpalAdayaH / dyauzca pRthivI ceti pRSodarAditvAt rodasi idanta Adezastato dvivacanam / 'ado mumii'|1-2-35 / / adaso mumI iti vigraho natvamuSya mumI iti vigrahaH prApnoti, kathamadasa iti ? satyaM, avivakSitArthasya prAyogikasyA'das zabdasyA'tra prayogaH, tatra tu sArthako gRhyate, ityadaH zabdasambandhikAryAbhAve'dasa iti bhavati / ikhatvAbhAve tu svairAdisUtravatsarva draSTavyaM, sUtratvAdvA samAhAre'pi na ikhH| amyatreti-am gatAvityato bhAve ghaji amaH so'syA'sti in / 'cAdiH svro'naang'|1-2-36 // anAGityatra paryudAsAzrayaNena sadRzagrahaNAcAdinA kharasya vizeSaNAttadantatvAsambhavAtsAmAnAdhikaraNyAlAbhAt kevalasya grahaNamityAha-AvarjitazcAdiravyayasaMjJaH svara iti / vRttau tu dvitIyamuttaram / a apehi ityAdau a i e o zabdA ahozabdArthe, I-khede, u-akSamAyAM, U iti anyAyadyotane, A evaM kila manyase iti AkAro vAkyAlaGkAraM vAkyArthaviparyayaM vA dyotayati, 15 USyate-pIDayate bIjAdivastvaneneti "vyaJjanAdghatri" USaH, so'sminnasti " madhvAdibhyo ra" iti re UparaH, zRNoterNigyali zrAva oH zrAva ozrAvastaM karoti Nici pUrvavat , hau ozrAvayeti kriyApadamakhaNDa, jAnu u iti jAyate'nenA''kuzcanAdIti " kuvApAji0" ityAdinA uNi jAnu, atra jAnItyukAranirdezAnna "najanavadha" iti pratiSiddhA'pi vRddhirbhavati / A udakAntAditi-atrA''GmaryAdAyAM tena priyapothAnuvrajana- 20 syodakamaryAdAbhAva AGA dyotyate / A Aryebhya iti-atra AGabhividhau tena yazo gatiM pratyAryANAmabhividhitvaM dyotyate / maryAdAbhividhau ceti-avadhimatA sambaddho'vadhirabhividhirabhivyAptiH, avadhimapi yo vyApnotItyarthaH, avadhimatA sambaddho yo'vadhi sa maryAdA taM parityajya yo vartata ityarthaH / vAkyasmaraNayoriti-vAkyazabdena vAkyArtha ucyate, cAdInAM dyotakatvAt , arthasyaiva ca dyotyatvAt , na tu shbdsyeti| 25 A evaM kila manyase-pUrvaprakrAntavAkyArthasyA'nyathAtvadyotanAyAyamatrA''kAraH, anye tu vAkyazabdena vAkyamevA''hustata A evaM kila manyase naivaM pUrvamamaMsthAH samprati 1.-2-26 / 2 u0 1 / Page #119 -------------------------------------------------------------------------- ________________ manyasa iti vAkyasUcanAyA''kAraHpresajyate tathA smRteH sUcaka AkAraH prasajyate tataH smRtyartho nirdizyate A evaM nu taditi / 'odantaH ||1-2-37||no indriyamiti, indra-AtmA tena mRSTaM dRSTaM juSTaM vA tasya cihaM vA indriyamiti, sUtranipAtanAdindriyaM, no sadRzamindriyaM noindriyaM mana 5 ucyate / samapadyateti-vRttAvarthakathanaM, natu cverArambhakamidaM vAkyaM, kRmvastiyoga eva cvervidhAnAt, go'bhavadityatra " adhaNtasvA0 " ityavyayatve se pyedotaH padAnta ityalopaH / ityAdyapIti-tirasnamasadam ityAdyapi svarAdirnatu cAdirityarthaH / aho ityAdaya iti-a ha u aho iti, uta ahau utAho iti, A ha u Aho ityAdAvarthAbhedAcAdisamudAyasyApi cAditvAtpUrveNaiva siddhatvAt , anarthakamiti 10 parasyA''zayo, naivaM, ekanipAtatvAcAdiSu tathaiva pAThAtpUrveNa na prApnotIti pRthgyo| gArambha ityAha-aho ityAdaya iti / 'sau navetau' / 1-2-38 // AmantryavihitaH siratra grAhyaH, anyena svarasya vyavadhAnAdokArAsambhavAcca prApterabhAvAtpratiSedho'narthakA, vetyukte'pi vikalpe siddhe navetyadhikArArtha kRtaM tena sarvatra yatra naveti tatrAdhikAro yatra tu veti tatra 15 nAdhikAra iti / 'OM con|1-2-39|| OM ceti sUtratvAlluptavibhaktikaM padaM prakriyAlAghavArtha, kAryA nimitta kAryamityeSa nirdezakrama iti kAryiNaH pUrvopAdAne prApta U~ ceti kAryopAdAnamasandhilakSaNakAryapratyAsatpathe, tena tasyaivA'sau bhavati tasya cA'bhAvarUpatvAttadviSayasyaiva Uo'bhavat cakArAdvikalpena bhavatItyAha-asandhIti, u iti aho itI20 tyarthaH / tena vikRtasyeti-vikRtasyA'jito vikRtau satyAM svarUpahAnerityarthaH, ayama bhiprAyo dvAvimAvukArI, eko niranubandho'paraH sAnubandha iti, tatra yo niranubandhastasyA'ho ityatra okArAdeza iSyate nA'parasya, ata eva jAnvasya rujatItyatra vatvaM siddhaM, athavA'tra sUtre ukAraprazleSAt u u UJ ityukAreNa umao vizeSaNAdukArarUpa syoko grahaNAdaho ityAdau na bhavati, uttaratra tu jAtyAzrayaNAddI(bhUtasyA'pi jAnva25 sya rujatItyAdau vatvaM bhavati / 'aJvargAtsvare vosa'n / 1-2-40 // nanu tatpuruSagarbhakarmadhArayAtpazcamI, atrA''sanityukte yadi vakArarUpAdezasya svarUpeNA'bhAvo vidhIyate tadA''dezavidhAnamanarthakaM syAt , atha urUpasya sthAnino nivRtyarthaM taditi cet / satyaM, evaM satyuna .1 prayujyatai la0 nyA0 / 2 1-1-32 / Page #120 -------------------------------------------------------------------------- ________________ (37) eva nivRttiM kuryAt , tasAdasamiti mukhyArthabAdhAyAM guNakalpanA pradhAnakalpanA'szrIyata ityAha-asannabhUtavaditi-asiddhavadakRtavadityarthaH / tatazca sthAnyAzrayaM kArya siddhaM bhavati, nanu asanniti vinA'pi prathamameva dvitve kruGkhAsta iti setsyati tatkimanenA'tra darzitena ? satyaM, atra paratvAt " hUsvAd uNano dve" ityanena jAyamAnaM dvitvaM bAdhitvA nityatvAdanena vakArastasya cA'sattvAdvitvaM / kimuta Avapanamiti- 5 AsamantaddhAtUnAmanekArthatvenopyate kSipyati vastvasminniti AvapanaM-sarva bhAjanaM / tavasya matamiti-yatra " tato'syAH " ityasyAprAptistatra " adIrghAd" iti prAptamapi dvitvaM na pravartate nityatvAdikAraNebhyaH, asacAvitvamiti, " adIrghAd" iti " tato'syAH" iti dvitvAdau kartavye'sanneva yato'sanityatrA'pi vA yojanIyaH, vakArAdezo'pi vA'san bhavatItyarthaH / tataH pakSe'sattvavidhAnAt kAryavizeSa prati satyameva / 10 aiuvrnnsyaante'nunaasiko'niinaadeH1-2-41|| virAmatvAceti, cakArasyaivakArArthatvena virAmatvAdeva na sandhiH sandhirabhAva ityrthH|| vRkSa iti, "kAdiyaanam " iti sUtre kasyA''diriti tatpuruSasamAse visargasyApi vyaJjanatve " nAma sid" iti vRkSAkArasya padatvAdanta iti vyAvRttena vyaGgavikalateti " pUrvabhavadAra0" ityAdinA viSNuH pRthivIpatirabhiprAyeNa / // iti avacUrNikAyAM samApto'yaM dvitIyaH pAdaH // 'tRtIyasya pshcme'| 1-3-1 // " sau navetau" ityato naveti, "edotaH" ityataH padAnta iti, " aiuvarNasya0 " ityato'nunAsika ityadhikAratrayaM pAdAntarAgatamapyanuvartate, 'apekSAto'dhikAra' iti nyAyAt , prathamadvitIyatRtIyAditvaM vargasyaiva dharma ityAha-vargatRtIyasyeti, sthAnyAsanna iti yadvargasatkastRtIyastadvargasatka 20 evA'nunAsika ityarthaH / vAmadhurA vaktItyevaMzIleti, ucyata iti bAhulakatvAdvA " didyud" ityAdinipAtanAdvAk, madhu mAdhuryamatrA'stIti " madhvAdibhyo raH" iti re madhurA / SaN nayA iti, nIyate parasya buddhimartha ebhiriti " punnAmni gha" iti ghe nayAH, SaDiti jasantaH, SaNNAM nayA iti SaSThImamAso vA SaTsaMkhyA nayAH SaNNayA iti mayUravyaMsakAditvAtsamAsaH, karmadhArayastu saMkhyAsamAhAre cetyatra niyamasadbhAvAna 25 bhavati, evamanyatrApi saMkhyAyAH samAso draSTavyaH, tannayanamiti-nayaterbhAve karaNAdhikaraNayorvA'naTi nayanaM, SaSThI vA samAso vyastaM vA padadvayaM bhAvAnaTi tRtIyAsamAso vA, atra dasyA'sattve tatsthAnasya nasyA'pyasattvAnalopo na bhavati / kakummaNDala 15 11-3-27 / 21-3-34 / 3 1-3-32 / 41-1-10 / 5 1-1-21 / 6 1-2-38 / 71-2-27 / 8.1-2-41 / 95-2-83 / 107-2-26 / 115-3-130 / Page #121 -------------------------------------------------------------------------- ________________ (38) miti-kaM vAyu skunnAtIti 'kakub' ityAdinipAtanAtkakubho maNDyate 'mRdi0' ityale maNDalazandastriliGgo maNDalaM samRhaH kakummaNDalaM, atra "tau mumo" ityanena nA'nusvAraH, "adhvargAdi" tyato'sadadhikArasya prayojanavazAdiSTatvAt , anunAsika iti lakSaNena ciDUna niSpannasya masya lAkSaNikatvAt , asiddhaM bahiraGgamityasiddhatvAdveti / vyaJjana5 syeti 1, anunAsika iti 2, anunAsikamiti 3, sthAnatraye'pi sAmAnyeneti draSTavyaM, anunAsikaM sthAnyAsannaM mAtramavadhAraNe hal ca tanmAtraM ca halamAtrA'syeti vA halmAtramiti, atra lakArasya sAnunAsiko lakAraH / nanu SaNNayA iti paratvAtRtIyasyA'nunAsikaM bAdhitvA " adIrghAd" ityanena dvitvaprAptistataH SaDNNayA iti prApnotItyAha-anunAsike kRte pazcAdvitvasya bhAvAditi, " adIrghAdi "10 tyanena dvitvaM na pravartate tatrAnvityadhikArAt / kRte tvanunAsike pravartata ityrthH| 'pratyaye c'1|3|2| vAGmayamiti vAcA vikAra iti " ekasvarAd " ityanena, vAk prakRtA'sminniti, " asmin " ityanena vAca Agatamiti " nRhetubhya0 " ityanena vA mayaT / guDaliNmAniti guit rakSAyAmityasya kartari ke guMdhAtorvA karmaNi 'ku[hunI0 ' De guDaH, guMDAH zikhaNDaH iti puliGgaH, atra 15 " movarNa0 " iti vatve kartavye hasya DhatvamasiddhaM draSTavyamiti / cakAra iti ayamarthazvakAraH pUrvasUtrazeSatAmasya sUtrasya sUcayanAtmani vetyasya sambandhAbhAvaM vA'nuvRttezrottaratrA'vyavadhAnaM sUcayatIti / _ 'tato hazcaturtham ' 1 / 3 / 3 / nanvatra tata iti kimartha yato ' 'arthavazAdvibhaktipariNAma' iti nyAyAnRtIyasyeti paJcamyantatvena vyAkhyAyamAne sthi20 to'rthaH sampadyate ? satyaM, tato grahaNaM pazcama ityasyA'nanuvRttyartha, anyathA tanute tamalayatItyAdAveva caturthaH syAt , na vAgdhInaH kakubhAsa ityAdiSu, vAgdhIna iti, " kArakaM kRtA" iti samAsaH, nanu hasya kaNThyatvAttadAsanena hasya ghenaiva bhAvyaM na jhadhabhairityataH pUrvacaturtha iti kartavyamiti naivam caturtha iti gurukaraNAtpUrvapratyAsa tilabhyate'nyathA gha ityeva kuryAdityAha-pratyAsatyA pUrvasavarga iti / ajjhalAviti25 atra saMjJAzabdatvAtkatvAbhAvaH, yato'rthapratyAyanAya zabdaprayogaH, ac iti hi svara pratyAyanamiSTaM, katve tu kRte ak ityukte samAnapratItiH syAditi, ata eva ca "sijadyatanyAm" ityAdau vivakSitArthapratItyabhAvAt sicazcakArasya katvaM na kRtamiti / 1 uNA0 932 / 2 uNA0 465 / 31-3-32 / 46-2-48 / 57-3-2 / 66-3-156 / 7 uNA0 150 / 8 liGgA0 pu. prakaraNe zlo. 9 / 9 2-1-45 / 10 3-1-68 / 11 3-4-53 / Page #122 -------------------------------------------------------------------------- ________________ 'prathamAdadhuTi za chaH '1 / 3 / 4 / vAkchUra ityAdi, zUra vIraNi iti zUrayata ityaci iMduM duM zrRM khaM iti zavatIti " cijizaMsami0 " iti re dIrghatve ca zUraH, zliSyatIti "bhrUNatRNaguNa0" iti nipAtanAt zlakSaH, zvitA'vaNe zvetata iti lihAyaci zvetaM, zmani mukhaikadeze zete " imanaH zIDoDit" iti Dite zmazru kUrca, zyaiDo " vilimilI. "ti me zyAmA aprasUtAH striyaH zyAmavarNA vA / vAkTara 5 ityAdiprayogeSu tRtIyasya prathame kRte tAdRkSAtprathamAt zakArasyA'nena chaH pravartate, tatastRtIyAdhikAreNaiva sidhyati na ca paratvAd " aghoSa prethamo'ziTaH" iti prAgeva prathamo bhaviSyati tatastRtIyAbhAvAtkathaM zasya chAdezo bhaviSyatIti vAcyaM, yatastatrA'nvityadhikArAna prAgeva prathamatvamiti, satyaM, tRtIyAdvidhIyamAne che tRtIyasya prathamatvaM pazcAnna prApnoti vidhAnasAmarthyAt , yathA "H saH tso'zcaH" ityatra sUtre 10 DakArAtpare tse kRte TatvaM na bhavati SaDtsIdantItyatra / kizca prAGka chete sugaNTra chete ityAdau tRtIyAbhAvAcchatvaM na syAditi vidhyarthamiti / adhuTIti paryudAsAtsvarAntasthAnunAsikaparasya zasya cho bhavatIti / vAkTara ityAdau "UnArthapUrvAdyaiH" iti saH / 'raH kakhapaphayoH kApau' 1 / 3 / 5 / nanu 'niranubandhagrahaNe na sAnubandhasyeti nyAyAt karotItyAdau sAnubandhasya rephasyA''dezo na prApnoti / satyaM, 15 " aroH supi0" ityatra ruvarjanAdrorapyAdezaH / taddhi " raH paidAnta0" iti sUtrAniranubandhe rephe'nuvartamAne svayameva siddhaM sat jJApayati 'niranubandhagrahaNe sAmAnyagrahaNa'mityapi nyAyo'stIti / 'zaSase zaSase vaa'1|3|6| kaH SaNDa iti vana SaNa saMbhaktAviti SaNadhAtoH sanyata iti vAkye " pazcamAhuH" iti De bAhulakatvAca sattvAbhAve paNDo 20 vRkSasamUhaH / nanu zaSase so vetyevaM sakAra eva vidhIyatAM tasya ca " sasya zaSau" iti kRte karazete kaSSaNDa ityAdau zakArapakArau setsyataH / evamuttaratrA'pi kazvarati kaSTIkate bhavAMzcarati bhavAMSTIkate ityAdau zaSau setsyata ityuttarArthamityapi na vaktavyaM, tathA kaH zeta ityAdau " dhuTaistRtIya " ityasmin kartavye rutvasya, antaH zeta ityAdI tvasiddhaM bahiraGgamiti nyAyena zatvasyA'siddhatve tRtIyatvamapi na pravartyati 25 tarika zaSayoH pRthagvidhAneneti ? satyaM, asiddhaM bahiraGgamiti nyAyasyAnityatvajJA 1 uNA0 392 / 2 uNA0 186 / 3 uNA0 810 / 4 uNA0 340 / 51-3-50 / 6 1-3-18 / 73-1-67 / 8-1-3-57 / 91-3-53 / 10 uNA0 168 / 11 1-3-61 / 122-1-76 / Page #123 -------------------------------------------------------------------------- ________________ (40) panArtha, tena babhUvuSetyAdau svaranimittamuvAdi siddham / kizca zaSasagrahaNaM vyatyartha tenaiteSu kRteSvetadvilakSaNaM kAryAntaraM na bhavati, tatazcA'ntaH zete, mAtaH ! SaNDa ityAdau dhuTastRtIya iti jatvaDatvAdikaM na bhavati, kazzeta ityAdau tu tRtIyAbhAve roH pare' sattvAdapi sidhyatIti nyaasH| kathaM tarhi sarpiSSvityAdau Satvamiti ? atra hi so 5 rutvaM tasya satvaM supaH SatvaM tataH " sasya zaSau " ityanena pUrvasasya patvaM bhavatIti / satyaM, zaSasavilakSaNamiti jatvAdikaM na bhavati zapasarUpaM tu bhavatyeveti / 'caTate sadvitIye' 1-3-7 // nanvatrA'sandehAtha cachaTaThatatha ityevaM kiM na kriyate sadvitIyagrahaNamapanIyeti ? satyaM, nimittabahutve yathAsaMkhyaM na syAdityata Aha-yathAsaMkhyamiti, na ca sadvitIyagrahaNe satyapi cakArAkAntazchakAro'tra, evaM 10 takArAkrAntaH thaSTakArAkrAntaSThakArazca yatra bhavettatraiva kArya prApnotItyAzaGkanIyaM / "udaizcaraH sApyAt", " caireSTaH ", "brIhyAdibhya" ityAdi jJApakAtkevaleSveva bhavatIti, iha ca "tRtIyasye"ti sUtra udAharaNeSu isvAtparasya tRtIyasya paJcamasya ca paJcame'saMyukte " aMdIrghAd" iti vA dvitvAccatvAccatvArirUpANi bhavanti / " pratyaye ce "ti isvAtpaJcamasyaikavyaJjane "adIrghAdi"ti vA dvitvAve rUpe, "tato ha." iti isvAttRtI15 yasyA'saMyukta heturye ca vA dvitvAccatvAri rUpANi / "prathamAdadhuTi"ti chatvavikalpapakSe zasya " tataH ziTa" ityanena vA dvitvAtrINi rUpANi / " ra: kaikhapaphe "ti-" ziraiH prathama0" iti vA dvitvAccatvAri rUpANi / prathamadvitIyadvitvavikalpapakSe ca ka pAnAM vA dvitvAre dve rUpe iti sarvANi SaD rUpANi bhavanti / "zaSaise"ti isvAt zaSasasyA'. saMyukte zaSase'dIrghAditi vA dvitvAtrINi rUpANi, " caTata0" iti sUtre uttareSu sUtreSu 20 ca zaSasapaaM pareSAM prathamadvitIyAnAM "ziTaH prathamadvitIyasye"ti vA dvitvAve dve rUpe / __'noprazAno'nusvArAnunAsikau ca puurvsyaadhuttpre'| 1-3-8 // adhuTapara iti-adhuTa paro yasmAditi kArya / na tu dhuT paro'smAditi kRtvA nA yogaH kAryaH / yataH prasajyayogazaGkayA varNAbhAve'pi syAt , bhavAn t ityatreti / nanu paragrahaNaM kimarthaM yAvatA'dhuTItyukte'pyadhuTi parato yaccaTataM tasminnasya zAdayo vijJAtuM 25 zakyanta eveti / naivam caTate parato yo'dhuTa tasminnakArasyaite bhavantIti kasmAna vijJAyate tatazca bhavAnAvahati bhavAnAcchAdayatItyAdAveva syAnna tu bhvaaNshvrtiityaado| paragrahaNe'nuvartipadArthApekSayA'ntaraGgamapi tatpuruSaM bAdhitvA bahuvrIherAzrayaNAtpUrvokta 11-3-61 / 23-3-31 / 35-1-138 / 47-2-5 / 51-3-1 / 61-3-22 / 7 1-3-2 / 8 1-3-3 / 91-3-4 / 101-3-36 / 11 1-1-5 / 12 1-3-35 / Page #124 -------------------------------------------------------------------------- ________________ ( 41 ) doSAbhAva iti / anusvArApekSayA'vayavAvayavibhAve'nunAsikApekSayA sthAnyAdezabhAve pUrvasyeti SaSThI / prazAntarati prazAmyatIti kkipi, asya " iti dIrghatve " mo no vozca " iti masya natve prazAn atra nasyAssacce " nAmno no'nahnaH " iti nalopo na bhavati / tsaruka iti tsarerupratyaye tsaruH khaGgamuSTiH, tsarau kuzala iti "ko'mAdeH" iti ke tsarukaH / 6 66 "" " mosziyaghoSe 'khyAgi ra 1 / 1 - 3 - 9 // atra ramapanIya sa iti kRte vidhAnasAmarthyAtvAbhAve puMzcalItyAdi na sidhyati / puMskAmeti - pumAMsaM kAmayate " zIlikAmi 0 iti No yadvA kamerNiGantAtkAmanA kAmo " yurverNe0 " ityal NiGabhAve kamanaM vA ghaJi vRddhau kAmaH puMsaH kAmossyA Api " puMsa " iti saH / kokila iti pumAniva kokilaH puMskokila iti mayUravyaMsakAditvAnmadhyapadalopI 10 samAsaH / pumAMsaM calayati " karmaNo'N " zIryate parapakSo'nena " punnAmni 0 " ghe zaraH / kSura iti " iti kaH / kSAra iti jvalAditvANNaH, pum khyAtaH - atra khyAga eva varjanAt khyAMka prakathane ityasmin puMkhyAta iti bhavatyeva / " nAmyupAnta " 6 nRRna: peSu vA ' / 1-3-10 // adhuTpare chuTpare ca pakAramAtre nimitte'sya sUtrasya pravRttirvyAptistadarthatvAdityarthaH / tena nRRH psAtItyAdi siddham / 5 6 " dviH : kAnaH kAni saH / 1-3 - 11 / / anukAryAnukaraNayorbhedasya vivakSitatvAcchasantAnukaraNAdapi SaSThI tathA saptamyapi / dviriti kAnsatkabhavanakriyApekSayA kriyAvizeSaNamidam / athA'tra sakAre kRte " soraiH " iti rutvaM kathaM na bhavatItyAha rasyetyAdi - ayamartho yadi sasya rutvaM syAttadA rephAdhikAreNaiva siddhaM kiM savidhAnena prakriyAgauravaM ca parihRtaM bhavati / tathA'trAnusvArasya vyaJjanatvAt " padesya " 20 iti saMyogAntalopaH kathaM na bhavati ? naivaM, tatra mukhyavyaJjanasaMyogasyaivA''zritatvAdasya tu sAmarthya prApitatvenA'mukhyavyaJjanatvAt / x atraprayoge - 14-1-107 / 22-1-67 / 32-1-91 / 46-3-97 / 55-1-73 / 6 5-3-28 / 7 2-3-3 / 8 5-1-72 / 95-3-130 / 105-1-54 / 112-1-72 / 122-1-89 / 136-2-140 / 141-3-48 / 66 'ssaTi samaH ' / 1-3 - 12 / / sama iti prAdipaThitasyaiva samo grahaNaM, na pama STama vaiklavye ityasya vijantasya, saMskRte bhakSye " ityAdijJApakAt, anusvArasya vyaJjanatvAd " ghuTo ghuTi sve vA " iti pakSe sakAralope dvisakAramekasakAraM ca saMskarteti 25 rUpadvayaM draSTavyaM / saMkRtirityatra gargAdipAThAt sad na / anyamate tu saMpareH kRgaH sad 15 Page #125 -------------------------------------------------------------------------- ________________ (42) bhUSAyAmiti sUtrakaraNena bhUSAyAmiti kiM ? iti vyAvRttiH / saMcaskAreti na cA'tra samskR iti kRte pratyayotpatteH prAgevA''dezaprasaGga iti vAcyaM, yataH paratvAnnityatvAddhAtumAtrAzrayaNe'ntaraGgatvAcca prathamameva pratyayastatastadAzritaM kArya dvitvaM tena ca saTo vyavadhAnamiti nanu " aghoSe ziTaH " iti luptasya sasya " sthAnI vA0" iti sthA5 nitve sati kathaM na bhavati ? na ca vAcyamavarNavidhau sthAnitvamiti / ssaTIti varNa samudAyAzrayaNena varNavidhitvAbhAvAt / na ssaDiti, sakArAdiH saT ssaDiti kRte varNavidhitvamiti / nanu ' nimittAbhAva ' iti nyAyena dvitve na samo vyavadhAnAt kRgaH ssaDAgamo na prApnoti ? naivaM, 'svAGgamavyavadhAnaka'miti nyAyAd dvitvarUpasya khAGgasya kRgaM prati vyavadhAyakatvAyogAditi / 10 'luk'|1-3-13 / / anena samaH parasya kRgaH ssaTi samo makAralope rUpa mekaM, kecinmatena makAralope'nunAsike'pyekaM pUrveNa samo masya satve satyanusvArAnunAsikayordva rUpe, tathA satve'nusvAre ca kRte sati kasyA''dirityAzrayaNenA'nusvArasya vyaJjanatve tasmAtparasya sasya lope sAnusvAramekasakAraM caikaM rUpamiti paJca rUpANi / _ 'to mumo vyaJjane svau'|1-3-14 // nanu taugrahaNaM kimarthaM svAviti vize15 SaNasya vizeSyasApekSatvAtsamAnAdhikaraNAvadhikArAnuviddhAvanusvArAnunAsikAvevA'nuvaya'taH 1 satyaM, taugrahaNamavadhAraNArtha, anyathA'nantaroktA luganuvarteta, pUrvasyeti ca tatazca mumoluMgbhavati pUrvasya caa'nusvaarH| caGgamyata ityAdau nimittabhUtavarNApekSayA pUrvasyA'kArAdeH sthAne'nunAsikazceti sUtrArthe'niSTaM rUpaM caGgamyate ityApadyate, taugrahaNAttu tAveveti niyamitAvanusvArAnunAsikAvanuvartete, tacchabdasya pUrvavastuparAmarzitve'pi 20 sakAralukoH satvAsambhavAdanunAsikasya ca sambhavAt tasyaiva parAmarzaH, dvivacanopAdA nAttatpratibaddhAnusvArasya cetyAha-tAvanusvAreti / lAkSaNikatvAditi lakSaNaM liGgaM tata AgataM adhyAtmAditvAdikaNi lAkSaNiko'numeya ucyate, lAkSaNikatvAdeva " nAmnono'na0 " iti nalopo'pi na / tvaM SaNDha iti vana paNa iti paNaH sanatIti vAkye " zamiSaNibhyAM DhaH" iti Dhe bAhulakatvAt Se SaNDaH / 25 'manayavalapare he'| 1-3-15 // manayavalAH pare yasmAditi bahuvrIhiH, na tu tatpuruSaH paragrahaNAt / yadyevaM manayavala iti kasmAnoktaM ? saptamyeva hi parazabdArtha pratipAdayiSyati makarAdau pare yo hakArastasminniti / naivam viparyayo'pi vijJAyeta hakArapare makArAdAviti, tatazca kiM mahayati, kiM nAti, kiM yAhi, ki vahasi, kiM 14-1-45 / 2 7-4-109 / 3 2-1-91 / 4 uNA0 179 / Page #126 -------------------------------------------------------------------------- ________________ ( 43 ) lihyata, ityatraiva syAt / akArAdinA vyavadhAnAnna bhaviSyatIti ceta na, yena nA'vyavadhAnaM tena vyavahite'pi syAd' iti nyAyAdekena varNena vyavadhAnamAzrIyate / atha prathamapakSe kiM malayatItyAdau sUtraM caritArthamiti kimiti vyavadhAnamAzrIyata iti cet, na yena pratipAdakena hakAre pare makarAdAveSa sUtrArthaH svIkRtaH, taM prati pakSAntarasyA'sambhavAdviparItapratItiH syAditi tannirAsAya paragrahaNaM kartavyameveti / 5 tathApi na kartavyaM viparyapratIto hi asya vaiyayaM syAt "tau mumo0" ityanenaiva rUpaddhayasya siddhatvAt , satyam tarhi niyamArthamidaM syAttato makarAdau hakAra eva syAnA'nyatra / tatazca tvaM manyasa ityAdau pUrveNA'pi na syAditi paragrahaNam / tathA hakArasya svo nAstIti vyavahitamakArAdyapekSayA svo'nunAsiko bhavanmakArAdirUpa eva bhavatIti / 10 'samrAT ' / 1-3-16 // rephasya svatvAbhAvAdanunAsikaprAptireva nA'stItyAha-anusvArAbhAva iti / ekavacanasyA'tatratvAvivacanAdAvapi bhavati / 'NoH kaTAvantau ziTi navA' / 1-3-17 / / asyodAharaNeSu zaSasAnAM " tataH ziTaH " iti vA dvitve dIrghAgrasthayoH NoH sacce catvAri rUpANi, isvAgrasthayostu Noreva " adIrghAditi" vA dvitve ca pazca rUpANi, bhavAJzeta iti 15 " tavargasya 0 " iti nasya atvaM, bambhaNSIti " sasya saSau" iti Satvam / nanvatrA'ntagrahaNaM kimarthaM ? NoH kaTAvityevocyatAM, naivaM, evaM kRte chaNoH SaSThyantatve kaTayorAdezatvaM syAttanirAsAyAntagrahaNaM, tarhi NaH kaTamiti samAhAraM kRtvA Na iti paJcamyantatvamAdezatvanirAsAya vyAkhyAyatAM ? na, antagrahaNe sati prAGk sAye ityatra kakArasya padAntatvAt " nAmyantasthA0" ityanena padamadhye vidhIyamAnaM SatvaM 20 na bhavati, anyathA parAditvena kakAreNa sakArasya padAditvavighAtAt SatvaM syAditi / tathA sugaNTsu ityatra " nAmasidaya0" iti TakArasya pUrvabhaktatvena padAntatve " padAntAhavargAd" iti pratiSedhAt " saMsya zaSau" iti sakArasya SatvaM na bhavati, parAvayavatve tu apadAntatvena pratiSedhAbhAvAtsyAdeveti / vaN zabde ityato vici vaNa, vipi tu dIrghatve vANa, tathA sugaN ityatrA'kAraNigorlopasya " ahanpazcamasya" iti dIrghatve 25 kartavye " na saindhi0" iti sthAnitvAbhAvAtkathaM na dIrgha iti cet ? satyaM, tatra hanvarjanasyopadezAvasthAyAM paJcamAntagrahaNArthatvena vyAkhyAsyamAnatvAt / 11-3-14 / 21-3-36 / 31-3-32 / 41-3-61 / 52-3-15 / 61-1-21 / 71-3-63 / 84-1-107 / 17-4-111 / Page #127 -------------------------------------------------------------------------- ________________ (44) 'anaH saH tso'zcaH' / 1-3-18 / / SaT sIdanti, matAntareNa SaD sIdanti, ityatra " tataH ziTa" ityanena vA dvitve cAtUrUpyaM, SaTra sIdanti, " aMdIrghAd" iti Tasya " tataH ziTa" iti sasya ca vA dvitve trairUpyamiti sapta rUpANi bhavanti / paTta sIdantIti " padAntATTavargAd" iti niSedhAttavargasya na TatvaM, paDiti prayogastho 5 DakAraH sUtre'nukRtastata eva " aghoSe prathamo'ziTa" iti TatvaM na bhavati, ityAha DakAranirdezAditi / bhavAntsAdhuriti-athA'tra nakArasya " no'prezAna0" ityanusvArAnunAsikapUrvaH sakAraH kasmAnna bhavatIti ? ucyate, adhuTpara iti vacanAt , atra hi dhuTparastakAra iti / Sad zyotantItyatra " sasyaM zaSau" ityatrAnvityadhi kAre vartamAne zcavarjanAbhAve dantyasakArasya saH syAditi, nanu tathupadezAvasthAyA. 10 mapi tAlavyaH paThanIyaH kiM dantyapATheneti ? satyaM, dantyaM paThannevaM jJApayati 'dantyA padiSTaM kArya tAlavyasyA'pi bhavati' paraM dantyasthAnaniSpannasya na sarvasya, tena bhavAn zete ityAdau tso na bhavati, nanu madhugityatra " svarasya pare0 " iti NiloparUpasya svarAdezasya sthAnitvAt zalopo na prApnoti, na ca vAcyaM " na sandhi0" ityupa tiSThata iti, asklukIti vacanAt na, asklukItyatra nanirdezena 'nA nirdiSTa15 manityamiti' nyAyAtsthAnitvAbhAva iti / __'na shinyc'|1-3-19 // bhavAJca chUra ityAdau bhavAJca zUra ityatra " tataH ziTa" iti vA dvitve cAtUrUpyaM, kurvaJca chete ityAdau kurvaJ zete ityatra / "dIrghAd" iti asya vA dvitve kurvaJca zeta ityatra ca " tataH ziTa" iti dvitve pazca rUpANi / / 'ato'ti roruH / / 1-3-20 // veti nivRttaM, kAryA nimittaM kAryamityeSa 20 hi nirdezakramaH / atra tu kAryiNaH pUrvanimittopAdAnena nirdezakamAtikramaM kurvannadhi kArAtikramaM sUcayati / tathA'to'tIti nirdezAtsannipAtalakSaNanyAyo nopatiSThate / nanu tarAvayanaM tarpayanamityatra ruzabdasyaiva grahaNaM kasmAnna vijJAyate kimityudita eveti ? satyaM, " ato'ti roru" rityata eva jJApakAta, kiJcaitatsUtropAttasyaiva roruttaratrA'nuvRttistatra ca bhobhago'ghobhyaH parasya padAntasthasya roranyasyA'sambhavAtsAnu 25 bandhasyaiva grahaNaM bhavatIti / suzrota 3 yatra nvasIti / ata iti taparanirdezena svarUpagrahaNAtplute sati na bhavati, paratvAdantaraGgAcokArAtpUrvameva plutH| 'avarNabhobhago'gholuMgasandhiH ' / 1-3-22 // nanu sandhirUpatAyAM 1 1-3-36 / 2 1-3-32 / 3 1-3-63 / 4 1-3-50 / 5 1-3-8 / 61-3-61 / 77-4-110 / 87-4-111 / 91-3-20 / Page #128 -------------------------------------------------------------------------- ________________ (45) satyAmasandhiriti pratiSedho yukto luk tu abhAvarUpatvAtsandhirUpa eva na bhavatIti kathaM niSidhyate sa cA'sandhirityAha-sandhirityAdi, atra sandhizabdena sandhinimittasyopacArAdabhidhAnaM / dharma caratIti "dharmAdharmAccarati" ityanenekaNi dhArmikAH / bhagavadaghavatAmiti-bhajyante sevyante svena rUpeNa sthApyante padArthA aneneti " gorasaMcara0 " iti ghe bhagaM, tadasyA'sti mato bhagavat itirUpaM, aghaN pApakaraNe'toli 5 matau aghavat , anavahitasyA'nyatra vyAsaktasyA'bhimukhIkaraNaM sambodhanamAmantraNamityarthaH / asandhirityuttarArthamiti / nanu " svare vA" ityatraivA'sandhisvare vetyevamasandhigrahaNaM kriyatA, naivaM, luksaMniyogaziSTatvajJApanArthatvAdatropAdAnasya, tena yatrA'nenAdhikAreNa lucha tatraivA'sandhiH, tatazcAtrA''gacchatItyAdau sandhipratiSedho na bhavati / kizcaivaM kRte sandehaH syAt , svare nimitte'sandhirvA bhavatIti, tato daNDa 10 agramityaniSTaM rUpaM syAditi, tathA'sandhirityasya saMniyogaziSTatve yatra lugnivRttistatra tatsambaddho'sandhirityapi nivartata iti / ___ 'vyoH'|1-3-23|| vRkSavityatra kvipi satyUT syAditi vici siddhamityuktaM na ca " svarasya0 " iti Ni lukaH sthAnitvaM " ne sandhi0 " ityupasthAnAt , tarhi " voH0 " iti kathaM vasya na luk ? satyaM, tadA sthAnitvAt , avyayatIti vica 15 kivvA, vici tAvadyasya na luk " svarasya0 " iti NijaH sthAnitvAt , kipi tu yadyapi "nai sandhi0" iti NijaH sthAnitvaM na bhavati tathApi na yasya luka, "isAsaH" ityanena vyaJjanadvArA siddhe kAviti sUtraM vipi kvacid vyaJjanakAryamanityamiti jJApanArtham / tato yalug na bhavatIti, yadvA lugiti saMjJApUrvako vidhiranitya iti,, nanu vRkSav karotItyatra padAntatvaM nA'sti Nilopasya sthAnitvAt tato vyaGgavikala- 20 tvaM vyAvRttariti iti / ___ 'svare vA' / 1-3-24 // kayAste tayAhurityAdiSu syAdividhau " soruH " iti rorasatvAd 'asiddhaM bahiraGgamantaraGge' iti nyAyAcca, " ata AH syAdau0 " iti na dIrghaH / ___ 'aspaSTAvavarNAtvanuni vA' / 1-3-25 // spazerNijantAt te " Nau 25 dAnta0 " iti nipaatnaatspssttH| 16-4-49 / 2 5-3-131 / 3 1-3-24 / 4 7-4-110 / 5 7-4-111 / 64-4-121 / 74-4-118 / 82-1-72 / 91-4-1 / 1. 4-4-74 / Page #129 -------------------------------------------------------------------------- ________________ 'royH'|1-3-26 // atrA'nantaro'pyavarNAdityeva nA'nuvartate / bhoH prabhRtibhyo yakArasyA'spaSTavidhAnAditi, vyavahito'pyavarNAdisamudAya evA'nuvartata ityAhaavarNabho0 ityAdi, tarorayanaM tavayanamityatrava "roryaH" iti prApnotyukArasadbhAvAta naivaM, evaM kRte yakArAsambhavAt , " svare vA" ityAdIni sUtrANi nirarthakAni syuH / 5 'hasvAnNa no dve'|1-3-27 // kurvannAsta ityAdi, nanvatra dvitve kRte pUrvasyanasyA'nantyatvAt NatvaM prApnotItyAha bahiraGgasyeti, ubhayapadApekSatveneti-vaNatIti vip, " ahanezcama0 " iti vANa, rAjaniti paratvAtprathamaM plutaH, nA''mantrya iti nalopAbhAvaH, pratyazeta ityatra mA bhUdanena dvitvaM "a~dIrghAdvirAmai0" ityanena bhaviSyati, takimarthametanivRttaye svara ityucyata iti ? ucyate, yadyanena 10 syAnnityaM syAttena tu vikalpeneti tadartha svara ityucyate / vRtrahaNAvityatra saMjJAyAM " pUrvapadasthAd" iti asaMjJAyAM tu " kavagaika 0" iti Natvam / 'anAGamADo dvI_dvA chaH' / 1-3-28 // iti dIrghasya vizeSaNaM na chasyA'sambhavAt , padAnte hi tasya vikAreNa bhAvyaM, zabdaprADiti AGamAG varjanAdeva dIrghAditi pade labdhe kimartha dIrghAdityUce ? AGmAGAvavyayau 15 tatparyudAsAdanyasmAdapyavyayAdIrghAdityapi prasaGgaH syAditi / muni chAyeti sthite " svarebhya " iti dvitvaM prApnoti " Amandhye " iti sizca, tatrA'ntaraGgatvAccA''mantrya iti pUrva sistato " havasya guNaH" iti sinA saha guNe anena vikalpena chasya dvitvamiti, " virebhya " iti nityaM dvitve prApte vikalpArtho'yamArambha iti, ADo Dita ISadarthAdiSu caturvartheSu vartamAnasya pratiSedhaH / mAGastu pratiSedhavacanasya krameNo20 dAharati, AcchAyetISadarthe, AcchinattIti kriyAyoge, chidiratra haThAd grahaNe vartate sa cA''GA viziSyate, AcchAyAyA iti, chAyAM maryAdA parihatyetyarthaH, abhividhau cA''G chAyAmabhivyApyetyarthaH / vAkyasmaraNayoriti-vAkyaM pUrvavAkyArthaviparItakaraNarUpaM, smaraNaM vismRtArthaprakAzanaM, pramAcchanda iti-pramIyata iti "upasargAdAtaH" ityaG pramA cA'sau chandazca prmaacchndH| 25 'plutaadvaa'|1-3-29 // dIrghAdityanuvRttAvapi dvimAtratrimAtrayorvirodhA sAmAnAdhikaraNyAsambhave'pi mazcA:krozantItyAdivatsthAnopacArAttavyapadezAdvizeSaNavizeSyabhAvaH, dIrgho'syA'sti sthAnitvenetyabhrAditvAdati vA dIrghazandena 11-3-26 / 21-3-24 / 3 4-1-107 / 4 1-3-32 / 5 2-3-64 / 62-3-76 / 7 1-3-30 / 82-2-32 / 9 1-4-41 / 10 5-3-110 / Page #130 -------------------------------------------------------------------------- ________________ (47) pluto'bhidhIyata ityAha dIrghasthAnAditi, nanu kimarthamidaM yato dIrghamAzritya "anAGmAGa0 " ityanenaiva dvitvaM vA bhaviSyati ?, satyaM, idameva jJApakaM -- dIrghApadiSTaM naplutasyeti' 'svarebhyaH' / 1-3-30 // padAnta iti nivRttamiti / " gacchati pathidUte" ityatra gacchatIti nirdezAcca / dirhasvarasyAnu navA' / 1-3-31 / / aryata iti " bhINazali. " iti ke, " cajaH kagam" iti katvaM, arcyata iti pani nyaDakkAditvAtkatve'nena dvitve vA auNAdike prathamameva kasya dvirUpatvAnnA'nena dvitvaM, padmada iti-hAdate ityac pRSodarAditvAdhasvaH, atra dvitve kRte'pi ""rorelugU0" ityanena ralope sati na kazcidvinazyati ? satyaM, yadyatra ra varjanaM na syAttadottarasUtre'pi varjanAbhAve'rha 10 ityatrottareNa dvitve " roreluMg" iti luki AI ityaniSTaM rUpaM syAditi / nanu kara ityatra dvitve kRte'pi "lugasyA0" ityAdinA'sya lugbhaviSyati kiM svaravarjanena ? satyaM cAru dAru vArItyAdau cArU dArU vArI ityAdyaniSTaM bhavediti svaravarjana, atrA'nvityasyA'bhAve satyantaraGgatvAd dvitvekRte pazcAtparokSAnimittatvena bahiraGga dvivacanaM syAttatazca proNunnAvetyaniSTarUpApattiH, nanu dvitvaM kRtamapi nimittAbhAve iti nivartyati 15 kimanugrahaNena ? satyaM, anugrahaNAdevA'yaM nyAyo'nitya iti / __ 'adIrghAdvirAmaikavyaJjane' / 1-3-32 // adIrghAditi paryudAsAdanuvRttasya svarasya vizeSaNamityAha adIrghAtsvarAditi, atha tvak ityatra prathamakakArasya "saMyogasyA''dau0" iti lukkasmAnna bhavati ? na ca vAcyamayaM dvitvAdezo'narthaka iti, anyatra dvitvazrutezcaritArthatvAditi ? satya, arhasvarasyeti opAdAnAd vyaktipadArtha AzrIyate, 20 tatra ca kakAraviSayasya dvitvasyA''narthakyaM mA bhUditi na bhavati, nanu " lilau " iti sUtre dvivacanenedaM jJApitaM, yathA sAnunAsikasyApi niranunAsika evA''deza iti, tatkathaM samyataH ityatra sAnunAsiko yakAra iti ? satyaM, sa eva sAnunAsiko yakAro dvirUpo bhavati na tvayaM bhinna Adeza kriyata iti sAnunAsika eva bhavatIti, ekayA'pi cArdhakalayA dvAvapi yakArau sAnunAsiko jJAyate, sAnunAsikayakAra- 25 syaiva dvitvApannatvAditi, gAva enaM trAsIraniti " tikRtau nAmni" iti ktaH, viyata iti "varyopasaryA0 " iti yaH, atra dvitve kRte ralope ca vArye syAt , 1 1-3-28 / 2 6-3-203 / 3 uNA0 21 / 42-1-86 / 5 1-3-41 / 62-1-113 / 72-1-88 / 81-3-65 / 95-1-71 / 10 5--1-32 / Page #131 -------------------------------------------------------------------------- ________________ ( 8) DauvidhAnasya puMsi visargAntasya caritArthatvAnapuMsake titau ityatra virAmasthasyokArasya dvitvaM syAt , prathamatvAdikamiti patthyadanamityAdiSu / .. 'azvargasyAntasthAtaH' / 1-3-33 / / antasthAta ityatrA''dyAditvAttas / 'tato'syAH' / 1-3-34 || dadhyyatretyAdau / 'asiddhaM bahiraGgamiti' 5 nyAyAdantaraGge dvitve kartavye bahiraGgo yAdyAdezo'siddhaH kasmAnna bhavati ? na cA' syA'siddhatve sUtramidamanarthakaM bhavatIti vAcyaM, dhyAnamityAdAvanAdezarUpe yAdau tasya sAvakAzatvAditi ? ucyate, "na sandhiGIyakki0 " ityatra dvitvasya sandhividhitvena sthAnivadbhAvapratiSedhe siddhe dvigrahaNamasiddhaM bahiraGgamantaraGga iti nyAyasya bAdhanArtha dvitvamupapadyate / tathAtretyasmin rasya na dvitvamarhasvarasyetyadhikArAt, lasya tu 10 dvitve kallAmyatIti draSTavyaM / __ 'ziTaH prathamadvitIyasya' / 1-3-35 / / SThalasthAne ityataH kartari " vA jvalA0 " iti Ne vRddhau " joterayAnta0 " iti DyAM sthAlI, sthAlayatIti vA " svarebhya i:" sthAliH, asyata iti dhyaNi " zikyAsya." iti vA''sya, tvaJcchAtra iti tvamchAtra iti sthite " to muMmo0 " ityanunAsiko akArastatazchasya dvitve 15 " aghoSe prathamo0 " iti chasya cH| __'tataH ziTaH' / 1-3-36 // tAbhyAM tataH, tacchabdasyA'nantarapUrvavastuparAmarzitvena prathamadvitIyayoranukarSa iti, ziyAdyasya0 " iti pasya phakAre kRte dvitIyAdapi sasya dvitve aphssarA iti dRzyaM / narAH buvantaH sIdantyasyAmiti pRSodarAdityAt vRsI, kazyate iti Nigantasya, evaM karNyata ityapi / 20 putrasyAdin putrAdinyAkroze' / 1-3-38 // nakArAntatAbhivyaktya rthamAdiniti sUtrAMze lakSaNaprApto'pi nalopo na kRtaH, Adin putrAdinnupAdAne'pi " nAmagrahaNa0 " iti nyAyAt striyAmudAhRtaM, tatraiva prAyeNA''krozasambhavAt , strIvatpuMso'pi putrAdanenA''kroze tatrApi pratiSedho bhavatyeva, putrAdI bhaveti, abhIkSNaM putrAnatsIti " vratAbhIkSNye " iti Nin putrAdinI zizumArIti, adhyAropeNa hi 25 nindAkozI, tattvAkhyAne tu tadasambhava iti pratiSedhAbhAvAd " adIrghAd" iti dvitvaM bhavatyeva, nAgIti " joterayAnta." iti DIH / 17-4-111 / 25-1-62 / 32-4-54 / 4 unnaa0606| 5 uNA0 364 / 61-3-14 / 71-3-50 / 81-3-59 / 95-1-157 / 101-3-32 / 11 2-4-54 / Page #132 -------------------------------------------------------------------------- ________________ ( 49 ) ' mnAM dhuDvarge'ntyo'padAnte ' / 1 - 3 - 39 // yadyatra vargagrahaNaM na syAtadA gantetyatra thakAraH syAttasyA'pi takArApekSayA'ntyatvAdityavyavasthAnirAsAya vargagrahaNam nimittavargasyaiveti-makArana kArApekSayA'nyasya varNasyA'ntyasyAbhAvAditi / bahuvacanamiti - ayamartho ' varNagrahaNe jAtigrahaNamiti ' jAtinirdeze prApte bahuvacanaM vyaktinirdezArthaM, tena yAvAnmakAro nakArazcA'padAntastatra sarvatra tadvyaktyapekSayA 5 vaiyarthyaM mA bhUditi pravartamAno'ntyaH kAryAntarabAdhAyai prabhavati / gamyate, hanyata ityatra manornimittayakArasyA'ntyo raH syAt / 3 ziDhe'nusvAraH / 1-3--40 // nanu piNDi ityAdau zrasyAlukaH sthAnitvAdakAreNa Sasya vyavadhAnAdanusvAro na prApnoti, kimanvityAzrayeNa 1 naivam, " na sandhi 0 " iti sandhividhau sthAnitvaniSedhAt / nanu hasya ziTsaMjJAM 10 kRtvA ziTyanusvAra ityevocyatAm ? satyam yadi hasya ziTsaMjJAM kRtvAihahagrahaNaM na kriyate tadA aujaDhadityatra " aghoSe ziTaH " iti halope'niSTaM rUpaM syAditi / ( 8 4 ro re lugdiirghshcaadidutH'| 1-3-41 // nanvapadAnta ityadhikArAt ajarghAH, apAspAH, acokaH, acAkhAH, acAkAH, apApAH, ityAdiSveva prApnoti, nanu svArAjyamityAdAviti ? naivam, adiduta iti idrahaNAdapadAnta iti nA'nuvartate, yata 15 ikArAtparasya rephasya rephe'padAnte sambhavo nA'stIti, bhinnasthAninimittabhaNanAdvA / kiM punaridaM sAnubandhasya kAryiNo rephasya grahaNaM niranubandhasya vA ? tatrA''dyapakSe'gnI rathenetyAdi sidhyati, na tu punA ramata ityAdi, dvitIyapakSe punA ramate ityAdi sidhyati navI rathenetyAdi / na cobhayaparigrahe kiJcinniyAmakamasti ? ucyate - atra 'ro re0 ityekaprayatnenaiva sUtradvayoccAraNAdekatra sAnubandhasyA'paratra niranubandhasya nirdezAt 'nira- 20 nubandhagrahaNe sAmAnyagrahaNamiti ' nyAyAcca sAmAnyena grahaNaM bhavatItyAha rephasyeti / anantarANAmiti - nanu sAmAnyarnirdezAdanantarANAmeveti kuto labhyate iti cet ? ucyate-re ityupazleSasaptamInirdezAlugiva dIrgho'pi rephopazliSTasyaiva bhavatIti / " 6 DhastaDDe ' / 1-3-42 || anviti idaM sUtraM padAnte " ghuTaistRtIyaH " ityasya bAdhakam, apadAnte tu " tRtIyastRtIyacaturthe" ityasya ceti, tato'nvityadhikAra etayoH 25 sUtrayorviSayaM muktvA jJAtavyaH / ata eva madhuliDDaukate ityatra pUrvaM tRtIyatvAbhAve sati na dvyaGgavikalateti / cakruDDhe iti-atra " naumyantAd0 " iti dhasya Dhatve " adIrghA - dvirAma 0 " iti tasya dvitve " tRtIyastRtIya0" iti Dhasya DaH AtRDham, AvRDhamiti-hau 1 7-4-111 / 24-1-45 / 32-1-76 / 4 1-3-49 / 52-1-80 / Page #133 -------------------------------------------------------------------------- ________________ (50) ho, vRhauta udyame iti dhAtU " veTopata" itIniSedhaH! leDhA iti-nanvatra paratvAdguNo bhaviSyati kimanvityadhikAreNeti ? satyam , DhalopasyA'lpAzritatvenA'ntaraGgatvAtprathama Dhalopo dIrghatvaM ca prApnoti / nanu DhasyA'sattvAtsarvamapyasat tato guNo bhaviSyati ? satyam , ' tathApyasiddhaM bahiraGgamantaraGga' iti dIrghatvaM syAt , 'vA! vidhiH' iti 5 nyAyenA'ntaraGgaM DhatvaM tatastasminnabhidheye guNo'siddho yato guNo'vANoM vidhiriti, kAryAsatvapakSe idamuktaM, zAstrAsattvapakSe tu guNe kRte DhatvaM bhavati / 'udAsthAstambhaH sH'|1-3-44 // nanu udasthAdityatra sakAralopaH kasmAnabhavati ? na ca vAcyamaDAgamena vyavadhAnAnna bhaviSyati, yato'Ggino'GgaM vyavadhAyakaM na bhavati, satyam , AvRttyAuda iti padaM sthAstambhaH sakArasya ca 10 sambandhanIyaM, udasthAt udastambhadityanayoH siddhyartham / udasthAdityatrA'DAgamAt pUrva manvityadhikArAnna bhavati, aDAgame ca sati paJcamyA nirdiSTe parasya taccA'nantarasyaiva na vyavahitasyeti na bhavati / utsthAna-ityatra sthAnasya vizeSaNaM ut , na tu tiSThateriti / 'tadaH seH svare paadaarthaa'| 1-3-45 // tada iAyanena tadAdezasya sasya grahaNamanyathA vyaJjanAtsilopaH siddha eva / anukaraNatvAttada ityatra tyadAdyatvAbhAva: 15 zabdAnukaraNe hi prakRtivadanukaraNam' iti nyAyaH pravartate / zabdAnukaraNe tu neti / kathamidamiti cet ? 'tadaH seH svare' iti " parivyavAskriya " iti sUtrasUtraNAt / pAdArtheyaM pAdArtho yasyA iti vA pAdArthA / / 'etadazca vynyjne'ngnsmaase'|1-3-46 // prakRteH paraH zrUyamANazrakAraH prakRtyantarasadvitIyatAM gamayan pUrvasUtrazrutaprakRtyaiva sadvitIyatAM gamayati / 20 naJaH samAso nasamAsastato dvandvagarbho naJtatpuruSaH / naJsamAse ca sati na bhavatIti anena naJaH kriyAsambandhaM darzayana anagnasamAsa iti prasajyapratiSedho'yabhiti darza. yati / paryudAse hi sati 'nayuktaM tassahaze' iti nyAyena nasamAsAdanyatrA'pi samAsa eva vartamAnAbhyAmetatacchabdAbhyAM silopaH syAditi / anagnasamAse iti pratiSedhAt paramaiSa karotItyAdau tadantAdapi selak / dhanaM labdhA " dhainagaNAllabdhari " 25 iti ye dhanyaH-anubandhagrahaNAditi-ayamarthaH / seriti idanubandhagrahaNAdanyAnubandhasamu. dAyasya lopAbhAvaH, eteSu caratItyAdau / athA'tra paratvAdetve Satve ca kRte sakArasyA'bhAvAllopo na bhaviSyati ? satyam , vizeSavihitatvAdetvaSatvAbhyAM pUrvameva lopaH syAditi / kiJca etat skumnAtItyAdAvapi syAt / 14-4-62 / 23-3-27 / 37-1-9 / Page #134 -------------------------------------------------------------------------- ________________ 'vyaJjanAtpaJcamAntasthAyAH sarUpe vaa'|1-3-47 // samAhAre'pi sUtratvAd hasvAbhAvaH / Adityo devatA'syA''ditya iti-atrA'kAralope lukaH sandhividhitvAt sthAnivadbhAvapratiSedhe'nena pakSe yaluk / sva iti kRte zAGgaityAdiSvapi syaat| 'dhuTo dhuTi sve vA' / 1-3-48 // prattamiti-prapUrvAdadAterArambhe'rthe kteH, " prAhAgasta0 " iti ttAdezaH / avadIyate sma ktaH " nivirevanvavAt " iti ttH| 5 ziNDi piNTi iti-ziSpiSoH paJcamyA ho " seMdhAM svarAt0" iti znapratyaye " nAstyolag" ityalope " hudhuTaH0" iti herdhibhAve " tRtIyastRtIya0 " iti tRtIyatve " tavargasya 0 " iti Dhatve " nAM dhuD0 " iti Natve'nena pakSe Dalope ceti / bhAGgamiti-bhRgo " bhRvRbhyAM no'ntazca " iti kiti ge nAgame bhRGgaM " tasyedam " ityaNi / 'tRtIyastRtIyacaturthe ' / 1-3-49 // likhyate ityatra khasya gaH, valbhate 10 ityatra lasya da AsannaH prApnoti / / 'aghoSe prathamo'ziTaH '11-3-50 // payassu ityatra "zeSase zaSasaM vA" iti vidhAnAdapi na prAmoti kimaziTa iti vacanena ? satyam , yotatItyAdyartham / tathAziTa ityabhAve vRkSaH puruSa ityAdau kasyA''diH kAdiriti vyAkhyayA visargasyApi apazcamAntastheti dhutve avarNahavisargakavAH kaNThyA iti katvaM syAt / zyotatItyAdi- 15 prayogatraye yathAsaGkhathaM caTatAH syuriti / asti Aste ityAdiSu ca sasya takAraH syAt / 'virAme vA' / 1-3-51 // vaiSayikamidamadhikaraNam kruG ityAdi-cavaryo akAraH, "padairujavizaspRzo gha" ityAdau dRzyaH / kruGtyiAdicatuSTaye kaTatapAH syuH / ghana ityatra caH syAditi / ___ 'na sandhiH ' / 1-3-52 // saMhitAyAmiti-sandhIyante varNA asyAmiti 20 " 'zIrIbhU0 " iti kiti te saMhitA, varNAnAM paraH sannikarSaH / ekapada iti-viSayasaptamIti iti, bhavatItyAdAvekapade nityaM saMhitA | dhAtUpasargayoriti-dhAtUpasargayoH prelayatItyAdau nityasamuditatvAtsamAsasyApi nirantarAnekapadAtmakatvAt padadhAtUpasargasamAsAnAM niyamenaikaprayatnoccAryatvAca virAmAbhAvAnnityaM saMhiteti / vAkye tu sarvatraikaprayatnocAryatvasyA'niyamAdvirAmAbhAvena saMhiteti / / 'raH padAnte visrgstyoH'| 1-3-53 / / visargaH zabdapUrovarti bindudvayaM 25 14-4-7 / 2 4-4-8 / 33-4-82 / 44-2-90 / 54-3-83 / 61-3-49 / 71-3-60 / 81-3-39 / 9 uNA. 94 / 106-3-160 / 111-3-6 / 125-3-16 / 13 uNA0 201 / Page #135 -------------------------------------------------------------------------- ________________ ( 52 ) rUDheH, tayorityatraikA'pi saptamyathavazAdvidhA bhidyate; ekA vaiSayike'dhikaraNe'parA tvapazlaiSike iti / asiddhaM iti - pratyayAzritatvena bahusthAnyAzritatvena ca bahiraGgatA, varNamAtrAzritatvena tvantaraGgatA / padAdezaH padavaditi ca vRddhyAdau kRte rephasya padAntatvamiti / 5 ' khyAgi ' / 1-3-54 // khyAgyeva visarganiyamAt khyAMka prathana ityasmin jihvAmUlIyospi / 'zivyaghoSAt ' / 1-3 - 55 / / aghoSAt parasya padAnte rephasyAsambhavAdaghoSAditi ziTItyasya vizeSaNamityAha - aghoSAtpare ziTIti / " aroH supi raH ' / 1-3-57 // nanu payaHsu ityAdiSu " so ruH " iti 10 kRte'ntasthAdvAreNa rephAtparaH SakAraH kathaM na bhavati ? satyam, nityatvAt " raH padAnte visargastayoH " iti bhavati / ruvarjanAllAkSaNikanyAyo niranubandhanyAyazcA'nityastena 46 raH kakhapaphayoH 0 " ' ityAdI lAkSaNikasyA'pi bhavati / 'vAhapatyAdayaH ' / 1-3-58 / / nipAtanAtpadAntAdhikAro nivRttastenottarasUtre na yAti tathA ca-khUpIramityAdi siddham / gIrpatiriti - atra kSIrasvAminA bhrAtuH 15 putrAditvAt SatvamiSyate / pracetA rAjanniti sambodhane vizeSajJApanAya sambodhanAdanyatrA'pyudAhAryam / tacca samAse eva anyatra tu abhvAdiriti dIrghatve vizeSAbhAvaH / yadutpala :- karmadhArayAtsamAsAnte pracetArAjaH pracetorAjaH / zakaTo'pyAha - pracetaso rAjA pracetArAjaH / praceto rAjA'sya pracetArAjA pracetorAjeti, AkRtigaNArthatvAdbahuvacanasya / vAri carati kvaciditi De vArcaH / uSasi budhyate "nAmyupAntya0 " iti 20 ke uSarbudha ityanayoH zatvamutvaM ca na bhavatIti / " 'ziTyAdyasya dvitIyo vA' / 1-3-59 / / atrA''dyatvaM prativargapaJcakaM prathamApekSaM ca dvitIyamiti, tena kacaTatapAnAM khachaThathaphAH krameNa ziTi bhavanti / krameNodAharaNAni / ' tavargasya cavargaSTavargAbhyAM yoge caTavargoM ' / 1 - 3 - 60 / / sthAnitvA25 zaGketyAdi - ayamartho yogagrahaNaM vinA sahArtha tRtIyAyAM " avarNasyevarNAdinA 0 " ityAdivat zravargAderapi sthAnitvAzaGkA / paradigyogapaJcamyAM tu " parzvamyA nirdiSTe parasya 0 iti nyAyAtparasyaiva tavargasya syAnna pUrvasyeti yogagrahaNam / nanu tavargasya kAryitvAttena " 12-1-72 / 25-1-54 / 31-26 / 47-4-104 / * Page #136 -------------------------------------------------------------------------- ________________ (53) ca viziSTavarNasamudAyasyA'bhidhAnAt tac zete ityAdiSu ekaikasya tavargazabdApravRttI kathaM kAryitvamiti ? satyam , samudAyaikadezasyA'pi tadAtmakatvAd grAmo dagdha ityAdivat samudAyazabdenA'bhidhAnAt dasyA'pi tavargatve sati dakArarUpatavargasyA'nena jakAraH; yadvA yathA grAme vasati gRhe vasatItyAdau grAmAyekadezAderapi prAmAdizabdAbhidhAnam / na hi devadattAdirevamabhidhIyamAno grAmaM vA vyApya vasati kintu tadeka-: deshe| tatra sa evaikadezo grAmo gRhaM cocyate tdvdtraa'piitydossH| tacchAdayatItichadaNa saMvaraNe ityasya chadaN apavAraNe ityasya vA yujAdeH svArthaNijantasya rUpam / tajjhASayatIti "prayoktRvyApAre Nim" "hantyarthAzca" iti Nijantasya vA rUpam / rAjJa iti-zasi so si ca rUpam / evaM *majja ityapi / pUrveNa zakAreNeti-" ne zAt " ityanena niSedho vakSyate, pareNa SakAreNeti-"Sitavargasya "-ityanena / anvityadhi- 10 kArAt aiiDiSatItyatra dvitve kRte pazcAtTavargaH, anyathA aDiDDipatItyaniSTaM rUpaM syAt / evamaTTiTiSate ityAdyapi / evamuttarasUtre'pi "cajaH kagam" iti na bhavatItitaca zete, tacaratItyAdau ubhayAzritatvAccatvaM bahiraGga padamAzritatvAtkatvamantaraGgamiti / zakArasya SatvamapIti-vRzcatItyAdau " sasya zaSau" iti kRtasya zakArasya "yajasRja0 " ityanena dhuDAzritaM SatvaM pratyayAbhAvAnna bhvtiityrthH| 15 'sasya shssau'| 1-3-61 // nanu vRzcatItyatra 'dantyApadiSTaM kArya tAlavyasyA'pi bhavatIti' bhaNanAt " nAmyantasthA0" ityanena SatvaM kathaM na bhavatIti ? ucyate-pAThakAle yo dantyasakArastasya kRtatvAbhAvAditi / 'na zAt' / 1-3-62 / / tavargasyeti-asambhavAtsasyeti na vyAkhyAtam / 'pdaantaadRvrgaadnaamngriinvteH'|1-3-63 // tavargasyeti-uttaratra 20 tavargasyeti bhaNanAttavargasya sasya ceti labhyate'tra / nAmityAmAdezasyeti-anpratyayAntasya ghanantasya ca namateravayava ekaH / atra ya AmAdezo nAm tasyaivA'rthavacAdrahaNamityAha-paDanAma-nAmazabdo nakArAnto'vayavo'kArAnta iti / 'lilau' / 1-3-65 // anunAsika eva bhavatIti-viparItaniyamastu niranunAsikasya sAnunAsika iti, " hRdayasya hRllAsa." ityatra hallAseti karaNAnna 25 mavati / prAyikaM caitajjJApakaM, tena "saMmAnAnAM tena dIrghaH" ityAdau Asana eva bhavatIti / // prathamAdhyAyasya tRtIyaH pAdaH samAptaH // 13-4-20 / 21-3-62 / 31-3-64 / 42-1-86 / 51-3-61 / 62-1-87 / 72-3-15 / 83-2-94 / 91-2-1 // * atredaM tatvam-Tumasjot zuddhau ityasmAt 'ukSitakSi' (uNA ...) ityanena anpratyaye majanzadaH, tasya shsiruupm| Page #137 -------------------------------------------------------------------------- ________________ (54) 'ata AH syAdau jsbhyaamye'|1|4|1 // atra pratyayApratyayayoriti siddhe syAdigrahaNaM "Samasatpare0" ityAdau prayojanArtham / tena rAjabhyAmityatra nalopasya syAdividhau vidheye'siddhatvAdAkAro na bhavati / na cA'tra syAdigrahaNAbhAve "tricaturaH." ityAdivihitasya syAdegrahaNaM bhaviSyatIti / yatastasya grahaNe'pi na kimapi phalam / 5 anyacca syAdigrahaNe zucizabdAta tyA pratyayatvAt " Gityaditi" ityetvaM prAptaM niSidhyate / kiJcA'tra syAdigrahaNAbhAve vanya ityatrApi " avarNevarNasya" iti bAdhitvA'kAraH syAt / vRkSA iti-atra jasi apavAdatvAtsamAnadIrghatvabAdhakasya " lugaisyAdetyapade " ityasya baadhko'ymaakaarH| AbhyAmiti-idaM zabdasya atatIti "kaMcid" iti De apakRtervA siddhaM / zramaNAmyAmiti-syAdeH pUrvamekapadatvAbhAvAtkathaM " reSa10 varNa0" iti NatvaM zramaNaprakRteH ? ucyate-bhAvini bhRtavaditi nyAyAdbhavati / zramaNA yeti-akArasannipAtena vidhIyamAno yakArastadvighAtAya kathaM prabhavatIti na vAcyaM, yagrahaNavaiyarthyaprasaGgAt / 'bhisa ais' / 1 / 4 / 2 // esAdezenaiveti-esAdeze kRte "lugasyA." iti na vAcyaM, vidhAnasAmarthyAt / anyathA deverityaniSTaM syAt / tadA isiti kuryAt / 15 atijarasairiti-ekadeze vikRtasyA'nanyatvAtkRtahasvo'pi jarAzabda eveti / bhissa Teti-psAMka ityasyAbhipUrvasyA'bhipsAyate iti "upa~sargAdAtaH" ityaDi pRSodarAditvAdabherakAralope pasya sakAra Api lakSyAnurodhAdvikalpena TAgame missA bhissaTA / ___'idamadaso'kyeva ' / 1 / 4 / 3 // iSTAvadhAraNArtha iti-tena pratyayaniyamo na bhavati / tadabhAve ca takaiH vizvakairityAdi siddham / 20 'ttaangsorinsyo'|1|4|5|| anye viti-yadi hi atijarasinetyeta sUtrakArasya sAdhutvena nA'bhimataM syAt , tadA TA ityetasya nakArAdezameva kuryAt tatrApi hyetve kRte vRkSaNetyAdi sidhyatyeva / kathametvamiti cet " aibahusmosi" ityatra TAvacanaprakSepAt / _ 'ddengsyoryaatau'|1|4|6|| at ityeva kriyatAm kiM dIrghakaraNena ? na caivaM 25 kRte "lugasyA0" iti prApsyatIti, tadA hi t ityeva kuryAt / satyam / matAntare'tijarasA dityapi manyate tatsiddhyarthaM dIrghakaraNam / dIrghakaraNAca svamate'pi sammatamiti bodhyam / 12-1-60 / 2 2-1-1 / 3 1-4-23 / 4 4-4-68 / 5 2-1-113 / 65-1-171 / 7 3-3-63 / 8 5-3-110 / 91-4-4 / / Page #138 -------------------------------------------------------------------------- ________________ 'sarvAdeH smaismaatau'|1|4 / 7 // paramasarvasmAyiti-syAdyAkSiptasya nAmnaH sarvAdivizeSaNAdvizeSaNena ca tadantavidherbhAvAna sarvAdiriti dvandve niSedhAdvA 'grahaNavatA nAmnA na tadantavidhiH' ityasyA'nupasthAnAttadantasya paramasarvasmai ityudAhRtam / kevalasya vyapadezivadbhAvAttadantatvaM dRzyam / vizvasmAyiti-sarvazabda. sAhacaryAdvizvazabdasyA'pi samastArthasya grahaNaM na tu jagadarthasya / svArthikapratyayeti- 5 itthaM vdto'ymaashyH| svArthikapratyayo'pigaNapAThaphalamiti / adharANIti-zabdarUpA. pekSayA napuMsakanirdezo naa'rthaapekssyaa| tena strIpuMnapuMsakeSu sarveSvapyartheSu sarvAditvamiti / svAbhidheyeti-pUrvAdInAM zabdAnAM svAbhidheyo digdezakAlasvabhAvo'rthastamapekSate yaH sa svAbhidheyApekSaH / co'vadhAraNe / digAdInAM hyarthAnAM pUrvAdizabdAbhidheyAnAM yatpUrvAditvaM taniyamena kazcidavadhimapekSya sampadyate na tvavadhinirapekSam / tathAhi-pUrvasya 10 dezasya yatpUrvatvaM tatparaM dezamavadhimapekSya bhavati / parasyA'pi yatparatvaM tatpUrvadezamapekSya bhavati / tasmAt pUrvAdizabdavAcyApekSaNe'vazyaM kenacidavadhinA bhAvyam / tatra tasyaivA'vadheryaH pUrvAdizabdAbhidheyApekSo'vadhibhAva ekAntikaH sa niyamo vyavasthA. paraparyAya / tasmin gamyamAne pUrvAdInAM zabdAnAM svAbhidheya eva vartamAnAnAM sarvAdikAryam, na tu vAcye / yo hi pUrvAdizabdAbhidheyAdarthAdanyasyA'vadhibhUtasya niyamaH sa 15 kathaM pUrvAdizabdavAcyo bhaviSyatIti / atastasminnAntarIyakatayA gamyamAne pUrva-paraavara-dakSiNa-uttara-apara-adhara ityetAni saptazabdarUpANi sarvAdIni bhavanti / avadhimati digAdilakSaNe vartamAnAni pUrvAdIni sarvAdIni bhavantItyudAharati-pUrvasmai ityAdi / bahirbhAveneti-bahiyA~ge dharme bahiSTva dharmiNi bahiHzabdaH / puri vartate iti-purIti zabdapradhAno nirdezaH / yadA'ntarazabdasya purvyaJjanAnto vAcyo bhavati tadA sarvAdi- 20 tvasya nissedhH| yadA IkArAnto'kArAnto vA puraH purI draGgAdayazca vAcyA bhavanti tadA sarvAditvamastyeva / sarva vibhaktyAdaya iti-AdizabdAdyathAyogamekazeSapUrvanipAtapumbhAvaDadriAt-Ayani-mayaTa-akprayojanAni jJAyante iti / na tu sarvamAdIyate gRhyate'bhidheyatvenetyanvarthAzrayaNAt sarveSAM yAni nAmAni sarvAdIni / saMjJopasarjane ca vizeSe'vatiSThate / tathAhi-yadA sarvazabdaH saMjJAtvena niyujyate tadA prasiddhapravRttini- 25 mittaparityAgAtsvarUpamAtropakArI pravartata iti vizeSa evA'vatiSThate / upasarjanamapi jahatsvArthamajahatsvAAtikrAntArthavizeSaNatAmApannam atisarvAyatyAdAvatikrAntArthavR. ttirbhavati / evaM bahuvrIhAvapi / ubhatpUraNe'to "nAmyupAntya0" iti ke ubhaH / tatpUrvAdyAteH " Ato Do hAvAmaH " iti De nipAtanATTitve ubhayaT / utareti-pratyayAnuka 15-1-54 / 25-1-76 / Page #139 -------------------------------------------------------------------------- ________________ raNam / aitvariS sambhrame'taH " kecid " iti De / tvat asyaiva dhAtoH " saMzcadvehatsAkSAdAdayaH" iti nipAtanAt / / 'nemArddhaprathamacaramatayAyAlpakatipayasya vaa'|1|4|10|| dvitayetitayi rakSaNe ca, ayi gatAvAbhyAmaci tayAyau zabdau staH / paraM vyAkhyAnAttayAyau 5 pratyayau / tayoH kevalayorasambhavAttadantarasya kArya darzayati-tayeti vyutpattipakSe tayadsAhacaryAdayasya taddhitasya grahaNaM, na tu " gayaihRdaya0 " ityauNAdikasya / vyavasthitavibhASeti-vyavasthitaM maryAdAnatikrAntaM prayogajAtaM vizeSeNa bhASate vibhASeti / ardhA nAma keciditi-nAmetyavyayam / nAma nAmnA saMjJayA nAma prasiddhArtho vA / kecidvartante kiM nAma ardhA nAma tadA kliibH| 10 'dvandve vaa'|1|4|11|| katare ca dazanAzceti kRte dvandvasyobhayapadaprAdhA nye'pi kataradazanA ityatra " dvandve vA" iti na viklpH| sarvAderityAnantaryaSaSThIvijJAnAt / yadvA sarvAderityAvRttyA paJcamI vyaakhyeyaa| " pacamyA nirdiSTe parasya" iti nyAyAcca syAdervyavahitatvAnna bhavati / vastrAntaravasanAntarA iti-vastramantaraM yeSAM te vastrAntarAH / sarvAditvAdantarazabdasya pUrvanipAte prApte rAjadantAditvAdvastrasya 15 puurvnipaatH| evaM vasanAntarAH / tato vastrAntarAzca vasanAntarAzceti kRte samAnArthatvAde kazeSaH prApnoti / naivam , atra vasanazabdo gRhaparyAya iti na samAnArthatvam / yadvA eko'ntarazabdo vyavadhAnArthI anyazca vizeSArthI / nanu cA'ntarazabdo bahuvrIhau vartate na dvandve iti kathamadaH pratyudAharaNaM, na / tadavayavako bahuvrIhirapi dvandva iti / 'na sarvAdiH' / 1 / 4 / 12 // sarvAdikAryamiti-sarvAdikArya karmatAmApe20 dAnaM na prAmotItyarthaH, prAptAvapi parasmaipadaM mate / 'tRtIyAntAtpUrvAvaraM yoge'|1|4|13 // azvavaDaveti pUrvazabdasyA'pareNa svena samAhRtirbhaNiSyate iti suutrtvaatsmaahaarH| karmadhArayo vA pUrvAvayavayogAditi / yoge sambandhe iti-yoga ekArthIbhAvovyapekSA cobhayaM gRhyate / mAsapUrvAyeti-UnArtha." iti smaasH| luptAyA api tRtIyAyAH "sthAnIvA." iti sthAnitvena tRtIyAntatvam / 25 " lupyamvRllenat " iti paribhASayA pUrvasya yatkArya prAptaM lupi nimittabhUtAyAM tadeva niSidhyate / ataH "sthAnIvA'varNa vidhau" iti sthAnitvaM tatastRtIyAntatvaM siddham / nanu yAsyati mAsenetyatra yogagrahaNaM vinA'pi " samarthaH padavidhiH" iti nyAyena bhaviSyati 15-1-171 / 2 uNA0 882 / 3 uNA0 370 / 4 7-4-104 / 5 3-1-67 / 67-4-112 / 77-4-109 / 87-4-122 / Page #140 -------------------------------------------------------------------------- ________________ (57) niSedhaH kiM yogagrahaNena ? ucyate, yogagrahaNAdanyadapi siddha, aparaiH sAmAnyena tRtIyAntena yoge pratiSedhaH kRto, na tRtIyAntAt , teSAM mate pUrvAya mAsenetyapi bhavati, tanmatasaMgrahArthaM tu pUrvadigyoge'pi paJcamI vyaakhyeyaa| 'avarNasyAmaH sAm / / 1 / 4 / 15 // parasparAdyAmaH sAmAdeze tatraiva sAmAdeze(zaH) evocyate( cyeta ), parokSAdezastu Am dhAtorvidhIyamAnaH sarvAderna 5 sambhavati, " kartuH kip0" iti kkippratyayAntatAyAM sambhave'pi syAderityadhikArAnirasyata ityAha-SaSThIti / 'Apo GitAM yai yAs yAs yaam'|1|4 / 17 // Abanteti, pUrvasUtreSu sarvAderavyabhicAre'pyuttarasUtre sarvAdigrahaNAdiha sAmAnyamavagamyate iti / kArISagandhyAya, aNi aNantatvAd " aNabeye." iti iji tu " nurjAteH' iti GIH prAmoti ? 10 naivaM, atra dhyAdezaH samajani, " aNabeyekaN0 "iti sUtre svarUpasyA'No grahaNaM, na dhyAdezarUpasya, etad vyAkhyAnato labhyate, iJastu ikArAntasya ddiiruktH| 'srvaaderddspuurvaaH'|1|4|18|| asya, idaMzabdasya "A dveraH" ityatve " luMgasyA0 " ityakAralope " At " ityApi " Apo GitAM." iti yAyAdyAdeze " anak" ityadAdeze'nena DaspUrvatve "Diyantya 0" ityakAralope, athAtra yAyAdhAdeze 15 kRte sarvAditvena tatpRSThabhAvitvAt Gasi kRte vyaJjanAditvAbhAvAtkathamadAdeza ityAhaparatvAditi / priyasarvAya iti -sarvazabdasya prAnipAte prApte " priyaH" ityanena priyasya prAnipAtaH, atha bahuvrIhyAderiti-pareNa bahuvrIhyAderiti prAgabhidadhe tadevA'nUditaM ata AdeH phalaM na nirIkSya, tvakaM pitA'syA'hakaM pitA'sya dvako putrAvasya ke sabrahmacAriNo'syeti / 'Tosyet' / 1 / 4 / 19 // editi takAro'sandehArthaH, anyathA'ntareNa takAramerityucyamAne kimityakAra Adezo bhavatyAhosvidikAraH syAt , TausoH parayoH pUrve AdezA iti sandehaH syAt / 'autA' / 1 / 4 / 20 // Abantasyaiveti, AvantasyetyekA'pi SaSThI dvidhA'rthevazAdbhidyate, sambandhitayA sthAnitayA ityAha-Abantasya sambandhinA autA 25 saha Avantasyaiva sthAne iti / bahukhaTvau-ekadezeti " sthAnIvA0 " vA''bantatvam / 20 13-4-25 / 2 2-4-20 / 3 2-4-72 / 4 2-1-41 / 5 2-1-113 / 62-4-18 / 71-4-17182-1-36 / 92-1-114 / 103-1-157 / 11 7-4-10 // Page #141 -------------------------------------------------------------------------- ________________ (58) 'iduto'strerIdUt' 1 / 4 / 21 // paThyA'ntasyeti nirdizyamAneti vA idutau sthAninau vidhAnetyanyathA IkArameva vidadhyAt / 'ngityditi'|1|4|23 ||dhenve vidhIyate'sya peya iti bAhulakAdapAdAne, " dheH' zit" iti nuH, karmaNi tu kyaH syAt , napuMsake tvasambhavitvAna 5 darzitaM, tatra hi " anAmsvare0 " iti no'ntena bhAvyaM, buddhyai ityAdi-nanvikAro kAramAtrApekSatvAtpUrvameva edotau syAtAM tadA yAdyAdeH strItvaviziSTekArokArApekSatvena bahiraGgatvAtkRtayorapyedotorikArAbhAvAdvarNavidhitvAcca sthAnitvAbhAvAddedAsAdyAdezAbhAvAtpratiSedho na yuktH| na ca tadantAdAdezavidhAnAd avarNavidhitvAtsthAni tvamapradhAne'pi varNavidhipratiSedhAt evaM tarhi anavakAzatvAtpUrva daiprabhRtyAdezAH 10 pravartante, pazcAdaditi pratiSedhastathApi idutsannipAtena jAyamAnatvAdaidAsAdyAdezenaiva edodbhAdho bhaviSyatIti aditi pratiSedho vyarthaH, yadyevaM yatvamapi na prApnoti tasmAdaditIti pratiSedho varNavidhAvayaM nyAyo nopatiSThata iti jJApanArthaH, tena daidAsAdiSu kRteSvedotau na bhvtH| 'ngiddauN'|1|4 / 25 // buddhayAmiti, nanu dAmkaraNasAmarthyAdeva Dauna 15 syAt , kiM vyAvRttyA ? na GityaditItyetvaniSedhakatvena tasya caritArthatvADDauH syA diti vyAvRttiH saphalA / yadA " izca sthAdaH " ityatra sijlopavidhAyakatvena isvakaraNasya caritArthatve guNabAdhakaM kitkaraNaM, kizca yathAsaMkhyArthaM dAmgrahaNaM kArya, anyathedaM sUtramanyathA, uttaraM cA'nyathA kArya syAttathA ca garIyasI racanA syAditi / 'kevlskhipterii'|1|4|26 // sakhyi iti. atra " sthAnIvA'varNa20 vidhau " iti nyAyAta kvipaH sthAnitve sati " yavoH pva'ya" iti yalopaH kasmAna bhavati ? 'asiddhaM bahiraGga miti nyAyAdantaraGge kvibAzrite kArye yatvamasiddhaM draSTavyam / 'na nADidet / 1 / 4 / 27 // sakhipaternADidetA saha na yathAsaMkhyaM, "rkhitikhItI." ityatra sUtre khitigrahaNAtsakhyurito nirdezAdvA / sakhyAviti-atrA'' deze kRte " Gityaditi " iti prApnoti na tu pUrva, yatastaddhAdhakaM " DiMDau~H " tato'pi 25 " kevalasakhi0 "ityautvaM tatastadAdezeti nyAyAtsyAditve sati etvaM prAptaM niSiddham / __ 'striyAM DitAM vA daidAsdAsdAm' / 1 / 4 / 28 // " paryunaH" iti 1 uNA0 787 / 2 1-4-64 / 3 4-3-41 / 4 7-4-109 / 5 4-4-121 / 61-4-36 / 71-4-23 / 81-4-25 / 92-4-48 / Page #142 -------------------------------------------------------------------------- ________________ ( 59 ) nirdezAtsakhipatI nAnuvartete, striyA iti vizeSaNasya vizeSya sApekSatvAtsakhipatibhyAM pareSAM GitAM "khitikhItIya ur " ityevamAdibhirvizeSavidhibhirAghrA tatvAdditkaraNasya tu prayojanavaccAtsAmAnyamidudantamadhikRtaM gamyata ityAha- idudantAcchandA iti / strIdUta: ' 1 / 4 / 29 / / striyai iti, grAmaNyAdi zabdo hi kriyAzabdatvAtriliGgatvAnnityastrIviSayo na bhavatIti striyAmapi vartamAnAdAdezAbhAvaH / 5 AmalakyA iti - AmalakAduNAdipratyayAntAt yaM | AmalakI vRkSavAcI dhvaniH / yadvA''malakasya phalaM vikAro vRkSaH, duHsaMjJakasya mayaTo yathA bAhulakAllup, gaurAditvAd GIH, tadApi AmalakIzabdo vRkSavAcI, varNavidhitveneti, ikArokArau varNau tadAzritA dAyAdayaH / i 'veyuvo'striyAH ' 1 / 4 / 30 / / Adhyai, AdhyAyati, pradhyAyati, AdadhAti, 10 pradadhAtItyevaMzIlAssdhI, pradhIH, etau ca zabdau buddhivAcakau varSAbhUvannityastrIliGgau, AdhI pradhIzabdau kriyAzabdatvena sarvaliGgatvAdbrAmaNyAdizabdavannityastrIviSayau neti cintyametadityeke / ' Amo nAma vA ' 1 / 4 / 31 / / SaSThIbahuvacanasyeti, atra GisthAnasya sAnubandhatvAdaparasya cA'sambhavAtsyAdyadhikArAcca paSThIbahuvacanasyaivA''mo grahaNam / 15 4 svApazca ' 1 / 4 / 32 / / pUrveNa vikalpa eveti vizeSavihitatvenAspavAdatvAditi zeSaH / 1, "" ' saMkhyAnAM rNAm ' | 1 | 4 | 33 // r ca S ca n ca teSAM rNAm / "tavargasya0" iti NatvaM, " raSevarNA 0 iti tu na ekapadatvAbhAvAt / "vottarapadAnta0' ityapi na, yataH SakAro na pUrvapadasthaH kintu madhyapadasthaH / tarhi reph pUrvapadastho - 20 'sti tadapekSayA NatvaM bhavatu ? na, pade'ntara iti niSedhAt nanu SrNAmiti zabdanirdezaH saMkhyA caikatvAdirarthaH / tataH zabdArthayoH sAmAnAdhikaraNyaM na saGgaccheta 1 satyaM, upacArAtsaMkhyArthAH zabdAH saMkhyAzabdenA'bhidhIyante yadvA saMkhyAyate Abhiriti " upasargAdAtaH " iti karaNAdhAra iti paramapyanadaM bAdhitvA bahulavacanAdaGi Api ca, saMkhyAzabdenaikAdayaH zabdA evocyanta iti / triMzatAmiti nanu ca triMzadA- 25 dayaH zabdAH saMkhye yeSvapi vartamAnA " viMzatyA zatAtadvandve " iti vacanAdekatva eva vartanta ityatraikavacanAntA eva bhavitumarhanti kathaM bahuvacanaM 1 satyaM, ekazeSAt / aSTA " 44 11-3-60 / 2 2-3-63 / 3 2-3-75 / 45-3-110 / Page #143 -------------------------------------------------------------------------- ________________ (60) nAmiti athA'STanzabdAdAmi paratvAt " vASrTana0 " ityAkAre nAntatvAbhAvAtkathaM nAm bhAvo'ta AhA''m tadbhavanAntAyA apIti / 'bestryH|1|3 / 34 / / AmaH sambandhina iti, sambandhasyobhayaniSThatvaM AmaH sambandhina ityapi yuktaM, AmaH sambandhitvaM ca trerthadvArakaM, yasmAdAmaH 5 sambandhI prerthastataH sa Ama ityucyate, AmsambandhIti-kAryakAraNabhAve SaSThI / trizabdaH kAraNamAm ca kArya, yayA trizabdabahutve Am / 'edodbhyAM ngsingsor'| 1 / 4 / 35 // sUtratakArasvarUpagrahaNArthaH, tena lAkSaNikayorapyedotoH parigrahaH / parameriti-" Ato nendravaruNasya " iti jJApakAtpUrva pUrvottarapadayoH kArya tataH sandhikAryamataH paramairiti prApnoti ? naivaM, 'jJApakajJApitA 10 vidhayo hyanityA' iti / 'khitikhItIya ur'|1|4|36 // iti sAyate dIyate sma puNyaiH sAtaM sAtiH sautraH, sukhe sAtati vA mukhya iti atra vici kRte " yvoH pva'ya. " iti yasya lugna, yataH " svarasya pare0" iti NilopaH sthaanii| na ca " ne sandhi0 " ityasyA'vakAzaH, 'nA nirdiSTasyA'nityatvAt', bhavatu vA'vakAzastadedamuttaraM "voH 15 pva'ya" iti sUtre luga iti saMjJA, saMjJApUrvako vidhiranityo yadvA " ko " iti sUtrakaraNAt kicicovyaJjanakAryamanityaM yato prayoginAmupalakSaNaH kim / 'Rto ddur'| 1 / 4 / 37 // RkArApadiSTaM lakArasyA'pi, tena RphiDA. dilatve kullakAraH yadAha upAdhyAya:-Apla ityetasmAt SaSThathAmApla ityeva bhavati / 'tRsvasRnaptRneSTutvaSvRkSattRhotRpotRprazAstro ghuttyaar'|1|4| 38 // 20 sUtratvAdanAmsvara iti na / sUtra RkAropAdAnAdvA, kathamiti cet ? prazAstRNAmRH prazAstRstasya / atikartAramiti-atra tatpuruSo na bahuvrIhiH kacaprasaGgAttena ca vyavadhAnena prAptyabhAvAt , nanvatra sUtre zau nimitte kiM na darzitam / -- svarAcchau " iti nyAgamavyavadhAnAna prApnotIti cenna nAgamaH prakRterevAMza iti, satyaM; avayavenA 'vayavasya RllakSaNasya vyavadhAnaM bhavatIti na darzitam / 25 ajhai c'|1 / 4 / 39 // Dau ghuTi ceti-atra nimittAtparaH zrUyamANazca 11-4-52 / 27-4-29 / 34-4-121 / 47-4-110 / 57-4-111 / 64-4-119 / 71-4-65 / Page #144 -------------------------------------------------------------------------- ________________ (61) kAro nimittAntarasavyapekSaH pratyAsatteranantarasUtropAttameva nimittamupasthApayati, kartRNi jale pitari vAriNItyAdAvubhayoH sAvakAzatvena / ___ 'mAturmAtaH putre'rhe sinAmantrye / / 4 / 40 // nanu kathaM mAtRzabdasya putrArthe vRttirna hyasau putrArthe vartamAnaH kvaciddaSTa ityAha-sAmarthyAditi / ayamarthaH kevalo na vartate bahuvrIhau tu svArthopasarjanatayA'rthAntaraM pratipAdayatyeva, kaco'pavAda iti, 5 anantarAnantarimAve SaSThIvyAkhyeyA, tena kacA vyavadhAnena syAt , sambhAvita utkarSo yasyAH sakAzAt , tatputra iti vyapadezaH kathanaM tasya yogyaM, are gArgImAtRketiajJAtapitRkatvenA'nekapitRkatvena ca nindhayA mAtrA viguNaH putro nindyata iti / 'isvasya guNaH' / 11 4 / 41 // adhikRtasya nAmno vizeSaNAdvizeSaNena ca tadantavidhisambhavAdAha-isvAntasyeti zrutatvAditi, zruto isvo hrasvAntatvaM tvanu- 10 mitaM, ' zrutAnumitayozca zrauto vidhirbalIyAn'iti nyAyaH, hrasva vidhAneti-'ubhayoH sthAne ya' iti nyAyena yadA sivyapadezastadA siIsvazcA'sti, ato vidhAnasAmarthyAt , yadA tu isvavyapadezastadA serabhAvAnna bhavati / 'edApaH' / 1 / 4 / 42 // AzvA'sAvApcAntyAkAraprazleSAt , he priyakhaTvetyatra " gozcAnte. " iti isvatve 'ekadezavikRte ti nyAyAtprApto'pyekA- 15 rAdezo na bhavati / ___ 'nityadidadvisvarAmbArthasya isvH'|1| 4 / 43 // zaM gRNAti zRGgaruH RSistasyA'patyaM zAGgaravI / he akketi-ak kuTilAyAM gatAvityasya "niSkaturuSka0" ityAdinA nipAtanAtkapratyaye / atateH " {tapitta, " iti te nipAtanAdattA, alI bhUSaNAdauasya " bhillAcchabhilla0 " ityAdinipAtanAlle'lA / he hUhUH ?-jahAteH pRSo. 20 darAditvAdapratyaye dvivacanAdau / he vAtapramIH ? nAya'mIkArAnto nityadit kintu pulliGgo'pi, he sumviti-" kevayu0 " iti nipAtanAddhAmyatezru / zobhanaM bhru bhramaNa yasyAH subhrazabdAdbhIrudhvanezca jAtitvAduGa, parasya vikalpena ditvAt he subhraH, ! he bhIro! prAptamityabhiprAyaH / 'adetAsyamolak' / / 4 / 44 // Amanvya iti vartate / tatra ca 25 syAdeza evA'msambhavatItyAha-syAdezeti / he kataraditi-nanuamgrahaNasyA'nyadapi phalaM kasmAnna bhavati, yathA kumbhasya samIpAni he upakumbhamityatra lugathaM ? naivaM, sisAhacaryAdekavacanAdezasyA'mo grahaNaM, na bahuvacanasthAnasya / 12-4-16 / 2 uNA0 26 / 3 uNA0 204 / 4 uNA0 464 / 5 uNA0 746 / Page #145 -------------------------------------------------------------------------- ________________ (2) 'diirghddyaavynyjnaatseH'|1|4 / 45 // kumArI brAhmaNa ityatra naiSAM kvivAdInAM DIsyorvyavadhAyakatve, sthAnitvam / yataH sthAnyAzraye vRddhyAdike kArye kartavye sthAnitvaM, na tu vyavadhAyakatve, nahi vyavadhAyakatvaM kArya nAma api tu vRddhyAdIni kAryANIti; evamacyoDhamityAdiSu sico lopasya Dhatve kartavye na sthAnitvam / 5 'smaanaadmotH||1|4|46 / / acinavamiti, na ca vAcyaM paratvAbhityavAcca guNena bhAvyamiti, prAptau hi satyAM hi paratvaM nityatvaM ca cintyata iti / 'dI? nAmyatimRcatasRSaH' / 1 / 4 / 47 // AmAdeza iti, syAdyadhikArAdAmAdeza gRhyate'ta idamuktaM aSU iti, nanu SakArarephAmyAM vyavadhAnAdevaM na bhaviSyati dIrghaH, kiM pUvarjanenetyAha-nakAreNeti, anyavyaJjanena tu asambhava iti / 10 'zaso'tA sazca naH puNsi'|1|4| 49 // samAnasyeti, atra yadyapi samAnasya zaso'kArasya ca sthAnitvaM, tathApi 'pradhAnAnuyAyino vyavahArA bhavantIti' pradhAnasthAnyAsanna eva dI? bhavati, pradhAnatvaM ca SaSThIti nirdiSTasya samAnasyeveti 'pradhAnasthAnyAsanna' iti vacanAt munInityAdau zaso'kArasyA'varNahavisargetyAsannatve 'pyAkAro na bhavati / 15 'saMkhyA sAyaverahasyAhana Do vA' / / 4 / 50 // aNviSaye iti, dvayoraborbhavo digadhikamiti taddhitaviSaye se'NviSaye'Ti alAdezaH, zAkaTA. yanastu " varSAkAlebhyaH " ikaNviSayeSTpratyayamicchati, svamate tu na, vyahna ityasyA'kAlavAcitvAt / yAvadahni ityAdiSu dusaMjJakeSu dorIyaviSaye'Ti tata Iyastasya ca / " dvigoranapatye0" iti luka, vyahe iti, " dvigorahro'0 " ityatrAhana * grahaNajJApakAt " sarvAMza0 " iti paramapyaTaM bAdhitvA " dvigoraho'0 " ityada 20 tto'hvaabhaavH| 'niya aam'|1|4| 51 // asyAma, " Amo nAmvA" iti nAmAdezo na bhavati, tatra nityastrIdato'dhikRtatvAt , nanvekadezavikRteti klIbe'pi prAptirasti, na, niya InI iti, IkAraprazleSAt , ninigrAmaNini ityeva bhavati, bhojena tu bhUtapUrvanyAyena napuMsake niyAmityuktam / / 25 'vA'STana AH syaadau'| 1 / 4 / 52 // pUrvasUtrAd DeranuvRttirmA bhUditi syAdigrahaNaM, atha 16-3-80 / 26-1-24 / 3 7-3-99 / 4 7-3-118 / 5 1-4-31 / Page #146 -------------------------------------------------------------------------- ________________ (63) 'aSTa au jaszasauH' / 1 / 4 / 53 // ityatra aSTa iti jJApakAt DeranuvRttina bhaviSyatitarhi matAntarasaMgrahArtham / 'DatiSNaH saMkhyAyA le'|1|4| 54 // sannipAtalakSaNatvAditi, sannipatati kAryamasmin sannipAto nimittaM zilakSaNaM sa lakSaNaM cihnaM yasya nasya / ___'napuMsakasya shiH'|1|4 / 55 // strI ca pumAMzca strIpuMsau "striyAH puMso." 5 iti samAsAntaH, na strIpuMsau nakhAditvAnnaJo'dabhAvaH, pRSodarAditvAtstrIpuMsazabdasya puMsaka aadeshH| 'aurIH' / 1 / 4 / 56 // kAryakAryiNorabhedanirdezaH sarvAdezArthaH, anyathA " SaSThayA'ntasya" iti nyAyAdvizliSTAvarNasyaukArasya syAt , yato a o iti prakRtau " aidautsandhyakSaraiH " ityanenaukAro niSpAditaH / __10 'ataH syamo'm / / 14 / 57 // nanvatra agrahaNaM kimartha, na ca vAcyamadhaNAbhAve dadhItyatrA'pyamAdezaH syAdyato'nato lubiti sUtraM bAdhakaM vidyate iti ? nanu anata ityatra prasajyapratiSedhaH paryudAso vA naJ gRhyata iti sandehaH, na ca vAcyaM payudAsAzrayaNe hi nAmino lubiti sUtraM kuryAt tasmAtprasajya eva, idamapi na vAcyaM, kutaH kASThAparaM prakarSamadhyAyaka ityatra kriyAvizeSaNatve AkArAdapyamo lugdRzyate, 15 ato'nata iti kartavyameva, ataH sandehastadavastha evA'to'to grahaNena jJApyate prasajya eva gRhyate, tathA ca paya ityAdau lup siddhA na tvamAdezaH / aditi napuMsakasya vizeSaNamantastadantapratipattirbhavatItyAha-akArAntasyeti, amgrahaNamuttarArtha, tenA'nyatpazyeti / 'pshcnto'nyaadernektrsydH'|1|4 / 58 // paJcasaMkhyA parimANama- 20 sya " paizcaddazadvarge vA" samAsAntaH / 'anato lup'|1|4 / 59 // nanvanata iti kimartha, na ca vAcyaM kuMDamityatrApi syAt, " aMtaH syamo'm " iti bAdhakAt 1 atrocyate, anata ityabhAve " paJcato'nyAde"rityato'nyAderityAgacchet , na ca vAcyamanyAdyabhISTau hyekameva yogaM kuryAt , pUrvamekataravarjitasyA'nyAdergrahaNamiti pRthagyogasya sAphalyAt / 25 he kata! ityAdau niravakAzatvAtprathamaM silope pratyayalopalakSaNanyAyena isvasyeti guNaH kasmAnna bhavatItyAha-lukamakRtveti / 17-3-96 / 27-4-106 / 31-2-12 / 46-4-175 / 51-4-57 / Page #147 -------------------------------------------------------------------------- ________________ (64) 'nAmino lugvaa'|1|4 / 61 // priyatisR kulamiti, "Rduzanas0" ityatra ghuTaH sergrahaNAdatra klIvatvena ghuTvAbhAve seH sthAnitve'pi na DAH / 'vA'nyataH pumAMSTAdau svre'|1|4|62|| puMvadveti-parArthe prayujyamAnaH zabdau patimantareNA'pi vatyarthaM gamayati, atrA'pi parArtho napuMsakastatra hi 5 prayuktaH pumAnati / grAmaNyA grAmaNineti, nanu pUrva kvibvRtterityAdinA yatvaM kasmAna bhavati ? satyaM, iduto'strerityatra trivarjanena paramapIyut yatvAdi, idudAzritatvena bAdhyate iti bhaNanAt / 'AdezAdAgama' iti nyAyAdyatvaM bAdhitvA no'ntaH / grAmaNyeti grAmaNIzabdasyA'nena puMvattve isvanAgamAbhAvaH / kartRNAmiti dvayorapi " hrasvA pazca" iti nAm , na tu puMstvapakSe'nAmsvara ityanena no'ntastatrA''mo varjitatvAvi10 tIyaprayogo rUpanirNayArtho darzitaH / na tu tasya kizcidatra phalaM kumAryeti, atra yadyapi kumArIzabdaH puMvattathApi nityastrIviSayatvAdIkArasya " strIdUtaH" iti daiH / kalyANyai iti zoNAditvAd ddiiH| 'dadhyasthisakthyakSNo'ntasyAn' / 1 / 4 / 63 // kacU na bhavati, " kdhyuraH sarpi0 " ityanena prAptaH, " akSNo'prANyaGge " ityapyanityatvAnna, atida15 nyA striyeti, yadAtra " ito'ktyarthAt " ityanena DIstadA tadvyavadhAnAdanenA'' dezAbhAve'tidadhyetyeva bhavati, yadA tu dadhyatikrAntaM yayeti bahuvrIhistadA "dadhyura:sarpi0 "ityanena kacA bhAvyaM, tasmAddadhyatikrAntayeti tatpuruSa eva nyAyyaH / ___ 'anAm svare no'ntH'|1|4|64|| anAm cA'sau svarazca athAmvarjAtsvare labdhe svaragrahaNaM TAdAvityadhikAranivRttyartha, antagrahaNaM vinA nasya pratyayatvaM syAttathA 20 ca nimittAbhAveti tisrAdezo nivarteta, tathA 'pratyayApratyayayoriti' nyAyenA'sya nakA rasya pratyayasyA'pi sambhave vanAnItyAdAveva dIrghaH syAnna tu rAjAnamityAdau / priyatisRNa iti yadi pUrva nAgamaH syAttadAnIM kiM vinazyet , yataH svAGgamavyavadhAyakamiti kRtvA kRte'pi nAgame tisrAdezo bhaviSyati, ' AgamA yadguNIbhUtAstadhaNena gRhyante' tatkathaM paratvAdityuktaM ? atrocyate, yasmAcchabdAnAgamaH samAnItastasya yadi kimapi 25 prApnoti tadAnImayaM nyAya upatiSThate, atra tu priyatrin ityetasya na kimapi prApnoti, api tu triavayavasya tisrAdezaH, tatazcA'vayavasyA'vayavena vyavadhAnaM na tu avayavenA'vayavinaH, yathA devadattasya zmazru na dRSTaM hastena vyavahitatvAt , nahi ko'pItthaM vadati yaduta devadatto na dRSTo hastena vyavahitatvAt , taumburavaM cUrNa tumburuNo vikAraH 11-4-84 / 21-4-32 / 3 1-4-29 / 47-3-172 / 5 7-3-85 / 6 2-4-32 / Page #148 -------------------------------------------------------------------------- ________________ 10 (65) phalaM "prANyauSadhi0" ityAdinA'N tasya luptasya vikAro "vikAre" punaraNa, tumburuNo vRkSasya vikArazcUrNamekasminnaNi vA nAmina ityeveti, klIbe nAmyantasatke syAdau vijJAnAt kulayorityatratve kRte na nAgamaH / dvayorityatrApi AdezAdAgama iti no'ntaH prApto na paratvAt antaraGgatvAcca varNena yena " Advera" ityatvaM, pazcAdetve kRte sakRditi nyAyaH / " svarAcchau " ata ityeveti / nanvivarNAdeH " anAmasvare no'nta " 5 iti zau nAgamaH siddha eva, AkArAntasya tu antyasya napuMsake isvavidhAnAt sthitireva nA'stIti, ata ityeva yujyate kiM svaragrahaNena ? ata Aha uttarArthamiti / 'dhuTAM prAk' / 1 / 4 / 66 // prAgityanena saha sambandhAbhAvAt dhuTAmityatra " prarbhUtyanyArtha0 " iti na pazcamI / gomanti, " dudita" ityanena paratvAno'nte'nena no'nto na bhavati / 'ghuTi' / 1 / 4 / 68 / / adhikAro'yamiti / napuMsakasya parato no'nto na bhavatIti vidhireva kasmAnna bhavati ? ucyate-napuMsake zimantareNA'nyasya ghuTtvAbhAvAttatra svarAcchAvityAdibhirnAgamasya vihitatvAt pArizeSyAdadhikAro'yamiti / ___ 'RduditaH / 1 / 4 / 70 // pRthagyogo bhvAdivyudAsArtha iti ayamabhiprAyaH / " u~ditaH svarAnno'nta " ityatra dhAtvadhikArAd bhvAderudita uditaH sva- 15 rAdityanenaiva siddhatvAdatra "uditaH" pRthagArambhAdudito'mvAdereva, tatsAhacaryAdito'pyanvAdereveti niyamAt , samrADityAdau na bhavati / 'yujro'smaase'|1|4 / 71 // asamAse iti-syAdyAkSiptasya nAmno yujra iti vizeSaNAttatra ca tadantavidherbhAvAtsamAse'pi prAptiriti asamAsagrahaNaM, idameva ca jJApayati atra prakaraNe tadantavidhirastIti / 20 __'anaDuhaH sau'|1|4 / 72 / / satyapi nAmagrahaNe iti nyAye'naDuhItyAdau dhuDantatvAbhAvAnna bhavatIti / nanu anavAnityatra " sraMsadhvaMsakkassa0 " iti dakAraH kathaM na bhavati ? satyam , prApnoti paraM vidhAnasAmarthyAnna bhavati / __'puMsoH pumans' / 1 / 4 / 73 // puMso ruditvAditi / nanu " pAteDemsuH " ityudanubandhaH kRto'sti tenApi priyapuMsItarA ityAdi rUpatrayaM setsyati kimatrodanu- 25 bandhena ? ucyate-yadA'vyutpatyAzrayaNaM tadA'tra sUtre kRtasyokArasya phalam , vyutpattI tu 1 6-2-31 / 2 6-2-30 / 3 2-1-41 / 4 1-4-65 / 5 1-4-64 / 62-2-75 / 7 1-4-70 / 84-4-98 / 92-1-68 / 10 uNA0 1002 / Page #149 -------------------------------------------------------------------------- ________________ (66) phalamauNAdikasya / yathA bhavatuzabdo " bhAterDavatuH" iti vyutpAdito'pi sarvAdau / priyapumAniti bahutve vAkyaM, ekatve tu " pumanaDunnau0" iti kac syAt / DIhasvapuvadvikalpeti DIH, isvapuMvatozca vikalpaH / 'ota auH'| 1 / 4 / 74 // citragurityatra paratvAtpUrva isvatve kRte 5 pazcAt ghuTi okArAbhAvAdota iti vacanAdaukAro na bhavati, varNavidhitvAcca sthAnivar3hAvo nA'sti / atha he citrago! ityatrokArasya vidyamAnatvAdubhayoH sthAninoH sthAne iti nyAyena o rvyapadeze sati prApnoti kasmAnna bhavati ? ucyate-yadaukAravyapadezastadA lAkSaNikatvAnna bhavati / 'A am shso'taa'|1|4|75|| nanvatrA'teti kimarthaM ? yata etadvinA'pi 10 gA ityAdi prayogajAtaM "samAnAnAmiti" dIrgha sidhyatIti ? ucyate-ateti padaM vinA puMliGge "zaso'tA." iti strIliGge "luMgAta0" iti pravarteyAtAM, tatazva gAn gaH ityAghaniSTaM syAt , sthite tu " zaso'tA0 " ityanenaiva dIrghasya sanniyoge'kAro'bhANi / 'pathinmathinRbhukSaH sau'|1|4| 76 // atra ghuTiti sambandhAtsAviti zliSTanirdezena supana gRhyate / panthA ityatra sAnunAsikasyA'pyAdezo bhavan 15 " lilau" ityatra dvivacanena jJApitatvAnniranunAsika eva bhavati / pathIriti, panthA namicchati kyani nalopaH sa ca "dIrghavi." iti pare kArye'sanna bhavati, yato "rAtsa" ityataH prAgeva yatsUtraM tadevA'sadbhavati, idaM tu " rAtsa" ityataH paramiti nA'sat , tataH pathIyatIti kipi allope yalope cedaM rUpam / nanvanenA''tvarUpe syAdividhau vidhAtavye nalopasyA'siddhatvAnnA'ntatvamiti / na ca vAcyaM, ata ityalukaH svarasya 20 pare'nena sthAnivadbhAvena nAntatvAnupapattiriti / yataH pratyAsatteryanimitto lugvidhiH rapi yadi tannimitto bhavatIti vyAkhyAnAt / atra tvasya luk kvipi AtvaM tu sau pratyaye prApnotIti kRtvA'tra nAntatvamastyeveti prApnotyAtvaM, satyam , nAntetivyAvRttibalAdeva na bhavatianyathA yatra kutrApi nalopastatra sarvatrA'pyamISAM pathyAdInAM dhvanInAmanenA''tvalakSaNe syAdividhau kartavye " NaSamasatpare" iti nyAyena 25 nalopasyA'siddhatvenAntatvasadbhAvAdAtvaM bhavedevetyatra sUtre nAntanirdezo'narthakaH syAt / tasmAdyatra sAkSAnnAntatvamamISAM bhavati tatredaM pravartate'nyatra tu vyAvRttiriti sarva samIcInaM, tarhi " dIrghayAba 0 " iti sUtreNa serlukkasmAnna bhavati ? yato'yamapi syAdividhiH, syAdividhau ca nalopo'sadbhavatIti; satyam, "dIrghayAbi"tyatra sAvadhAraNaM 1 uNA0 886 / 2 7-3-173 / 32-1-107 / 4 1-3-65 / 54-3-108 / 62-1-90 / 72-1-60 / 8 1-4-45 / Page #150 -------------------------------------------------------------------------- ________________ (67) vyAkhyeyaM vyaJjanAntAdeva yadi sirbhavatIti, vihitavizeSaNAdvA yatra ebhyaH paraH sirvihito bhavati tatra lugbhavati; atra svIkArAntAdvihito na vyaJjanAntAditi / tarhi yA sA ityevamAdiSu seluMga na prApnoti ? satyam , yatraiteSAM madhyAdekasmAdapi vihito bhavati, kAryAntareSu ca kRteSu pazcAdeteSAmeva madhye'nyatamasmAtparo bhavati tatrApi bhavati; tenA'nayoH prayogayorvyaJjanAntAtparo vihitaH kAryAntareSu satsu 5 vidyate AbantAditi se gbhavatyeva / yaH sa ityanayostu vyaJjanAntAdvihito'sti, paraM " ADheraH " ityAdikAryeSu kRteSu satsu pazcAdamISAM madhyAdekasmAdapi paro nAstIti na selap / bahuRbhukSA iti " Rlati hrasvo vA" iti isvaH, strItvAbhAvAdinaH kaj na bhavati; he supathin ! he supathIti "klIbe vA" ityanena vA nasya lopH| 10 'e:'|1 / 4 / 77 // pathyAdInAmekArasyA'sambhavAt , eriti ikArat SaSThItyAha / thonth ' / 1 / 4 / 78 // anekavarNatvAt sarvasya prAptau tha iti sthAnivizeSArthamRbhukSinnivRtyartha ca / __ 'in DI svare luk'|1|4|79|| aghuTsvarAdAviti / jIsAhacaryAdaghu- 15 TIti vizeSaNaM jJeyaM, tarhi syAdimantareNApi prApnotIti na vAcyaM syAdyadhikArAzrayaNAt DIgrahaNasya vaiyarthyaprasaGgAcca / supathI strI kule veti vyutpattipakSe suvAditvAt uNAdInAmavyutpannAni nAmAnIti pakSAzrayaNAdinantatvAdinaH kaj na bhavati, samAsAntavidhiranityatvAt / "Rk pU:0" ityapi na, nAntatvAt "striyAM nRta0" iti DI / 'vozanaso nazvAmadhye sau'|1|4| 80 // yadA 'sarvavidhibhyo lopa' 20 iti nyAya AzrIyate tadA seH sthAnivadbhAvena kAryam / 'uto'naDucaturo vH'|1 / 4 / 81 // uttaratra zeSagrahaNAdAmanyasirevA'nuvartate / pAzcAtyasUtre sAviti sAmAnyabhaNane'pi satyapi nAmagrahaNe liGgaviziSTasyeti he anaDahItyatra gaurAdinipAtanAdvatvAbhAvaH, evamuttaratrA'pi / catuHzabdasyA'rthaprAdhAnyenaikAmantraNAsambhave samAse upasarjanIbhRta evodAhiyate / 25 'vAH shesse'|1 / 4 / 82 // atra sUtre zeSasya ghuTa AghAtatvAdetatsUtramuktaH prAktanastraviSaya iti bhaavH| 12-1-41 / 2 1-2-2 / 3 2-1-93 / 4 7-3-76 / 5 2-4-1 / Page #151 -------------------------------------------------------------------------- ________________ (68) 'sakhyurito'zAvait / / 1 / 4 / 83 // nanu prakriyAlAghavArtha sakhyurito'. zAvAyiti kriyatAM kimaitkaraNena ? na, anekavarNeti makalasyA'pi syAt / na ca nirdizyamAnAnAmiti ita evAyiti vAcyaM, yato vibhaktisAmAnyena sakhizabdasya vizeSyatvenekArasya vizeSaNatvena ca nirdizyamAnatvAbhAvAt / azAviti-atha zau 5 satyAdezAdAgama iti nyAyAdaitvAta prathamameva nAgamena bhAvyaM, tatastena vyavadhAnAdai kAro na bhaviSyati, na ca dvayorapyanyatra sAvakAzatvAdekAraH syAditi vAcyam / kRte'pyakAre klIva iti isvatve tato nAgame dIrghatve ca na kazciddoSaH, naivam ; 'asiddhaM bahiraGgamiti ghunimittasyaikArasya bahiraGgatvAt isvatve kartavye'siddhatvAt / nanu bhavatvevaM tathApi kRtAkRtaprasaGgitvena nityatvAtpUrva nAgama eva ghuDvyavadhAyako 10 bhaviSyatIti ? naivam , kRte'pi nAgame prakRtibhaktatvenA'vyavadhAyakatvAdaikAro'pi nitya iti dvayornityayoH paratvAdaikAra eva syAditi zipratiSedhaH / atisakhInipUjitaH sakhA yeSu kuleSu sakhizabdo napuMsako'pi lakSyeSu dRzyate / 'RduzanaspurudaMzo'nehasazcasehaH' / 1 / 4 / 84 // akArAntasya " aGauM ca " ityari, trayANAM tu "abhvAde"riti dIrghatve " sore" iti rutve ca, sakhi15 zabdasya tvaitve prApte ArambhaH / he aneha ityatra na sandhiriti sandhiniSedhaH / 'ni diirghH'|1|4 / 85 // rAjeti-syAdividhau kartavye nalopasyA'sakvAt prathamaM luga na / srughnayateH vipi ne sruco hanti " acitte Tak " adhikaraNe tu " sthAdibhyaH kaH " " gahana0" ityalugU, " hano hona" dIrghavidhitvAt NeH sthAnivadbhAvo na bhavati / 20 'smhtoH'|1|4| 86 // atrauNAdiko " druhivRhi0 " ityanena kata. pratyayAnto vyutpanno'vyutpanno vA mahacchabdo grAhyaH, yastu zatrantastasya mahannityeva natvanena dIrghaH, 'lakSaNapratipadoktayo riti nyAyAt / yataH zatapratyayAntaM mahaditi rUpaM lAkSaNikaM katRpratyayAntaM tu pratipadoktam / etacca vatsaRSabhAvUcatuH / sIpIti atra "smahatoH"ityanena dIrghalakSaNe syAdividhau vidhAtavye NaSamasatpare ityanena 25 Satvamasat / mahatsAhacaryAditi-mahaditi zuddho dhAtuH kibanto na sambhavati tatsAha caryAdanyasyA'pi zuddhadhAtoH kibantasya na bhavati, nAmadhAtustu mahadapi vibantaH sambhavatiH ato'nyasyA'pi nAmadhAtoH kivantasya bhavati / mahacchabdastAvannAmatvaM navyabhicarati tatsanniyoganirdiSTasya nsantasyA'pi nAmatvAvyabhicAriNa eva grahaNam / 11-4-39 / 22-1-72 / 3 5-1-83 / 4 5-3-82 / 5 4-4-83 / 62-1-112 / 7 uNA0884 / Page #152 -------------------------------------------------------------------------- ________________ (19) mahatI kule iti, zreyasaH pazya, zreyasI kule iti tu na dayate nsantatvAbhAvena vyaGgavikalatvAt / ___ 'inhanapUSAryamNaH zisyoH' / 1 / 4 / 87 / / bhrUNahAnIti-hanteH kevalasya kibU na dRzyate iti tadantamudAharati-bahupUSANIti-pUSAryamNoH svapradhAnAyAM vRttau zerasambhavAttau samAsa upasarjanabhUtAvudAharati / eSAM zisyoreveti-eSAmeva 5 zisyoriti tu viparItaniyamo bhavati, "vazyajyAya." ityatra yuveti " parINikAna" ityatra tu parANIti nirdezAt / vRtrahaNAvitisaMjJAyAM, " pUrvapadasthA0" ityanena, asaMjJAyAM tu " kavagaikasvaravati " iti Natvam / tadantavidhimiti-nanu " aninasman0 " ityatrA'toranirdezAdanarthakena tadantavidheraprayogAdarthavadrahaNanyAyAta kiyAnityatraiva dIrghaH prAmoti na gomAnityAdau ? satyam , aturanarthako'pi tadantavidhiM pratiSedhayati 10 matvAdInAmukArAnubandhakaraNAt ; anyathA teSAmapi zatvat RkAramevA'nubandhaM kuryAt / 'abhvAderatvasaH sau' / 1 / 4 / 90 // bhavAniti-no'nte satyapi " Agamo'nupaghAtena " iti nyAyAdbhavatyeva dIrghaH / 'kruzastunastRc puNsi'|1|4| 91 / / puMliGgaviSaya itisamAse'pi yadi puMliGgaviSaya eva / tena priyaH kroSTA yasyA yasya vA kulasyA'tra na bhavatyeva aadeshH| 15 ata eva vyAvRttiH klIvaviSaye darzitA / kroSToriti-kroSToH kroSTra iti dRzyam / 'TAdau svare vaa'|1|4| 92 // nityatvAditikRtAkRtaprasaGginyAyeneti / mRgavAcIti-mRgazabdasyA'raNyavAcitve'pi zRgAla evA'rthe'tra vRttidRzyate / tathApItitunanto mRgavAcyeva tRcpratyayAntastu kasminviSaye mRgavAcIti na jJAyate / tunaH sthAnapravRttena tu tujAdezena jJApyate yatra ghuTi TAdau svarAdau ca tRca tatraiva mRgavAcitvam , 20 tena mRge vAcye kroSTabhyAmityAdi na bhavatIti niymsiddhiH| 'striyaam'|1|4 / 93 // striyAM ceti minnavAkyatayaitatphalaM yat striyAmityuttarasUtre yAti, anyathA pustriyorityeva kuryAt / nirnimitta eveti-nanu nimitta tvAzrayaNe akArAntatvAbhAvAt kroSTazabdasya kathaM DIH syAt ? na kroSTazabdasya gaurAdau pAThAd DIH syAdeveti ngiisiddhiH|| prathamAdhyAyaH smaaptH|| 25 16-1-3 / 23-3-20 / 3 2-3-64 / 4 2-3-76 / 5 prayojayati iti laghunyAse / Page #153 -------------------------------------------------------------------------- ________________ (70) 'tricaturastimRcatama syaadau'|2|1|1|| striyAmityanuvartate / pUrvasUtrAditi shessH| tacca zrutatvAtricatura ityetasyaiva vizeSaNam / paratvAditi-nanu kRtAkRtaprasaGgitvena nityatvAt "AdezAdAgama" iti nyAyAt pUrva nAgama eva prApnoti, naivam / zabdAntaraprAptyA naagmo'pynityH| yadvA paratvAditi ko'rthaH 1 prakRSTavAdityarthaH, praka5 STatvaM ca "AgamAt sarvAdeza" iti nyAyAt , kiJca "Rto raH svare'ni" ityatrAgnIti vacanamanarthakaM syAt / svarAdau pUrva nakAre tisrAdyAdezAbhAvAt ratvaprasaGga eva nAsstIti anIti vacanAtpUrva nAgamAdestisrAdyAdeza iti / priyatisR kulamiti " nomino lugvA" ityatra catuHzabdasyA'pi lumvikalpamicchantyeke, tanmate priyacatasR kulaM priya caturvA kulamiti / priyatrItyAdi-strIliGgavivakSAyAmapi samAsAt DIpratyaye priyavyeva, 10 " zeSAdvA" iti kaci priyatrikaivA''dezo na bhavati; prathamaM DIpratyaye pazcAdahuvrIhI "RnityaditaH" iti kaceva / yadA tu kevalAbhizabdAd DIstadaikadezavikRtatvenA''dezo bhavati / kathaM tisRkAnAmeti ? trizabdAt saMjJAyAM ke Api bahuvacanena syAdervyavadhAnAt kathaM tisRbhAva iti praSTurAzayaH, samAdhatte-strIliGgo bahuvacanaviSayaH saMjJAzabdo'ya miti / tasyanti parabalAnyAsu " niSkaMturuSka0 " iti nipAtyate / 15 'tora: svre'ni'|2|1 / 2 / / anIti nakAraH pratyayarUpa AgamarUpo vA / samAnadIrghatveti-"zaso'tA." iti, "ajhai ca"iti, "Rto hur" iti prAptAnAm / tadapavAda iti-vyaJjanAdau syAdau pUrvayogaH sAvakAzaH svarAdau tu ayameva syAt / 'jarAyA jaras vA' / 2 / 1 / 3 // striyAM tviti-atijagyetyatra hyatijarazandAt pravRttenA''ppratyayena jarAzabdo vyavadhIyate / jAraH, jAreyaH jarAyA ayaM 20 " tasyedam" ityaN , jarAyA apatyaM " dvisvarAdanadyAH " eyaN / 'apodre' / 2 / 1 / 4 // svaddhayAM, zobhanA atizayitA vA Apo yayoriti vigrahe "pUjAsvateH prAkTAt" iti samAsAntapratiSedhe bhyAmi satyapi tadantagrahaNe "nirdizyamAnasyA''dezA bhavantI"tyapa evaa''deshH| abbhakSa iti "zIlikAmi0" iti nnH| 'A rAyo vynyjne'|2|1|5|| AkArasyaikavarNatvAt " SaSTayAntasya" 25 iti, raizandasyaiva bhavati / sbhItyeva siddha iti-Ami tu rAyamatikrAntAni yAni teSAM ""kIbe " ityanena isvatve sati "sannipAta lakSaNa" nyAyAdikArarUpaM isvamAzritya samutpanno nAma tadvighAtAya notsahate / tarhi " dI? nAmi" ityapi na prApnoti ? 12-1-2 / 21-4-61 / 3 7-3-175 / 47-3-171 / 5 uNA0 26 / 66-3-160 / 76-1-71 / 87-3-72 / 95-1-73 / 107-4-106 / 11 2-4-95 / Page #154 -------------------------------------------------------------------------- ________________ ( 71 ) satyam, tadA'nityatvAdasya nyAyasya bhavatyeva dIrghaH, "nyAyA hi sthavirayaSTinyAyena pravartante " / uttarArthamiti yadyaiva tatraiva kriyatAM kimatrA'nena sandehAspadena ? naivam, kecit sannipAtanyAyamanityamAzrityA'titarANAmityatrA''kAramapIcchanti, tanmatasaMgrahArthaM vyaJjanagrahaNamihA'rthamapi tena svamate'pi sammatam / , yuSmadasmado: ' / 2 / 1 / 6 / / atrA'vivakSitArthayoryuSmadasmadoretAvanu- 5 karaNe iti tyadAdikArya mekazeSaH, " TAGayosi0 " ityanena yuSmadasmadAdikAryaM ca yatvAdi na pravartate / atitvAmiti - nAmAdhikArAttadantapratipattau tadantamudAharati, yuSmayateriti yuvAM yuSmAnveti vidheyaM na tu tvAmiti, Niji sati tvamau syAtAm / amaubhyAMsviti-ayamarthaH- dvayoranyatra sAvakAzatvAt zabdAntarapravRsyA cA'nityatvAtparatvAt pUrvaM tvamAdyAdeza iti / prathamamAtve tu sati mantatvAbhAvAcvamAdayo na syuH / 10 NijvAkyAvasthAyAM yadbahuvacanaM tatviSvRttau gauNaM babhUveti tvamau bhavataH / vyaJjana ityeveti - nanu vyaJjanagrahaNaM vinA'pi yuSmabhyamasmabhyamityAdayaH prayogA anenA''tve kRte " lugAto'nApaH " ityAkAralope sidhyanti, kiM vyaJjanAdhikAreNa 1 satyam, sUtrasya vyaktyA pravartanAdAtve kRte lubAdikaM na pravartata iti vyaJjanagrahaNam / tathA vyaJjanAbhAve yuSmAkaM yuSAkamityAdau anena sUtreNA''kAra eva syAt, na tu 15 " "morvA " iti makAralopaH / yuSmabhyamiti - nanu lugasyetyalope morcA kathaM na ? ucyate - svarasya sthAnitvAt / tarhi yuSmazabdAd bhyaso'bhyamAdeze lug na prApnoti ? naivam, pratyAsattyA yasmin pratyaye lugbhavati, tasminneva pratyaye pUrvasya yadi kAryaM bhavati tadA sthAnitvamatra tu pratyayAntare lug ataH sthAnitvAbhAvaH / morveti sUtrasyAnavakAzatvAdvA sthAnitvAbhAvaH / " " , "" TAiyosi yaH / 2 / 1 / 7 / / ozva ozva osau " syAdAvasaMkhyeyaH ityekazeSaH, tataSTAzca Gizva osau ceti kAryaM tena SaSThIsaptamyorapi grahaH, anyathA GinA sAhacaryAt saptamyA eva oso grahaNaM syAt / atra osgrahaNAbhAve'pi " zeSe lugU iti dalope " esmosi " ityanena etve, " edaito'yAy " ityayAdeze cA'tiyuvayorityAdi sidhyati, satyam; Nici antyasvarAdilope yuvAvAdeze " zeSe lug " ityakAralope'kArasyA'bhAvAt, yuvyorityAdau yatvaM na sidhyatIti osgrahaNam / 25 ' zeSe luk ' / 2 / 1 | 8 || zeSa grahaNAmAve TAyosItyadhikAra Agacchet / na ca vAcyaM TAiyosItyadhikAro yadA'bhipretaH syAttadA TADyosi yalukAvitye "" 12-1-107 / 22-1-9 / 3 3-1-119 / 42-1-8 / 51-4-4 / 6 1-2-13 / 20 Page #155 -------------------------------------------------------------------------- ________________ ( 72 ) kameva kuryAt / yato lugityuttarArthaM pRthakaraNaM kartavyameva, anyathA TADyosi yalakAvityadhikAro'gretane'pi sUtre gacchet ityAzaGkAyAM zeSagrahaNam / striyAmAp na bhavatIti - kevalayoryuSmadasmadornantA saMkhyeti lakSaNenA'liGgatva bhaNanAt / atha bahuvrIhau tatpuruSe cAsnyapadArthAdipradhAnatvena yuSmadantasya strItve Apa kathaM na bhavati ? ucyate5 sannipAtalakSaNanyAyAddalopo 'bhyamaH sannidhAnavyavadhAne na nimittam / tarhi yuSmabhyamityAdiSu kevaleSvapyata eva nyAyAdApU na bhaviSyati / kiM liGgAnuzAsane'nayovarjanena ? satyam, "nyAyAnAM sthavirayaSTinyAyena pravRtte " vizvAsaH kartumazakyaH / ' morcA ' | 2 | 1 | 9 || nanu yuvAmAcaSTe iti vAkye Nici, kvipi syAdau yuvAdezaH kathaM na bhavati ? satyam, yadA yuSmadasmadI dvitve tadA syAdirna, yadA tu 10 syAdistadA na dvitve iti na yuvAdezaH / zabdAntareti - prAk makArasya pazcAt akArasya prAptiH / athavA pUrvaM yuSmiti prakRteH pazcAcceti prakRteH / atrA'sarvAditvasambandhitvAditi - yuSmadasmadI tvamahaMvAcake sarvAdigaNamadhye dRzyete / atra tu tvAM mAM vakti yastadvAcake iti na sarvAdinI / atha kvivarthamiti - kvivantasya yuSmacchandasya yo'rthastadarthaM vipsahitA yuSmadasmadrUpA prakRtirevA''ha-na hi prakRtiM vinA kinbhavati / sminnAdeza 15 iti tena tvasmin masmin sannipAtanyAyasyA'nityatve tvAsmin mAsminnityapi / sijasiti - etena prakriyAgauravaM nirastaM bhavati, anyathA'nena makAralope'pi pritya yAdinA saha tvamahamAdyAdeze sarve'pi prayogAH sidhyanti / mantasya yuvAvau dvayoH ' / 2 / 1 / 10 / / dvitva iti dvayoriti, dravyapradhAnatvAt sAmAnyavAcinA'pi yuSmadasmadartha eva dvitvaviziSTo nirdizyate, arthAntare 20 tayorvvanyabhAvAttayoreva vizeSaNam / syAdivizeSaNatve tu guNAbhidhAyitvAt syAderguNapradhAnatayA dvitve iti bhAvapratyayAntena nirdizyeta / yathA " dvitve vAmnau " iti yuvAvAdezayoH savaratve Nigi kvipi tallope ca yuvyorAvyorityAdiSu phalaM dRzyam / evamuttarasUtre vyimya, paratvAcca mahamAdaya iti / yadi paratvena tvamahamAdayaH karivyante, tarhi "parAdantaraGgaM balIya" iti nyAyAd yuvAvAdaya evA''dezAH prApsyanti, 25 na tvamahamAdayaH, satyam ; paratvAdvizeSavihitatvena prakRSTatvAdityarthaH / 6 tvamau pratyayottarapade caikasmin ' / 2 / 1 / 11 // tvadayatIti, atra nityatvAdantyasvarAdilo pAt prAgeva tvamAdezau pazcAdapi antyasvarAdilopo na lopAt svarAdeza iti nyAyAt, lugasyetyeva pravartate / tasminnapi kRte na, " naikaisvarasya 35 " 12-1-22 / 2 7-4-44 / Page #156 -------------------------------------------------------------------------- ________________ (73) iti niSedhAt , " Niti " ityanena vRddhirapi na adhAtutvAt / kazcitviti-zamdAntarapravRttyA dvayoranityatvAdanyatra sAvakAzatvAt paratvAdantyasvarAdilopa ityarthaH / akArasya vRddhAviti-ato " Niti " ityanena sUtreNa / nanu pratyayottarapadagrahaNaM kimartha syAdAvityeva siddhatvAt / na ca paratvAd " aikAyeM " iti syAderlapi pratyayalopa iti nyAyasya pratiSedhAt syAderabhAva iti vAcyam , yata aikAyeM lub ucyate- 5 aikAyaM ca prakRtipratyayau pUrvottarapade cA''zritya bhavatIti tasya bahiraGgatvAcadAzrayA lubapi bahiraGgA / vibhaktimAtramAzritya vidhAnAt tvamAdezayorantaraGgatvaM, tato'siddha bahiraGgamantaraGga' iti nyAyAnityAdapyantaraGgasya balIyastvAt tvamAdezayoH kartavyayorkhapo'siddhatvAttAbhyAmeva pUrva pravartitavyaM tato lubiti na kizcidaniSTamityAha-anta. raGgatvAditi / nanu yadA syAdigrahaNameva kriyate na pratyayottarapadagrahaNaM tadA tvadIyo 10 madIyastvatputro matputra ityAdau prAgeva paratvAd usA saha tava mamAdezau prApnutastatkathamantaraGgatvAtsyAdidvAreNaiva sidhyatIti, satyam / yo tvamau bhavatastAvalpAzritau yataH prakRtimevA''zrayataH yau tu tavamamau tau prakRteH pratyayasya ca sthAne bhavata iti bahAzritAvityantaraGgatvAvamau pratyaye prApnuta iti syAdidvAreNaiva sidhyatIti / tava mamAdeze tu kartavye ekasthAnitvenA'ntaraGgatvAt paratvAca Daso lubeveti / 15 'tvamahaM sinA prAk cAkaH' / 2 / 1 / 12 // sineti kimiti-nanu sAviti kRte dIrghaThyAb0" iti seluki ca sarve prayogA niSpadyante iti, na yuSmadasmadorityAtvaM syAt / AdezavidhAnasAmarthyAnna bhaviSyatIti cet ? satyam , tadA''tvAbhAve'syA'pi seH zeSatvaM syAt / tathA ca-" "morvA " iti vA lopa: syAt pakSe ca caritArthatA sUtrasya syAditi / tvakam ahakamiti "yuSmadasmado'sobhAdi0" iti ak, 20 pUrvamakIti nirapekSatvenA'ntaraGgatvAt / tvAmAdeze vRddhAviti-tvAdayatIti vAkye kRte ki, tvAhAdezavidhAnAditi tvAhAdezau na bhavata iti shessH| dhAtoreva vRddhiriti mate tu tvadayatIti vAkyaM, nanu tanmate-tvaM, ahaM, yUyaM, vayamityAdayaH kathaM sidhyantItyAha-te hIti / prakRtimAtrasyeti-vibhaktirahitasyetyarthaH / AdezAniti-tubhyamajho iyi, yUyavayau jasi, tvAhI sAviti tumyAdInAdezAn / jassInAM ke prathama- 25 yoramityamAdezaM, usastu yuSmadasmadbhyAM sosityakAraM cecchantItyarthaH / svamate tu tvamahamityeva bhavati / _ 'yayaM vayaM jsaa'|2|1|13 // priyastvaM priyau yuvAmiti vAkyam / ekatvadvitvayoryuSmadasmadorvartamAnatvAt / " tvamau pratyayottarapade ca0 " iti " mantasya 14-3-50 / 23-2-8 / 31-4-45 / 42-1-9 / 57-3-30 / 62-1-11 / 72-1-.. / Page #157 -------------------------------------------------------------------------- ________________ (74) yuvAvau0 " iti ca tvamAdyAdezAnanyatra sAvakAzAn bAdhitvA yUyaM vayamityatra sAvakAzau yUyaM vayamAdezau paratvAdubhayaprAptau satyAM tAveva bhavataH / yUyakamityAdau kutsitAdyarthe " yuSmadasmado'sobhAdi0 " ityaka, evamuttaratrApi / 'tava mama ngsaa'| 2 / 1 / 15 / / kathaM tavatA mamatA ? satyam , syAdyanta5 pratirUpakANyavyayAnyetAnIti zabdAntaratvAt siddham / 'amaum'|2|1|16|| auzca auzca Avau " syaudAvasaMkhyeyaH " ityekazeSaH, tato'm ca Avau ca amau tasya amau; luptaSaSThyekavacanAntaM padam / ekazeSAbhAve tu amA sAhacaryAdvitIyAsatkasyaiva grahaNaM syAt / nanu am grahaNaM kimarthaM yAvatA tvAmiti niSpAdyam / taca yuSmado'mi nimitte tvAdeze " zeSe 10 lug" iti dasya luki "saimAnAdamo'taH" ityamo'sya luki " yuSmadasmadoH" itya ntasyA''tve ca siddhaM ? naivam , antaraGge'ntasyA''tve kArya bahiraGgo'mo'kArasya lugasiddha iti / 'zaso nH'|2|1|17|| nanu yuSmAnityAdau dvayaM prApnoti / " zeSe0" ityantalopo'nena nakArazca tatra kRtAkRtaprasaGgitvena nakArasya nityatvAllopasya ca 15 kRte nakAre zeSatvAbhAvAdaprasaGgitvenA'nityatvAt pUrva nakAra eva bhavatIti / yadyevaM kimanena "zaMso'tA." ityanenaiva siddhatvAt , naivam ; aliGge yuSmadasmadI iti puMstvAbhAvAnakAro na sidhyatIti vacanam / bahuvrIhyAdAvabhyupagame vA liGgasya strInapuMsakArtha priyayuSmAna bAhmaNIH, priyayuSmAn kulAnItyAdi / 'abhyam bhysH'|2|1|18|| kAryiNaH prathamaM nirdeze prApte kAryasya an prathamamupAdAnaM pratyAsattisUcanArtham / pAThApekSayA caturyeva pratyAsanneti tasyA evA ''dezaH / yadvA " sezcAd" ityatra cakAro bhyaso'nukarSaNArthaH / sa ca paJcamI. sAhacaryAt pazcamIsambandhyeva gRhyata iti pArizeSyAdiha caturthIbhyaso grahaNamityAhacaturthIbahuvacanasyeti / _ 'seshcaad'|2|1|19|| cakAreNa bhyaso'nukarSaNe'pi bhyaso usezcaikavacanAntanirdezena dvivacanAntanirdiSTAbhyAM yuSmadasmadbhyAM saha vaiSamyAdyathAsaMkhyAbhAva iti / 'Ama aakm'|2|1|20 // AmaH kamiti kRte " yuSmadasmadoH " ityAtve kRte yuSmAkamityAdi sidhyati kimAkArakaraNenetyAha-AkamityAdi / 17-3-30 / 2 3-1-119 / 32-1-8 // 41-4-46 / 5 2-1-6 / 6 1-4-49 / 72-1-19 / Page #158 -------------------------------------------------------------------------- ________________ (75) - 'padAdhugvibhattyaikavAkye vasnasau bhutve'|2|1 / 21 // padyategamyate kartRkarmaviziSTo'rtho'neneti padam , vibhaktyA saha sAmAnAdhikaraNyArtham / yunaktIti yuGa iti, kartari kvip, yadvA yojanaM yuG samamaviSama saMkhyAsthAnam / yugmamiti yat saMkhyAyate tena paricchinnaM vastvapi yugityucyate / tataH samasaMkhyA dvitIyAcaturthISaSThIrUpA vibhaktayo yugazabdenocyanta iti / dharmo vo rakSatviti-atra 5 padAdezaH padavaditi vas ityasya padatve " soruH " rutvaM babhUva / tathA " zaMso naH" " zeSe lug" ityAdIni bAdhitvA nityatvAniravakAzatvAcca vasnasAveva bhavata iti / ekavAkya iti-ekaM ca tadvAkyaM ceti " pUrvakAlai0 " ityanena samAse ekasya pUrvanipAtaH tato vizeSaNasya vyavacchedakatvAt ' sarva vAkyaM sAvadhAraNaM bhavatIti' nyAyAcca ekasmin vAkya eva bhavati, na tu pade iti / atiyuSmAn 10 pazyatItyAdau tu yathaikasmin vAkye tathA vAkyavibhaktyapekSayA ekasmin pade'pi yuSmadasmadI sta iti / tathaikasminneva vAkya ityavadhAraNAdyadi padaM yuSmadasmadI caikasminneva vAkye bhavato, na tu vAkyAntare; tadA sAmarthyAbhAvAdeveti-parasparavyapekSAlakSaNasambandhAbhAvAdevetyarthaH / kimekavAkyagrahaNeneti-kiM savizeSaNena vAkyagrahaNena vAkyagrahaNameva padavyavacchedAya kartuM yuktaM kimekagrahaNene. 15 tyarthaH / yuktayuktAditi-yuktena yuSmadasmatsambandhena pitrAdinA yadayuktamiti smetyAdi tasmAdityarthaH / iti smetyAdi-atretismetyAdipadaM sAkSAyuSmadAdikaM nA'pekSate, kiM tarhi pitrAdikamiti ? ekavAkyagrahaNAt sAmAbhAve'pyekavAkye padAta parasya yuSmadAderAdezaH siddhH| tathA yugbahutve iti, apyukte dvitIyAcaturthISaSThIbahuvacanAni labdhAni / vibhaktigrahaNaM tUttarArtha iha ca kliSTatAparihArArthamiti / 20 'dvitve vaamnau'2|1 / 22 // dvitva iti bhAvapratyayAntena saMkhyA nirdizyate / saMkhyAyAM ca vibhaktirvartate na yuSmadasmadI dravyavRttitvAt tayoriti, dvitva iti vibhaktereva vizeSaNamityAha-dvitvaviSayeti / 'DeDasA teme' 2 // 1 // 23 // dRSTapUrveti-pUrva dRSTaH " nAmanAmnA0" iti saH strI cet / 25 asadivAmantryaM pUrvam' 2 / 1 / 25 // yo'rthaH svena dharmeNa prasiddho dharmAntarasambandhaM pratyabhimukhIkriyate sa AmantryaH / yathA devadatto devadattatvena prasiddho dharmAntare'bhimukhIkriyate yathA paca paThetyAdi, tatrArtha kAyosambhavAdupacA 12-1-72 / 22-1-17 / 3 2-1-8 / 4 3-1-97 / 5 3-1-18 / Page #159 -------------------------------------------------------------------------- ________________ rAdAmanyAbhidhAyi padamAmantrya vijJAyata iti / tathottaratra nityagrahaNAdasmin khatre kathaM vikalpo na labhyata iti ? ucyate-nityaM vidhAsyamAnatvAditi maNanAt, yatraiva vastrasAdayo vidhIyante tatraiva vikalpa upatiSThate na valasAdInAM niSedhe iti / athavA yadyatrApi sUtre vikalpaH syAttadA kimetatsUtrakaraNena ? yato'sadivA''madhyaM 5 pUrvamiti kRte'pi valasAdayo vikalpyante te ca " padAdhugvibhaktyai0 " ityanenaiva vikalpena bhaviSyanti / zravaNaM yathA syAditi-anyathA lopa: syAt , " te laiMgvA " ityanenaiva / pAdAdilakSaNa iti-munipuGgavA ityasya padasyA'sattve pAdasyA'bhAvAdityarthaH / muniSu puGgavA iti siMhAditvAt samAsaH karmadhArayo vA, vyavahite'pIti yathA mathurAyAH pUrva pATalIputramiti / pUrvazabdo vartata iti-ayamoM yadyavyavahita10 syaiva pUrvasyA'nenA'sadvadbhAvo vidhIyeta na vyavahitasya tadA pUrvagrahaNamapanIya asadi. vA''macyAdityeva kriyeta yataH pUrvasyA'vidyamAnavadbhAve vasnasAghabhAvaHprayojanaM, taccesthamapi kRte sidhyati / tathottarasUtre'pyetadAnuguNyena javizeSyAdityevaM vidhIyeteti / 'jasvizeSyaM vA''madhye ' / 2 // 1 // 26 // tadatadviSayamiti-zabdapradhAnatvAt syAdvAdAzrayaNena zabdArthayoraikyAdvArthAbhAve tyadAditvAbhAvAt tacchandA15 vayavayogAt samudAyo'pi tad ityAdi kRtvA karmadhArayakaraNAt bAhulakAdvA naikshessH| taca ataJca tadatadI iti dvandve " audvera " iti na, " ne sarvAdiH" iti niSedhAt / sAmarthyAttadvizeSaNabhUta iti-vizeSyasya vizeSaNAkAGgiNa ekavAkyopAttatvena sAma yA't sannihitatvAdvizeSyatvanimittamAmantrya ityetadeva vizeSaNaM vijJAyata iti| jinAH zaraNyA-ityatra zaraNamiti sAmAnyakarma yuSmAniti vizeSakarma / siddhAH zaraNyA 20 yuSmAnatho zaraNaM prapadye ityAdau "nityamanvAdeze" iti vasnasau prAptAvanena niSidhyete, jasiti kiM sAdho ! suvihiteti-atra dvayorapi padayoH " ase divA0 " ityasave prApte " nA'nyat" ityanena sAdho ! ityasyA'savAbhAvaH / " nitya'manvAdeze" ityanena ca vasnasau / zaraNyAH sAdhavo yuSmAniti-atra dvayorapi " aseMdivA0 " ityasadAvaH / AcAryA yuSmAn zaraNyA iti-atrA''manyasya vizeSyasya vyavahitatvena 25 paratropazleSAbhAvAna bhavati / AcAryA upAdhyAyA iti-atra bhinnAdhikaraNayorna pUrva vizeSyaM na paraM vizeSaNamiti sAmarthyAcadvizeSaNabhUta iti bhaNanAna bhavati / 'nA'nyat' / 2 / 1 / 27 // jasvizeSyamityasya pradhAnatayA'nyaditi sambandhenetyAha-jasiti / 12-1-21 / 23-2-108 / 3 2-1-41 / 4 1-4-12 / 52-1-25 / 6 2-1-31 / Page #160 -------------------------------------------------------------------------- ________________ 'paadaayo'|2|1|28 // mAtrAzca akSarANi ca mAtrAkSarANi, miyataparimANAni ca tAni mAtrAkSarANi ca teSAM piNDaH yadvA mAtrAkSarANAM piNDaH, niyataparimANazcA'sau mAtrAkSarapiNDazceti / dezanAkAla iti-dezanaM dezastaM karoti "NijbahulaM nA0 " dezyata iti "Ni vettyAsa0 " itynH| 'baahhvaivyoge'|2|1|29|| yoga iti-cAdidyotyasamuccayAdyarthasya 5 sAkSAyuSmadasmadarthasambandhe ityarthaH / jJAnaM ca zIlaM cetyatra cazabdena jJAnazIlayoH sadvitIyatA dyotyate, na tu yuSmadasmadarthayoriti yogagrahaNamiti / ayamarthaH-yogagrahaNaM vinA arthAt prakaraNAdvA cAdiSu gamyamAneSvapi syAditi / 'dRzyarthaizcintAyAm / 2 / 1 / 30 // atrA'rthe svarUpe vA kiH / tatra yadA'rthe tadA dRziroM yeSAm , svarUpe tu dRzeroM darzanamAlocanaM yeSAM dhAtUnAm / 10 jano vo manyata iti nA'yaM dRzyo, dazyoM nAma saH yadyakSisAdhane vijJAne vartate'to na niSedha iti / 'nitymnvaadeshe'|2|1|31 / / nanvatra niSedhAdhikAre kathamidaM vidhAyakamabhUt / satyam , nityaM niSedhAdhikAre yannityagrahaNaM tadevaM bodhayati vidhAnasUtramidamiti / na cedaM vAcyamatra nityagrahaNAbhAve " paidAt" iti sUtre kathaM vikalpa iti| 15 tadA hi tatraiva naveti kuryAditi / kasyacidravyasya kAzcikriyAM jAtiM guNaM dravyaM vA pratipAdayituM kathitasya tena taditareNa vA zabdena paunarutyaM mA bhUditi vizeSAntaraM pratipAdayituM punaH kathanamanvAdeza iti yAvat , tenA'nyena veti-yuSmadasmacchabdAbhyAM kRtvA vinItatvAdikaM vidhAya punayuSmadasmadbhyAM gurumAnanAdikaM vidhIyate / atra stre tenaiva zabdena kathanamasti, anyena tu kathanamuttaratraiva jJeyam / punaranyadvidhAtumiti- 20 punaH zandopAdAnAttasyaiva kathanaM yadi bhavati tadaivA'nvAdezaH / nAnyasya kathane punaH zandArtho ghaTate, tena yatrA'nyasya kathanaM tatra nA'nvAdezaH / tatazca jinadattamadhyApaya etaM ca gurudattamityatra tasyaiva jinadattasya punaH kathanAbhAvAdanvAdezAbhAve "tyaidAmena0" ityanenanadAdezo na bhavati / yUyaM vinItA iti-anvAdezadarzanArtha vAkyAntaramidamupadarzitam , na tUttarapadasambandhaM boddhavyam , tena tadityasya padasya sapUrvatvA- 25 mAvAduttareNa na viklpH| tadityavyayaM tasmAdityarthe / vinItatAmAtramatrA'nyate nA'pUrva kicidvidhIyate / yUyaM vinItA iti prathamAdezaH, uttarasyA'nvAdezakhyApanArtham / vinItA iti vinItatvaM pradipAdayituM yUyamityuktam / tadvo guravo mAnayanti iti 13-4-41 / 25-3-111 / 3 2-1-31 / 42-1-3 / . Page #161 -------------------------------------------------------------------------- ________________ (78) anvAdezaH / yUyamiti yatprathamamuktaM tasyaiva ca guravo mAnayantIti pratipAdayituM dvitIyaM kathanaM tatra vasAdezaH / evaM sarvatra / 'sapUrvAt prathamAntAdvA' / 2 / 1 / 32 // sahazabdo vidyamAnavacanaH / pUrvazabdo vyavasthArthaH / saha vidyamAnaM pUrvapadaM yasmAd " ekArtha cA0" iti smaasH| 5 prathamAntAdveti-prathamAyAH pratyayatvAt pratyayaH prakRtyAderityAdinA'ntasya labdhatvAdantagrahaNaM nyAyAnuvAdArthamiti / dhanavAnasItyAdi-anA'nyena kathanamanvAdezaH / yato dhanavAnasItyasminnanvAdezadarzake vAkyAntare prathamamasItyuktam / atho grAme kambalaste svamityatra tu te ityuktam / gamye'pyanvAdeze bhavatIti-yUyaM dhanavanta ityA dipadopAdAne hi sAkSAdanvAdezo bhavati / atho ityAdestu dyotakamAtrasyopAdAne 10 gamya eva / mANavaka ! jaTilaka! te svamatho ityAdau tu vizeSaNapadasya jaTilaka ityasya " asaM divA0 " ityasavaM, mANavaka ityasya tu vizeSyapadasya " asadivA''. mantryaM0 " iti nA'sadvattvaM " nA'nyat " iti niSedhAt / 'tyadAmenadetado dvitIyATausyavRttyante ' / 2 / 1 33 // tyacca tyadazca tyadaH / "tyadAdiH" ityekshessH| "AvaraH" iti tu na bhavati, sUtratvAt / zabdArthayorbheda15 vivakSAyAM nirarthakatvena tyadAditvAbhAvAdvA / etAbhyAM rAtriradhIteti-atrA'vivakSita karmaNa iddhAtoryoge rAtrilakSaNasyA''dhArasya " kAlAdhvabhAvadezaM0 " iti kAlasya karmatve tatazcA'dhItetyatra karmaNi kte sati karmaNa uktatvAt rAtrizabdAtprathamA / yadi vA rAtrisahacaritamadhyayanamapi upacArAt rAtrizabdenocyate / tataH sA'dhIteti / arthAtprakaraNAdveti-prathamAdezasApekSatvAdanvAdezasya / tatrA'sAmarthyAt Rddhasya rAjJaH 20 puruSa ityaadivtsmaasaabhaavH| sAmarthyAt samAsazcetpUrvakathanasApekSasyA'nvAdeza syA'bhAva iti parasparavirodhAdubhayAbhAvAdanvAdezAbhAva ityAha-arthAdityAdi / arthoM vA tAdRzo bhavati prakaraNaM vA yena tAbhyAmevA'pekSyasya prathamAdezasya nizcitatvAdvRttAvevA'ntarbhAvAnirapekSatvAtsamAso bhavati / yathA devadattasya gurukulam , vastu mAtranirdezaM kRtveti-anuvAdamAnaM kRtvetyarthaH / tatrApi na bhavati-yathA etamAtaM 25 timityatra / 'idmH'2|1| 34 // " TausyanaH" iti, " domaH" iti ca praapte'ympvaadH| matputrakAviti-kRtrimau matputrau na tu putrAviti kaH / anukampyo vA 13-1-22 / 22-1-25 / 3 2-1-27 / 43-1-120 / 5 2-1-41 / 62-2-13 / 72-1-37 / 82-1-39 / Page #162 -------------------------------------------------------------------------- ________________ ( 79 ) matputrau " anukampA0" itikaH(kap), zIlavantAvimako tiSThata iti / atrA'pi pUrvavadgamyamAno'nvAdezaH / atho ityAdi tu dyotakatvAt kA'pi prayujyate kA'pi na / ayaM daNDo harA'neneti-atra hyanuvAdamAtrameva na tu nibhAlyatAmityAdi vidhIyate / atho enaM parivartayetyeva bhavatIti-na tu kuNDazabdasya napuMsakasya vizeSaNatve enaditi / _ 'avyaJjane' / 2 / 1 / 35 / / takAra uccAraNArthaH, anyathA sau " soruH" 5 ityAdikRte o ityaniSTaM syAt / prathamAntatayeha vipariNamyata iti-ata eva kAryA nimitta kAryamiti nirdezakrame prApte nimittAtpUrva kAryanirdezaH / uttaratrA'nagiti prthmaantvishessnnopaadaanaadvaa| zaikSakAmyAmiti-zikSete iti zikSako, tataH svArthe prajJAdyaNa / zikSaNaM zikSA "kteTo0" ityapratyayaH zikSA vitto'dhIyAte vA "padakramAzikSA." itykH| tataH zikSakAveva prajJAdyaN / athavA zikSAyAM bhavau " zikSAdezvA'N" tato yAvAdi- 10 svaatkH| atha sAvapi vyaJjanatvAtkathaM nA'yamAdeza ityAha-sau tu paratvAditi / sAka eva vidhiriti-vizrAntAdAvanvAdeze sAko nirakazcA'dAdezavidhAnAdihaivaM vyaakhyaa| sAko yadyAdezastadA'nvAdeza eveti / tena nirako'nvAdeze'nanvAdeze cottareNA'dAdezaH siddhH| 'anaka' / 2 / 1 / 36 // pRthagyogAditi-pRthagyogArambhAditi bhAvaH, anyathA sAko'pyanako'pyanvAdeze pUrvasUtreNaiva sAmAnya vidhAnena siddhatvAt sUtrArambha- 15 vaiyarthyamiti / anvAdezanivRttau tatsambaddhamavRttyanta iti ca nivRttam / atra pUrvottarayoriti, nanu paramAbhyAmityAdau parAdapyadAdezAtsamAse sati syAdyutpattisApekSatvena bahiraGgAdantaraGge'varNasyetve kRte idaMrUpAbhAvAdadAdezAbhAvaH prApnotItyAha-atreti / kiJca paramapadasambandhinA'kAreNa saha etvalakSaNaH sandhiH prathamameva kriyate tadobhayoH sthAne yaH samutpadyate sa labhate, anyaravyapadezamiti nyAyAdhadA ekArasya idam 20 zabdasambandhitA tadA ekAreNa saha idamo'ttvaM syAttataH pUrvasya vynyjnaanttaayaamnissttruupaapttiH| yadA tu etvasya idaM sambandhitA na bhavati tadaikArasya sthitiH syAdityu: bhayathA'pyaniSTApattiH / etacceti-kathaM Agnendramityatra prayoge AkArAdindravaruNasthasya svarasya vRddhirna bhavatItyuktaM, tatazca yadi pUrvameva sandhikArya syAttadA niSedho'nena vyartha evetyrthH| 25 'ayamiyaM pustriyoH sau'|2|1| 38 // pUrvavadalaukiko nirdezaH / luptaprathamAdvivacanAntaM padam / puMstriyoriti kiM ? puMsi iyaM striyAM ayaM mA bhRt / nanu kathamidamuktaM yAvatA napuMsake'yamiyamAdezanivRttyarthaM pustriyoriti vacanaM syAt tatrA''ha-napuMsake tu nityatvAdityAdi / 1 7-3-34 / 2 2-1-72 / 3 prajJAdibhyo'N 7-3-165 / 4 5-3-106 / 56-2-126 / 66-3-148 / Page #163 -------------------------------------------------------------------------- ________________ (0) 'kimaH kastasAdau ca ' / 2 / 1 / 40 // nanvatra tasAdAviti kimartha tasi tAvat " ito'taH kutaH" iti nipAtanaM vakSyate ? satyam , uttarArthamidam / athavA thamantArtha tasAdigrahaNamanyathA'navadhikaM jJAyeta, atra pUrvasUtrAtsyAdAvityanuvartamAnena tasAdAvityasya samuccayArthazcakArA / yathA "vizeSaNaM vizeSyeNai0" ityatra / ata evaM 5 " Advera" ityatra syAdAvityasyA'nuvRttiranyathA cAnukaSTatvAnA'nuvartata / thamava sAnA iti-tena kintarAmityAdau taduttareSu na bhavati / ___'AdveraH' / 2 / 1 / 41 // dvAvicchati kyani kipi tayorlope sau " Advera" ityanenekArasyA'tvaM na tyadAdisambandhisyAdyabhAvAt dvIrityeva bhavati / eka iti-rUpanirNayArthamidaM darzitaM na tu kizcitphalam / 10 'taH sau sH'|2|1 / 42 // bhavatIti ' nAmagrahaNe0 ' iti nyAyAda trA'pi sattve bhavasIti syAt / napuMsake seramAvAt puMliGge tu seH sthAnitvena satve kRte'pi " paidasya " iti salope vizeSAbhAvAt striyAmudAhRtam / _ 'adaso daH sestu DauH / 2 / 1 / 43 // asAviti-seranena Dau "Dityanta. svarAdeH" ityevaM kArya, na tu "ADheraH" iti prakriyAlAghavArtha DitkAryasya sarvakArya15 bAdhakatvena vyAkhyAsyamAnatvAca / he asau, he asako vidvaniti-atra aurityapi kRte tadAdezA iti se sthAnitve'pi "adetaH syamoH0" ityasya na prasaGgaH / sidvArA'mo'pi lupi siddhAyAM yadam grahaNaM tadanyasya syAdezasya lugato'miti tatra vyAkhyAnAt / kAryANi na bhavantIti-etAni ca striyAM prApnuvanti / tathAhi-adamzabdAt sau anena aukAre "AvaraH" ityatve Api auvyapadeze autetyasya sivyapadeze 20 tu Amanvye " aidApaH" ityasya au, anAmantrye tu " dIrghAb" ityasya, aki tu " ayAyattat0 " ityasya praaptiH| atha autetyatra prathamAdvitIyAdvivacaneneti vyAkhyAnAtkathaM siH sthAnaukArasya prAptiH satyam , atraivaM sthite tatraivaM vyAkhyAvamiti auteti prApnotyeva / / _ 'asuko vAki' / 2 / 1 / 44 // asuka iti-atra paratvAnnityatvAca 25 " abhvAdeH" iti bAdhitvA sasya " AdveraH", "laiMgasyA0", " 'soruH", kecitvasukasiti tanmate-sambodhane striyAM cA'suka iti visargAnta eva svamate tu triyAmasukA iti / strIsambodhane tu he asuke ! iti / 17-2-10 / 23-1-16 / 31-1-89 / 42-1-114 / 51-4-42 / 61-4-45 / 72-4-111 / 81-4-10 / 12-1-41 / 10 2-1-113 / 11 2-1-01 / Page #164 -------------------------------------------------------------------------- ________________ 'mo'vrnnsy'|2|1|45|| nanvadaH kulamicchatItyasmin vAkye'dasazabdAnapuMsakAt se pi " soruH" iti rutve, " 'roryaH" iti yatve, " svare vA" iti yalope'varNAntatvAnmatvaprasaGga iti; satyaM, padAntarApekSatvena yalopasya bahiraGgatvAttadanapekSatvena matva vidherantaraGgatvAdasiddhaM bahiraGgamiti lopsyaa'siddhtve'nvrnnaanttvaanmkaaraabhaavH| 5 'vaadrau'|2|1|46 // adaso'vayavasyAdyAgamasya tadbrahaNena grahaNAttasmin satyadasa ikArAntatvenA'varNAntatvAbhAvAdaprApte'yaM yogaH / amumuyaGiti-samudAye pravRttA api zabdA avayave'pi vartante iti / mAtrA zabdo'rdhapAtrAyAmapi tenA'mumuyaDityatrA'rdhamAtrikasyA'pi sthAne ekamAtrika ukArAdezo bhavati / atra vA vyavasthitavibhASArtho na vikalpArthastena kA'pi kathaJcidvikalpaH pravartate yadi tu vika- 10 lpArthaH syAttadA prathamameva prayogadvayaM syAt / tAvataiva vikalpasya caritArthatvAt / adaso dakArasyeti-anerAgamatvAdadasgrahaNena grahaNAdadaso dakArasyetyukte'pi adaso 'drezca dasya maH siddhaH, dakArasyetyatra ekavacanAntatvAdekasyaiva dasya ma iti tu na vAcyam aAtyAzrayaNAt ; cAtUrUpyamiti svArthe bheSajAditvAt vyaNe caturNA rUpANAM bhAvaH " paitirAjAnta0 " ityanena vA / 15 'mAduvarNo'nu' / 2 / 1 / 47 // anu pazcAditi, atrA'nunA pUrva sambandhastasya ca pazcAdarthatvAt " prabhRtyanyArtha0 " iti digyogalakSaNA paJcamI / yadi pUrva pazcAdityanena yogo vivakSyate, tadA " ririSTAt" ityanena kAryAntarebhya ityatra SaSThI syAt / pazcAdityakhaNDamavyayaM vA / athA'trAnugrahaNaM kimarthaM yato yadi kAryAntarAt prAguvarNo bhavati tadA inAdevetyuttarasUtre niyamArthe vyAkhyAya mAne'nvarthasya labdhatvAt , 20 satyaM, evamapi niyamAzaGkA syAt, inAdezastAvatpratyayAdezastato'nyasmAdapi pratyayAdezAdeva pazcAduvarNaH prakRtyAdezAt paratvAt pUrvamapi bhavettathA ca amuyA amuyorityAdayo na sidhyeyuH| amuSmai-nanvatra "rDityaditi " ityotvaM smai Adeze kRte kathaM na bhavati ?, ucyate-aditItyatra naJaH paryudAsAzrayaNAt , sa hi sadRzagrAhI tato yatra sAkSAt svarojne bhavati tatraiva pUrvasyokArasya okArastatrA'ditIti sAkSA- 25 tsvaravarjanAt / 'bhussverii'|2|1 / 49 // amukebhyaH atrA'kastanmadhyapatitasya tadbrahaNena grahaNe'pyukAreNa vyavadhAnAdanena iitvaabhaavH|| 11-3-26 / 21-2-24 / 3 7-1-60 / 4 2-2-75 / 52-2-82 / 61-4-23 / Page #165 -------------------------------------------------------------------------- ________________ (82) 'dhAtorivarNovarNasyeyut svare pratyaye' / 2 / 1 / 50 // yuvarNasyeti kartavye yadivarNovarNasyeti kRtaM tadvicitrA sUtrakRtiriti darzanArtham / pratyaye iti 'pratyayApratyayayoriti' nyAyena pratyaya eva bhaviSyati kiM tadrahaNena ? satyaM, 'nyAyAnAM sthavirayaSTinyAyena pravRttiH / niyo, niya iti, nanu gauNamukhyayoriti mukhyasyaiveyuvau prApnutaH ? naivam , " syAdau vaH " iti sUtrasyaitadapavAdatvAd gauNasyA'pi bhavati / striyAviti-nanu " striyAH" ityanenA'pIya siddhaH kimatrodAharaNena ? satyaM, tena nAmna iy bhavati anena tu dhAtoH, ata eva yatra vivantaH strIzabdo bhavati tatrA'nena " vA'mzasiH" iti vikalpo bAdhyate / / 'innH'|2|1 / 51 // atra vyabhicArAbhAve'pi dhAtorityuttarArthamanuvartanI10 yam / yatvApavAda iti-" yo'nekasvarasya " iti prAptasya / paratveneti-zitIti vize pavihitatvAt prakRSTatvenetyarthaH / paratvaM tu spardhAbhAvAna ghaTate / paratvAditi- pUrve'pavAdA anantarAn vidhIn bAdhante nottarAniti', " yo'nekaisvarasye" ti prAptaM yatvaM bAdhate na tu guNavRddhI / Iyaturityatra dvitve kRte 'vAtprAkRtaM balIya' iti nyAyAtpratha mamiyAdezastato diirghH| 15 'saMyogAt / / 2 / 1 / 52 // yavorapavAdau iti " kivRtteH0 " " yo'ne kasvarasya" iti vihityoH| __ 'bhrUznoH ' / 2 / 1 / 53 / saMyogAt parasyeti vizeSaNaM znorna tu bhrUzandasyA'vyabhicArAt / 'striyaaH'|2|1| 54 // striyAmityatra 'niravandhanugrahaNe' iti nyAyAt 20 " hasvApazca" iti nAm na paramastriyAviti-grahaNavateti nopatiSThate, " veyuvo0 " ityatrAstriyA nirdezAt / yadvA svarAdipratyayena prakRterAkSepAt striyA iti tasyA vizeSaNatvena tadantasaMpratyayAttadantasyA'pyudAharaNaM / tarhi zastrIzabdasyA'pi rUyantatvAdiyAdezaH prAmotItyAhA'narthakatvAditi / etaceti-astriyA iti nirdezAt parAdapI yuvyatvAdikAryAt prathamameva IdAzritaM kAyaM bhavatItyAyuktaM ttretyrthH| 25 'vaa'mshsi'|2|1|| 55 // atra SaSThIbahuvacanasya nAmaviSayatvena svarA ditvAbhAvAt zassAhacaryAca tulyAyAmapi saMhitAyAM dvitayaikavacanasyaiva grahaNam / strIzabdasya saMkhyaikArthatvAbhAvAttaddhitazaso'nutpatteH saMkhyaikArthatvayogAdutpattau vA 12-1-57 / 2 2-1-56 / 3 2-1-58 / 4 1-4-32 / 5 1-4-30 / Page #166 -------------------------------------------------------------------------- ________________ 10 (83) svarAditvAbhAvAdvitIyAbahuvacanasyaiva zaso grahaNAttasyA'vyabhicArAttena sAhacaryam kyannAdyantasyeti, atha dhAturUpasyaiva strIzabdasya vikalpArthamidaM kasmAnna bhavati, kathamuktaM " dhAtorivarNa0 " ityAdinA nityamiyAdeza iti ? ucyate-striyA iti prAgArambhAdadhAtoreva strIzabdasya grahaNam / sa eva cA'nuvartate na cA'nuvartamAnasyA'nyathAtvaM bhavati, yadAha zrIzeSarAjaH " nahi godhA sarpantI sarpaNAdahirbhavatIti" 5 tasmAdyuktamuktaM "dhAtorivarNo0" ityAdinA iyAdeza iti / 'yo'nekasvarasya' / 2 / 1 / 56 // dhAtorityunuvartata iti, 'vizeSAtidiSTaH prakRtaM na bAdhata' iti nyAyAt , iybAdhakamidam / __ 'syAdau kH'|2|1 / 57 // uvAdhanArthamidaM, vasumicchatIti devamagniM rAjAnaM vetyarthaH / dravyavRttistu napuMsakaH / 'kivRttersudhiysto'|2|1|58 // kibantenaiveti, nanvatrA'vadhAraNaM kasmAllabdham ? ucyate-vRttisthasya dhAtoH syAdau kAryavidhAnAttasya ca kevalasya vRttyasambhavAdvatigrahaNAdeva kipilabdhe vibagrahaNamavadhAraNArthamata evA'vadhAraNasya zabdAzrayatvAdasAmarthyamapi nAstItyAha kivRtteriti / senAnIriti-senA netetyarthakathanaM yAvatA senA zabdasya SaSThyantasya 'gatikAraketi' nyAyena nIzabdena kintena 15 " kRti " iti samAsaH, na ca vAcyaM " nai nAmyeka0 " iti niyamena dvitIyaiva prApnoti na SaSThI tatkathaM kRtIti samAsaH 1 ucyate-"GasyuktaM kRtA" ityasyaiva viSaye'yaM niyamo na kRtItyasya, yadA'pi nayatIti nIH pazcAt paramazabdena karmaSaSThyantena kArakatvAt syAdyutpatteH pUrva kvivantena samAsastadA'pi yatvaM bhavatItyAha yadvetyAdi, ubhayatrA'pyarthamedAbhAvAt prakriyAbhedamAtrametadupadarzitamiti, paramArthatastu sopapadAdeva kie| 20 nanu bahavaH senAnyo yasyeti kRte yatvaM bhavati vA navA? bhavatyeva, yataH senAnIzabdasya kivantena vRttirasti / paramanIriti-paramazabdasyA'kArakatvAt kibantena samAsAbhAvAt kigrahaNAdiha yatvaM na bhavati / 'hnpunvrssaakaarairbhuvH'|2|1|| 59 // in hiMsanniti dRh , dRhu iti dhAtuH iMhatIti vipi, tallope, silope ca "padasya" iti halope han iti rUpam / varSA- 25 bhUriti-bhekyAM punarnavAyAM strI varSAbhUrdurdure naSaNa ( naSastrINa ) iti vaijyntiikaarH| kAreti-kriyata iti kAro rAjalabhyo bhaagH| karamvau ubhayaM shaakttaaynH| sa hi karazabda 12-1-50 / 2 3-1-77 / 3 3-2-9 / 4 3-1-49 / 52-1-89 / Page #167 -------------------------------------------------------------------------- ________________ ( 84 ) paThitvA karakArazabdayorekArthatvAdekadezavikRtaM tadeveti kArazabdenA'pIcchati / svayambhuvAviti-atrApi " didyuddadRjja" ityAdinA vip / na tu " zaMsaMsvayam" ityAdi DuH / tadA hi dhAtutvaM na syAt / etaireveti-prakRtiniyamo'yam / etairyoge bhuva eva nA'nyasya, dhAtoriti tu upapadaniyamo na bhavati / " asvayambhuvo'v" iti 5 sUtranirdezAt / evaMvidhe hi niyame kriyamANe etairbhuva eva nA'nyasyetyanye dhAtavo niyatritAH syuH / bhuvastu etairanyaizca yoge vatvaM syAttathA cA'svayambhuva iti na syAt / 'NaSamasat pare syAdividhau c'|2|1|60||nno vidhIyamAnatvenaivastItyabhrAdyakAre Nazabdena NatvavidhAyakAni sUtrANyucyante, evaM pazabdenA'pi patvavidhAyakAnIti / etatsUtranirdiSTayoriti-yadi tu saptamapAdoktakrameNa SaNa iti 10 kriyate tadA Natvamasad draSTavyamiti pUrva kRtasya NatvasyAsatvAt pranaSTa iti siddham / na ca za iti vyAvRttyA pUrvameva na bhaviSyati / dhAtoH pazcAdupasargasambandha iti mate vyAvRttezcaritArthatvAt abhiSuNotItyAdi na sidhyati / " upasargAtsug0 " ityanena vihitasya Satvasya Natve pare'sattvAt / " raghuvarNAnnoNa." ityanena SakArAdvidhIya mAnaM NatvaM na syAt / NaSazAstraM veti-ayamabhiprAyaH, zAstrasyaivA'siddhatvaM yuktam / 15 kAryAsiddhatvAzrayaNe hi yathA devadattasya hantari hate'pi na punardevadattasya prAdurbhAvo bhavati tathA kArye'siddhatvamApAdite'pi na prakRteH punaH pratyApattirbhavati / tataH puSNa ityatra NatvasyA'siddhatve'pi nakArapratyApatterabhAvAnnA'nantA prakatiriti tannibandhano'no'kAralopo na syAt / zAstrAsiddhatve tvakAralopazAstrameva tAvatpravartate na Natva zAstramiti / adhikAra iti-adhi upari kriyate'nuvartyata ityadhikAraH ghaji / 20 'ktaadeshossi'|2|1|61 ||kkaarennoplkssitst iti vyutpattikaraNAta ktaktavatuktittvAnAM grahaNaM siddhaM, kakAropalakSitasya takArasya sarveSveSu vidyamAnatvAt / pare kArye iti-paratvametatsUtrApekSaM vijJAyate, na ktAdezavidhAyakasUtrApekSam , aSIti pratiSedhAt / etatsUtrApekSe hi paratve " yaja sRja0 " iti Satvamapi param / tasminnapya satve prApte'SIti pratiSedho yujyate / kSAmimAniti-kSAmasyA'patyaM " aMta iJ" tato 25 matuH / yadvA zAmo'syA'sti in tataH kSAmyatrA'sti mtuH| lUnyuH pUnyuriti, lUna pUnaM cecchati kyan " kyani" iti IkArastato Gas / yadA'pi lavanaM lUnistAmicchati yA strI kyan lUnIyatItyAdi prakriyA kriyate tadA'pi grAmaNIzabdavat vizeSaNazabdatvena nityastrItvAbhAvAt " yo'nekasvarasya " iti yatve lUnyuH pUnyurityeva 15-2-83 / 2 5-2-84 / 3 7-4-70 / 4 2-3-39 / 52-3-63 / 6 2-1-87 / 76-1-31 / 81-4-29 / . Page #168 -------------------------------------------------------------------------- ________________ (85) bhavati / yadA tu lUnimicchati yaH pumAnityAdi kriyate, tadA yo lUnizabdaH strIliGgaH sa Idanto na bhavati, yastu kyannantaH sa nedantaH sa na strIliGga iti " strIdutaH " ityasya prAptireva nAsti, yatve lanyuH pUnyurityeva / yadA tu ktyantAdeva Gas tadA " triyAM GitAM vA0 " iti dAsi tatpakSe tu " Gityaiditi " ityetve lUnyA lUneriti rUpadvayaM pazcAdbhAge jJAtavyam / nanvaSIti kimarthaM yataH SatvarUpe pare kArye kartavye 5 tAdezasyA'sattvaM prAptamanena niSidhyate, tacca pare kArye iti bhaNanAna prApnoti, NatvaSatvayoH pUrvasUtre grahaNAditi ? satyaM, ata eva pratiSedhAt pUrvatra NatvasahacAritaM saptamapAdanirdiSTaM SatvaM gRhate tena adrAkSIdityAdi siddham, anyathA yadi pUrvasUtre sAmAnyena SatvamaGgIkriyate tadA " paMDhoH kassi" iti pare kArya kartavye SatvasyA'sattvAt katvaM na syAditi / magna iti-" masjeH saH" iti sasya nH| 10 " no vyaJjana0" iti lup / 'SaDhoH kssi'|2|1 / 62 // nighokSyati syatipratyaye guNe " ho dhuMTapadAnte " iti Dhatve nityasyA'pi kAdezasya pare'saccAd " gaDadaMbAdeH " ityAdezcaturthatve tato'nena katve siddham | kazcicchAserapi sau vikalpena kakAramicchati tanmate-zAkSi, zAssi / / 15 ___'bhvAdernAmino dI?UrvyaJjane ' / 2 / 1 / 63 // "radAda'bhUrccha." iti sUtre mUrcha iti nirdezAt pratyayApratyayayoriti nA''zrIyate / bhvAderiti AvRttyA nAmina ityanena vorityanena ca sambadhyate / iccheti-atrA'c , mRccheti-atra bhidAdya, vuvarSati-" ibaMdha0" iti veT , dIvyAt atrA''zIHkyAt ; saptamyAM tu dIvyet sIvyet / asadvidhAviti-athA'tra dIrghadvAreNaiva sthAnivadbhAvapratiSedho bhaviSyati, 20 kimanena sUtreNA'sadadhikAravihitena ? naivaM, ormA mormA ityatra sArthakatvAt / tathAhi UrdhvatIti mRcchatIti mani "rAlluk" iti vakArachakArayorlope etatsUtravihita. dIrghasyA'sadvidhitvenAsattve " leghorupAntyasya " iti guNo bhavati, anyathA laghvabhAvAt sa na syAt / divnA dinne iti, yalavAnAM sAnunAsikaniranunAsikatve'pyatra niranunAsikatvaM vivakSitamiti " anunAsike ca." ityUTa na bhavati / " manvankanip" iti kvanividhAyake sUtre kvacidhaNasya sarvopAdhivyabhicArArthatvAtkvacidayaM 12-1-56 / 2 1-4-28 / 3 1-4-23 / 4 2-1-62 / 5 4-4-110 / 6 4-2-45 / 72-1-82 / 8 2-1-77 / 9 4-2-69 / 10 4-4-47 / 11 4-1-110 / 12 4-3-4 / 134-1-108 / 145-1-147 / Page #169 -------------------------------------------------------------------------- ________________ svarUpeNa na bhavati / kvacit pAnuvandho na bhavatIti naagmaabhaavH| pratyAsatyetiatraikena prayatnena dvayorupAdAnaM pratyAsattiH / zabdAntaraM pratItya zabdAntarasyA''sattiriti vyutpatteH / iyameva hi zabdasya zabdAntareNa pratyAsattiH / yadekaprayatnenoccAraNaM nAmaikavAkyopAttalakSaNapratyAsatirnehopayujyate / 5 'pdaante'|2|1|64 // pipaThIriti, nanu bhvAdeH sambandhino nAmino dIrgha ityuktaM, tatkathamatra pipaThiS ityasyAmvAdirUpasya sambandhino nAmino dIrgha iti ? satyam , bhvAdyavayavena paT ityanena yogAtsamudAyo'pi pipaThiSa ityevaMrUpo bhvAdiH / yadyevaM pUrvasUtreSUdAhRteSu caturbhiH, caturtha ityAdiSvapyanena prakAreNa svAdi sambandhitvamastyeva tatkathaM na dIrghaH satyam, dhAtutve sati svAyambAdicintA kriyate, 10 atra tu dhAtutvasyA'pyabhAvaH / tarhi kukurIyati, caturyati, divyatItyAdiSu dhAtutva masti tato'nena prakAreNa bhvAditvamapyasti tato dIrghaH syAt ; satyaM, yadyapyevaM pratyayAntAnAM dhAtutvamasti pipaThIrityAdivadeteSu na bhvAdyavayavAt pratyayo vidhIyate, kiM tarhi nAmna eva ? tato mvAdyavayavayogAbhAvAt kurkurIya ityAdeH samudAyasya na bhvAditvam / AzIriti atra nityamapi visarga bAdhitvA " nityAdantaraGga "miti 15 nyAyAt prathamamanena dIrghastato visargaH / 'na yi taddhite' / 2 / 1 / 65 // nAmyupAntya iti, ayamarthaH / yadA dinu ityAdeH kvip tadA UTA bhAvyaM, iti na vakArAntatvam / yadA tu vic tadA guNe kRte ekArasya dIrgharUpasya dIrghakaraNaM vyartham / nanu divyamityatra sambhavati vAnto nAmyupAntyazca dhAtuH, satyaM, atrA'pi DivapratyayAntasyauNAdikatvAdivo na dhAtutva20 miti na vAnto nAmyupAntyazca dhAtuH sambhavati / puryAmiti-purazabdAjAtitvAd yAM, 'pRza' pAlanapUraNayorityasmAt " kRgapR0 " kiti ipratyaye vA / evaM giryoH kiryoriti / pahiraGgalakSaNasyeti-pratyayAzritatvena yatvaM bahiraGgaM, dIrghatvaM tu prakRtimAtrAzritatvenA'ntaraGgam / kuru-kurvityukAraH kimiti, anyathA pratipado ktatvAt kurat zabde ityasyaiva grahaNaM syAttarhi kRcchura iti nirvivAdaM kriyatAm / na 25 ca vAcyaM kRcchara iti kRte 'kuMgaTa ' hiMsAyAmityasyA'pi grahaNaM syAt , kRNotItyAdau rephAbhAvAt kariSyantItyAdau tu nAmyabhAvena dIrghatvaprApterabhAvAceti / ucyate-evaMvidhe sUtre kRte cikIrSatItyAdau dIrghaniSedhaH syAt / saMvivyAya, vivyAdheti 'vyag', vyadhaMca AbhyAM Navi, " vyasthavaNavi" ityAtvapratiSedhe dvitve'nAdivyaJjanalope 1 ugA0 188 / 2 4-2-1 / Page #170 -------------------------------------------------------------------------- ________________ (87) " hesvaH " ityanena isvatve, tasya ca kAryAntarabAdhanArtha " jyAvyevyadhi" iti ikArasyA'pItve prathame prayoge "nAmino'kalihaleH" iti eta aitve Ayi ca siddham / asiddhatvAditi-dvitve kRte pratyayAzritatvena bahiraGgasya prakRtyAzritatvenA'ntaraGge dIrghatve kartavye " hrasvaH" ityanena kRtasya ikArasyetyarthaH / na tu vRddhAdhanArtha, " jyAvyevyadhi0 " iti kRtasyekArasyA'pi madhye ikArasyA'siddhatvaM yatastasyA'- 5 siddhatve " hasvaH " ityanena kRta ikAraH siddhaH syAttasya ca nAmitvAttato nAmino'. siddhatvAditi yaduktaM tad vyAhataM syAt / nanu nAmino'siddhatvAditi kimityuktaM yAvatA yadyapyatrA'nena dIrgho bhaviSyati, tathApi " hrasvaH" ityanena haste kRte saMvivyAyetyAdi setsyati; satyam , hasvarUpe parasminkArye vidheye dIrghatvaM dIrghatvazAstraM vA'siddhaM bhavatIti / yadA'pi nityatvAdvizeSavidhAnAdvA " hrasvaH" iti vAdhitvA 10 " jyAvyevyadhi0 " iti pravartate tadA'pi tasyA'pi pratyayAzritatvena bahiraGgenA'siddhatvAnnAmino'bhAvAddIrghAbhAvaH / kurdate, kurdanetyAdiSu TvosphUrjeti jJApakAdIrghatvaM na bhavati, kathaM yadi rephopAntAnAM dIrghaH syAttadA dvoH sphUrjA vajranirghoSa ityasyA'pi dIrghaH siddha iti dIrghoccAraNaM na kartavyam / tasmAdatra dIrgha kurvan jJApayati bhvAderityayaM vidhirnityH| 'mo no mvozca' / 2 / 1 / 67 // padAnta ityanuvartamAnena samuccayArthazcakAro na tu padAnta ityasyA'nukarSaNArthaH / vidhAnasAmarthyAllopAbhAvo nA''zaGkanIya ityAha-na tvasyA'satvAditi / khalvapIti-apyarthe'khaNDamavyayam / 'saMsdhvaM skassanaDuho dH'|2|1|68|| ukhAsraditi, ukhayA yutena sthAlyA vA sraMsate / nanu dakArakaraNaM kimartha ? takAra eva kriyatAm , yatastakAre'pi kRte 20 "dhaiMTastRtIyaH" ityanena dakAro bhaviSyati / naivam , takAre vidhIyamAne pare'saditi vacanAt " dhuTastRtIyaH " iti datvAbhAvAddakArazravaNaM na syAt / svanaDuditi-atra bahutve vAkyaM kAryamekatve tu " ghumanaDunau0 " iti kac syAt / kassitIti-kasoH kakAro 'vasaM' nivAse, 'vasik' AcchAdane anayoyudAsArthaH / tena vaseH kipi yajAditvAt vRti dIrghatve UH / kSaumaM vaste kvipi kSaumavaH / atha vasativastyoH sakArAntatvA- 25 vyabhicArAvyabhicAre ca vizeSaNasyA'rthavavAd vyabhicAriNaH kasa eva grahaNaM bhaviSyati / kuto kassiti sakAropAdAnAt ? naivam , anyathA'pi pratItiH syAta, yaGlubantayoretayoreva zastanIsivantayovizeSavihitatvena " seH raddhAM ca0" sit lopA 15 14-1-39 / 24-1-71 / 3 4-3-51 / 4 2-1-76 / 5 7-3-173 / 6 4-3-79 Page #171 -------------------------------------------------------------------------- ________________ (88) bhAve kvassiti dviH sakArarUpAdrahaNaM syAditIha mA bhUditi kakArakaraNam / rutvaDhatvayoreva bAdhakamiti-anaDuzabde " ho' dhuTpadAnte " ityanena Dhatvasya zeSeSu rutvasya praaptiH| prApte cA'prApte ceti klIve vidvatkulamityAdiSvaprApte puMstve tu vidvAnityAdau prApte iti tasya na bAdhakam / 5 'RtvidizzspR zsrajdadhRSuSNiho gH'|2|1|69 // Rtvigiti, RtuH prayojanaM pravartako yasyeti vAkye " mayUra0 " iti prayojanazabdalopaH / ata eva nipAtanAdvA / Rtu prayojana ityarthakathanaM vA / tatra pakSe RtunA hetubhUtena yajate ityarthaH / nanu RtvidigdRgiti gAntA nipAtAH kriyantAM kiM gavidhAnena ? satyam , ganipAtane gatvasaMniyogaziSTataiva jJAyeta tato vyAvRttau dadhRSau uSNihAviti 10 na syAtAm / gatve tu vihite nipAtanaM sarvatra bhavati, gatvaM tu padAnta eva bhavatIti / sragiti-sarati mastakAdikamiti " Rdhi pRthi0 " ityanena bahuvacanAtkidaj / 'nazo vaa'|2|1|70 // jIvatIti ac / jIvasya jIvato nazanaM " bhyAdibhyo vA " iti kvip / ___ 'sajuSaH' / 2 / 1 / 73 // ratvApavAdaH, sabhAva iti, asmAdeva nirdezAt / 'ahH'|2|1| 74 // lAkSaNikatvAditi ayamabhiprAya uNAdayo'vyutpanAni nAmAnItyasminpakSe nAmnaH pratipadoktasya sambhavAllAkSaNikasya na grahaNamiti / vyutpattipakSastu iha nA''zritaH / 'rolupyri|2|1|75|| aharadhIte iti " kAlAdhyaino0 "dvitiiyaa| ahaH kAmyatIti "roH kAmye" iti niyamAt " pratyaye" ityanena na sakAraH / he dIrghA20 ho'treti, atra vAkye vibhakte basti tatkathaM ro na bhavati ? satyaM, lupIti pratyAsatyA vyAkhyeyam / yadapekSayA lup padatvamapi yadi tadapekSayA bhavati / atra tu vAkyavibhattyapekSayA lup, sAkSAdvibhaktyapekSayA tu padatvam / vAkyavibhattyapekSayaiva padatvamapi na vAcyam " vRttyanto'saSe" iti pratiSedhAt / rathantaramiti-rathaM rathasthaM taratyatikA mati " bhRGghaji." iti khaH, sAmavizeSaH / yAtamiti karmaNi ktH| 25 'dhuTastRtIyaH' / 2 / 1 / 76 / / abhiriti atra saMjJAzabdatvAt " ceMjaH kagam" iti na bhavati / alAkSaNikayoriti "raH kakhapapha0" ityAdilakSaNenA'kRta 12-1-82 / 2 3-1-116 / 3 uNA 874 / 4 5-3-115 / 4 a 2-2-42 / 52-3-7 / 6 2-3-6 / 7 1-1-25 / 85-1-112 / 92-1-86 / 10 1-3-5 / Page #172 -------------------------------------------------------------------------- ________________ ( 89 ) yorityarthaH / duHkhayaterdu khayaterveti sukhaduHkhaNityatra duHkhadhAturvisargAnvito matAntareNa jihvAmUlIyAnvitazca paThyate / saMyogAntalopa iti - nanu vyaJjananairantarya saMyogaH, naca visarjanIyajihvAmUlIyayorvyaJjanasaMjJA'sti / tatkathaM "dasya ityantalopa: : satyaM kasyA''diH kAdiriti vyutpacyA aM aH ityetayorvyaJjanatve tatazca 'aM aH 0 " iti sUtre aM aH iti sAhacaryAt ityasyA'pi vyaJja - 5 nave saMyogAntalopo bhavati / kaNThyatvAcca sthAnyAsanno gakAraH / na tu Tapa ityanena sAhacaryam / kutaH aM aH Taupa ketyakaraNAt / kacaratIti - yadyapyatra rutvasya pare'savAttRtIyasyAprAptistathApi mAtazcaratItyAdiSu prApnotItyAha - vidhAnasAmarthyAditi / "" 'gaDadabAdezcaturthAntasyaikasvarasyAdezcaturthaH sdhvozca pratyatye ' | 2 | 1 | 77 // dhAturUpAvayavasyeti, atra dhAturUpAvayasyeti vizeSyam, asya ca 10 samAsadvayaM, parNaghuDityAdau sisAdhayiSite dhAturUpazvA'sAvavayavazca guha ityAdiH / avayavazcAvayavavyapekSayA'bhidhIyata iti parNaguhU ityAdiH, samudAyo'vayavI / tuSTipU ityAdau tu sAdhayitumiSTe dhAturUpasyA'vayava iti SaSThIsamAsaH / dhAturUpaM tuNDibh ityAdi, tasyAvayavo Dim ityAdiH / samAsadvaye'pi ca kuNDamumbhati kuNDopa iti nirastam, nahi kuNDop ityasya samudAyasya madhye Dop iti dhAturUpo'vayavo nA'pi 15 dhAturUpasyAvayava iti AdicaturthatvAbhAvaH / yadvA dhAturUpasyA'vayava ityevaM SaSThI - samAsa eva kriyate, evaM ca kriyamANe tuNDir ityAdIni Adyantavadekasminniti nyAyanirapekSANi sidhyanti / parNaghuDityAdIni tu Adyantavadekasminniti nyAyena / nyaghUmiti-adyatanyA dhvami, saki, " duhadiha0 " iti tasya luki, aTi Dhatve ghatve ' tavargasya 0 " iti dhasya Dhatve; "DhasteDe " iti Dhalope rUpamidam / varNavidhitveneti - varNe 20 sakArarUpe parato vidhiH / sijluki na bhavatIti - nanu sijlopAt pUrvameva kimiti nA''dicaturthatvam / naitram, parasmin loparUpe kArye vidheye AdicaturthatvasyA'sadadhikAravihitatvenAssattvAt / pratyaya iti kimiti - ' nanu pratyayApratyayayoH pratyayasyaiveti' nyAyena pratyaye evaM bhaviSyati kiM pratyayagrahaNena ? satyam daddhvaH dadhvahe ityatra yadA ubhayoH sthAne iti nyAyena dhva ityasya prakRtipratyayasthAnaniSpannasya pratyayavyapadezaH syAttadA AdicaturthatvaM bhavet / sati tu pratyayagrahaNe nyAyanirapekSo yaH pratyayastasminneva bhavati netarasmin pratyayagrahaNasAmarthyAt / (C 25 ' dhAgastasthozva ' / 2 / 1 / 78 // nanvatra cakArakaraNaM kimarthaM sdhvoH pUrveNaiva " 12-1-89 / 21-1-16 / 34-3-74 / 41-3-60 / 5 1-3-42 / Page #173 -------------------------------------------------------------------------- ________________ siddhatvAt ? satyam , yaGlupi " kriyAvyatihAra" ityAtmanepade se vyatidhAtse iti syAt ; kRte ca cakAre vyatidAtse ityeva na tvAdezcaturthaH 'tivA zave 'ti nyAyAt / 'adhazcaturthAttathordhaH' / 2 / 1 / 79 // adha ityatra naJ paryudAsastenA'nyasmAdapi zuddhadhAtoreva / pUrvasUtre nimittatvenopAdAnAt , iha tayorityasya punaru5 pAdAnaM kAryitvArtham / caturthAditi-nanu gaDadavAderityatazcaturthAntasyetyadhikAro'nu vRttyrthH| arthavazAditi paJcamyantaM kRtvA rUpANi sAdhayiSyante kiM caturthAdityanena ? satyam , kliSTapratipattiriyamiti sukhArtham / yaGalubantadhayatezceti, kevalasya tu zavA vyavadhAnAcaturthAntatvAbhAvAt / nAmavihite iti 'kkibantA dhAtutvaM na tyajantIti' nyAyAdapi na bhavatyadha iti varjanAcchuddhadhAtoreva parigrahAt / 10 'nAmyantAt parokSAdyatanyAziSo dho DhaH / / 2 / 1 / 80 // nAmIti vizeSaNAdvizeSaNe tadantavidherbhAvAttadantatve labdhe'ntagrahaNaM sukhArtham / rAntAdaniTparokSA na sambhavati, seTastu tatvaridve ityAdi pareNa vikalpa eva, tathA'tra ragrahaNAbhAve'pi nAmyantAdityatra vihitavyAkhyAne kriyamANe paratvAt " RtI kRitIr" itya nena irAdeze satyapi atImityAdIni sidhyanti kintu adida, adhidamityAdIni na 15 sidhyantIti ragrahaNamiti / tarateH parasmaipadino'pi karmaNyAtmanepadaM, atImityatra " RvarNAt " iti sicaH kitvam , adimityAdau " izrca sthAdaH" ityanenetvaM sicaH kitvaMca / itvavidhAnAdeva guNo na bhaviSyati kiM kitveneti na vAcyaM vidhAnasya / aditetyAdau isvadvAreNa sico lupi caritArthatvAditi / akRDhUM, kRSImityanayoH " RvarNAt " ityanena sic sIdhvamoH kitvAdguNAbhAvaH / apagdhvamiti " so dhiM vA" 20 iti vikalpena sico luppravRtteH pakSe apagaDDhamityatrA'dyatanIdhvami sici, dhAtu cakArasya " cajaH kagam" iti katve, "nAmyantasthA0" ityanena sicaH Satve, " tRtIyastRtIya0 " iti Sasya Datve; " tevargasya0" iti dhvamo dhasya Dhatve ca siddhiH| 'hAntasthAnIDbhyAM vA' / 2 / 1 / 81 // jiTaH svatantratvAdiTastu pratyayAdyavayavatvena pratyayatvAddhAtonAmyantatvAbhAve pUrvaNa na prApnotItyaprApte vibhASeyam / 25 'ho dhuTpadAnte' / 2 / 1 / 82 // madhulihAviti-yadA 'gatikAraka.' iti nyAyAnmadhuzabdasya liha ityanenAvibhaktyantena samAsastadA'ntarvartivibhaktyabhAvAt padatvaprAptireva nA'sti / yadA'pi lIDha iti kRtvA madhuno lihAviti vibhaktyantena 13-3-23 / 24-4-116 / 3 4-3-36 / 4 4-3-41 / 54-3-72 / 6 2-1-86 / 7 2-3-15 / 18 1-3-49 / 9 1-3-60 / Page #174 -------------------------------------------------------------------------- ________________ (91) samAsastadApi " vRttyanto'saSe" iti padatvAbhAva ityubhayathA'pyapadatva liha ityasyeti / aujaDhaditi-dvitve sthAnitvAditi-nanu kathamatra sthAnitvam / akAreNa saha teti dvivaMcane kartavye pUrvavidhitvAbhAvAt ? satyam , nimittApekSayA'pIha prAgvidhiriSyate / yadvA ht ityanayoH sthAnitvamastyeva / avayavayozva samudAyopacArAt hat ityasyA'pi svarAdezaH sthAnyantasya prAvidhitvamiti / yadi nimittApekSayA 5 prAvidhiriSyate, tarhi nayanamityatra svarAdezasya guNasya sthAnitve'yAdezo na prApnoti ? satyam , nimittApekSayA prAvidhitvaM prAyikamiti / 'bhvAderdAdeghaH' / 2 / 1 / 83 // yadi bhvAderityasya dAderiti samAnAdhikaraNaM vizeSaNaM bhavet tadA'dugdhetyAdayo'DAgame kRte dAditvAbhAvAna sidhyeyuriti bhvAderityasya dAderiti vyadhikaraNaM vizeSaNaM vyAkhyAtam / nanvatra sarveSvapi prayogeSu 10 ghasya gaH kriyate tato ga eva kriyatAM, kiM ghakaraNeneti ? satyam , gakAre kriyamANe caturthAntatvAbhAvAdadhogityAdau " gaDadabA0 " ityAdicaturthatvaM na syAt / ___ 'muhadruhaSNuhaSNiho vA' / 2 / 1 / 84 // celasnika-celaM snihyati siJcatItyarthaH / secanArthatvaM tvasya " svasnehanA." iti sUtre snihyate'neneti snehanamudakAdIti darzanAdvijJAyata iti / nanu kiM muhAdayaH svarUpeNopAdIyante 15 muhAderityevocyatAm ? na caivaM kRte'dhikAnAM prasaGgastadanantaraM vRtkaraNAt , taddhi puSAdivanmuhAdiparisamAptyarthamapi bhaviSyatItyAha-muhAderiti / 'nhaahordhtau'| 2 / 1 / 85 // brUsthAnasyeti-anyasyA'sambhavAta , Attheti-nanbAherapi dhakAre " aMghoSe prathama0" iti takAre kRte Attheti sidhyatItyubhayorapi dhakAra eva kriyatAM kiM takArakaraNena ? na ca sivasthavidhAnAdeva dhatvaM na 20 bhaviSyati, anyathA sivo dhatvameva vidadhyAditi vAcyam , yato lAghavArthaM tadbhaveta, anyathA " begaH paJcAnAM0 " ityatra sivo dha iti sUtrAntare kRte gauravaM syAttasmAt sUktaM dhatvanivRttyarthamiti / 'cajaH kgm'|2|1| 86 // dhuTpadAnta ityasya cajAmyAM kagAbhyAM ca pratyekamabhisambandhAdyathAsaMkhyAbhAvaH, pratyekamabhisambandhazca "prAginAt ", " styAdi- 25 vibhaktiH" iti sUtranirdiSTakatvagatvarUpajJApakAt / " dhAyyApAyya0 " iti sUtre Rk iti nirdezAt , " rogATTo rakte" iti raktanirdezAcca yathAsaMkhyAbhAvaH / kizca yadi 11-1-25 / 22-1-77 / 35-4-65 / 41-3-50 / 54-2-118 / 62-1-48 / 7 1-1-19 / 85-1-24 / 96-2-1 / Page #175 -------------------------------------------------------------------------- ________________ ( 92 ) dhuTpadAnta ityanena saha yathAsaMkhyamabhipretaM syAttadA " Rtvij0 " ityadhikAre jagrahaNaM kRtvA gatvaM vidadhyAditi / athA'tra sUtre kimarthamAdeza dvayavidhAnaM yAvatA kavidhAnaM gavidhAnaM vA kriyatAM, yathAlakSaNaM kasya gatve gasya katve ca sarvakAryasiddheH / satyam , gAbhAve lagnAdayaH kAbhAve pakkAdayo na sidhyeyuriti kagagrahaNam / 5 'yajasRjamRjarAjabhrAjabhrasjavazvaparivrAjaH zaH SaH' / 2 / 1 / 87 // ktireva dhuDiti-" tehAdibhyaH" iti niyamAt ktau iDabhAva ityarthaH / nanu yaGlubantayoranayoranyo'pi tivAdidhuTa sambhavati tatkathaM ktireva dhuDiti ? satyam , yaGlubantayoranayordhAtupArAyaNikAnAmeva mate prayoga iSyate na vaiyAkaraNAnAmiti ktireve tyuktam / sAhacaryArthamiti-na cA''tmanepadAnityatvajJApanArthaM punaH pATha iti vAcyaM, 10 tadA hyAtmanepadiSveva punaH paThyeta / nA'pyekasya TvAnuvandhatvAdathurbhavatyanyasya neti vAcyaM yataH dvanubandhAdapi " asarUpo0" iti sUtrAdutsargaH pravartiSyate tasmAdekenA'pi dhAtunA'rthabhedena prayogadvayaM sidhyati paraM sAhacaryAya dviH pATha iti / kathamasRgitinapUrvasya sRjeH kvibantasya Satvena bhAvyaM tatkathaM gatvamityAha-auNAdikasyeti asyata iti na sujyata iti vA " *dhipRthi0 " iti kidaji bAhulakAdekatrA'sya 15 Rtve'nyatra jakArAkArayolope caa'sRjshbdsiddhiH| pathiprAcchAviti-panthAnaM pRcchataH __ " didyud" iti kvin, dhuTi padAnte ca pUrvANyevodAharaNAni vyAvRttau tu vizeSaH / svamate tu pathiprAzAvityAdyeva bhavati / ___'saMyogasyAdau skolak' / 2 / 1 / 88 // saMyujyante varNA atreti vyaJja nAd ghaji saMyogaH / sa ca vaiyAkaraNasampradAyAd vyaJjananairantaryamucyate / ' dantyApa20 diSTamiti' nyAyAttAlavyazasya lugdarzitaH dantyasya tu sasyA'vAvagityatra kakuG zvakukiti paThitasya vaskejJeya iti / samudAyasyaiva lopaM vidadhyAditi-kayA yuktyA saMyogeti prathama, padasyeti dvitIyaM ante ceti tRtIyaM sUtraM kuryAt / tatrA''dyasyA'rthaHdhuTi pratyaye saMyogAdisthayoH sakArakakArayo g bhavati / dvitIyasyA'rthaH padAnte varta mAnasya sakArakakArAdisaMyogasya sakalasyA'pi luk / tRtIyasyA'rthaH-padasyetyataH 25 padAnte ityanuvartate / tataH padAnte saMyogasambandhino'ntasya lugbhavatItyakaraNAllukaH sthAnitvaM na bhavati / anye tu aTimiti-tanmatasvamatayoH " na baMdanaM 0 " ityatra vizeSaH, tanmate atiTTipate, svamate tu aTTiTiSata iti / pRthaksthAteti-pRthakazabdaH kAnto'vyayam / na tu "RdhipRthi0" ityanenA'japratyayAnto jantaH / tadA " ceMjaH0" 12-1-69 / 24-4-33 / 35-1-16 / 4 uNA 874 / 55-2-83 / 64-1-5 7 uNA 874 / 82-1-86 / Page #176 -------------------------------------------------------------------------- ________________ (93) iti gatvasya pare'saccAttadAdezasya katvasyA'pyasattve vyaGgavikalatA syAt / mAMsapipakiti-nanvatra " svarasya " iti sthAnivadbhAvena padAnte saMyogasyA'bhAvAt kakAralopo na prApnoti / na cA'sadvidhau sthAnitvaniSedha iti vAcyam / asklugiti vacanAt ? satyam , asklukIti nanirdiSTasyA'nityatvena sthAnitvAbhAvAt prAptividyate; yathA madhugityatra / 'padasya' / 2 / 1 / 89 // padAnte vartamAnasyeti-padasya vizeSyasya vizeSaNamantaH" iti paribhASayA padAnte iti vyAkhyAtam / bhUyAniti-apadasaMjJake'pi taddhite " asvayambhuvo'v " na, " bhUlaka ca0 " ityatrokAraprazleSAt / vidhAnaM bhUmetyatra padasaMjJake caritArtham sAmarthyAnna bhavatIti, anyathA prakriyAlAghavArtha akArameva vidadhyAdityarthaH / 10 'rAtsaH / / 2 / 1 / 90 // rAtparasya sasyaiveti-yadyevaM avibhaH ajAga ityAdi bibharterjAgartezca hyastanyA divi, " havaHziti " iti dvitve atve " pa0 " itItve, " dvitIya0 " iti batve, guNe ca niyamAllopo na prApnotIti / naivam prakaraNAt pUrvasUtravihitasyaivA'yaM niyamo na vyaJjanAderityuttarasUtravihitasya, yadvA sUtre dvitakAranirdezo jJAtavyaH / dvitakAranirdeze'pi na ko'pyuccAraNakRto bhedo'sti tatazca 15 rAtparasya takArasakArasyaiva lub nA'nyasyeti sUtrArthaH samajani / yadyevaM tarhi kIrtayateH vipi kIriti prApnoti / atra bhASya-loke prayuktAnAmidamanvAkhyAnaM loke ca kI ityeva dazyate na kIriti / ajarghA iti-nanvatra " seH raddhAM0 " iti se ki rutve ca kartavye " gaDadabA0" iti ghatvasyA'sattvAt kRte rutve caturthAntatvAbhAvAt kathaM ghakAra: ? satyam , 'asiddhaM bahiraGga' iti bhaviSyati / 'nAmnono'nahnaH' / 2 / 1 / 91 // atra repheti, nanvatra vizeSavidhAnAt " ro lupyari" iti " ajhaiH" iti ca repharutve eva bhaviSyataH kimahanpratiSedhenetyAha-asattvAditi / na caivaM, tayoranavakAzatetyAha-sAvakAzamiti / repharutvalakSaNaM / sambodhane iti-" nA''mantrye " iti nalopapratiSedhAt / ahannahitamiti-lakSaNapratipadoktayoriti pratipadoktasyaivA'hanzabdasya niSedha ityatra praaptiH| paraM nAmna iti 25 vyAvRtyA niSidhyate / vRtrahamyAmiti-dhAtumAtrAzritatvena to'nto'ntaraGgo bAhyasyA''dyapekSaNAnnalopo bahiraGgaH / 20 17-4-110 / 27-4-113 / 37-4-70 / 3 a 7-4-41 / 44-1-12 / 54-1-58 / 64-1-42 / 7 4-3-79 / 82-1-77 / 92-1-75 / 102-1-74 / 11 2-1-12 / Page #177 -------------------------------------------------------------------------- ________________ (94) 'naa''mntrye'|2|1|92 // Amantrya ityekavacanAdyatraika evA''mantryastatraivA'nena nalopaniSedho yatra bahabastatra na, yathA-he pazca puruSAH ! ityAdau nanu rAjanityAdau silukaH sthAnivadbhAvena / " adhAtuvibhakti0 " ityanena nAmatvAbhAve pUrveNa prAptireva na kiM pratiSedhenetyAha-etadeveti / na ca vAcyaM silukaH sthAnitvena 5 " nAmasid" iti padatvaM prApnoti, tasmiMzca sati nalugbhaviSyatIti; yataH " sthAnI vA'varNavidhau " atra tu vyaJjanalakSaNo varNavidhiriti sthAnitvaM na pravartata iti / ____ 'mAvarNAntopAntyApazcamavargAnmatomo vaH' / 2 / 1 / 94 // atra makArAvarNayorantopAntAbhyAM saha yathAsaMkhyaM na, " noryAdibhyaH " iti niSedhasya vyarthatvAt , yata UrmimAnityatra mAntatvasya yavamAnityatrA'varNopAntatvasyA'bhAvAt / bhogavada gaurimatoriti nirdezAdvA / bahiraGgalakSaNatvAditi-taddhitApekSatvena vRddhirbahi10 raGgA tadanapekSatvaM vatvamantaraGgamiti / 'naamni'|2|1|95 // nAma dvividhaM, devadattAdi nirUDhalakSaNAkaM, " adhAtuvibhakti0" iti zAstrIyaM ca / tatra pratyAsannatvAcchAstrIyasyaiva grahaNe prApte nAmAdhikAreNaiva tadarthasya lAbhAnAmnItyatiricyamAnamadhikArthaparigrahAya bhavat laukikameva jJApayatItyAha-saMjJAyAmiti / AsandIvAniti-AsaM AsikriyAM nandati aNi pRSoda15 rAditvAt / AserdhAtoH " kumudA0 " iti vA''sandI vetrAsanaM sA'trAsti madhvAdiH / 'carmaNvatyaSTIvaccakrIvatkakSIvadrumaNvat' / 2 / 1 / 96 // kakSAzabdasyeti-kakSe bhavA, kakSAya hitA vA, kakSe sAdhurvA, " digAdidehAMzAdyaH" ityAdibhirye kakSyA / lavaNasyeti-lunAti cairasya nandyAdhanaH / ata eva gaNapAThANNatvam / udanvAn-udan bhAvasAmarthyAnnalopo na anyathodabhAvo nipAtyeta / 20 'rAjanvAn suraajnyi'|2|1|98 / rAjanvAn surAjJIti-zobhananRpatI vAcye / yadA tu rAjanzabdena candro'bhidhIyate tadA rAjavAn deza ityeva / nipAtanasyeSTaviSayatvAt / noAdibhyaH 2 / 1 / 99 // dalmimAniti-dalmirindraH praharaNavizeSo vA so'syA'sti / timimAniti-" mitimi0 " iti dvayorapi nipAtanam , 25 garupicchaM tadasyA'sti / dhvajitmAniti-adhvAnaM jayati vip pRSodarAdiH / kakudmA niti-kakate hulakAdutpratyaye gaNe dvidakArapAThAnmatau nA'nunAsikaH / mahiSmA 11--1-27 / 2 1-1-21 / 3 7-4-109 / 4 2-1-99 / 5 6-2-96 / 66-3-124 / 7uNA 613 / Page #178 -------------------------------------------------------------------------- ________________ -- (95) niti-" naDakumuda0 " iti mato, 'asiddhaM bahiraGga 'mityakArasyA'siddhatvAnna dhuttstRtiiyH| na ca vAcyaM " svarasya pare." iti sthAnitvaM tasyA'sadvidhau " nai sandhi0" iti niSedhAt, kAntimatIprabhRti bandhumatI yAvatsarveSu " nadyAM matuH " zimbImatI " DInIbendhi0 ", " gaurAdi0" GI / madhumatI-madhvAdermatuH, hanUmAniti-" anajirAdi0 " iti diirghH| 'mAsanizAsanasya zasAdau lugvA' / 2 / 1 / 100 // syAdAviti, syAderanyaH zasAdirna sambhavatIti syAdAvudAhAri / atha " saMkhyaikArthAd" iti zassambhavastadA''dizabdasyA'kalAdInAmasambhavenA'narthakyam / yadvA maNDUkaplutanyAyena syAdiranuvartanIyamiti / Adizabdasya vyavasthAvAcitvAdvA syAdireva labhyate / mAsazabdasya bhyAmi anenA'ntalope'siddhaM bahiraGgamiti akArasthAnitvena " so ruH" 10 rutvAbhAve, " dhuTaistRtIyaH" iti datve tu nyAyAnityatvAd mAjhyAmiti manyate bhASyakRt / durgastu mAsmyAmiti / nijmyAmiti-atra nizzabde satyapi nizAgrahaNaM nijmyAmityasya siddhyartha, nizzabdasya hi bhyAmi niibhyAmityeva bhavati / kvibantatvAddhAtutve " yajasRja0 " ityAdinA ptvpraapteH| 'dantapAdanAsikAhRdayAmRgyUSodakadoryakRcchakRto datpannasahRdasanyU- 15 SannudandoSanyakazakan vA' / 2 / 1 / 101 / / pAdapadzabdAbhyAmapi padA pAdenetyAdi siddhaM paraM padzabdazvaraNavAcyeva pAdazabdasya tvanekArthasyApi padA pAdenetyAdisiddhyarthaM pAdazabdopAdAnam / hRdayahRdbhyAM siddhe hRdayopAdAnaM RSau vizeSArtha, hRdaH hRdayAn RSIn / hRcchabdastu RSivacano nA'sti / 'yasvare pAdaH pdnnikyghutti'|2|1 / 102 / / pAdantasya nAmna iti- 20 pUrvasUtre nAmna ityadhicakrANo'pi nA'dhyAhAri dhAtostatrA'sambhavAt / atra tu dhAtusambhave nAmna iti vizeSaNaM cakre / sa ceti-anekavarNatvAt sarvasya pAdantasya prApnotItyAha-nirdizyamAnasyeti / tripadI gAtheti " vA pAdaH" iti GIH, dvipadikAmiti" saMkhyAsamAhAre ca0 " iti saH / saMkhyAderityakala alopazca, nanu " avarNavarNasya " iti siddhe'kalsanniyoge kimalopena ? satyam / sthAnitvAbhAvArthamanyathA " svarasya 0" 25 iti sthAnitve pAcchandAbhAvAnna syAt padAdezaH / pAdamAcaSTe pAdayatIti-atra vyaJjanAntaH pAcchando likhyate sasvare tu Niji allope " svarasya." iti sthAnitve 16-2-74 / 2 7-4-110 / 3 7-4-111 / 4 6-2-72 / 5 uNA. 325 / 63-2-78 / 77-2-151 / 82-1-72 / 92-1-76 / 102-1-87 / 112-4-6 / 123-1-99 / 13 7-4-68 / 14 7-4-110 / Page #179 -------------------------------------------------------------------------- ________________ ( 96 ) pAcchabdAbhAvAd dvyaGgavikalatvaM syAt / tarhi pAdamAcaSTa iti vAkye padaH pazyati yaddarzitaM tatkathaM ? ucyate - pratyAsattinyAyAdyasmin pratyaye'kAralopastasmin yathAssdezo'pi prApnoti / atra tu NAvakAralopaH zasi tvAdezaH / " naikaisvarasya " ityantyasvarAdilopAbhAvazca / 5 C udaca udIc ' / 2 / 1 / 103 // udayatIti nanu NivarjanaM kimartham na ca vAcyaM NivarjanAbhAve udIcAdezaH syAt yato bhavatu udIcA dezastathApi " yantyasvarAdeH " iti lope udayatIti bhaviSyati / atrocyate, vizeSavihitatvAllukaM bAdhitvA prathamamevAdezaH syAt, tathA ca sakRdbhate spardhe' iti nyAyAt pazcAdapi na | 6 " 10 'acca prAgdIrghazca' / 2 / 1 / 104 || atha padamaJcatIti kvipi TAdAvanantarapUrvasvarAbhAve dIrghatvAbhAvAdeka yoga nirdiSTatvAdAdezasyA'pyabhAvAt kathaM dRSaccetyAdi sidhyatItyAha- anvAcayaziSTatvAditi / atha vyavahitasyA'pi kathaM na bhavati ? satyam, prAkrazabdasyA'nantarArthatvAdata eva pUrvazabdamapAsya prAkzabdopAdAnamanantarArtham / anu pazcAdAcayanaM mIlanamanvAcayastena ziSTo'nvAcayaziSTaH / dIrgho na 15 bhavatIti - sthAnyAsannatvAt lakAraH / dadhyayatIti paratvAt " samAnAnAM0 " iti dIrgha bAdhitvA guNaH / ' kasuSmamatau ca ' / 2 / 1 / 105 / / pecuSya iti - ' AgamA yadguNIbhUtA' iti, iTsahitasya kvasa uS, uSiti SakArasya " nAbhyantasthA 0 " iti siddhe prakriyA - lAghavArthaM pakArakaraNam ! 20 zvan yuvanmaghono GIsyAdyaghuTasvare va u: ' / 2 / 1 / 106 / / GIgrahaNAt syAdAvaghuTsvare labdhe syAdigrahaNamaghuTsvarasyA'pratyayatvazaGkAnirAsArtham zaGkA hi katham ? GIpratyayo ghuTsvaro'pi pratyaya eveti nAzaGkanIyaM, GIgrahaNAt / athAghuDityatra paryudAsAt syAdirlapsya (kSya ) te tanna prasajyavRttinirAkaraNe hetorabhAvAt / priyazunI - striyAM tu bahuvrIhau "nopAntyavataH " iti trayANAmapi GIpratiSedhaH / 25 upAntyavattA ca zvanzabdasya na manta0 " iti pratiSedhAditarayostvanenotvavidhAnAt / yattu priyazunIti dRzyate / tatprathamameva yAM karmadhAraye / zauvanamiti zuna idamiti kArya vikAre tu " ekasvarAt " mayaTU syAt / atizvAnIti - atikrAntaH zvA 66 6 1 7-4-44 / 2 7-4-43 / 3 1-2-1 / 4 2-3-15 / 5 2-4-13 / 6 2-1-111 / 7 6-2-48 / Page #180 -------------------------------------------------------------------------- ________________ (17) yairiti vAkyam / tatpuruSeti " goSThAteH zunaH" iti samAsAntaH syAt / goSThazcenetigoSThe'zveva " saptamI zauNDAyaiH" iti samAsaH, " goSThAte." iT / nanvatra samAsAntaH samAsasyA'vayavo bhavati tatazcA'nenA'ghuTsvarAdipratyayasya vyavadhAnAt prAptireva nAstIti kimityuktaM ? nakArAntanirdezAditi / atrocyate, bhASyakAravacanAdyathA samAsAntaH samAsAvayavo bhavatyevamuttarapadAvayavo'pISyate / tatazca zvangrahaNena tadava- 5 yavatvAdasyA'pi grahaNamiti, aghuTsvarAdipratyayasya na vyavadhAnamato yaduktaM nakArAntanirdezAditi tatsAdhveva / maghavata iti-magho jJAnamasyA'sti maghA vA''rAdhakAH santyasya " yApo bahulaM0 " iti isvaH / mAtarizvaneti-mAM tarati vicU, mAtari antarikSe zvayati mAtarizvana iti sAdhuH / ata eva nirdezAt saptamyalup / 'lugAto'nApaH' / 2 / 1 / 107 // kvATAzabdayoH kecidastrItvaM kecit strItvaM 10 cecchanti / tatra strItve'nApa iti vacanAdanena lugabhAve kvAyATAyA ityeva bhavati, astrItve tvanena luki ktaH TU ityAyeva / hAhe dehIti-ohA gatau hAzandaM jihIte gItakAle kartavyatayA prApnoti vic / 'I Daau vA' / 2 / 1 / 109 / DirvibhaktistatsAhacaryAdIkAro'pi vibhaktirUpa eva grAhyastena aukArasthAnini IkAre'nena vikalpaH / GIpratyayeSu rAjJItyAdiSu 15 pUrveNa nityameva / niranubandhagrahaNAd vA / / 'ssaadihn-dhRtraajnyo'nni'|2|1|110|| tAkSNa iti-"senAnta." ityanena kArudvArAprAptasya bAdhakaH "zivAderaNa" / sAmanaH-dvayorapi devadattArthe vetyadhIte vetyarthe idamarthe vA'N , "aNi" ityano lopAbhAvaH / tAkSaNyaH atr-"kurvaadervyH"| 'na vamantasaMyogAt / / 2 / 1 / 111 // atra vakAramakArayoH saMyogavi- 20 zeSaNatvena "vizeSaNamantaH" iti tadantatve labdhe'ntagrahaNaM spaSTArtham , anyathA vmasaM. yogAditi samastanirdeze'nayoreva saMyogAdityAzaGkA syAt / vamaH saMyogAditi vyastanirdeze'pi vakAramakArAbhyAM paro yaH saMyogastasmAdityapi pratIyeteti nyaaskaarH| 'hano ho ghnaH' / 2 / 1 / 112 // plIna ityAdiSu, hana iti hanteranukaraNAd 'arthavadhaNa' iti nyAyAdvA'nyasya na bhavati / 'lugasyAdetyapade ' / 2 / 1 / 113 // apada iti, adetorvizeSaNam , daNDAgramiti atra " vRttya'nto'saSe" iti pratiSedhAdagre ityasya padatvAbhAvAt kathaM 25 17-3-110 / 23-1-88 / 32-4-99 / 46-1-102 / 57-4-52 / 66-1-100 / 7 7-4-113 / 81-1-25 / Page #181 -------------------------------------------------------------------------- ________________ (18) nA'kAralopaH ? satyam , sAvadhAraNavyAkhyAnAd apade eveti, atra tu vRtteH pUrva padatvamAsIditi / tarhi prAyaNamityatra 'gati kAraketi' nyAyAdavibhattyantenA'yanetya. nena samAse prApnoti, satyam ; apada ityuttarapadamapi gRhyate / " te' lugU vA" iti uttarazabdalopAditi / yathA " vedUto'navyaya0 " ityatra / 5 'DityantyasvarAdeH / 2 / 1 / 114 / / sati yasmin yasmAt pUrvamasti paraM nA'sti so'ntastatra bhavo'ntyaH / munau atra sarvatra " ivarNAderasve0 " iti prApte paratvAdanavakAzatvAcca Ditvasya lugeva / upasaraja iti-upasaradezajAtaH / mandurajA-mandure mandurAyAM vA jAtaH, " yApo bahulaM nAmni " iti isvH| 'avarNAdaznonto vA'turIDayoH' / 2 / 1 / 115 // avarNAditi-nanu 10 tudantI bhAntItyAdau IDyoranapekSatvena varNamAtrAzrayatvena cA'ntaraGgatvAt " lugasyA detyapade " iti " samAnAnAM0 " iti ca akAralopadIrghatvayoH kRtayoravarNAt paratvaM zatapratyayasya nA'stIti tatkathamIkArAvarNazatapratyayaGIbhAvApekSatvena bahiraDo'nta ityAdezo bhUtapUrvatayeti, 'vArNAt prAkRtaM balIya' iti tu nehopatiSThate bhinnakAlatvAt / tathAhi-IyoH sadbhAve'ntAdezaH prApnoti lopadIqa tu tataH prAgeva / yatra hi vArNa15 prAkRtayoryugapatprAptiH kAraka ityAdau tatredamupatiSThata iti / __'diva auH sau'|2|1 / 117 // dyauriti, atra " uH padAnte0 " iti prApto'pyacaritArthatvAt sAviti vizeSavidhAnAdvA aurevA'nena pravartate, na tUkAraH, akSadyuriti-ekedezamiti praaptiH| 'uH pdaante'nuut'|2| 1 / 118 / / divAzrayaH antarvartinI vibhaktimAzritya 20 padatve'nenotve kathaM divAzraya ityAdItyata Aha-akArAgame bhaviSyatIti, akArA game cA'kArAgamakarANasAmarthyAdeva una / vibhakteH pUrva vA'kArAgame padAntatvAbhAvAdeva vA / vRttiviSaya iti-samAsaviSaye prayujyate kevalastu na prayujyata ityarthaH / prAvRDjAteti / iti zrIsiddhahemacandrAbhidhAnazabdAnuzAsane dvitIyasyA'dhyA yasya prathamapAdaH samAptaH / maGgalamastu lekhakapAThakayoH / 13-2-108 / 22-4-98 / 31-2-21 / 42-4-99 / 52-1-113 / 61-2-1 / 7 pAdaparisamAptyarthe zlokaH 5 / | Page #182 -------------------------------------------------------------------------- ________________ (99) 'kriyAhetuH kArakam' / 2 / 2 / 1 / kriyAyAH kArakamityukta kriyAyAM karturmukhyatvAttasyaiva kArakatvaM syAt / gauNamukhyayoriti nyAyAt / hetuH kArakamityukte tu dravyasya mukhyatvAttadvetoreva kaTaM karotItyAdau kArakaM syAnna tu caitro yAtItyAdau / kArakaH zabdaH kamAtraparyAyaH / kAdItyatra kartRzabdastu kartRvizeSavacanastena kAdikArakasaMjJamiti vizeSaNavizeSyabhAva upapanna iti, anyathA vRkSo vRkSasaMjJa 5 itivadanupapannaH syAditi / tacca dravyANAmiti dravyANAM sAmarthya kArakamiti smbndhH| dravyasya tu kArakatve pratibandhakamantrAdisanidhAnAsannidhAnAbhyAM dahanAderdAhAdikriyotpatyanutpattI na syAtAm / tatsvarUpasya sarvadA vidyamAnatvAdutpattireva syAt , tasmAcchattireva kArakamiti zreyaH / caitrAdestu kArakatvaM zaktizaktimatorabhedanayena / svaparAzrayeti-ayamarthaH-trayI kriyA sA ca caitra Aste iti svAzritA, kaTaM karotIti 10 parAzritA; anyonyamAzliSyata ityumayAzritA / kriyAkAla iti-kriyAyAH zakti prati jJApanakAlastatra kriyAkAle samavahitasakalopakaraNe zaktirabhivyajyate-prakaTIkriyate avagatA bhavati / abhivyajyate iti karmakartari karmaNi vA yathA kriyayA kA zaktiH prakAzyate prakaTIkriyate / abhivyanakti prakaTIkaroti kriyAkI zaktiH saivaM vivakSyate nA'hamabhivyanajmi kintu svayamevA'bhivyajyate zaktiH / hetvAderi- 15 tyatrA''dizabdAtsambandhasya sahArthasya cA'kArakatvaM tena vidyayopita ityAdau " kArakaM kRtA" iti na samAsaH, bahUnAmidaM vastramityAdau " bahavalpArthA0 " iti zas mA bhUt / 'svatantraH kartA '2 / 2 / 2 / atra kArakatvAdeva svAtantrye labdhe punaH svatantrazrutiniyamArthA tena svAtantryameva yasya tasya kartRsaMjJA, na tu pAratantrya- 20 sahitasvAtantryayuktasya / aparAyacatayeti-prAdhAnyaM ca kriyAhetubhUtayA'parAyattatayA / yadvA, sAmAnAdhikaraNyaM prAdhAnyena kiM rUpeNA'parAyattatayA / preSitaH karotiprayojyAvasthAyAmapi svAtantryasyA'hAneH kartRtvam " yaH kriyAM karmakartRsthA, kurute mukhybhaavtH| aprayuktaH prayukto vA, sa kartA nAma kArakam" // 1 // AtmapradhAnaH, yasyA'guNabhAvena dhAtunA vyApAra ucyate sarvo'sau svatantra iti, rUDhiza- 25 bdo'yam / yatraiva karaNAdInyapradhAnAni santi, devadattaH sthAlyAM kASTherodanaM pacatItyAdau tatraiva kartRsaMjJetyevaM na kintu tadabhAve'pi tenA''ste zeta ityAdAvapi / 'kartuApyaM krm'|2|2|3|| karturityatra prathamavyAkhyAne vyApye 13-1-68 / 2 7-2-150 / Page #183 -------------------------------------------------------------------------- ________________ ( 100 ) tyasya kRtyapratyayAntasya yoge " kRtyasya vA " iti kartari SaSThI, nanu yadA dvaitIyIkavyAkhyAnaM kartuH karma vyApyamiti kriyate, tadA karmaNA yoge kartRzabdAta kena sUtreNa SaSThI prAvartiSTa ? ucyate kRccheSA uNAdaya iti kRtvA karmazabda auNAdikapratyayAnto 'pi kRdantastatastadyoge " kartari " SaSThI / vikAryamiti-vikAryate svabhAvocchedenA5 'nyathAtvaM labhyata iti / vikuruta iti anyathA vikRtimanupagacchato vajrasyeva vikA ryatvAyogaH syAt / AbhAsamupagacchatIti-tathA''bhAsA'yogyasya paramaniHkRSTaparamANvAderivA''bhAsyatvavirahaH syAditi vyApyasyA''bhAsagamanamavAntaravyApAra iti / viSaM bhakSayatIti-yadA bhakSaNArthamiti / caturddhA zAstrapravRttistadyathA uddezo vibhAgo lakSaNaM parIkSA ceti dyotakarAcAryaH / jJAtaM sadbhakSyate tadaivAniSTam yadA tu rAjabhI10 tena vyAdhyatikrAntena vA bhakSyate tadA iSTameva / gAM dogdhi paya iti-antarbhUtaNyarthAH sakarmakAH sarve tenA'yamoM gauH karvI payaH karma muJcati, tAM gAM mocayatIti / gAM srAvayati paya iti-" gatibodhA0" ityatra bahuvacanAdanyeSAmapyaNikartuH karmatvaM, tena gavAdInAmapi karmatvaM yuktam / nA'tra niyamaH pravartate / ete'pIdRzA api dvikarmakA ucyanta iti / pauravaM gAM bhikSate, asti rAjA pururnAma, tadapatyaM "purumagadha0" ityaNi 15 pauravo'yaM ca yAcyamAno hRSTo mlAno vA bhavatIti vikArya karma / bhikSate ko'thoM yAcanApUrvakaM gAM dApayati viyojayati vetyarthaH / gAmavaruNaddhIti-vraja sevamAnAM sevaH yatItyarthaH / pRcchati kathApayati, vRkSamavacinotIti-vRkSaH phalAni viyuGkte taM viyojayatItyarthaH / anunayArtha iti-tena bhikSyarthamadhye yAcidvArA'nunayArthAnAM na grahaH / bhikSi JciAyAmeva yAcistUbhayArtha iti / jayati-mocayati / karSati-viyojayati, mathnAti 20 viyojayati, nayati prApayati, harati viyojayati prApayati vA, muSNAti ko'rthaH ? parasvAmikaM santamAtmasvAmikaM karoti / gRhNAti-tyAjayati / tandulAnodanaM pacati, tandulAn vikledayan vikurvanodanaM karotItyartho dhAtUnAmanekArthatvAditi / "yenA'paviddhasalilasphuTanAgasamA, devAsurairamRtamambunidhirmamanthe / vyAvartanairahipaterayamAhitAGkaH, khaM vyAlikhanniva vibhAti sa mandarAdriH // 1 // " (kirA. 5. zlo. 30) netavyA vA grAmamajeti-ajAdeH prAdhAnyAnnetuzca pUrva tatraiva kriyApravartanAdantaraGgatvAcca tatraiva pradhAne karmaja iti / kecidAhurnA'mI nayatyAdayo dvikarmakAH anyakamakatvAttathAhi-ajAM nayati grAmamajAM gRhItvA grAmaM yAtIti hyatrA'rthaH / nayatistu 25 12--2-88 / 22-2-86 / 3 6-1-116 / Page #184 -------------------------------------------------------------------------- ________________ ( 101 ) prAptimAtravAcI / gamyamAnakriyApekSayApi karmatvaM dRzyate, yathA praviza piNDI dvAramiti bhakSaNakriyApekSayA pidhAnakriyApekSayA ceti / naivam evaM sati ajA nIyate grAmamityatra karmaNyutpadyamAnenA''tmapadenA'jA karmaNo'bhidhAnaM na prApnoti, yato gRhAterajA karma na nayateriti / tasmAdanyakarmatvamajAyA naiSTavyamiti / akarmaNAmiti-nityAkarmakANAmavidyamAnakarmakANAM vetyrthH| pradhAna eva karmaNIti-kakarmaNi karmaja: 5 pratyayo bhavatIti sambandhaH, prAdhAnyaM ca tasya " gatibodhAhArArtha 0 " iti karmasaMjJAyA vidhIyamAnatvena kRtrimatvAt kartuH prathamapravRttiviSayatvAdvA / pradhAna evetianyastvapradhAne'pIcchati tanmatopekSaNAya atraivakAraH / Asayati mAsaM maitramitiAste mAsaM maitrastamAsInamaparaH prayute, mAsasya " kAlAdhvabhAva0 " iti karmasaMjJA / kAlAdhvabhAvadezaizca sarve'pi dhAtavaH sakarmakA ityanyakarmApekSayA'karmakA iha graahyaaH| 10 bodhayati ziSyaM dharmamityatra vAkyasya dharmapratipAdanaparatvena dharmasya prAdhAnyaM ziSyAderguNabhAvaH / ziSyAdisaMskAraparAyAM tu pravRttau ziSyAdeH prAdhAnyaM dharmasya guNabhAva ityubhayatra karmajaH pratyaya iti / pAThayati ziSyaM granthamiti-arthasya zabdena pratipAdyatvAcchandasya prAdhAnyaM, zabdasyA'rthaparatvAdarthasyaiva prAdhAnyamiti samarthayante garIyAMso vidvAMsaH / payasA odanamiti-atra paya iti na vyApyamodanApekSayA'nyA- 15 GgatvAt , yacA'nanyAGgaM tadeva vyApyamiti / 'vA krmnnaa-mnnikrtaannau'|2|2|4 // nanvevaM tarhi gatyarthAdInAmapyavivakSitakarmatve vikalpaH prApnotItyAha-gatyarthAdInAmiti / - 'gtibodhaahaaraarthshbdkrmnityaakrmnnaamniikhaadydihaashbdaaykndaam'|2|2|5|| na vidyate karma yeSAM te'karmANo nityamakarmANo nityAkarmANa 20 iti, vispaSTapaTuvatsamAsastato dvandvAtSaSThIbahuvacanam AhArasya suprasiddhatvAdgatibodhayoH svarUpamAha / gatirdezAntarapAptiriti / budhyate ziSyo dharmam-atra hi budhyAdayavakSurAdIndriyasAdhanajJAnavizeSasyA'pratipAdanAtsAmAnyabodha eva vartanta ityarthaH / darzayati rUpatarkamiti-rUpaM tarkayatIti " karmaNo'N" ityaNi rUpatarkaH / karSeNA''. pyata iti "bhujipatyAdibhyaH0" iti karmaNyanaTi, " pUrvapadasthaH" iti Natve, prajJAdi- 25 tvAtsvArthe'Ni kArSApaNaH / atra dRzyAdInAM cakSurAdisAdhanajanitajJAnavizeSabodhArthatetyarthaH / anye tu iti te hi gatyAdisUtre dRzimupAdAya bodhArthatvenaiva siddhe dRzigrahaNAhazereva vizeSabodhArthasya parigraho nA'nyeSAmityAcakSate / utpalamiti-utpIyate 12-2-5 / 22-2-23 / 3 5-1-72 / 4 5-3-128 / 5 uNA 474 / Page #185 -------------------------------------------------------------------------- ________________ ( 102) bhramarairiti " murailorala0 " iti nipAtanam / khAdayatyapUpamiti-atra "calyAhArArtheGa0 " iti parasmaipadam / Adayatyodanamiti-atra phalavattvAbhAvAt " pairimuhA0" iti nA''tmanepadam / matAntareNa vA prayogo'yam / te hi "pairimuhA0" ityatrA'dadhAtumapaThanta AtmanepadaM necchanti / bhakSehisAyAm ' / 2 / 2 / 6 // bhakSyante yavaM balIvardA yavAnadanto, yavAnAM vinAzatvena hiMsA / nanu hiMsA hi prANavyaparopaNalakSaNA sA ca prANinyeva cetane sambhavati kathamacetane sasye / nahi tatrA''yurindriyabalocchvAsalakSaNA rasamaladhAtUnAM pariNatahetavaH prANAH santIti ? ata Aha-vanaspatInAmiti-vRddhyAdimattveneti-vana spatayaH sacetanA vRkSyAdimattvAt / yo yo vRddhyAdimAn sa sa sacetanaH, yathA puruSaH / 10 vRkSyAdimantazcaite tasmAt sacetanA iti / pazcAvayavamanumAnamiti / pUrvapakSahetudRSTAnto panayanigamanasvarUpam / bhakSayati putrAniti-nanu putrabhakSaNasya hiMsAtmakatvAd bhakSayati putrAn gAyeti kathaM karmakatvAbhAva ityAha-na hyatra gArgI svayaM putrAn bhakSayati, na ca tAmanyastatra prayuGkte'pi tvevamAkrozati bhakSaya putrAniti bhakSina hiNsaavissyH| 'vahe praveyaH' / 2 / 2 / 7 / sUtratAtparyamAcaSTe, tatra vahatiH prAptyarthoM 15 yathA vahanti balIvardA dezAntaraM prApnuvantIti / prApaNArtho yathA-grAma bhAra vahati balIvadeH, grAma prApayatIti atrApi prApaNopasarjana prAptirastyeva / akarmako yathA nadI vahati syandata ityarthaH / anekArthatvAt prAptyartho yadvA prApaNAyA upasarjanIbhUtA prAptirapyastIti gatyarthatvAt prAptiH / vAhayitA bhAraM balIvaniti-atra balIvarda zabdAd " vaikatra dvayoH" iti prAptaSaSThIvikalpAd dvitIyA tadvimuktapakSe bhArasyetyatra 20 " karmaNi kRtaH " ityanena SaSThI, dvitIyaprayoge tvetadviparyayaH / " vaikatra dvayoM " riti SaSThIpravRtyudAharaNaM tu vAhayitA bhArasya balIvardAnAmiti gamyamapi jJeyam / atra tu niSprayojanatvAnna darzitam / 'hakrornavA' / 2 / 2 / 8 // hasAhacaryAt kRdhAtorapi bhvAdereva gRhyate tena kRt vikSepe, 'kuMgT' hiMsAyAmityanayorvyavacchedaH / 25 prApte ceti-yadA haratirgatau vartate'bhyavahAre vA, karotizca valganAdAvakarmakaH / vikurvanto'saindhavA iti sindhuSu bhavAH "sindhvapakarAtkA'Nau " ityaNa zabdakarmakazca tadA pUrveNa prApte, yadA tu haratiH steyAdau vartate karotizca sakarmako bhavati tadAprApte 3 3-3-94 / 42-2-85 / 52-2-83 / 1 uNAdi 474 / 2 3-3-108 / 6 6-3-101 / Page #186 -------------------------------------------------------------------------- ________________ ( 103) vizeSAnupAdAnAdubhayatra vikalpo'yamiti, kArayitA kaTasya devadattaM devadattena veti / prathamaprayoge devadattazabdAdvitIyaprayoge tu kaTazabdAd " vaikatra dvayoH" ityanena prAptaSaSThIvikalpAd dvitIyA, tadvimuktakarmaNi " karmaNi kRtaH" ityanena SaSThI yadyatra " vaikatra dvayoH' ityanena SaSThIpravRttiH syAnna vikalpastadA dvitIyakarmaNi " karmaNi kRtaH" ityanena nityaM SaSThI syAt , karvapradhAnadevadattazabdAttu " dvihetorerUyaNakasya vA" 5 ityanena prAptakarTaSaSThIvikalpAttRtIyA / " vaikatradvayo"rityasya " dvihetoraruyaNakasya vau " ityasya ca pravRttyudAharaNaM, kArayitA kaTasya devadattasya kaTaM devadattasya veti gamyamapi jJeyamatra tu niSprayojanatvAnna darzitam / 'dRzyabhivadorAtmane' / 2 / 2 / 9 // darzayate rAjeti-atra / " arNikarma0 " ityAtmanepadam / abhivAdayate guru ziSyaM ziSyeNa vA maitra iti / 10 phalavivakSAyAmAtmanepadam / 'nAthaH' / 2 / 2 / 10 // karma vA bhavatIti-kartuLapyamityanena nityaM prApte pakSe niSedhaH sAdhyaH / AtmanepadaviSayatvaM ceti-karbapekSayedamuktaM, bhAvakarmaNostu sarvadhAtUnAmapyAtmanepadamastyeva / sarpiSo nAthate ityAdiSu sarveSu karmAbhAvapakSe " zeSe " ityanena sssstthii| 'smRtyrthdyeshH'|2|2|| 11 // sAmAnyena cintanArtha ukto'pi smRtirdhAturanubhUtasyA'rthasya viziSTe cintane vartamAno gRhyate / evaMvidhAzcA'dhyetyAdayo'pi gRhyante / tena manasA cintanArthAnAM samIkSAdInAM vyudaasH| lokAnAmISTa itivyApAreSu niyuGkte svAyattIkarotItyarthaH / 'kragaH prtiytne'|2|2 / 12 // pratizabdaH punararthe " adhyayaM pravRddhA- 20 dibhiH " sH| sato guNAdhAnAyeti-nanu yatnadvaye sati punaryatna ityupayujyate tatkathamatra pratiyatnaH 1 ucyate-prathamaM tAvadarthasyA''tmalAbhAya yatno bhavati, labdhA. smano yo yatno'dhikAn guNAnutpAdayituM paripUrNasya guNasya vA tAdavasthyaM rakSituM sa pratiyatnaH / kaTaM karotIti-abhUtaH sannivatyaH kaTo'tra, yatra tu varNikayA raktaM kaTaM karoti tatrApi vikAryameva karma na pratiyatnaH, upapUrvasya karAte pratiyatnavi- 25 SayatvAd " gandhanA0 " ityAtmanepadaM copapUrvasyaiva / ata eva mUlodAharaNeSvapyupapUrva eva darzitaH / edhodakasyeti-edhAzca udakAni ca, " aprANipazvAdeH" ityekatvam / 12-2-85 / 2 2-2-83 / 3 2-2-87 / 4 3-3-88 / 5 2-2-81 / 63-1-48 / 7 3-3-76 / 8 3-1-136 / / 15 Page #187 -------------------------------------------------------------------------- ________________ ( 104 ) 'rujArthasyAjvarisantAperbhAve kartari' / 2 / 2 / 13 // rujaoNt bhane ityasmAdbhidAditvAdaGi rujaa| bhAvazcediti-sAdhyarUpasya bhAvasya kartRtvAnupapatteH sAmAnyazabdo'pi bhAvazabdaH siddharUpe bhAve vartata iti tAtparyArthaH / caitraM rujati, atyazane vAta iti-atra yo'tyazanarUpo bhAvo na sa kartA yastu vAtarUpaH kartA 5 sa dravyaM na bhaavH| 'jAsanATakAthapiSo hiMsAyAm' / 2 / 2 / 14 / 'naTaN' avasyandane iti, avasyandanaM hiNsaabhedH| na tu NaT nRttAviti / atrA'pyahiMsArthatvAdityeva hetuH| AkAropAntyanirdeza iti-nanu jAsanATakAthetyAkAraH kimartho yato jasanaTakratheti dhAtavaH paThyante, teSAM nirdeze tathaiva nirdeSTavyam / atha Nyantanirdeza10 starhi jAsinATikAthIti bhavitavyamityAha-yatrA''kArazrutistatreti evaM krAthirghaTAdiriti-evamamunA prakAreNA'paramapi nirNIyate, kiM tat ? krAthirghaTAdigRhyate, na tu kra ardiN hiMsAyAmiti, yaujAdika iti vaiyAkaraNAnAM matam / dhAtupArAyaNakArastUpalakSaNatvAt yaujAdiko'pi / nanu yathA ghaTAdeIsvaH pakSe niSidhyate / tathA dasyu mudajIjasidityAdau " upAntyasyA0 " ityasyA'pi kiM na niSedhaH ? satyam / yasmin 15 prApta eveti nyAyAd " ghaTAdeH0" ityasyaiva niSedhaH / abhAvakakArthamiti-nanu hiMsAyA rujArUpatvAt " rujIrthasyA0 " ityanenaiva karmavikalpo bhaviSyati kimaneneti / atha jAsanATakAthetyAkArazravaNArthamidaM sUtraM vidhIyate tadA piSgrahaNamatrA'narthakaM syAttasmAt pUrveNaiva siddhe'bhAvakartRkArthamiti siddham / 'niprebhyo naH' 2 / 2 / 15 // saMgrahArthamiti, yadyetadartha tarhi na pradeyaM 20 yatrApi vyastaviparyastau niprau bhaviSyatastatrApi neH prAdvA paro hannastIti ? ucyate, tInyopasargapUrvasya hantervA karmasaMjJAnivRtyartham / tena cauraM viprahanti vinihanti vetyAdau pUrveNa nityaM karmasaMjJA / prahantIti-atra mnAmiti-bahuvacanAd hana ityanena nntvaabhaavH| 'vinimeyadyUtapaNaM paNavyavahoH' / 2 / 2 / 16 // zataM paNAyatIti25 prakRtigrahaNe svArthikapratyayAntAnAM grahaNamiti sUtre paNetyukte'pi paNAyateriha grahaH / AtmanepadaM tu prati ayaM nyAyo'nityaH / idaM ca kuto labhyate ? " kameNik " ityatra NiDiti kAropAdAnAt / gopAyatItyartha iti anekArthatvAddhAtUnAm / -- 14-2-35 / 2 4-2-24 / 3 2-2-13 / 4 3-4-2 / Page #188 -------------------------------------------------------------------------- ________________ ( 105) 'n'|2|2 / 18 / / sandhinA vijigIpata iti samarthana saha sandhi kRtvA'nyeSAM bhUmi vijigISata ityarthaH / atra kriyetyAdi-kriyA dyUtarUpA tatsAdhanaM ca akSA ityarthaH / zatasya sudevamiti-atra su iti nipAtAntaraM nopasargaH, ata eva susthitaM duHsthitamityAdau SatvaM na bhavati " sthAseni0 " ityanena, yathA ca su itinipAtAntaraM nopasargastathA durityapi / 'karaNaM c'|2|2 / 19 // cakArasyA'nyatsamuccetavyaM nA'stIti karaNameva pratIyate / karaNasya karmasaMjJAyAmaprAptAyAM vidhIyamAnAyAM nirvAdayo dharmA na cintyA asambhavAt / yugapadbhajatIti-phalaM bhavatu mA vA saMjJAdvayaM tu sarvaprayogeSu veditavyam / nanu saMjJAdvayaM yugapaniravakAzamiti na vAcyam akSairdevayate ityatra caritArthatvAt / karaNaM vetyeveti-na ca vikalpe'pi yugapatsaMjJAdvayaM bhaviSyatIti vAcyaM, 10 vikalpasya pAkSikapravRttinivRttiphalatvAt / pratikAryamiti-ekasyA'pi karmaNaH karaNasya vA kArya kArya prati saMjJAbhidhAyakAni sUtrANi bhidyanta ityarthaH / 'upaanvdhyaavsH'|2|2|| 21 // upAdibhirdvandvaM kRtvA tataste pUrve yasmAt sa cA'sau vas ceti bahuvrIhigarbho vizeSaNasamAsaH / zabdazaktiprAmANyAdanvAdipUrvo vasatiH sthAnArthamAcaSTe, tatsAhacaryAdupapUrvasyA'pi sthAnArthasya parigraho na 15 tu bhojananivRttivacanasyetyata Aha-anvAdisAhacaryAditi-sthAnArthadyotakatvAdupazabdo'pi sthAnArtha ityuktaM sthAnArthasyeti / ___ 'vAbhinivizaH' / 2 / 2 / 22 // abhiH pUrvo yasmAnneH so'mipUrvaH, abhipUrvazvA'sau nizvA'bhinistataH paro viT tasya " mayUravyaMsake. " iti pUrvaparayolopaH / amenistena yukto viDiti vA, na tu dvandvaH / abhizca nizcetyevaMrUpe dvandve 20 hi abhinizabdayoH pratyekamabhisambandhaH syAt yathA-" upAnvadhyAvasaH" ityatra / vyavasthitavibhASeyamiti-nA'tra vAzabdo vikalpArtho yena samakakSatayA dvitIyAsapsamyau, kiM tarhi ? prayogavyavasthayeti / 'kAlAdhvabhAvadezaM vA'karmacAkarmaNAm ' / 2 / 2 / 23 // adhvA gantavyamiti-gamanAha tenA'dhvazabdAbhidheyasyA'dhvanaH karmasaMjJA na bhavati / nAsAvadhva- 25 vizeSaH krozayojanAdivadgamanamarhati,yadvA'rthapradhAno'yaM nirdezastena kAlAdhvabhAvadezAnAM sAkSAt prayoge na bhavati / api tu, tadarthapratipAdakazabdaprayoge / bhAvaH kriyetikriyA ghanAdivAcyA siddhatAkhyA na tu sAdhyamAnetyarthaH / parvatAdiriti-AdizabdAt 12-3-40 / 2 3-1-116 / 3 2-2-21 / Page #189 -------------------------------------------------------------------------- ________________ (106 ) kheTakarvaTamaDambAdi gRhyate / godohamAste atra sAmIpyaka AdhAraH, yadA tu viziSTaH kAlo vivakSyate tadA naimittiko'pi / evamodanapAka ityatrApi / mAsaM pacatItiakarmaNAmityatra nityAkarmaNAmavivakSitakarmaNAM ca sAmAnyena grahaNamityavivakSitakarmakAnudAharati / idaM godohamAsitaM, atra bAhulakAt SaSThIprApti prati na karmatA / 5 tena " karmaNi kRtaH " ityanena na SaSThI / atrA''dhAre ktaH pratyayaH, kathamiti ? pacAdInAM sakarmakatvAnna prApnotItyAzaGkArthaH / pacatyodanaM mAsamityAdi-sarve'pyamI dhAtavaH prAptyupasarjane svArthe vartante tato mAsAdiprApyetyAdiroM bhavati dvikarmakatA ca / aneneti na nUttareNa " kAlAdhvanoAptau " ityanena karmaNyakarmaNi ca dvitIyA bhaviSyati kimanena vidhAnasUtreNetyAha-anena karmasaMjJAyAmityAdi-kAlAvapekSayeda10 muktaM bhAvadezayostu dvitIyArthamiti tanmate tu bhAvasyaiva dvitIyArtha na tu dezasya, te hi dezagrahaNaM na kurvantIti / kAlAvanoAptAviti ceti-yadyatyantasaMyoge kAlAdhvabhAveti pravartate tarhi " kAlAdhanovyAptau" iti va pravaryatItyAha kAleti / "kAlIdhvano0" riti-guNadravyayoge kriyAyoge tu " kAlAvabhAvadezaM vA0 " pravartata ityanayostanmate vibhaagH| 15 'sAdhakatamaM krnnm'|2|2|24 // sidhyaterNigi "rsiMdhyaterajJAne" ityA tve Nake tamapi ca siddham / prakRSTopakArakatveneti-prakarSaNaM prakRSTaM tenopakArakam / yadvA prakRSyate sma prakRSTastataH prakRSTaM ca tadupakArakaM ceti karmadhArayaH / prakRSTopakArakatvasya ko heturavyavadhAnam / yadvA prakRSTopakArakatvamapi kiMsvarUpamavyavadhAnamiti / anyeSu militeSvapi kArakeSu lavanAdikriyA dAtrAdi vinA na zakyata iti kartA'vyavahitaM 20 dAnAdi karaNamapekSyata iti tasya prakRSTatvam / yatprakRSTopakArakatvena sthAlyAdikamapi kartA'vyavahitamapekSyate tadapi karaNameva / nanu prakRSTopakArakatvaM karturapyasti tasyA'pi karaNatvaM prApnoti, naivam ; tasya svAtantryaM lakSaNamasti / sAdhakatamamiti-nanu sAmagrItaH kriyAsiddhistatra kathaM kiJcit sAdhakatamaM kiJcittadviparIta ? anvayavyatirekAbhyAM hi tatra sarveSAM sAmAnyamavagamyate tasmAt kriyAsiddhau sAdhakatamasya sambhavo nA'stIti 25 sambhavaM kalpanayA darzayati,-paramArthavRttyA sAdhakatamatvasya sambhavo nA'sti yavyApA rAnantaryeNa tu kriyAsiddhirvivakSyate tasya kalpanayA sAdhakatamasyeyaM saMjJA / jvalanarUpa utpAtanipAtarUpaH puNyarUpazca yathAkramaM prayogatraye'vAntaravyApArAH / tamagrahaNamitigauNamukhyayoriti nyAyAt sAdhakatamasyaiva bhaviSyati kiM tamagrahaNenetyAha-apAdAnA dIti-anyairapAdAnaM prathamamuktamiti tanmatApekSayA'pAdAnAdItyuktam / yadvA svamatApekSa 12-2-83 / 2 2-2-42 / 3 2-2-23 / 4 4-2-11 / Page #190 -------------------------------------------------------------------------- ________________ ( 107 ) yA'pi "kAdiyaJjanam" itivat / taratamayoga iti-sAhacaryAttaratamagataH prkrssaaNplkssyte| svakakSAyAmiti-svakakSA svavarga iti yAvat / nanu yadi svavarge'pi prakarSo pekSyate tadA'nyeSAM karaNAnAM kiM syAt ? ucyate-tadA karaNAntarANAM sambandhe SaSThI syAt / 'karmAbhipreyaH sampradAnam ' / 2 / 2 / 25 / i' ca "ya aiJcAtaH" iti ye guNe " upasargasyA." ityalope / sampradIyate yasmai bAhulakAdanaT / zraddhAnugrahAdikAmya- 5 yeti-tatheti pratyayaH-zraddhA, anugraha-upakAraH, AdipadAt kIrtyapAyAbhAvAdigrahaH / zrAddhAya nigalhate (gRhNate) svayaM zrAddhaM kartuM yajamAnenA''kAritaM dvijAntaraM nindatItyarthaH / abhigrahaNAditi-abhirabhimatArthaH pra ArambhArthaH, kevalasya hi IyatergamanaM vAcyaM nAbhisambandhastato'bhigrahaNaM viziSTasambandhapratipattyartham / viziSTazca sambandhaH kartuH zraddhAnugrahApAyApagamakAmanAjanitaH sa cA'tra nA'stIti / preya iti 10 sUtre kriyamANe karmaNA kriyayA yaH sambadhyamAno bhavati sa sampradAnasaMjJa ityukte prataH pRSThaM dadAtItyatrApi syAt / rajakasya vastraM dadAtIti-paripUrNa mUlyamalabhamAnasya rajakasya parAGmukhatvaM / chAtrAya capeTAM prayacchatIti-capeTayA''hataH san chAtro'bhimukho bhavati vinayaparo bhavati / 'krudraheAsUyArthairya prati kopaH' / 2 / 2 / 27 // zabdazaktisvAbhA- 15 vyAt krudhidruhI akarmakAveva / sambandhaSaSTyAM prAptAyAM sampradAnam / manasA krudhyatIti nA'tra manasa upari kopo kintu tena kRtvA'nyasya purussaadeH| karturapIti na kevalaM viSayasaptamyAM yaM pratikopastasya sampradAnatvamAdhAramAtratvena karturapi syAdityarthaH ziSyasya kupyatIti-ziSyasya sambandhino'vinayasyopari kopo na tu ziSyasya / dhanino druhyatIti-dhanasyopari droho na tu praannaanaam| bhAryAmIrNyatIti-anyenA'valo- 20 kyamAnAM na sahate / vRttau mainAmititAtparyArtho'kathi / dviSerapItyarthatvAditi-aprItimAtrAmeva vivakSitaM na tu krudhAdaya ityrthH| atredaM vicAryate-kopAdrohAdayo bhinnasvabhAvA vyAkhyAtAstat kathaM tadarthAnAM yaM prati kopa iti sAmAnyenaitadvizeSaNamupapadyate / teSAM hi yaM prati droho yaM pratIA yaM pratyasUyetyeva ghaTate, naiSa doSaH, krodha. stAvatkopa eva drohAdayo dviprakArAH kecit kopahetukAH kecidvstvntrhetukaaH| 25 tatreha pUrveSAM grahaNaM yathA syAduttareSAM mA bhUdityevamartha yaM prati kopa iti sAmAnyena vizeSaNamupAttam anyathA vyabhicArAbhAvAdidamanupAdeyaM syAt / 'apAye'vadhirapAdAnam ' / 2 / 2 / 29 // iMNaka / apAyanaM " thuvarNa 0" 11-1-10 / 25-1-28 / 3 1-2-19 / 45-3-28 / Page #191 -------------------------------------------------------------------------- ________________ ( 108 ) "" ; ityali, aviyi bhAvAkarghaJi vA / avadhIyate maryAdI kriyate buddhadhA, " upasargAddaH kiH / gamanamiti - apAya hetutvAt gamanamapyapAyaH / upalakSaNaM cedaM tena paramAto vibhAgo'pAya iti siddham / grAmAdAgacchatIti- grAmAderaudAsInyamevADavAntaravyApAraH / sArthAddhInaH - karmakartari karmaNi vAtra ktapratyayaH / upAttaviSayamiti - upa5 samIpe dhAtUnA dhAtvantarasyAttaH svIkRto viSayaH svArtho yatra tat / dhAtvAntarArthAGgamiti - dhAtvantarArtho'GgaM vizeSaNaM yasya dhAtvantarArthasya vA'Ggam / niHsaraNAGge iti-ni:saraNaM cAspAyarUpamiti bhAvaH / yadA tu balAhakAnniHsRtya kusUlAdAdAyeti ca niHsRtyAssdAyazabdavantau prayoga kriyete tadA vidyutipacidhAtU kevale svArthe vidyotane vikkedane ca vartete / niHsarati AdadAti kriyApekSayA tu balAhakakumUlayornirdiSTaviSaya10 mapAdAnatvam / sAGkAzyakebhya iti-saGkAzena nivRttaM " supandhyAdervyaH " / tatra bhavAH prasthapura0 " ityakaJ / atra nirdhAryanta iti kriyA pratIyate / apAyazceti - nanu kAyasaMsargapUrvako vibhAgo mukhyo buddhikalpitastu gauNastatazca gauNamukhyayormukhyasyaiva parigrahAt sAGkAzyakebhya ityAdau kArakazeSatvAt SaSThI prApnoti naivam sAdhakatamaM karaNamityatra tamagrahaNena gauNagrahaNasyA'pi jJApitatvAdubhayarUpasyA'pyapAyasya parigraha 15 iti / tathA caurebhyo bibheti-atra buddhikRtApAyasya vidyamAnatvAdbhItrANArthAnAM dhAtUnAM bhayahetukamapAdAnamiti, yadanyairuktaM tadatra na vaktavyam / bhayamAkulIbhAvatrANAmanarthapratighAta iti / tebhyo nivartata iti nivRtyaGge bhaye vibhetyAdayo vartanta ityupAta viSayametadapAdAnam / adhyayanAtparAjayate, bhojanAt parAjayata iti atra parAjirasahane vartate / duHkhamadhyayanaM durvacaM guravazca durupacArA bhojanamapi vyAdhitasyA'tRptirbhuktavato 20 vA virasatvAdinA duHkhamiti tato nivartata iti, parAjerasoDhe'rthe iti na vaktavyam / tatrAsoDhagrahaNAt parAjayatirasahanArtho gRhyate, na tu zatrUn parAjayate itivadabhibhavavRttiH / yavebhyo gAM rakSati - atra vAraNArthAnAmIpsita iti na vaktavyam / sphuTa eveti - kAya saMsargapUrvaka ityarthaH / yadi niSkrAmantIti - ayamartho yaddhi yato'pakrAmati tatpunastatra na dRzyata iti prasiddham / iha tu tatrA'sti darzanamityAha - yadIti, atyantAya iti25 atyantamityarthe'vyayaM kriyAvizeSaNatvAdam / santatatvAditi - niSkramaNasyeti gamyate / ayamartha ete'vayavA niSkrAntA anye niSkrAmantaH santIti / anyAnyaprAdurbhAvAdveti - anyAvayavayogAt samudAyo'pyanyastato'nyazvA'sAvanyazceti kAryam / samAhAre tu " yadAdiH " ityanenaikaH zeSaH syAt, yathA- bilAddIrghabhogo bhogI niSkrAmannapi satatatvAttatropalabhyate tathA zarAdayo'pItyarthaH / gaGgA prabhavatIti- - tataH prathamamupalabhyata 66 15-3-87 / 26-2-84 / 36-3-43 | 4 3-1-120 / Page #192 -------------------------------------------------------------------------- ________________ (109) ityarthaH / atrApi bhuvaH kartuH prabhavo'pAdAnamityapi na vaktavyam / atyantamitiantamatikrAntam / SaD yojanAnIti-atra SaDyojanarUpasyA'dhvanaH zatruJjaya ityanenA'dhvano'ntena saha gate gamya iti sUtreNa sAmAnAdhikaraNyaM tasmAca zatruJjaya ityasmAt yA prathamA vibhaktiH sA yojanAnItyatrA'pIti / gatAnIti-caitreNa kA SaD yojanAni gatAni atikrAntAnIti yojanAnAM karmatvam / upacArAdyojanasthanaragatA- 5 pekSayA yojanAnyapi gatazabdenocyanta iti teSAM kartRtvaM vA / gateSviti-atikrAntevityarthaH / AgrahAyaNIti-agraM hAyanasya " pUrvapadasthAt" iti Natvam / agrahAyaNena mRgazirasA candrayuktena yuktA pUrNamAsI " candrayuktAt" ityaN / balAhakamiti-taM prApyA'ntarbhUtaNyartho vA / 'kriyAzrayasyAdhAro'dhikaraNam' / 2 / 2 / 30 // AzrIyata ityAzrayo 10 "bhUkhyado0 " ityali kriyAzrayaH kriyAsampAdaka ityarthaH / Adhriyete avatiSThate kriyAzrayo kartRkarmaNI asminniti " nyAyAvAyA0" ityAdinA ghaji / vicaTanakriyAyAmiti-vicaTanamavayavAnAmucchUnatA / hetutvaM pratipadyata iti-yaduktaM " kartRkarmavyavahitAmasAkSAddhArayat kriyAm / upakurvat kriyAsiddhau, zAstre'dhikaraNaM smRtam // 1 // " viSayAya prabhavati-" tasmai yogAdeH zakte " itIkaNi-vaiSayikam / aupazleSikamiti-"adhyAtmAdibhya iknn"| gavi gotvaM-anavayasyA'pi gotvAdervyaktyAdyavayavAn vyAptyAvatiSThamAnasya vyaktyAdirabhivyApaka evA''dhArA / sAmIpyakamitibheSajAdiTyaNantAt svArthe kH| nanvAzraya AdhAro bhavati, Azrayazca saMyogasamavAyAbhyAM bhavati / na cA'vasthitikriyAzrayeNa ghoSAdinA gaGgAdeH saMyogasamavAyo staH ? 20 naiSa doSo yadAyattA hi yasya sthitiH sa vinA'pi saMyogasamavAyau tasyA''zrayo bhavati / yathA rAjapuruSa ityatra na rAjJA saha saMyogasamavAyo staH / atha ca tadadhInasthititvAdrAjAzrayaH puruSa iti loke Thayapadizyate / naimittikamiti-atra " vina~yAdibhyaH" itIkaN , yuddhe sannahyate-sanahanAdayastvanyatrApi kenacinimittena sambhavantIti na yuddhAdirvaiSayikaH / aupacArikamiti-atra " adhyAtmAdibhya ikaN" anya- 25 trA'vasthitasyA'nyatrA'dhyAropa upacAraH / aGgulyagre karizatamiti-atra hi karizatAdInAmanyatrA'vasthitAnAM kenApi prayojanAdinAGgulyagrAdAvadhyAropyamANAnAmaGgu ___15 12-3-64 / 26-2-6 / 35-3-23 / 45-3-134 / 5 6-4-94 / 6 6-3-78 / 7 7-2-169 / Page #193 -------------------------------------------------------------------------- ________________ ( 110 ) lyagrAdiraupazleSikAbhinna aupacArika AdhAra ucyate, yadA tvaGgalyagrAdizabdenopacArAdAdheyAdhiSThito deza evocyate tadopazleSika evA''dhAro'taevA''hu: " AdhArastrividho jJeyaH, kaTAkAzatilAdiSu / aupazleSiko vaiSayi-ko'bhivyApaka eva ca // 1 // " 5 akSNoH prativasatIti-yathA'kSisthaM tRNAdi duHkhakAri tathA dveSyo'pItyarthaH / 'nAmnaH prthmaikdvibhii'|2|2| 31 // tatreti-evaM sthite satItyarthaH / teSviti-paJcakasya nAmArthasya krameNa lakSaNamAha-jAtiriti nityatvaikatve satyanekatra samavetA jAtiH / atra jAtilakSaNe nityapadAbhAve paTena vyabhi cAro nityadravyavRttayo'ntyA vizeSA ekatvAbhAve vizeSeSu vyabhicAraH / ane. 10 katrA'bhAve paramANau vizeSeNa vyabhicAraH / sambandhAdIti-AdizabdAnityadravyavRtta yo'ntyA vizeSA atIndriya dRSTigamyA yogisaMvedanIyAste'pi svArthaH / svArtha iti-svasyaivA'rthaH svArtho vizeSaNamasAdhAraNo'rthaH pravRttinimittamiti / gauritijAtiranuvRttapratyayaheturanugatajJAnahetuH / atra tadviziSTasya dravyasya pratIterjAtiH svArthaH / zukla iti-guNaH zuklatvAdiH / zukla: paTa ityAdau tadviziSTasya dravya15 sya pratIte( jJAnasya )rguNaH ( hetuH ) svArthaH / gargasyA'patyAni " gargAdeyaMJ" " yabamo0 " ityanena lopH| paJcAlA iti-pazcAlAnAM rASTrasya rAjAnaH paJcAlasya rAjJo'patyAni vA " rASTrakSatriyAt0 " aJ svArthasya vyavacchedyamiti-atra kartari SaSThI svArthena vyavacchidyate / zaktyAdyAzraya iti-AdizabdAt svaarthprigrhH| yadarthe sadasadveti-zabdadharmo liGgamiti matApekSayA / bhedapratipatiheturiti-bhedo 20 vizeSajJAnotpattirUpastayA hi padArthAnAM bhedaH pratIyate / bhedaH parigaNanaM saMkhyeti lakSaNatvAttasyAH / nanu nAmArthavyatirekeNA'nyeSAmekatvAdInAM vizeSaNabhUtAnAmabhA. vAdeka ityAdau prathamAyA abhAvaH prApnotItyAha-nimittamiti, nimittamekatva. saMkhyAlakSaNam tadvatastvekatvasaMkhyAvato yadekatvaM tatra vibhaktipravRttiH / yathA vRkSa ityatra vRkSatvavato dravyasyaikatvaM pratipAdyate tathA'trA'pyekena sAmAnyamekatvaM sinA 25 tvekatvasaMkhyAvata ekatvaM pratipAdyate, yathA sAmAnya daNDamAnaya daNDino daNDamAnaya / tyAdibhiriti-tizabdena tivAdaya AkhyAtapratyayA Adizabdena ca kRttaddhitasamAsA ucyante / vyatiricyata iti vyatirekastasmin vyatireke nAmArthAdatireke Adhikye dvitIyAdyA vibhaktayo vytirekvibhktyH| tatpUrvaka-sambandharUpA ceti 16-1-42 / 26-1-126 / 3 6-1-114 / Page #194 -------------------------------------------------------------------------- ________________ takriyAkArake pUrve yasya sa cA'sau sambandhazca sa eva rUpaM yasyAH zakteH sA tathA / nAnIyaM cUrNimityAdiSu sarveSu bAhulakAt karaNAdiSvanIyAdayaH / upacaritamapItiadhyAropitamityarthaH / sahacaraNasthAnatAdarthyavRttamAnadharaNasAmIpyayogasAdhanAdhipatyebhyo brAhmaNa-maJca-kaTaka-rAja-saktu-candana-gaGgA zATakAnapuruSeSvatadbhAve'pi tadvadupacAraH / chatriNo gacchanti-chatrisahacaritAH puruSA yAntItyarthaH / zaktipradhAna- 5 mapIti-yata ityAdibhyo'pAdAnAdizaktInAM pratIyamAnatve na zaktimato'rthamAtraM zaktipradhAnam / dyotyamapIti-prAdyupasargANAM kriyArthadyotakatvAdanyathopasargatvAbhAvAttadarthamAtraM dyotyameveti / svruupmaatrmpi-sopsrgaa'nupsrgdhaatvrthsyaadibhirvaishittyaa'prtiiteH| AgacchatItyAdikriyApadArtha eva tadartha ityrthH| nAmna iti kiM ? nanu varNasya nirarthakatvAddhAtuvAkyArthayozvA'sattvarUpatvAn saMkhyAyA sattvadharmarUpatvena 10 tad(pra)vRtyabhAvAt saccavAcino nAmna eva prathamA bhaviSyati kiM nAmna ityanena ? ucyate-yathA dhAtorasattvavAcitve'pi sAdhanAzrayAmekatvAdisaMkhyAmAzritya tivAdInAmekavacanAdIni pravartante tathA syAdInAmapi pravarteran / ekavAkyAdapyavayavagatAM varNAca nirarthakAdapi svarUpagatAM saMkhyAmAzritya prathamA syAditi / vAkyAbhyAmiti-upalakSaNatvAt padAdapi / natvarthamAtre prathametyuktatvAt mAtragrahaNasya cAdhikArtha- 15 vyavacchedakatvAdvIrapuruSa ityAdau sAmAnAdhikaraNyenA'rthamAtrAdvizeSaNavizeSyabhAvasyA'dhikasya pratIteH prathamA na prApnoti / samAsavidhAnamapi prathamotpatterliGgaM na bhavati / vIraM puruSamAnayeti dvitIyAdyantAnAmapi samAsasambhavAditi prathamA na vidheyA, naiSa doSaH, Adhikyasya vAkyArthatvAdvIranAmno'napekSitazabdAntarArthasaMsargopahitavizeSaNabhAvAt svAthemAtraniSThAt prathamA vidhIyate / evaM puruSazabdAdapi / 'aamntrye'|2|2|32|| prasiddha-tatsambandhasyeti-tena pANDityadevadattatvA. dinA pravRttinimittena sambandho yadvA tenA''manyavAcinA devadattAdizabdena sambandhaH / prasiddhastatsambandho yasya devadattAdestasya / tadviSaya Amanvya iti AmantryapadaM hi kriyAvizeSaNaM bhavati he devadatta ! bajAmyahamiti, atrAbhimukhIkRtadevadattaviziSTA vrajyA pratIyate / yadAha hariH " AmantritapadaM yacca, takriyAyA vizeSakam / vrajAni devadatteti, nighAto'tra pratIyate // 1 // " tatazca devadattAdeH kriyAvizeSaNAt karmAdyatiriktAmantraNasambandharUpe vartamAnAgauNAt prathamApavAdaH SaSThI prApnoti tadbhAdhanArthamidamucyate / sambandhazcA''mannyAmantraNabhAvo viSayaviSayibhAvo vA / 20 25 30 Page #195 -------------------------------------------------------------------------- ________________ ( 112 ) 'gauNAtsamayAnikaSAhAdhigantarAntareNAtiyena tenairdvitIyA ' 2 | 2| 33 || gauNAditi, "tata Agate" prajJAdyaNi vA, atra sUtre yena tenau muktvA'nye vAcakAH / samayA parvataM nadI - nikaTe nikaTA vA / nikaSati dUrabhAvaM " saMminikaSibhyAmAH " jahAti saukhyaM vicU, dhayati nindAbhAvaM " drAgAdaya " iti nikaSA hA dhik zabdAnAM 5 vyutpattiH / hA devadattamiti - hA kaSTaM devadattasya yato vardhate vyAdhiH / antarA niSadhamiti - antaM rAti " DileM " iti AH / antareNa gandhamAdanamiti - antare madhye nayati " kecit " iti De, " tatpuruSe kRti " ityapi " pUrvapadasthA 0 " iti Natve ca / ativRddhamiti - kurUNAmatikrameNa pANDavAnAM mahad bRhaddhalaM vartata ityarthaH / yena pazcimAmiti - atra yena tenau lakSyalakSaNabhAvaM dyotayataH pazcimAM prati lakSIkRtyagata ityarthaH / 10 ayaM gataH kAM prati pazcimAM, pazcimAyA lakSaNena devadattasyA'prasiddhaM gamanaM lakSyate / antarA'ntareNeti athA'ntarAzabdaH striyAmAvanto'pyastyavyayaM ca antareNetyapi antarazabdAttRtIyAyAM bhavati avyayaM ca / tatra vizeSAnupAdAnAt sAmAnyenobhayasyAspi grahaNaM kuto na bhavatItyAha- sAhacaryAditi / samayAdibhirnipAtaiH sahaikavAkyopAttavAtAvapi nipAtAvityarthaH / anyenApIti - dvidhA vyAkhyeyaM samayAdivyatiriktena 15 yAvacchabdApadanAmnA nAmavyatiriktena dhAtvAdinA'pi yoge gauNAnnAmno dvitIyA bhavatIti / akSaM tRtIya netraM pAde yasya sa tathA / 20 'dvitve'dho'dhyuparibhi' 2 / 2 / 34 || " sAmIpye'dhodhyupari " iti dvitvam / asAmIpyAcceti-atrauttarAdharyamAtraM vivakSitaM na sAmIpyamiti dvitvAbhAvaH / 66 ' sarvobhayAbhipariNA tasA / 2 / 2 / 35 / / sarvAdivizeSaNatvAt vizeSaMNamantaH " iti nyAyAttadantaprattirityAha-sarvAdibhistasantairiti / lakSaNa vIpsyetthambhUteSvabhinA ' | 2 | 2 | 36 || samudAyasyeti-vanAderityarthaH / itthaMbhUta iti - anena sAdhutvAdinA prakAreNetthaM itthaM bhavanaM klIve ktaH / itthambhUtamatrA'sti " abhrAdibhyaH " yadvA itthaM devadatto bhavatyasmin mAtrAdau " adyarthA 0 " iti kte itthaMbhUto mAtrAdiH / " avyayaM pravRddhAdibhiH " iti samAsaH / vRkSaM vRkSamabhiseka 25 iti - atra vRkSasya vRkSasya seka iti sekena vRkSANAM vIpsyamAnAM sekaM prati yasteSAM sAdhyasAdhanabhAvalakSaNaH sambandhaH so'bhinA dyotyate / vIpsA tu dvirvacanadyotyeveti / " 16-3-149 / 2 uNA - 598 / 3 uNA - 870 / 4 uNA - 605 / 55-1-171 / 6 3-2-20 / 7 2-3-64 / 8 7-4-79 / 9 7-4-113 / 107-2-46 / 115-1-12 / 12 3-1-48 / Page #196 -------------------------------------------------------------------------- ________________ anye tvanyathA varNayanti-vIpsAvIpsyamAnayoH sambandho dvirvacanenaiva dyotyate na svabhinA iti sambandhamadyotayatA'pi tena yoge vacanAd dvitIyeti / 'bhAgini ca pratiparyanubhiH / / 2 / 2 / 37 / / AbhavatIti, ApUrvako bhUdhAturbhAgAgame vartata iti hi dhAtupArAyaNavidaH / svIkriyamANa iti-yastvasvIkriyamANe'pyaMze bhAgazabdaH prayujyate nagarasya bhAgaH priyaGgorbhAga iti sa svIkriyamANa- 5 bhAgasAdRzyAditi / 'hetushaarthe'nunaa'|2|2|38|| heturdvividho janako jJApakaca, tatra jJApakasya lakSaNatvAt " bhAgini ca0 " iti sUtreNa dvitIyA siddheti janaka eveha gRhyata ityAha-heturjanaka iti / tulyayoga iti-nanu tulyayogAdyarthe sahAdaya eva zabdA vartante na parvatAdizabdA iti kathaM tato dvitIyetyAha-tadviSayo'pIti / devendramupapAtayati 10 karmaNo'Ni devendropapAtam / tulyayogo'bhinnaiH saha vidyamAnatA tu minnairityanayorbhedaH / vidyamAnatAyAmanu karmANi saMsArItyudAharaNaM jJAtavyam / 'utkRSTe'nUpena' / 2 / 2 / 39 // utkRSTazabdo hInApekSastena hInotkRSTasambandhe'nunA dyotye dvitIyA'nena vidhIyate / _ 'karmaNi' / 2 / 2 / 40 // zabdaprayogAyogAditi-arthapratyAyanAya hi 15 loke zabdaH prayujyate, sa cA'rtho yadA zabdAntareNa pratipAditaH syAttadA prayojanAbhAvAcchabdAntaraprayogo na kartavyaH / aniyatAdhArANAmiti-nahi bhISmatvAdInAM kaTa evA''dhAraH kintvanye'pi / 'na kevalA prakRtiriti-nA'padaM prayuJjIteti nyAyAt / tadekayogakSematvAditi alabdhalAbho yogaH, labdhArthaparirakSaNaM kSemastasya devadattAdeyAveko yogakSemau tayorbhAvaH / krmaadisaamaanymiti-krnnaadikriyaamaatryogymityrthH| 20 tatrA'pIti-sAmAnyakarmAbhidhAne'pi / antarbhUta iti-tatrAbhihito'pi kazcinnA'ntarbhavati, yathA rAjJaH puruSa ityatra vAkye SaSThyA sambandho'bhidhIyate; na tu kvacidantarbhAvamupayAtIti dvayorupAdAnam / tatreti-karmAdizaktiyukte dravya ityarthaH / svarUpakAlabhinnAyAmiti-kRtAhRtetyAdikriyApekSayA svarUpeNa kAlena ca pazyA''haretyAdikA kriyA bhinnA / pradhAnA pradhAnakriyeti-ekasmin vAkye yugapadanekapradhAnakriyANA- 25 masambhavAt pradhAnApradhAnakriyAviSayaivA'nekA zaktiriti, takriyApekSayA zakterapi guNapradhAnabhAvo bhavatItyata Aha-pradhAnazaktyabhidhAne guNazaktirabhihitavatprakAzate, tasyAstadanubandhitvAdityuktam / pradhAnazaktyanurodhAdityAdi-atraivodAharaNAntaraM darzayati-yathA ca grAmo gantumiSyata iti / nanu gauNAnAmnaH karmaNi dvitIyetyuktam , Page #197 -------------------------------------------------------------------------- ________________ ( 114 ) ajAM nayati grAmamityAdau tu grAmAdyapekSayA ajAdeH pradhAnatvAnna tato dvitIyA prAmotItyAha-iha ceti / kriyApekSamiti-AkhyAtapadenA'sAmAnAdhikaraNaM gauNamiti gauNatvasya dvayorapi karmaNorbhAvAt kriyApekSaM gauNatvamAzritam / na vihanyata ititena gauNatvAdajAzabdAdapi dvitIyA siddhA / 5 'kriyAvizeSaNAt ' / 2 / 2 / 41 // pratyAsatteH kriyAvizeSaNaM yatsamAnAdhikaraNaM tasmAdeva dvitiiyaa| nanvidaM sUtraM prathamAdhikAre kriyatAM prathamayA'pi sarvANyapi rUpANi setsyanti ? ucyate-puNyavAMstamatho pacati zobhanaM te bhAryatyAdau vikalpaH prApnoti / nirguNA guNAH kriyA ceti vacanAt tatkathaM kriyAyA vizeSaNasa. mbhavaH ? satyametat , kintu sajAtIyasya dravyopAdhirapekSayotkarSo dRzyate; yathA-zukla: 10 zuklataraH zuklatama iti rUparasAdInAM kalA iti pravibhAgapracayApacayAbhyAmutkarSApa karSavRttitvaM bhavati, tattUpAdhyantarayogAstadAhustadvidaH, " bhavedviguNamAdhuryamanantaguNakAlakaM, dravyacaturguNodbhutagandhamAmraphalAdikaM" // 1 // yathA ca rUpAdInAM tathA kriyANAmapi parasparApekSayA vizeSasambhavAta zobhanaM pacatItyevaM vizeSaNayogaH syAt / kathamanyathA pApacyate, pacatitarAmityAdau tAsAmekarUpatvAdyaGAdipratyayavidhiH syAt / 15 nanu cA'savabhUtA kriyA tadupAdhistu sutarAmasattvabhUtastatkathaM sattvAbhidhAyinA nAmnA pratipAdyata iti, ucyate-dhAtuprakRtivAcyA'satvabhUtaiva kriyA yathA kriyAzabdena nAmarUpeNa sattvarUpApannA pratipAdyate tathopAdhirUpApanA tathA shobhnaadishbdenetydossH| mandaM ganteti-mandazabsya hi karmatve " gate vA'nApte" ityanena tatazcaturthI syAt / yadA gantetyatra tRc tadA matAntareNa grAmazabdAccaturthI / svamate tu 20 " karmaNi kRtaH" ityanena paratvAt SaSThayeva bhavati / yadA tu tan tadA " tRnnudantA." iti SaSThIniSedhAt svamate'pi caturthI / 'kAlAdhvanoAptau' / 2 / 2 / 42 // mAsasya mAse vo dvayahaM guDadhAnA iti-atra vyahazabdAdanena dvitIyA mAsazabdAttu vyApterabhAvAnna / evamuttareSvapi / krozasya kroze vaikadeza iti-atraikadezazabdAd vyApteH sambhave'pyadhvano'bhAve 25 dvitIyA na / akarmakatva idamiti-ayamoM yadA zAstrAdi karmaNA idhAtuH sakarmako vivakSyate / tadA " kAlAdhvabhAvadezaM vA0" ityasya prAptireva nA'sti tatrA'karmaNAmiti bhaNanAt / yadA tvavivakSitakarmatvenA'karmako dhAturvivakSyate tadA " kAlAdhvabhAvadeza vA." ityasya prAptAvapyakarmasaMjJApakSa AzrIyate, karmatvapakSehi karmaNItyeva siddheH| 'siddhau tRtIyA' / 2 / 2 / 43 // siddhAviti-yadyapi triprakArA vyAptiH 12-2-63 / 2 2-2-83 / 3 2-2-90 / 4 2-2-23 / Page #198 -------------------------------------------------------------------------- ________________ ( 115 ) prastutA tathApi sAmarthyAt kriyAvyAptereva siddhAviti vizeSaNam / dvitIyApavAda itikAlAdhvanoAptarvidyamAnatvAt pUrveNa dvitIyAyAM prAptAyAM tadbhAdhanArtho yogastena yadu. cyate kaizcinmAsenA'nuvAko'dhIta iti karaNa evaM tRtIyA itIdaM nA''rambhaNIyamiti tadasamyagiti / 'hetukrtkrnnetthmbhuutlkssnne'|2|2| 44 // phalasAdhanayogya iti- 5 phalaM kArya tasya sAdhanaM niSpAdanaM karaNamiti yAvattatra yogyaH sAmAnyato dRSTasAma rthyaH / yogyagrahaNamantareNa phalasAdhana ityucyamAne yaH phalaM sAdhayati kriyAviSTastatra pratipattiH syAt, yogyagrahaNena tu yogyatAmAtrapratipattAvakurvannapi tatphalaM heturiti / yogyo'tra nirvyApAro gRhyate savyApAratve tu kartRtvameva / dhanAdIni kulAdikamakurvantyapi yogyatAmAtreNa tRtIyAmutpAdayanti / yatrApyanena vasatItyAdau tatrApi 10 kriyAyAmannAderyogyatAmAtravivakSiteti hetAveva tRtIyA itthaMbhUtalakSaNa iti / ayaM prakAra:-itthaM bhUyate sma gatyartheti ktaH, tasya grahaNamiti vigrahaH / sa lakSyate yeneti tvarthakathanamAtraM / itthambhUtagrahaNamiti-nanvitthambhUtagrahaNaM kimartha ? yato lakSaNe ityukte'pi api bhavAn kamaNDalunA chAtramadrAkSIdityAyudAharaNAni bhaviSyanti / athetthaM bhaNiSyanti bhavanto vRkSaM prati vidyotanamityatrApi tRtIyA syAt, 15 tanna; yato " bhAgini0 " iti sUtreNa pratinA yoge dvitIyA bhaviSyati / evaM sati praterayoge'pi dyotakatvAd vRkSaM vidyotanaM syAt , na tu vRkSeNeti ? satyam , itthambhUtagrahaNamevaM jJApayati yatra sAkSAtpratinA yogo bhavati tatra " bhAgini ca pratiparyanubhiH" iti sUtreNa dvitIyA bhvti| atra tu vRkSasya vidyotanamityeva bhavati / api bhavAn kamaNDalupANimiti-" vizeSaNasarvAdi0 " iti sUtreNa vizeSa- 20 NadvAreNa pANeH pUrvanipAte prApte " na saptamIndvAdibhyazca" iti niSedhAt kamaNDaloH praanggipaatH| nanu vAkyAvasthAyAM kamaNDaluzabdAt kimiti na tRtIyA ? ucyate-vAkye AkhyAtapadena sAmAnAdhikaraNyamiti pradhAnatvena gauNatvAbhAvAt , tarhi samAse sati kathaM na ? ucyate-tadA lakSyapradhAnatvAnna / nanu samAse sati vibhatyantavarjanAnAmatvAbhAve nAmno vihitAyAstRtIyAyAH kathamatra prAptiH ? naivam , 25 " nA''mantrye " iti pratiSedhasUtrakaraNAt / taddhi he rAjanityAdiSu nalopAbhAvArtham, tanna yuktam ; prAptipUrvako hi prtissedhH| atra tu " nAmno no'naGgaH " ityanena he rAjanityAdiSu vibhaktidvArA nAmatvAbhAve nalopaprAptireva nA'sti, tasmAnA''mantrya iti pratiSedhasUtrakaraNAnAmakArya pratipannam / tataH samAsamadhye'pi 12-2-37 / 2 3-1-150 / 3 3-1-155 / 4 2-1-92 / 5 2-1-91 / Page #199 -------------------------------------------------------------------------- ________________ ( 116 ) prAptiH, tarhi dharmazrita ityAdAvapi samAse dvitIyAdiprasaGgaH syAt ? tanna, karmAdizakteH sambandhasya ca samAsenevA'bhihitatvAt / tarhi nAmArthamAtre prathamA bhavatu ? tadapi na, AkhyAtapadasAmAnAdhikaraNye prthmaa| tarhi nIlotpalamityAdiSu nIlena sahA''khyAtapadasAmAnAdhikaraNye kathaM na prathamA ? ucyate-tatrApi sAmAnAdhi5 karaNyaM nAsti, anyathA sApekSatve samAso'pi na syAditi / tarhi kamaNDalu pANizabdAdupasarjanIbhUtalakSaNAttRtIyA prApnoti ? na / lakSaNasya prAdhAnye tRtIyA na lakSyasyeti na bhavatIti shaakttaaynH| 'sahArthe ' / 2 / 2 / 45 // tulyaH sAdhAraNo'pradhAnasya pradhAnena kriyAdinA yaH sambandhaH-sa tulyayogaH, vidyamAnatA ceti / nanu ca vidyamAnatAyAmapi 10 tulyayogo'styeva sattayA sahobhayoH sambandhAttathAhi-' sahaiva dazabhiH putrairbhAra vahati gardabhI' iti sahaiva dazabhiH putraH satIti zakyaM pratipattum , tatra vidyamAnatA ceti tulyayogAt kiM pRthagU nirdizyate ? ucyate-vivakSitayogAbhAvAt , sahaiva dazabhirityatra vahanamAtraM vivakSitaM tadgardabhyA eva na tatputrANAM yathA putreNa sahA''gata ityA gamanamubhayorapIti tulyayogAdvidyamAnatA minA / 15 'yadbhedaistadvadAkhyA' / 2 / 2 / 46 / / bhidyate vastu ebhiriti bhedA yasya bhedinacakSurAderbhedaiH kANatvAdibhistadvatazcakSurAdimataH puruSAdestatprakAravadarthayuktasya ko'rthaH sa prakAravAnakSyAdirarthastena yuktasya caitrAderAkhyA nirdezo bhavati, tadvAcino'kSyAdivAcinastRtIyA bhavatItyarthaH / akSNA kANa:-akSi kANaM cA'kANaM ca bhavatIti tena kANatvAdinA bhedena tadvAMzcaitrAdinirdizyate / zirasA khalvATa:-skhalantyapagacchanti 20 kezA asmAditi kapATetyAdizabdAt sAdhuH / prakRtyA darzanIya:-prakRtiH svabhAvasta dbhedo darzanIyatvam , svabhAvo hi darzanIyatvamadarzanIyatvaM ca bhavati tadbhedena darzanIya iti prakRtimAnAkhyAyate / praitIti " tanvyadhI0 " iti Ne prAyaH, tadbhedo vaiyAkaraNatvaM tArkikatvaM ceti tadbhedena vaiyAkaraNa iti tadvAnirdizyate / nanu ca prakRtyA darzanIyaH prAyeNa vaiyAkaraNa iti yuktaH prayogaH, darzanIyatvaM hi prAkRtaM vaikRtaM cAsti, vaiyA25 karaNatvaM ca prAkRtamanyacca tatretaravyudAsAtha prakRtyA prAyeNeti cA'rthavat / kANa ityAdiprayoge tvakSNetyAdiravyabhicAreNa pratIterayuktaH prayogArthasya gatatvAt , ucyateloko'tra paryanuyoktavyo yo'rthavato'narthakatAmanapekSya pratIte'pi zabdAn prayuGkte, loke ca na sarva evaM sUkSme'kSikayA zabdAn prayuGkte, yadvA sUkSme'kSikayA prayoge'pyupacaritArthanivRttirakSNA ityAdiprayoge prayojanaM ? satyaM, ayaM kANo na tUpacAre15-1-64 / Page #200 -------------------------------------------------------------------------- ________________ ( 117 ) Neti / gotreNa kAzyapaH, kAzyapo mAThara iti ca gotrabhedastena gotramAnAkhyAyate kAzyapa iti / bhedagrahaNaM kiM ? yadi bhedagrahaNaM na kriyate tadA yena tadvadAkhyetyucyamAne yaSTIH pravezaya ityatraiva syAdatra hi yaSTyAdinA tadvAnupacAreNA''khyAyate, akSNA kANa ityAdau ca na syAt / na yatrA'kSyAdizabdena tadvAnirdizyate / akSi kANaM pazyeti-kANazabdena hi akSibhedenA'kSyAkhyAyate na tadvAMzcaitrAdiH / SaSThInivRttyarthaM tu 5 vacanamiti-tathApi na vidheyametatsUtraM mA bhUt kAdau tRtIyA, itthambhUtalakSaNatvAdakSyAderbhaviSyati, yadAha-" itthambhUtasya kANasya lakSaNaM hyakSi budhyate / tatastRtIyA tenaiva tatra sUtreNa sidhyati // 1 // " atrocyate-akSyAderitthambhUtasya kANAdilakSyasya bhedAbhAvAllakSaNatvAnupapattiryadAhodyotakaraH " lakSyalakSaNabhAvo hi, bhede satyupapadyate / yathA chAtrakamaNDalvo chAtropAdhyAyayoryathA // 1 // " 'kAle bhAnnavA''dhAre' / 2 / 2 / 48 // kAlayati prakSipati paryAyAn dravyeSviti svArthikapratyayA nA'tivartante, prakRtiliGgavacanAnIti-kAle'pi nakSatrazabdo nakSatraliGgasaMkhya eva / puSyeNa pAyasamaznIyAta-puSyeNa candrayuyuktenetyAdiprakriyAyAM puSyazabdaH kAle vartate / payasi saMskRtaM bhakSyaM " saMskRte bhakSye " aN / 15 payasA saMskRtamiti tu kRte tRtIyAdhikAranivezitena " saMskRte " iti sUtreNa ikaNeva bhavati / adhvani mA bhUditi-atra viziSTatArakAvacchinne kSetre SuSyamaghAzabdau vartete, na kAla iti / citrA mANaviketi-yadyapi citrAzabdo mANavikAyAM vartamAnaH kAlamadhyupAdhitvenopAdatte / yatazcitrAsu jAtA yA sA citreti vizeSaNatvena pratIyamAnatvAt kAle'pi vRttiH sambhAvyate / tathApi tatra kAlasya gauNatvAd gauNamukhyayozca mukhye 20 kAryasampratyayAna bhavati / svAvacchinne kAle iti-svenA''tmanA'vacchidyate viziSyate yastilacchedatilapuSpaviziSTaH kaalH| ko'rtho ? yatra kAle tilAH puSyanti tilAnAM chedazca bhvtiityrthH| 'prasitotsukAvabadvaiH' / 2 / 2 / 49 // nanu prasitazabdasya zukguNavacanasya kriyArthasya ca sambhavAdumayArthasyA'pi grahaNaprasaGga ityAha-sAhacaryAditi / 25 'vyApyedvidroNAdibhyo vIpsAyAm ' / 2 / 2 / 50 / / dvidroNena dhAnyaM krINAtIti-dvoNI mAnamasya dhAnyasya " mAnam " itIkaNa, tasya " anAmnya0 " iti lap / yadvA dvau droNau meyAvasya dhAnyasya, ko'rtho'nena dhAnyena dvau droNau 16-2-140 / 2 6-4-3 / 3 6-4-169 / 4 6-4-141 / . . Page #201 -------------------------------------------------------------------------- ________________ ( 118 ) " mIyete tadA ika nA'gacchati meyavAcitvAd droNasya / yadvA dvayodraNayoH samAhAro dvidroNam | pAtrAditvAt strItvAbhAvaH / atra droNo vrIhirADhako vrIhiritivat droNazabdo meyavRttistena dhAnyasya samAnAdhikaraNo dvidroNazabdaH / evaM paJcakena pazUn krINAtIti- pazcetisaMkhyAmAnamasya " saMkhyAyAH saGghasUtra 0 iti yathA vihitaH 5 " saMkhyaiADatezcA0" iti kaH, paJcakaM paJcakaM saGkaM pazUn krINAtItyarthaH / paJcakaM paJcakamityatra pazusAmAnAdhikaraNye'pi paJcakazabdAd brAhmaNAH saGgha itivadekavacanam / dvidroNAdaya iti - Adizabdasya prakArArthatvAt yebhyo vIpsAyAM prayoge tRtIyA gamyate te dvidroNAdayaH, na tu gargAdivat sanniviSTA iti / ' samo jJo'smRtau vA ' / 2 / 2 / 51 / / saMjAnIte iti - saMpraterasmRtAvi10 tyAtmanepadam / 6 dAmaH sampradAne'dharmya Atmane ca ' / 2 / 2 / 52 / / nanvanena brAhmaNena dAnaM pravRttamityAdivat sampradAnasya karaNatvavivakSAyAM dAsyA samprayacchata ityAdau tRtIyotpatteH kimarthamidamArabhyate 1 yadvA sahArtha iyaM tRtIyA / dAsyai svayaM dhanaM dadAti sA'pyAtmAnaM tasmai dadAtIti / dAnapUrvake sambhoge dAm vartate / dattvA 15 dAsyA saha sambhuGka iti / evaM cAtra kriyAvyatihAropapattestadvAreNaivA''tmanepadam / atrocyate - evaM hi dhAtvantare'pi vinA'pi samupasargeNA'dharmatvAbhAve'pi syAt / dravyaM vRSalyA samprayacchata ityatrA'pi sampradAnavivakSAyAM caturthI syAt / ata iha caturthIpratyudAharaNeSu ca tRtIyA mA bhUdityevamarthamidaM vaktavyam / vivakSayA'pi na sidhyati / vivakSAniyamo hi vinA vacanena duradhigama itIdamArabhyata iti / nanu 20 sama iti paradigyogalakSaNA paJcamI tatazca paJcamyA nirdiSTe " parasya taccA'nantarasyeti prazabdavyavadhAne na prApnotItyAha- iha saMpUrvasyeti / yadvA sama iti pUrvatra pazcamyantamapIha lakSyavazAt paSTyantaM vijJAyate / tatra vyavadhAne'pi samA dyotyamAnArthatvAddAmaH sambandhopapatterbhavatyeva vidhiH / 46 ' tAdarthye ' / 2 / 2 / 54 || yUpAya dAru - atra yUpAdihetubhUtasya dAvadirhetu26 tRtIyA nA'gauNatvAt / ,, rucikRtyartha dhAribhiH preyavikArottamarNeSu ' / 2 / 2 / 55 / / mUtrAya kalpate yavAgUH - yavAgUH kartrI sampadyate kiM sUtraM ? mUtrarUpamityarthaH / nanu mUtrayavAgU zabdayordvayorapi sampadyata iti kriyayA saha sambandhAd gauNatvAbhAvAt kathaM mUtrazabdA 1 1 6-4-171 / 2 6-4-130 / " Page #202 -------------------------------------------------------------------------- ________________ ( 119 ) caturthI ? ucyate-etatsUtrasAmarthyAdevA'tra gauNamukhyabhAvena kriyAsambandhAt mUtrasya gauNatvam / tathAhi-prathamaM yavAgvAH saha kriyAyAH sambandhaH pazcAnmUtrasyeti / gauNAditi vyAvRtyudAharaNe tu mUtrAdevizeSyArtha mUtrAdikaM prathamaM kriyayA smbndhniiym| yadvA mUtrAyeti ko'rthaH ? mUtrarUpavikArasambandhitvena yavAgUH sampadyata ityrthH| caitrAya zataM dhArayati-dhriyate tiSThati svarUpAnna pracyavate zataM karTa, tat dhriyamANaM, prayuta iti 5 Nig, aparapaThitathurAdau vA / ___ 'prtyaangshruvaannini'|2|2|56 // yAcito'yAcito veti-adhamatvAdyAcamAne mahattvAdayAcamAne'pi pratijAnIte pratipadyate'bhyupagacchatItyarthaH / pratyano gunnaakhyaatri|2|2|57 // AcArya gRNAtIti-AcaSTa ityarthaH, atrA''cAryamAcakSANamiti pratipattavyam , anyathA vyaGgavikalatA syAt / 10 'yadvIkSyarAdhIkSI' / 2 / 2 / 58 // vividhA vizeSAnupalambhAdekasmin vastuni sAdRzyAdinimittAdanekapakSAlambanAnavadhAraNAtmikA matirvimatiH, sandehajJAnamiti yAvat / tatpUrvakaM nirUpaNIyam / adRSTamiSTAniSTaphalaM puNyapAparUpamapratyakSaM parAbhiprAyAdikaM vA / vipraznaviSaya iti-vicAraviSayo daivaadilaabhaalaabhaadi| kriyA'pIti-paryAlocanAdikA / tasya daivamiti-zubhAzubhamityarthaH / daive evekSye iti-na 15 tvbhipraayaadaavityrthH| rAdhIkSibhyAM yogAbhAvAditi-evaM tarhi maitrAya rAdhyatItyAdAvapi sambandhAbhAvAnna syAt 1 na, tatra maitreNaiva saha rAdhIkSyoH sambandho vivakSito'nya. syA'zrutatvAt / rAdhIkSyarthadhAtuyoge'pIcchantyeka iti-pANinivyAkhyAtAraH, maitrAya rAdhayatItirAdhizcurAdiraparapaThito'tra gRhyate icchanti pANinyAdayaH / 'utpAtena jJApye' / 2 / 2 / 59 / / utkramya prasiddhaM nimittaM patatIti 20 bAhulakAt sopasargAdapi " vA jvalAdi0 " iti nnH| nimittaM dvidhA janakaM jJApa ca / yatra tAdayaM tatra anaka eva hetuH, yathA randhanAya sthAlI / atra tu tAdAbhAvAt jJApaka eva hetuH, SaSThayapavAda iti-jnyaapyjnyaapksmbndhvivkssaayaamityrthH| 'zlAghanusthAzapA pryojye'|2|2|60 // 'yujaNa' samparcane, prayojyata iti "ye eJcA'ta" iti ye prayoktuM zakya iti vA, "zaktAhe." iti dhyaNi, " niprAyajaH 25 zakye " iti gatvAbhAve, dvitIyA prAptau vacanam / maitrAya tiSThate-atra " jJIpsAstheye" AtmanepadaM sthAnenA''tmAnaM jJApayatIti / maitrAya zapate-"zapa upalambhane " ityA 15-1-62 / 2 5-1-28 / 35-4-35 / 4 4-1-116 / 5 3-3-64 / 6 3-3-35 / Page #203 -------------------------------------------------------------------------- ________________ ( 120 ) tmanepadam / vAcA mAtrAdizarIrasparzane nA'haM jAne na mayA kRtamiti maitraM jJApayatItyarthaH / keciciti bhojazAkaTAyanAH / yastu maitrAdirjAnan jJApyate tatra na bhavatIti / tathA cA'nyeSAM granthe dvikarmako'yaM jJApitastatra kecidyasmai AkhyAyate tat jJApyaM sampradAnatvena pratipannAH / kecidya AkhyAyate tamiti / 5 'tumo'rthe bhAvavacanAt ' / 2 / 2 / 61 // bhavanaM bhAvo " bhAvAkoMrgha " vaktIti bravItIti vA " remyAdibhyaH kartari " anaT / bhAvasya vacano bhAvavacanastasmAt / pAkAyeti-paktuM pakSyata iti vA vAkye " bhAvavacanAH " iti ghanAdayaH / 'gmysyaapye'|2|2| 62 // zabdo hyarthavAnapi aprayujyamAnaH prayujyamAnazca bhavati / aprayujyamAnazcA'rthaprakaraNazabdAntarasannidhAnaH pratIyamAnArthaH sa ca 10 gamya ityucyate / edhebhyo vrajati-nanvedhArthaM vrajatIti tAdarthya eva caturthI bhaviSyati kimanena ? ucyate-vrajyAyA edhAharaNArthatAyAmiti na sidhyati / 'gatenarvA'nApte ' / 2 / 2 / 63 // gatizabdasya jJAnAdyarthatve'pyanApta iti vacanAt pAdaviharaNarUpaiva gatirgRhyate / jJAnAdivyApyasyA'nAptatvAsambhavAdityAha gatiH pAdaviharaNamiti / striyaM gacchati-bhajanArtho'tra gamirna gatyartha iti na caturthI / 15 panthAnaM gacchatIti-anApte'samprApte karmaNi caturthI, panthAstu samprApta iti catuyeMbhAvaH / caturthI cetyanya iti vizrAntanyAsakartA yshonndii| 'mnysyaanaavaadibhyo'tikutsne'| 2 / 2 / 64 // na tvAbusAya manye busyati tyajatyupAdeyabhAvamiti " nAmyupAntya0 " iti ke busam / na tvA nAvaM manye, nAvAdayo lkssydrshnenaa'nustvyaaH| atha nAvannayoratyantopakArakatvAt kathamatikutsa20 natvaM gamyata ityAha-nAvannayorapIti / pareNa svecchayA'bhimataM sthAnaM parAdhInavRtti tvAt prakarSaNa nIyata iti parapraNeyastasya bhAvaH parapraNeyatA / anAyAsocchedyatAdibhi. riti-AdizabdAdacetanatvavinazvaratvAdigrahaH / kutsyate'neneti-yuSmado'pi manyavyApyatvAt pakSe caturthI prApnotItyAha-yuSmado na bhavatIti / kutsAmAtre'pIcchantyeke iti pANinyAdayaH / paratvAtSaSThIti-" karmaNi kRtaH " ityanena tRNazabdAnityaM sssstthii| 25 yuSmacchabdAttu " vaikatra dvayoH" iti SaSThIvikalpAd dvitIyA / yadA tu yuSmadagrataH " karmaNi kRtaH" ityanena nityaM SaSThI tadA tRNazabdAd " vaikatra dvayoH " ityanena vikalpena SaSThI / tadvikalpapakSe caturthyapi / na tava tRNAya mantA tRNasya mantA tRNaM mantA veti / caturthyapIti kazciditi-ajitayazovAdI durgasiMhazca / " karmaNi kRtaH" ityanena 15-3-18 / 25-3-126 / 3 5-3-15 / 4 5-1-54 / 5 2-2-83 / 6 2-2-85 / Page #204 -------------------------------------------------------------------------- ________________ ( 191 ) SaSThIprAptau " vaikatra dvayoH " ityasya tu pakSe siddhaiveti / na tvaM buso manyase / atra vizeSaNavizeSyabhAvenobhayamapi karma uktam / yathA kaTaH kriyante vIraNAni / 'hitasukhAbhyAm / / 2 / 2 / 64 // iti AturAyeti, 'tura' curaNe, paThito juhotyAdau drssttvyH| 'tadbhadrAyuSyakSemArthArthenAziSi' / 2 / 2 / 66 / / bhadrakSemArthayoranyatraikArtha- 5 tve'pi kSemamApado'bhAvo bhadraM sampadutkarSa ityarthabhedAd dvitayopAdAnam / AyuSyamastu caitrAyeti-AyuH prayojanamasya ghRtAderAyuSyaM ghRtAdi / tatazca dIrghamAyurastu maitrAyetyAdau caturthI na prApnoti / yata AyuHzabdena jIvitamevA'bhidhIyate na tu jIvitakAraNaM ghRtAdikaM, ucyate-kArye kAraNopacArAt, yathendraH sthUNA / yadA tvAyureva bheSajAdisvAthai vyaNyAyuSyazabdo niSpAdyate tadA nirvivAdaM siddhameva / tadgrahaNamiti-tarhi 10 prAgapyarthagrahaNamastu, satyam / tadarthAnAmAziSi niyamArthamidam / 'prikrynne'|2|2|67 // vetanAdIti-AdizabdAddhATakAdiparigrahaH / karaNAzrayaNaM kimiti karaNAzrayaNaM vinA parikrIyate'sminnityanayA vyutpacyA mAsAdapi syAccaturthI / zatAya parikrIto mAsamiti-krIta iti rUpaM karmaNi kartari vA, tathAhi-parikrIyate sma parikrItaH kaH? karmatApannazcaitraH, kaM mAsaM ? ko'rthoM mAse; yadvA pari- 15 krINIte sma kartari ktaH karmaNo'vivakSitatvAt / athA'tra mAsamiti karma vidyate tatkathaM kartari ktaH ? ucyate, mAsamityatra " kolAdhvabhAva0 " ityanenA''dhArasya yugapatkarmasaMjJA'karmasaMjJA ca, tatra karmasaMjJAyAM karmaNi dvitIyA, akarmasaMjJAyAM tu kartari ktH| 'shktaarthvssddnmaasvstisvaahaasvaadhaabhiH'|2|2| 68 // pRthagyogAdveti nivRttamiti-tatra kazcit sAmastyena pRthagyogaH kazcidekadezena sambhavati / 20 atra tAvadekadezena, tathAhi-hitasukhAbhyAbhityanena svastizabdasyaikayogAkaraNAt / ekayoge ca kRte'nAzaMsAyAM hitasukhasvastibhirityanena AzaMsAyAM tu tadbhadretyanena, taditi pUrvavastuparAmarzena kSemadvAreNa vA vikalpaH siddha eva, tadakaraNAdveti vikalpamityarthaH / nanu kathamatraikadezena pRthagyogo na sAmastyena ? ucyate-tadbhadretyatra vyabhicArAt / tathAhi tadbhadretyatrA'rthaparo nirdezo'yaM tu zabdapara eveti / " parikrayeNe" 25 ityanena tvekayogatvaM na vyAkhyeyamarthasyA'saGgateH / tatra hi parikrayaNe vartamAnAnAmna ityuktam / anena tvekayoge vaSaDAdivat parikrayaNazabdasvarUpaparigrahaH syAditi / paratvAnnityameveti nanu " spardhe " paraH samAnaviSayo spardha iti samAnaviSayatvaM, 12-2-85 / 2 2--2-23 / 3 2-2-67 / Page #205 -------------------------------------------------------------------------- ________________ ( 122 ) " tadbhadrA0 " ityasya darzayati, tathAhi-svasti jAlmAyetyatra jAlmatvenA''zIrabhAvAttatvAkhyAnamidamiti svasticaturthyA avakAzaH / kSemaM bhUyAt saGghAyetyatra tu kSemacaturtyA avkaashH| svasti prajAbhya ityatrobhayaprAptau paratvAdAziSyapi nityaM svasticaturthI bhavatItyarthaH / namaseti-yadvA'stu namasA yogaH tathApi namaH zabdasyA'rthavato 5 grahaNAdanarthakayoge na bhavati / atra hi namasyadhAturarthavAnna tu tadekadezo namaH zabda iti / athavA padAntarasambandhAnapekSaNAdantaraGgayA dvitIyayA kArakavibhaktyA upapadavibhaktisatadapekSaNAdbhahiraGgA caturthI bAdhyate / 'upapadavibhakteH kArakavibhaktirbalIyasI' ti nyAyAt / nanu kArakavibhaktirapi kriyApadApekSaNIti kathamantaraGgA ? naiSa doSaH kArakasya kriyAmAtrasambandhAvyabhicArAt / yadyevamiti-kArakavibhaktyA dvitIyayA 10 bAdhyamAnA kathamatra caturthIti prshnaarthH| 'aangaa'vdhau'|2|2| 70 // pravRttasya yatra nirodhaH sa maryAdA / maryAdAbhUtameva yadA kriyayA vyApyate tadA'bhividhiH / pATaliputramavadhIkRtyeti-etAvAnartha AGA dyotyate / 'paryapAbhyAM vaye' / 2 / 2 / 71 // varNyavarjakasambandhaH paryapAbhyAM 15 dyotyata iti, " vAkyasya parirvarjane " ityanena pariparItyatra dvitvam / apazabdo maitrasya-apagataH zabdAt / tatpuruSasya pUrvapadapradhAnatvAt pUrvapadena apa ityanena saha maitrazabdasya yogo'stIti, na vayaM iti vyAvRteyaGgavikalatA / atra maitra. zabdAt mA bhUt / 'yataH pratinidhipratidAne pratinA ' / 2 / 2 / 72 // pratinidhIyata 20 iti-pratItaH san mukhyasthAne nidhIyata-Aropyate-sadRzaH kriyate iti tAtparyArthaH / tulyajAtIyenA'tulyajAtIyena vA vizodhanamiti zeSaH / pradyumno vAsudevAt prati / yubhirmIyate " yusunibhyo mAGo Dit " pradyumnaH sadRzaH kriyate, kena saha ? vAsudeveneti " tulyAthai 0" iti tRtIyASaSThyoH prAptiH / zreNI kAyati prasannacakSuSeti zreNika stasmAt " pratinA paJcamyAH " iti tas / tilebhyaH pratIti-prayacchati pradadAti, kAn 25 mASAn ? kathambhUtAn prati ? pratidAnabhUtAn , keSAM tilAnAmiti pratizabdAd dvitI yaikavacanam / prati siJcati-siciriha dAne, nA'tra sicaH pratinA yogo'pi tu sarpiSa iti " sthAseni0 " ityanenopasargatvAbhAvAnna patvam / _ 'aakhyaatryupyoge'| 2 / 2 / 73 // niyamapUrvaketi-niyamo vidyAgrahaNArtha 17-4-88 / 2 uNA0 266 / 3 2-2-116 / 4 7-2-87 / 5 2-3-40 / Page #206 -------------------------------------------------------------------------- ________________ (123 ) guruzuzrUSAdikaM ziSyavRttamAkhyAyate na tUpayogamAtraM, yata upayogamAnaM naTAdapi bhavatyatastasmAdapi syAtpaJcamI / AgamayatIti-AgamaM gRhNAti Nija bahulaM, AgacchantaM vA prayuGkte / pratyekamiti-pratItamekaM nimittaM tena buddhH| 'gamyapaH karmAdhAre ' / 2 / 2 / 74 // evamihA'pIti-ayamarthaH-prAsAdAniHsRtyA'pakramya cakSu razmidvArA prekSate, prAsAdAniHsaratA cakSuSA kRtvA devadattaH 5 prekSate vA; tattato'pakrAmati / ayamarthaH-tataH prAsAdestaccakSurAdi apaiti nissaratIti tasyA'pAye'vadhibhUtatvAdapAdAne paJcamI siddhaiva / anapakrAmaddhIti-etannaiyAyikamatAbhiprAyeNoktaM, te hi prApyakArINIndriyANi manyante / dRzervartanAditidRzeriti ko'rthaH 1 dRzisamAnArthasya IkSarityarthaH / 'prabhRtyanyArthadikzabdabahirArAditaraiH / 2 / 2 / 75 // dizi dRSTAH 10 zabdA " mayUravyasaka0" iti dRSTalopaH / dizi ye vAcakatvena dRSTAste iha digazabdA iti vijJAyante, na tu dizi vartamAnA eva tena dizo vAcakatvena dRSTasya zabdasya deze kAle AdizabdAd bhAve dravye ca vRttAvapi tadyoge paJcamI / grISmAdArabhyetiArabhyeti tAntamaktAntamavyayaM vA / prAgeva " adistriyAm " iti svArthe InaH napuMsakatvaM tu sAmAnyabhAvena, tathA vartate kiM tatkata prAcInaM kiM tat AmrA iti / 15 aJcatyantayoge yathA prAggrAmAdityAdau pazcamI tathA'trA'pIti kazcit muhyet taM pratyAha-nyagmaitrasyeti nyak upasarjana yathA bhavatyevaMsthita ityarthaH / anyArthAd bhidyate iti-ayamartho'nya iti prakRtivilakSaNortha ucyate, itara iti ca dRshymaanprtiyogiityrthH| chAtrANAmiti-chAtrANAmavaryAnAM yo'vayavazchAtrastasmAtpUrva chAtramAmantrayasveti pUrvatvaM chAtrAntarApekSaM na chAtrANAmiti samudAyApekSam / kAyasya pUrvamiti-kA- 20 yasyA'vayavino yadbhAgAntaraM kiM viziSTaM pUrva kasyAH sakAzAnAbhaH / kAyasya sambandhi yadavayavAntaraM pUrva tasya nAbhirUpeNA'vayavAntareNa saha sambandhaH / 'guNAdastriyAM navA' / 2 / 2 / 77 // jaDasya bhAvo dRDhAditvAd TayaNa, parikhyAtasya bhAvaH " paitirAjAnta0 " iti TayaN / ___ 'ArAdathaiH' / 2 / 2 / 78 // durAntikAdinaiva yoga iti-kathaM vartate, 25 kiM tat , kartR dUraM, kasya grAmasya ? kimbhUtaM dUraM hitaM, dUrazabdenaiva grAmasya sambandho vivakSito na tu hitazabdena, asatvavacanairitidharmamAtravRttibhiH, kArakazeSatvAt SaSThIprAptau vacanam / 13-1-116 / 27-1-107 / 37-1-60 / Page #207 -------------------------------------------------------------------------- ________________ ( 124) 'stokAlpakRcchrakatipayAdasatve karaNe' / 2 / 2 / 79 // yataH stokatvAdenimittatvAdravye vizeSye stokAdizabdapravRttiH, sa guNo'satvaM zabdasya pravRttinimittamityarthaH / tenaiveti-asatvarUpeNA'yamarthastirohitadhanAdi vizeSyaM stokAdirUpeNaiva sAmAnyAtmanA'bhidhIyamAnaM dhanAdirUpavyAvRttaM stokAdirUpApannaM dravyaM guNaH kriyA vA 5 yadA pratIyate tadA dravyAdyasattvamiti / stokAnmukta iti-" asattve GaseH" iti paJcamyalup / asattvavAcitvAditi-dravyasyaiva vizeSasaMkhyAyogitvAditi shessH| dvitvabahutvAsambhave iti-ekatvanivandhanakavacanasyA'pyasambhave autsargikamekavacanam , stokAdizabdAnAM stokArthAbhidhAyakatvenA'sattvavAcitvAt kriyAM prati sAdhakatamatvAbhAvAt karaNatvAbhAve kathamanena paJcamItyAzaGkAyAmamISAM pUrvAcAryaprasiddhyA karaNatvamAha10 yadvA stokena rAhuNA muktaH zazItyAdau mocanAmocanalakSaNaM kriyAdvayaM vidyate / yataH stokena mukta iti-ko'rthaH ?, kizcinmuktaH kiJcidamukta ityarthaH / tatazca kasyAyAH kriyAyA apekSayAtra karaNasaMjJetyAha stoketyAdi, stokasyAbhinivRttiM niSpattiM stokasya cA'nirvRttimaniSpattimAzritya stokAdInAM karaNatvaprasiddhimAcakSate pUrvAcAryAH / 'ajJAne jJaH psstthii'|2|2| 80 // veti nivRttam / bhinnavibhaktivi15 dhAnAditi zeSaH / sarpiSo jAnIte'tra " jaiH" ityAtmanepadam / atra karaNasya samba ndhivivakSayA sarpiSa idaM jJAnaM nA'nyasyeti SaSThI sidhyatIti kimartho'yaM yoga ityAhatRtIyApavAdo yoga iti-ayamarthaH, sidhyati SaSThI kintu karaNavivakSAyAM tRtIyA mA bhUdityayaM yogH| sarpiSAmiti-AjagavyamAhiSANAM ghRtAnAmityarthaH / 'shesse'| 2 / 2 / 81 // kriyAkArakapUrvaka iti-kriyA ca kArakaM ca kriyA20 kArake te pUrve yasya sa tathA yathA raajpurussH| rAjA kartA puruSaM vibhati ato rAja puruSa ityucyate / karmAdyavivakSAlakSaNa iti karmAdibhyo'nya iti tu vizeSebhyo'nyatvaM vivakSitaM na tu sAmAnyAdanAzritavizeSAt kArakAdapi / azrUyamANakriyo yathA rAjapuruSa ityAdi, zrUyamANakriyo yathA na mASANAmaznIyAdityAdi / asyedaM zabdasya yo bhAvaH pravRttinimittaM sa bhAvo rUpaM yasya sa sambandhavizeSa iti-asaMbandhAd bhidyamAnaH 25 sambandhaH sambandhavizeSa ucyate, yAvatA sambandha ityukte'pi sidhyet , vizeSajJApanA yoktam / prathamApavAda iti-ekadvivahAviti saMkhyAmAtramupAdAya nAmnaH pradhAnAdapradhAnAca sAmAnyena prathamA vidhIyate tatrA'yaM SaSThIvidhiauNAditi, vizeSamupAdAya pravartamAnastadapavAdo bhavati / 'ririssttaatstaadstaadstsaataa'|2|2|82|| parastAditi-paraH parA vA 13-2-10 / 2 3-3-12 / | Page #208 -------------------------------------------------------------------------- ________________ (125) prakRtistataH " parIvarAtstAt " " sarvAdayo'syAdau" iti pumbhAvaH / dakSiNapazcAditidakSiNA ca sA'parA ca dakSiNA'parA tasyAM vasati / riprabhRtayaH pratyayAH svArthikA dikazabdebhyo vidhIyante'tastadantA api dikzabdA eveti " zeSe " ityasyA'pavAdaH / " bhRtyanyArtha0 " iti paJcamI vidhIyate / ata eva dakSiNA grAmAdramaNIyaM, dakSiNAhi grAmAdramaNIyamiti " yAhI." iti pratyayadvayayoge SaSThI na labhyate / ityAha paJcamyapavAda iti / 'karmaNi kRtH'|2|2| 84 // dvitIyApavAda iti, " karmaNi" ityanena praaptaayaaH| putrapautrANAmiti-putrasyA'patyamanantaraM "punarbhUputra." iti aJ / putrasya pautrAH putrasahitAH pautrA veti vidheyam , dvandve tu "gavAzvAdiH" iti samAhRtiH syAt / pibatIti pivaH, "ghrAdhmA0 " iti zaH / kRta iti kiM ? ayamarthaH, nanu karma kArakaM 10 tacca kriyAmantareNa na sambhavati / yataH kriyAyAH kArakaM kArakaM bhavati / kriyA ca pratyayasahitaM dhAtumAkSipati, dhAtozca dvaye eva pratyayA vidhIyante tyAdayaH kRtazca / tatra "taM pati." ityAdi jJApakAt tyAdiprayoge dvitIyAvidhAnAtkRt prayoga eva SaSThI bhavati kiM kudhaNeneti ? naivam , kudrahaNamantareNa taddhitaprayoge'pi yatkarma tatrApi SaSThI syAttaniSedhArtha kRdrahaNam / kRtapUrvIkaTamiti-varttate kaH ? kRrtA kRtapUrvI pUrva 15 kRtavAnityarthaH / kaM ? kRtapUrvI kaTam / tatra yathA citragurityAdau bahuvrIhiNA svAmisAmAnye'bhihite vizeSAbhidhAnAya caitrAdiH prayujyate tathA'trA'pi sAmAnyakarmaNyabhihite viziSTakarmAbhidhAnAya kaTAdeH ktenA'nabhihitasya dvitIyAntasya prayogaH / kathamiti-tyAgo'syA'stIti ini taddhite-pratyaye'rthasyetyAdi karmaNi SaSThI na praapnotyaashngkaarthH| " yujabhuja 0 " iti ghinaN / " "jIN dRkSi0 " iti " protsUjorin " 20 iti yathAkramaM tyAgItyAdiSu pratyayAH / 'vaikatradvayoH / / 2 / 2 / 85 // dvayoH karmaNoriti-nanu kRta ityasyaiva SaSThayantasya dvayoriti kasmAnna vizeSaNaM, tatrApi hi dvayoH kRdantayorekaM yatkarma tatra SaSThI vA bhavatItyayaM sUtrArtho ghaTate, tathA ca apAM sraSTA, bhettA ca maitra ityAdAveva vikalpaH syAditi, naivam ; evaM sati karmaNi kRto dvayozca vetyekamekayogaM kuryAt / evaM ca sati / ekasya kRtaH karmaNi nityaM SaSThI bhavati dvayostu kRdantayorvA bhavatIti sUtrArthe samastArthasya siddhatvAt / tasmAt pRthagyogAt karmaNa eva vizeSaNaM na kRta ityasya / 45 17-2-116 / 23-2-61 / 32-2-75 / 47-2-120 / 52-2-83 / 62-2-40 / 76-1-39 / 83-1-144 / 94-3-98 / 106-4-161 / 115-2-5. / 12 5-2-72 / 13 5-2-71 / Page #209 -------------------------------------------------------------------------- ________________ ( 126 ) anyatreti - yataH "karmaNi " kRtaH ityanena dvayorapi karmaNoH SaSThI prAptA pakSe'nena niSidhyate / ajAyA netAsrughnamiti, ekatreti sAmAnyena nirdezAt pradhAnApradhAnakarmaNoravizeSeNa grahaNamityubhayatraivodAharati / nanu karmaNItyadhikRtatvAdekazabdasya ca sadvitIyavyapekSatvAdekatretyukte'pi dvayoH karmaNorekatarasminniti gamyata eva kiM 5 dvayorityanena ? naivam evaM sati ' pradhAnApradhAnasannidhau pradhAne kAryasaMpratyaya ' iti nyAyAt pradhAna eva karmaNi syAt / yadvA gauNAdityadhikArAt karmApekSayA'pi gauNakarmaNyeva syAditi dvayorapi pradhAnApradhAnakarmaNoH paryAyeNa SaSThIvikalpArthaM dvayorityupAdAnamityadoSaH / ( kartari ' / 2 / 2 / 86 / / AsituM paryAyaH, Nivetti 0 " ityanaH / 66 10 sikA / AsanaM, AsanA 6 'dvihetorarUyaNakasya vA ' / 2 / 2 / 87 // nityaM prApta iti-" kairtari " ityanena / khalvidamiti - khala saMcaye ca khalatIti "bhramRtR0 " iti bahuvacanAduH / saMgRhyante stokazabdairbahavo'rthA asyAmiti, "RhasR0" ityaNiH / agopAla keneti - pAlayatIti NakaH, gavAM pAlakaH " akena krIDAjIve " samAsaH / antardhI yenA'darzanamicchatIti15 paJcamIvidhAyakaM pANinisUtramidam / asya cA'yamarthaH - antardhau antardhiviSaye sa vA''tmanaH karmatApannasya yenopAdhyAyAdinA kartRbhUtena yadadarzanaM tadicchatItyarthaH / bhinnakRtoriti- nanu pAka ityatrA'pi " bhAvAkarghaJ " prAdurbhAva ityatrA'pi sa eva tatkathaM bhinnakRtorityucyate 1 satyam, dhAtubhedAttasyA'pi bheda ityadoSaH / bhedikA caitrasya maitrasya kASThAnAmiti-bhedayituM paryAya ityeva kArya, bhAve tu " Ni vetti0 " 20 ityanenA'napratyaya eva syAt / " paryoyA 0 " iti NakaH, 6 ' kRtyasya vA ' / 2 / 2 / 88 / / geyo mANavako gAthAnAmiti - atra vyAvRttergAthAnAmityatra karmaNi sAphalyaM, mANavakAttu agauNatvAd prAptireva nA'sti / nobhayorhetoH ' / 2 / 2 / 89 / / nanu dvikarmakeSu dhAtuSu tAvadayaM pratiSedhastatraivobhayaprAptisambhavAt / tatra pradhAnakarmaNaH kRtyenaivAbhihitatvAt SaSTyaviSayatvAt 25 ' pradhAnApradhAnasannidhau pradhAna eva sampratyaya ' iti nyAyAt tavyAdivad apradhAnAdapyaprasaGgAt kartaryeva pratiSedho nyAyya ityubhayagrahaNamatiricyate naivam dvitIyA bAdhikA hi kRtprayoge SaSThI vidhIyate / dvitIyA cA'pradhAnAdyathA bhavati tathA'tra SaSTyapi A 12-2-83 / 2 5-3-120 / 35-3-111 / 4 2-2 - 86 / 5 uNA0 716 / 6 uNA0 634 / 7 3-1-81 / Page #210 -------------------------------------------------------------------------- ________________ ( 127 ) bhaviSyati / upasthAnIyaH putraH pituH-upatiSThate " pravacanIyAdayaH " iti kartaryanIyaH, atra pituH zabdAt kRtyasya veti kartari SaSThI, dvitIye tu upasthIyate maicyAdevArceti Atmane iti karmaNi tavyAnIyau " karmaNi kRtaH " iti putrAt SaSThI / __ 'tRnnudantAvyayakasvAnAtRzzatRGiNakackhalarthasya ' / 2 / 2 / 90 // " karmaNi kRtaH", " kartari " iti ca prAptyAH SaSTyA apavAdaH / pAyaM pAyaM-" raNam 5 cA'bhIkSNe'', "bhRza0" iti dvitvaM ca / bhoktuM vrajatIti-atra hetuhetumadbhAve tRtIyA, " tumo'rthe 0 " ityanena caturthI vA / sambandhavivakSAyAM SaSThI vA / AhariSyatIti " kiyAyAM0 " iti Nakaci AhArakaH / 'ktayorasadAdhAre' / 2 / 2 / 91 // nanu sandhAtvarthastatra dhAtureva vartate kRtyapratyayastu " kartari " ityAdinA kArake bhAve ca vidhIyate / tatra sati pratyaya- 10 vidhireva nA'sti kathaM pratiSedhaH ? sato'nyasminnartha iti, naiSa doSaH, sadarthasahacArI pratyayo'pi sannityucyate / yadvA dhAtvartho'pi sanniti pratyayata eva vijJAyate / nahi dhAtutaH kriyAlakSaNo dhAtvartho bhUto bhavana bhaviSyanniti vA jJAtuM zakyaH / dhAturhi kriyAmAtramAha na tvamuM vizeSam / sa tu pratyayAdeva pratIyata iti kAdikArakavRttirapi pratyayaH satIti vijJAyate / kathamiti-zIlito maitreNetyAdAvapi " hAnecchA0 " iti 15 to vartamAnatApratItirapyasti tatkathaM niSedha ityAzaGkArthaH / bhRte'yaM kta iti-yadyayaM bhUte ktaH kathaM vartamAnatApratItiH ? ucyate-vartamAnamadhye bhUto bhaviSyaMzca kAlo'sti, ato bhUte ktaH / yathA kaTaM karotItyatra kaTasya ye'vayavA niSpannAstadapekSayA'tItatvaM ye ca niSpadyamAnAstadapekSayA vartamAnatvaM ye ca niSpatsyante tadapekSayA bhaviSyatvam / aheH sRptamiti-sadAdhArAdanyatra cAtuHzabyaM bhavati, yadA kartari ktastadA imamahi: 20 sRpto dezaM yadA karmaNi tadA'yamahinA supto dezaH / bhAve tu " vA lIbe" iti vA SaSThyAmaheH sRptamahinA sRptamiti / akamevArANasImiti-varaNA cA'sizca varaNAsI nadyau te vidyate'syAM " aharAdibhyo'J" / pRSodarAditvAd isvadIrghavyatyaye'antatvAd DyAm / yadvA varANa iti vIraNAkhyA varANAstuNavizeSAH santyasyAM "tRNAdeH sal," " linmanyani0 " iti strItve varANasAyA adUrabhavA " nivAsAdUra0 '' ityaN / 25 'eSyadRNenaH / / 2 / 2 / 94 // zataM dAyI-zataM dhArayan dadAti / " Ni cA''vazyaka0 " iti Nin karopIti harasIti pUrvavad Nin / 12-2-83 / 22-2-86 / 35-4-48 / 47-4-73 / 52-2-61 / 65-3-13 / 75-2-92 / 82-2-92 / 96-2-87 / 106-2-81 / 116-2-69 / 125-4-36 / Page #211 -------------------------------------------------------------------------- ________________ ( 158 ) saptamyadhikaraNe ' / 2 / 2 / 95 / / atra satyarthe vaiSayike vA saptamI / 6 navA sujaH kAle ' / 2 / 2 / 96 / / adhikaraNe nityaM saptamI siddhaiva pakSe SaSThIvidhAnArtham / bahuvrIhyAzrayaNaM kimiti / anyathA SaSThItatpuruSAzrayeNa sujarthe kAla iti kRte yadArthAdinA'hni bhuGka iti dvitrirveti pratIyate, tadApi syAttadA 5 mA bhUdityevamarthaM tadAzrayaNamityarthaH / dviH kAMsyapAtrayAmiti - kaMsAyedaM kaMsIyaM " pairiNAmini tadarthe " itIyastataH kaMsIyasya vikAraH kaMsIyAyaH " iti jyo yaluk ca / dvirA bhuGka iti - aharadhikaraNamapi atrA'zane karaNavivakSAmanubhavatIti vRtIyaiva bhavati / niyamArthaM tu vacanamiti - sujathaireva yoge kAle saptamI vA bhavati / sujayoMge kAla eva vA saptamI bhavatItyubhayathA'pi niyamAt pratyudAharaNeSu AdhAra10 saptamyeva na SaSThI / 66 kuzalAyukte nAsevAyAm ' / 2 / 2 / 97 || Ayukta iti - yupI AyuGkte yujaM Ayujyate sma kartari ktaH / 6 svAmIzvarAdhipatidAyAdasAkSipratibhUprasUtaiH ' / 2 / 2 / 98 / / saptamyarthavacanamiti ayamarthaH svAmyAdInAM gavAdisambandhitvaM tannivRttau hi teSAM svAmyA15 dibhAvAbhAvastatrA'styeva SaSThI, saptamI tu kriyApratItyabhAvAnnA'stIti pakSe saptamIprApaNArtha vacanamiti / 20 ( ' vyApye kte naH ' / 2 / 2 / 99 / / veti nivRttamiti - vyApyopAdAnAttena cAdhikArabhedaH / pRthagyogAditi vA / pratyayasyArthaH pratyayArthaH / pratyayArthaH kartA yasya dhAtvarthasya adhyayanalakSaNasya sa tathA, tena vyApyamAne vyAkaraNa iti / ( tadyukte hetau ' / 2 / 2 / 100 || tena vyApyena yujyate sma / tathA'tra nAnAdezaja vineyAnugrahArthaM yuktaM, heturnimittaM kAraNamiti - bahutaraparyAyamiti kathanam / hetuzabdopAdAnAci viziSTameva nimittamabhipretaM na nimittamAtramanyathA tadyukte nimitte iti kRte dAtreNa dhAnyaM lunAtIti nimittamAtravAcino dAtrAdapi syAtsaptamI / na copapadavibhakteH kArakavibhaktirbalIyasIti na bhaviSyatIti vAcyam, yato 25 yathA kartRkaraNayostRtIyA vihiteti tRtIyAyAH kArakavibhaktitvaM tathA'tra saptamyA api vyApyena yukta iti kArakatyA kArakavibhaktitvam / sA hyupapadavibhaktiryatra kArakagandho'pi nAsti yathA zaktArthavapaDAdibhiryoge caturthIti / tasmAddhetuzabdAbhidheyaM viziSTameva nimittaM yadarthaH kriyArambho tadevAstra nimittamabhipretaM na nimittamAtraM 1 7-1-44 / 2 6-2-41 / Page #212 -------------------------------------------------------------------------- ________________ ( 129 ) 66 tena dAtrAnna saptamI / nahi dAtrArthA lavanakriyeti / dvIpinamiti - dvidhA gatA Apo yatra 99 66 RkpU: 0 dveyantaranavarNo0 " dvIpamasyA'sti in / ayaM nantaH puMliGgaH / yadA tu dvIpamAcaSTe Niji " vipinA0 " iti nipAtyate tadA'kArAntaH, abhidhAnadvIpinAviti pratipadapAThAt puMklIbaH / kuJjau dantAvasya sto " madhvAdibhyo ra0 / puSpaM lAtIti jJAtAdyarthavivakSAyAM ke ca / devasya pAdAviti - astyatra pAdalakSaNena 5 karmaNA devasya yogo hetutvaM nA'stIti / "" ( apratyAdAvasAdhunA' / 2 / 2 / 101 / / ihA''dizabdasya vyavasthAvAcitvAt prati pari anu abhi ityeta evA'pratyAdAvityanena grAhyAH / nanu sAdhuzabdena sadAcAra ucyate / AcaraNaM ca kriyAviSayamiti mAtRzabdena tatsthA paricaryAdikriyA ucyate iti mAtRparicaraNAdikriyANAM samyagAcaritA mAtari sAdhurityucyate tadvaipari - 10 tyenAssAdhurmAtarIti / tatathA'sAdhumaitro mAtarIti mAtRzabdasya sAdhutvasya niSedhAtprathamaM mAtrA sAdhoryogAdantaraGgatvAduttareNaiva siddhA saptamI kimaneneti ? naivam / padAntarasambandhAdekapadavarttitvena nabsambandhasyA'ntaraGgatvAda samarthanaJsamAsasya ca niyataviSayatvAdarthAntarAbhidhAyi nA naJsamAsenaiva mAtuH sambandho yukto'brAhmaNamAnayetyAdivat / ( sAdhunA ' 2 / 2 / 102 / ityuttareNa na sidhyatIti vacanam, nanvabhiyoge " "lekSaNavIpsye 0 " ityanena pratyAdiyoge tu " bhaugini0 " ityanena ca dvitIyAyA vizeSavidhAnAt saptamI na bhaviSyati kimapratyAdAvityanena ? satyam asAdhuzabdAbhAve dvitIyA caritArtheti pratyAdiprayoge saptamI syAt / nipuNena cArvAyAm ' / 2 / 2 / 103 // arcAyAmiti - arciN arcane 20 bhISibhUSi0 ityam, bahuvacanAt - mAtari nipuNaH / atra mAtari suSThu vartata iti maitrAdeH prazaMsA gamyata iti / "L 6 C ," sveze'dhinA' / 2 / 2 / 104 / / Izitavya iti yatheSTaM viniyojye / adheruparibhAvasvasvAmisambandhayodyatakatve'pi sveze iti vacanAdatra svasvAmidyotI gRhyate / tatreti-sambandhasyobhayaniSThatve yugapadubhayatra saptamI syAdityAha - yadrauNatvene - 25 ti - adhimagadheSvityAdiSu " vibhaktisamIpa 0 " iti nA'vyayIbhAvo vibhaktyarthatvAbhAvAt / gato vibhaktyarthaH kArakam / atra ca pazyapavAdaH saptamIti na vibhatyarthatvam | yadi ca samAsaH syAttadA vAkyaM nivarttate nityasamAsatvAt, adhini 17-3-76 / 23-2-109 / 3 uNA0 284 / 47-2-26 / 5 2-2-36 / 6 2-2-37 / 75-3-109 / 8 3-1-39 / 15 Page #213 -------------------------------------------------------------------------- ________________ ( 130 ) ityAdivat / yadA tu saptamyartha evAdhizabdastadA'trA'pyavyayIbhAva evA'dhyavanti pradyota iti / nanvatra krameNa parasparamAdhArAdheyabhAvavivakSAyAM paryAyeNa saptamyadhikaraNa eva saptamI bhaviSyatIti kimaneneti ? satyam / sambandhavivakSayA SaSyapi syAdityAha-SaSThyapavAdo yoga iti / / 'upenAdhikini' / 2 / 2 / 105 // atra yadadhikaM tadadhikinyArUDhamityAdhAravivakSAyAM saptamI siddhaiva paraM pUrvavadvimaktyantaravAdhanArtham / adhiko niSkasyeti-sAdhu tyo rAjJa itivaniSkazabdasyA'dhikazabdena saha sambandhAbhAvAd " adhikena bhUyasaste " ityanena niSkazabdAna pazcamI / 'yadbhAvo bhAvalakSaNam ' / 2 / 2 / 106 // kalAyo mAtreSviti-kalAyo 10 mAlavakaprasiddho'dhamadhAnyavizeSo mAnameSAM syAt , "mAtraT" ityanena mAtraT / yatreti ayamoM yatra RddhAnAM daridrANAM ca bhujikriyAmAsanakriyAM ca prati yathAsaMkhyaM kArakatvaM ko'rthastA prati kartRtvaM, tadviparyayo'kArakatvaM ca tatrApi bhAvo bhAvasya lakSaNamityanenaiva saptamI siddheti yadanyaiH kriyAhA'NAM kArakatvaM tadviparyayo vA yatra kriyAnarhANA makArakatvaM, kArakatvaM veti saptamIvidhAyakaM sUtradvayaM kRtaM tannA''rambhaNIyam / 15 yasya bhAvo bhAvasya lakSaNaM tato bhAvavataH saptabhISyate yadrahaNamantareNa caitana labhyate ityAha-yadrahaNaM prakRtyarthamiti-yo jaTAbhirupalakSitastasya bhojanamityatra na bhAvo bhAvasya lakSaNamiti tu dravyam / tRtIyApavAda iti-itthambhUtalakSaNe'rthe / 'gate gamye'dhvano'ntenaikArthya vaa'|2|2 / 107 // kutAzcidavadhergavIdhumata ityAdilakSaNAdvivakSitasyeyattAparicchedasya yo'dhvano'vasAnaM saangkaashyaadyntH| yadbhAva iti yasyA'dhvanazcaturyojanarUpasya bhAvena gamanarUpeNA'paro bhAvaH sAGkAzyabhavanarUpo lakSyate tasyetyarthaH / eko'rtho dravyamane kabhedo'dhiSThAnaM yasya sa ekArthastasya bhAva aikAryam / tadvibhaktiriti-anyathaikavibhaktimantareNa sAmAnAdhikaraNyaM na ghaTeta / gavAmIH zrIstAM dadhAti " kAhRSi0 " iti kiduH| so'trA'sti mtuH| avyutpanno vA gavIdhumacchabdaH / gavyatiratrA'sti viSayatayA'vayavitayA vA, ." aMbhrAdibhyaH " aH, gavyUtaM krozamekam / nanvanteneti-caturSu yojaneSu yatsAGkAzyaM * taccatvAri yojanAni / 'SaSThI vA'nAdare' / 2 / 2 / 108 // saptamyAmanAdarapratItirarthaprakaraNAderityarthabhedAna bAdhyabAdhakamAvo'stIti kiM ? pakSe saptamyarthena na vA zabdeneti ? ucyate-yathA'nAdarAdanyatra sAmyataH saptamyasti / evaM " zeSe" ityanena SaSThyapi, 12-2-111 / 2 7-1-145 / 3 uNA0 729 / 4 7-2-46 / 5 2-2-81 / 25 Page #214 -------------------------------------------------------------------------- ________________ ( 13 ) tatrobhayatrApi pravrajan rudatA'pi lokena nivartyamAnastadrodanamanAdRtya prAvAjIdityanAdaraH prakaraNAdeH pratIyata iti samAne'rthe SaSThI saptamI bAdhiteti pakSe tadartha vA vacanam / ___ 'saptamI cAvibhAge nidhaarnne'|2|2|109|| kSatAtrAyate " sthApA0" iti kaH pRSodarAditvAdalope kSatraM tasyA'patyaM " kSetrAdiyaH " kSatriyaH puruSANAmityAdiSu kSatriyatvazAlitvaM jAtyA kRSNatvaguNena, dhAvanakriyayA''dizabdAd yudhiSThira 5 prabhRtisaMjJayA ca nirdhAraNam / nanu nirdhAryamANasyA'vayavasya samudAyAbhyantaratvAtatazca samudAyasyA'dhikaraNavivakSAyAM vRkSe zAkhetivatsaptamyAH siddhatvAt , sambandhavivakSAyAM tvavayavasya vRkSasya zAkhetivat SaSTyA api siddhatvAtkimaneneti ? naivam vibhAge pratiSedhArthatvAdasya, nanu sarvatraiva nirdhAraNasya vibhAgarUpatvenA'vibhAgapUrvakatvAdavibhAgagrahaNasya nirarthakatvAdavibhAgagrahaNasAmarthyAdavadhAraNamAzrIyate / avi- 10 bhAgo yatra zabdata eva pratIyate tatra nirdhAraNe saptamISaSTyAviti / yathA kSatriyA puruSANAM puruSeSvityatra nirdhAryamANasya kSatriyasya puruSazabdAtpuruSatvenAvibhAgapratItiH / tena mAthurAH pATaliputrakemya ADhyatarA ityatra na bhavati / na hyatra kenaciprakAreNa mAthurANAM pATaliputrakeSvavibhAgaH zabdataH pratIyate / nahi pATaliputrakA mAthurA nA'pyADhyatarA iti vAkyAdbheda eva pratIyata ityAha-zabdAdgamyamAna iti- 15 gavAM kRSNetyAdau vibhajyamAnA gaurgotvena samudAyAdavibhaktA kAryena tu vibhaktA tasmAdvibhajyamAnasyaikadezasya vibhAgAzrayasya ca samudAyasya yatra vibhAgAvibhAgau sa evA'nayorviSayaH / yatra tu tayovibhAga eva na kathaJcidaikyaM tatra paJcamyeva bhavati ata evA''ha--paJcamIbAdhanArthamiti / ayamarthanirdhAraNasya vibhAgarUpatvAdyasya hi yato vibhAgastasya tadapekSayA'vadhirUpatvAdapAdAnatvAt " paJcamyapAdAne " iti paJcamyAM 20 prAptAyAM yatrA'vibhAgo'pi tatra tadapavAdo yoga ityrthH| 'kriyAmadhye'dhvakAle paJcamI ca' / 2 / 2 / 110 // ihastho'yamitinanviSvAsa iti dhanurucyate / yathA'GgarAjo maheSvAsa iti / mahAniSvAso yasyeti vyutptteH| dhanuzca vyadhane karaNaM kartA tu maitrAdistatkathamuktamiSvAso vidhyatIti ? ucyateiSvAsa iti kriyAzabdo'yamiti / yaH kazcidipUnasyati kSipati sa maitrAdirapyucyate, 25 yadvA rUDhizabdatve'pi karaNasya svAtantryavivakSAyAmiSvAso vidhyatItyupapadyata eva / yathA sthAlI karaNasya kartRtvavivakSAyAM sthAlI pacatItyucyate / adya bhuktvetinanvihastho'yamiSvAsa ityAdi kriyAbhedAt yuktamidamudAharaNam / idaM tvayuktamidamudAharaNam / idaM tvayuktama'dyabhuktA munihArokteti bhujikriyAyA ekatvAt ? 15-1-142 / 2 6-1-93 / 3 2-2-69 / Page #215 -------------------------------------------------------------------------- ________________ ( 132 ) satyam / bhujikriyAyA ekasyA api kAla bhedAbhedasya siddhatvAdAdhAro hi tasyA bhidyate / adhikaraNa eva saptamIti-kriyAmadhyavyavasthitasyA'dhvano'dhikaraNatvAt saptamI siddhA krozaikadezasyA'dhikaraNatvAt kroze'pyadhikaraNatvasya vaktuM zakyatvAt , vyahe pUrNa ityatra tu pUrNavyahasya yadupazliSTamahastatra bhoktetyarthAvasAyAdaupazle5 SikA saptamI siddhA / paJcamI tvadhvano'pAdAnatvAt , krozAnirgacchadbhiH zarairlakSya vidhyatItyarthAvagamAt / kAlAttu " gamyayapaH0" iti vyahamatikramya bhoktetyarthapratIteH kimartho'yaM yoga ityAkSepArthaH / yathA ca zaranirgamanasya dhanurapAdAnaM tathA krozo'pi tasmAdapi hi te nirgacchanti / yadvA krozasthaM dhanurapi krozenAbhi dhIyate upacArAt maJcAH krozantItivat / 10 asyaiveti-apAdAnasyA''dhArasya vetyarthaH / phalabhUtetikriyAkArakasambandho hi kaTaM karotItyAdAvapyasti, tadvyavacchityai zeSasambandhalakSaNA phalabhUtA kAryabhUtottarA'vasthA ityuktam / SaSThI mA bhUditi vacanamiti-ayamoM yadA bhojanazravaNAdau kAlAdhvanoH kriyAkArakajanyaM zeSasambandhitvameva kevalaM vivakSyate na tvapAdAnAdhi karaNatve tadA tAbhyAM SaSTyeva syAditi sUtrArambhaH / kizca yadA vyahakrozazabdo vya15 hakrozAveva na tadekadezaviSayau tadA nA'pAyo nA'pyAdhArateti SaSThI prApnoti, kiJca kroza vAhayitvA vidhyati, dvayahaM vAhayitvA bhokteti vA pratIterdvitIyA prApnoti tadvAdhanArtho'yaM yoga Arabhyate / vRttau tu SaSThI mA bhUditi SaSThIgrahaNamupalakSaNArtham , tena dvitIyA'pi mA bhUdityarthaH siddho bhavati / 'adhikena bhUyasaste' / 2 / 2 / 111 // bhUyasityupAdAnAdadhikazabde20 nA'lpIyAnevocyata ityAha-sAmAditi-atrAdhikAdhikisambandhasya vidyamAna tvAtakhArIzadvAt " zeSe " ityanena SaSThI prApnoti tathA'dhikazaddhasya kartRsAdhanAdhyArUDhArthatvAt karmaNIti dvitIyA ca / atastayorvAdhike saptamIpaJcamyAvanena vidhiiyete| 'tRtIyAlpIyasaH' / 2 / 2 / 112 // sAmarthyAditi alpIyasa ityupAdAnAkarmasAdhano bhUyo'rtho'dhikazabdaH pratipattavya iti / kartari tRtIyA siddhava 25 SaSThIbAdhanArthaM tu vacanam / 'Rte dvitIyA c'|2|2|114 // na hyaGgaM vikriyata iti-viSayAdibhiH kartabhirityarthaH / vikriyata iti karmaNyayaM prayogaH / karmakartari tu " bhUSArtha. " iti kirAditvAt kyapratiSedhaH syAt / 12-2-74 / 2 2-2-81 / 3 3-4-93 / Page #216 -------------------------------------------------------------------------- ________________ (133 ) 'vinA te tRtIyA ca ' / 2 / 2 / 115 // vineti tRtIyAntamavyayam / AdyaH karaNavinyAsaH prANasyoddhaM samIraNam / sthAnAnAmabhighAtazca, na vinA zabdabhAvanAm " // 1 // 'tulyAGkastRtIyASaSThyau' / 2 / 2 / 116 // na tulyArthA iti-tulyA. dayo hi dharmivAcakAH, tulA upamAdayastu tulyatvAdidharmavacanA iti na tulyaarthaaH| 5 gauNAdhikArAcceti-pradhAnAdozabdAnna bhvtiityrthH| tulyArthatA'pi nA'stIti cakAreNa parihArAntaraM samuccIyata iti zeSaH / nanvanantarAtpUrvasUtrAttRtIyA'nuvartate tata. stulyArthaiveti tadvikalpe kRte " zeSe " ityanena zeSalakSaNA SaSThI siddhaiva kimarthaM tadvidhAnamityAha-tRtIyetyAdi / gavAM tulyaH svAmIti-gavAM svAmI gavAM tulya ityrthH| yadyasmatsvAmI gavAM tulya ityartho vivakSyate tadA gozabdasya svAmizabdenA'yogA- 10 tsaptamIprAptireva nA'sti / 'dvitIyA SaSThyAvenenAnazcaH / / 2 / 2 / 117 // pUrveNeti-pUrvasyAmadUravatinyAM dizi " adUre enaH " / 'hetvarthastRtIyAdyAH' / 2 / 2 / 118 // pratyAsatteriti-hetvaSaistu vyadhikaraNAddhetusambandhe SaSThyevAsti / na tatra tRtIyAdyA iti sAmaddhitvartheH samAnA- 15 dhikaraNAddhetorapi tRtIyAdyA bhavantIti / na tUttarasUtreNa sarvA vibhaktaya iti sarva vibhatyantargatatvAttRtIyAdyA api siddhAH kimarthamidamityAha ? asarvAdyarthamiti-hetostRtIyAyAM, "RNAddhetoH" " guNAdastriyAM0" ca paJcamyAM prAptAyAmayaM vidhirArabhyata iti / 'sarvAdeH sarvAH' / 2 / 2 / 119 // priyAH sarve yasyeti bahuvrIhau hetvarthayoge'pi na sarvA vibhaktayaH,anyapadArthapradhAnatvena sarvAdegauNatvAt / gauNe mukhye ca mukhye 20 kaarysNprtyyH| karmadhAraye paramasarva hetuM vasatItyAdi tu bhavati / 'grahaNavatA nAmne 'ti nopatiSThate'tra / __ 'asatvArAdarthAhAGasiGayam' / 2 / 2 / 120 // asattva ArAdarthaH, na vidyate satvaM yasya sa cA'sau ArAdarthazca vA / gauNAditi nivRttam-vibhaktisambandhatvAttanivRttAvityarthaH / atra hi yadIni vacanAnyupAttAni, na tRtIyAdyA vibha- 25 ktayaH / dUreNa grAmasya grAmAdvA-idaM taditi sarvanAmapratyavamarzayogyArthAbhidhAyakatve'pyeteSAM dharmamAtreNa prayogAdasattvarUpArthAbhidhAyakatvaM na virudhyate / tathA'tra grAmaza. bdAd " ArodaryaiH " iti vA paJcamyAM pakSe " zeSe" iti SaSThI / antikAya pathe 12-2-81 / 27-2-122 / 3 2-2-76 / 4 2-2-77 / 52-2-78 / Page #217 -------------------------------------------------------------------------- ________________ ( 134 ) iti-atropapadavibhakteH kArakavibhaktiriti paJcamI bAdhitvA caturthI / kathamitiArAdarthatvAbhAvAtkathamebhyo dvitIyAdyA ityaashngkaarthH| 'jAtyAkhyAyAM navaiko'saGkhyo bahuvat / / 2 / 2 / 121 // vaiSayike'dhikaraNe saptamI, jAtyarthasyeti-na jAtizabdasya tathA sati sampannA yavA iti yava5 zabdAdeva jAtizabdArahuvacanaM syAnna sampannazabdAtadvizeSaNabhUtAditi / jAtyarthasya tu bahuvadbhAve sampannAdivizeSaNAnyapi sAmAnAdhikaraNyAdyavAdizabdopAte jAtyarthe vartanta iti tebhyo'pi bahutvAzrayaM bahuvacanamupapannamiti / cetro maitra iti-neha jAtirabhidheyA yadRcchAzabdatvAdanayoH jAtihi sAmAnyamucyate / yacchabalazAbaleyadhavaladhAvaleyAdyanekavyaktibhedeSu gauaurityAdyanuvRttapratyayakAraNamiti / yadi ca bAlaku10 mArAdibhede'nuvartamAnamabhinna rUpaM jAtirucyate tathA sati nA'jAtiH / kazcicchabdA rtho'stIti jAtigrahaNamanarthakaM syAttasmAt sAdRzyasAmAnyamiha jAtina svarUpasAmAnyamiti / bhavatyayaM jAtizabda iti-gotraM ca caraNaiH saheti lakSaNena paramAkhyAnahaNAtprAdhAnyena jAtAvabhidheyAyAM bhavati / iha tu tadviziSTA pratikRtirAkhyAyata iti / 'avizeSaNe dvau cAsmadaH' / 2 / 2 / 122 // anukaraNatvAdasmacchanda 15 kAryA pravRttiH / avizeSaNa iti-atra pratiSedhapradhAnaH prasajyo naJ / yadyatra paryudAsaH syAdvizeSaNAdanyasminniti tadA vizeSaNena vidhenA'pi pratiSedho vizeSaNAdanyasmistu prayujyayAne vidhiH / ko'rthaH satyapyasmadarthasya vizeSaNe tato'nyasmin prayujyamAne syAdityarthaH / tatazcA'haM maitro bravImItyatrApi mivantasya vizeSyasya bhAvA nmaitra iti vizeSaNe satyapi syAdityAha-na catraisyeti / vidheyatveneti-ajJAtajJApa20 nIyatvenetyarthaH / ekAnekasvabhAvasyeti-ayamartha eko'pyAtmA yathaikatvenA'nubhUyate tathA draSTAzrotAmantetyAdinA'nekatvenApi / na hyekAntenaikatvenA'nekatvena vetaravinirmuktena pratipattirasti / tatra yathaikatvena dvitvena ca tasmin vivakSite ekavacanaM dvivacanaM ca tathA bahutvavivakSAyAM bahuvacanaM siddham / _ 'phalgunIproSThapadaphalgunIproSThapadasya bhe'|2|2|123 // phalgunIproSThapade 25 iti-pravRddha oSTho yasya proSTho gaustasyeva pAdau yasyA yayorvA "suprIta" iti nipAtyate / 'gurAvekazca' / 2 / 2 / 124 // kAruNika iti-karuNA prayojanamasya karuNayA vA carati / ayaM bhavAn iha bhavAn " bhavatvAyuSmadIrghAyuH0 ime bhavanta iha bhavantaH / paJcAlAnAM dezo'pyupacArAtpazcAlAH / godau hRdau tatsamIpagrAmo'pi 17-3-129 / 2 7-2-91 / Page #218 -------------------------------------------------------------------------- ________________ ( 135 ) " 66 godau khalatikaM vanAnIti - khalatIti " kuzika " ityAdinA nipAtyata ityAmnAyaH / khalatikAkhya parvatasamIpavartivanAnAmapi khalatika ityAkhyA / harati rogAniti 'ruhi 0 " iti ke harItakI / paJcAlAzca mathurA ca paJcAlamathure / cIyata upacIyate tRNairiti caJcA / " cimerDocacau0 " abhimataM rUpaM yasyA'bhimataM rUpyate vA abhirUpyo manuSyazvazcaiva akiJcitkaratvAt / anupatatIti- anuyAtyanuvrajatItyarthaH / 5 anusarttavyeti liGgAni ca saMkhyAzca tAstAca liGgasaMkhyAzca tAsAmupAdAnaM tasya vyavasthA sAsnusartavyA / nanvApa ityekasyAmapi jalakaNikAyAM bahuvacanAnto'pazabdaH prayujyate, dArazabdacaikasyAmapi yoSiti puMliGgo bahuvacanAntaH / evaM gRhazabdo'pye. kasminnapi gRhe / evaM varSA ityekasminnapi Rtau / evaM pazJcAlA iti bahuvacanAntenaiko'rtha ucyate janapadastatra bahutvAbhAvAdbahuvacanAyogaH yadyasau bahutvasaMkhyAyogI 10 syAt tadaikavacanAnupapattirjanapada ityekatvAbhAvAt / na hyeko'rtha eko bhavati anekazca virodhAt / kathaJcittathA'bhAve tUbhayamapyubhayasaMkhyAyogi syAnna caitadiSyata iti / evaM godau grAma iti dvitvaikatvaniyamAyogaH / khalatikaM vanAnItyekavacanAntena bahvabhidhAnamanupapannam / tathA harItakyaH phalAnIti strInapuMsakayorliGgayorayogaH / tathA pazcAlamathure ityanuttarapadasya dezavRtterbahuviSayasya bahuvadbhAvapratiSedhAnupapattiH / 15 evaM cacAbhirUpa ityAdAvapi caJcAdiliGgatA syAdityatra yatnaH kartavyaH / yena sarva samaJjasaM syAdityAzaGkAyAmAha - sarvaliGgasaMkhye vastunItyAdi - sarvANi trINyapi liGgAni sarvAzca ekatvadvitvabahutvalakSaNAH saMkhyA ekasminneva vastuni santi / tathA hi vastvarthI mAtreti zabdAH sarvatra vastutacce ghaTavastu ghaTArthoM ghaTamAtreti pravartanta iti liGgAni dRzyante / guNaguNidravyaparyAyAvayavAvayavirUpe vastuni ghaTa itya medavivakSA- 20 yAmekatvasaGkhyA / guNaguNinau dravyaparyAyau avayavAvayavinau ghaTau naikaikamAtra iti dvitvasaMkhyA | guNaparyAyAvayavAnAM bahutvAttadbhedavivakSAyAM guNAzca guNI ca guNaguNino ghaTa iti bahutvasaGkhyA / na caitadekasmin vastuni syAdvAdAnupAtini viruddhaM syAt / yataH kathaJciditi vAdaH syAdvAdastathAhi sa evAyaM maitra ityAjanmamaraNamavicchedaH pratIyate tanna bhedamAtraM vastu | bAlo'yaM na yuvA yuvA'yaM na bAlaH supto'yaM notthita 25 utthito'yaM na supta iti vicchedazva pratIyate tannA'bhedamAtraM, na ca tayorbheda eva / maitro bAla maitrI yuvetyekatvena pratibhAsanAt / gaurazva itivadbhedapratibhAsAbhAvAdekAntena cAsbhede'nyataravilopaH / tathA ca bhedAbhedapratibhAsAyogaH / na cAnyatarasya mithyAtvamitarAvizeSAt tasmAdantarAlAvasthaM vastu tadetatsyAdvAnupAtIti nAtrA'nekarUpatA 1 uNA0 503 / 2 uNA0 79 / 3 uNA0 122 / Page #219 -------------------------------------------------------------------------- ________________ ( 136 ) virudhyate tadevaM kramAkramabhAvyanekabhedAtmake vastuni sarvamupapadyate / tatrA'pa iti naikasyAM vyaktau pravartate'pi tu bahuvyaktiviSaya eva / evaM dArAdayo'pi puMliGgAH / yathA dvau traya iti bhedaviSayA eva / naikaikaviSayA, ekaviSayatve'pi guNaparyAyAvayavabhedopAdAnAdvastusAmarthyAd bahutvopapattiH / evaM pazcAlA iti vastuzaktisvAbhAvyAdavayavadvAreNa pravartate / / janapada iti samudAyadvAreNa / evaM godau grAma ityAdAvapyekAneka saMkhyopapattiH / harItakyaH phalAnIti liGgabhedazca sarvaliGgatvAdvastunaH / paJcAlamathure iti paJcAlAdInAM bahutvaviSayANAM samAse uttarapadAdanyatra samudAyAbhidhAnaM na tvavayavAbhidhAnamiti bahutvAbhAvaH / niyataviSayAzca zabdazaktayo bhavanti / yathA rAjJaH puruSa iti vAkye rAjazabdo vizeSaNAdiyoginamarthamAcaSTe vRttau tu tadvilakSaNaM rAjapuruSa iti / caJcAbhirUpo 10 manuSya iti - sAdRzyAnmanuSyavRttezca tadrUpaM yanna vizeSaNayogi / paJcAlAdizabdAnAM ca kSatriyAdyarthavRttInAmapi so'yamityabhisambandhAdupacArAjJjanapadAdyarthe'pi vRttirityuktaM, mukhyopacaritArthAnupAtinItyAdi - atra ca rUDhiH pramANam / yato vRddhavyavahArAcchabdArthavyutpattiriti ucyate- rUDhita iti rUDhiH ziSTavyavahAre prasiddhiH, tattalliGgasaMkhyopAdAnavyavastheti / sA sA yedAnIM pradarziteti / 5 15 20 25 // iti avacUrNikAyAM dvitIyasyA'dhyAyasya dvitIya pAdaH samAptaH || namaspurasogateH kakhapaphi raH saH ' / 2 / 3 / 1 || namaskRtyeti - anamo namaHkaraNaM pUrvaM " sAkSAdAdiH 0 " iti gatisaMjJAyAM " getikkanya0 " iti saH / namaH kRtveti atra namaH zabdAntaraM na tvavyayamiti amaH / anato lup " pura iti - paMk pipartIti bhrAjAdinipAtanAt kvipi dIrghatve ca "oSTyAdur" ityuri pUH tataH zas / (6 6 C ' | 2 | 3 | 3 || nanu puMsaH mo'ziTya ghoSe0 " ityatra ramapahAya satvameva vidhIyatAM kimaneneti ? satyam, etadvinA puMzvaraH puMSTiTTibha ityAdayo na sidhyantIti Arabhyate / na ca vAcyaM " soruH " iti rutve tasya zatvaSatvAdau ca kRte sarvANi setsyantIti, vidhAnasAmarthyAt / puMskAmyati - atra " ro: kAmye " iti niyamAt nAminastayoH SaH" iti SatvaM na / puMskaH puMspAza ityatra tu kRtamapi SatvaM parasmin " puMsa" iti satve kartavye " Samasad 0 " ityanenA'siddhaM yataH saptamapAde satvApekSayA paramapi SatvaM Samityatra jJAtavyamataH SatvamarvAcInaM satvaM tu paravidhiriti / ziro'vasaH pade samAsaikye ' | 2 | 3 | 4 || padazabde para iti na ca " "6 66 13-1-14 / 23-1-42 / 33-2-6 / 44-4-117 / 51-3-9 / 6 2-1-72 / 7 2-3-7 / 82-3-8 / 9 2-1-60 / Page #220 -------------------------------------------------------------------------- ________________ ( 137 ) vAcyaM ' svarUpaM zabdasye 'ti kRtrimAkRtrimayorityanena vA / " tadantaM padam " ityAdisUtraiH paribhASitasya grahaNaM prApnotIti / samAsa iti vacanAduttarapadamantareNa ca samAsasyA'sambhavAttasya sAmathrya labdhatvAt padagrahaNAnathekyaprasaGgAditi ziraspadam sthAnaM, atra " saptamI zauNDAdyaiH" iti saH, SaSThItatpuruSo vA / adhaH padamadhastanaM padamityatra / " avyayaM pravRddhAdibhiH" iti nityaM se prApte bAhulakAdvAkyamapi / " Rte 5 tRtIyAsamAse" itivatsamAsa ityukte'pi tau cennimittanimittinAvekatra samAse sta iti labhyate, aikyagrahaNaM tu 'vicitrA sUtrANAM kRti 'riti nyAyadarzanArtham / yataH kA'pyArthyA vRttyA kvApi zAbyA vRttyA nirdizyata iti na ko'pi doSaH / 'ataH kRkamikaMsakumbhakuzAkarNIpAtre'navyayasya' / 2 / 3 / 5 / / ayaskAra ityatrA'yaH karotItyarthakathanamidaM yato'yas am kR aN iti smaasH| 10 tato'Nyoge karmanimittA SaSThI na bhavati / " nai nAmyekasvarAt" ityatra sUtre'mo'lupsamAsavidhAnAt / yazaskAma iti-Niko vikalpena vidhAnAtkamirbhavati / vAkyaM tu Niuntasyaiva kArya yato'zaviSaye sa vikalpaH / zaviSaye tu nityameva / ayaskuzetiayovikArasyA'vivakSitatvAt " bhAjagoNa." iti DIna / ayaH pradhAnaM yasyAH sA ayaH-pradhAnA sA cA'sau kuzA ceti karmadhArayaH / ayaskarNIti-aya iva karNo 15 yasyA iti bahuvrIhI " nAsikodara0 " iti vaikalpiko DIH / samudAyasya tu jAtivAcitve pratipAdye " pAkakarNa0 " iti nityaH / aya iva karNo'syA ityapi kRte gaurAditvAd DIH / na tvayaskRtamityAdau kugdhAturuttarapadaM nA'sti tatkathaM sakAra ityAha iha kRkamyoriti / kathaM payaskAmeti kameNiGi " zIlikAmi0 " iti Ne payaskAmA NijabhAve tu karmaNo'Ni payaskAmIti prApnoti / tatkathaM payaskAme- 20 tyAha-kamanamityAdi, ayaskumbhIti gaurAditvAd DIH / zunaskarNa iti zunaH karNAviva karNAvasya / 'prtyye'|2|3 / 6 // ata itIha nA''zrIyate tena vA skalpetyAdi siddham / iha pratyayena samAsAsambhavAt samAsa iti tatsambaddhamaikya iti ca nA'nuvartate / pratyaya iti kimiti-atra pratyayagrahaNAbhAve " roH kAmye " ceti kArya tasya 25 cA'yamarthaH / roH sthAne kAmye cakArAt kakhi paphi ca so bhavati / tarhi niyamaH kathamiti ? ucyate--kakhapaphamadhyapatitatvAt kAmyagrahaNe labdhe yatkAmyagrahaNaM karoti tajjJApayati roreva kAmye / 11-1-20 / 23-1-88 / 33-1-48 / 4 1-2-8 / 53-2-9 / 62-4-30 / 72-4-39 / 82-4-55 / 95-1-73 / Page #221 -------------------------------------------------------------------------- ________________ ( 138 ) ' roH kAmye ' / 2 / 3 / 7 // niyamArthamiti - viparItaniyamastu varcasketinirdezAt pratyaye roH kAmye cetyeka yogAbhAvAdvA na / 'nAminastayoH SaH ' / 2 / 3 / 8 / / atrA'navyayasyeti vartate yataH pUrvasUtrAbhyAM sakAre prApte'yaM pa iti / sArpiSka iti - " pratyaye " iti sUtre pAzakalpakA 5 ityupalakSaNatvAdikaNo'pi grahaNam yadvA ikAre lupte'yamapi ka ityanenAtrA'pi tvaM sarpiSA saMskRtaH " saMskRte " itIkaN / saptamI vAkye tu saMskRte bhakSye " ityanenA'N syAt | dhAnuSka iti dhanuH praharaNamasyeti " praraNam " 66 ikaN / nirdurbahirAviSpAduzcaturAm ' / 2 / 3 / 9 / / catuSkaNTakamiti - - atra bahu vrIhiH samAhAro vA / samAhAre tu pAtrAditvAt strItvapratiSedhAd GIrna bhavati / katha10 miti ? - ayamAzayaH nirduroH SatvamucyamAnamanyatvAt kathamatra, tathA hyatra paratvAt SakArAt pUrvaM " dUrIdAmantryasya 0 iti lutaH vyaNi vRddhiceti / "" C " sucovA' | 2 | 3 | 10 || suca iti rephasya vizeSaNaM tena catuSpacatItyatrA'pi vikalpaH / na hyatra sucaH sthAne rephaH / " raoNsaH " iti suco lopAdataH sujiti prakRtivizeSaNaM, tatra ca tadantavijJAnamityAha - sujantAnAmiti evaM / hi vijJAya15 mAne suco lopespi sthAnivadbhAvena sujanta evA'yaM catuHzabda iti / na caivaM triSkarotIti trizabda rephasyA'pi sujantasambandhitvAt kasmAnna bhavatIti vAcyamanantare kRtArthatvAditi / vesusospekSAyAm ' / 2 / 3 / 11 / / pratyayayorgrahaNAditi - iha pratyayApratyayoH lakSaNapratipadoktayoH arthavagrahaNenA'narthakasyetyanena ca isusoH pratyayayo20 reva grahaNAdiha na bhavatItyarthaH / phenAyata iti - phenamudramati phanoSmeti kyaG / ( 'samAse'samastasya' / 2 / 3 / 13 / / idameveti - nanu paramasarpiSkaroti paramadhanuSkarotIti paramasarpiHparamadhanuHzabda yorisusantatvAbhAvAnmA bhUtyakAraH uttarapadArthapradhAnatvAtsamAsasya, sarpirdhanuH zabdayorisusantatvAttadAzrayaH So bhaviSyati kiM tadarthena jJApakena ? na caivaM sati paramasarpiH kuNDamityatrA'pi prApnoti / sarpiH zabdasya 25 kuNDenAssamAsAt kintu paramasarpiHzabdasya ? ucyate, yadyapi paramaM sarpiH paramasarpiHkarotItyuttarapadArthapradhAne samAse pradhAnasyApekSAyA yogAt patvaM sidhyati / tathApi paramaM sarpiryasya sarpiSaH samIpaM sarpiSo niSkrAntamiti paramasarpiSkaroti upasarpi 1 12-3-6 / 26-4-3 / 36-2-140 / 46-4-62 / 57-4-99 / 62-1-90 / Page #222 -------------------------------------------------------------------------- ________________ ( 139 ) karoti niHsarpiHSkarotyatra na sidhyati, sarpiH zabdasya karotikriyAyAzca vyapekSAyA abhAvAditi tadarthamidaM jJApakamiti bhAvaH / 'bhrAtuSputrakaskAdayaH' / 2 / 3 / 14 // sAdyaskraH sadyaskrIzabdAdeva pratyaye sAdyaskrasya siddhatvAt pRthagupAdAnaM pratyayAntaranivRttyarthaM tena sadyaskriyA bhAvaH sadyaskrItetyatra na satvam / kautaskuta:-gaNapAThAdaN / anyathA " kehI 5 mAtra0" iti tyac syAt / kiJca tasantasya prathamAntatvena tata iti paJcamyantAdvidhIyamAno na prApnoti, kecit tvapaJcamyantAdapyaNamicchanti / tatastanmate na " taita Agate " ityanena vA'N / nanu dvitve kRte ekapadatvAbhAvAt kathaM " taMta Agate " ityaN ? satyam , bhUtapUrvakanyAyAdbhaviSyati / ahaskara:-ahaH kirati lihAyacitikArya kRgastu " ataH kRkami0' iti siddhameva / ayaskAnteti-kanai ityasya rUpaM kAmayate- 10 stu " ataH kRkami "iti siddhameva kAmayatervA samastArthamiha pAThaH tena paramAyaskAnta ityapi bhavati / kaska iti-yadyevaM kaH kaH kutra na ghughurA(yita)yati dhurIghoro ghuretsUkara ityAdi kathaM ? yatastatrApi kaska iti syAt ? satyam paramatAbhiprAyeNa / te hi bhrAtuSputra0 idaM sUtraM sandhividhau vidadhati tato virAme vivakSite sati "na sandhiH" ityasya pravRttene satvam / 15 'nAmyantasthAkavargAtpadAntaHkRtasya saH shiddnaantre'pi'| 2 / 3 / 15 // anusvArabhavanAnityatvAdantaraGgatvAcetyarthaH, bisamiti-avyutpanno grAhyaH / 'samAsegneH stutaH' / 2 / 3 / 16 // asaSa iti vacanAt sakArasya padamadhyatvaM nAstIti vacanam / 'jyotirAyubhyAM ca stomasya' / 2 / 3 / 17 // jyotiH stomaM darzaya- 20 tIti jyotiH pradIpAdikasamUhaM drshytiityrthH|| ___'mAtRpituH svasuH' 2 / 3 / 18 // akRtatvAt padAditvAcA'prApte vidhAnam / sUtratvAd " Advandve " iti na pravartate / 'alapi vaa|2|3 / 19 / pUrveNA'prApte vibhASeyamArabhyate / mAtu:dhvaseti-" zarSase zaSasaM vA " iti pAkSike rasya satve cAtUrUpyam / 'ninadyAH snAteH kaushle'|23|20|| niSNa iti, "upasargAdAtoDo'zyaH" 25 16-3-16 / 26-3-149 / 32-3-5 / 4 7-4-111 / 53-2-39 / 61-3-6 / Page #223 -------------------------------------------------------------------------- ________________ (140 ) iti DapratyayaH, nadISNa iti nadyAM snAtIti " sthApAsnAtraH kaH" iti kapratyayaH / nadISNAtaH prataraNe ityAdiSvavayavArtho vyutpatyarthamevA''zrIyate / kRtaSatvena, tvanena kriyAsu tAtparyeNA'nuSThAtocyate / 'prateH snAtasya suutre'|2|3 / 21 // pratyavAntaranivRttyarthamiti, anyathA 5 pUrvasUtrAt snAtiranuvartiSyata eva kiM tadupAdAnenetyarthaH / 'vastraH / 2 / 3 / 23 // viSTara iti vistRNAtItyaca, vistIryata ityal viSTAra patiriti-vistIryate " chando nAmni" iti paJ , vistarasya pativistarasya vRhatIti vAkye tu na ghaJ saMjJAyA abhAvAt samudAye nahi saMjJAgamyate / 'abhiniSTAnaH' / 2 / 3 / 24 // atropalakSaNatvAnniro'pi grahaH / 10 'gaviyudheH sthirasya' / 2 / 3 / 25 // anayoH saptamyantAnukaraNayorapi yucchabdasya yathA prAptaH " avyaJjanAt " ityanenaivA'lup / 'etyakaH' / 2 / 3 / 26 / viSvaksenaH-viSuvati parasenAM viSaH prerakastamaprati kvipi GyAM viSUcI. viSuzabdo'vyayaM vA nAnAtve vartate tadazcati / yadvA viSvagi tyavyayaM sAmastye vartate pazcAtriSvapi bahuvrIhiH / 15 bhAdito vA' / 2 / 3 / 27 // vibhateH karaNe'naTi " yaha " ityAdyaNau vA bharaNiH / rohiNya iva, revatya iva, bharaNya iva kalyANinI senA yasyeti / punarvasvanayorArAdhitayoH punarvasU / zatabhiSaj-zatabhiSA nakSatramato bha iti vyAvRtterna dvacaGgavaikalyam / 'vikuzamipareH sthlsy'|2|3 / 28 // nAmnIti nivRttam-viSThalAdi20 zabdaiH saMjJAyA apratIteH / atra vikuzabdAvavyayAnavyayau vizeSAnupAdAnAvAvapi gRhyate, tatrA'vyayapakSe " gatikanya." iti " prAtya'vaya0 " iti ca tatpuruSo'nyatra SaSThIsamAsaH ityAha-vigataM vInAM veti-dIrghAnna bhavatIti-bAhulakAna isva ityarthaH // ___ 'kpergotre'| 2 / 3 / 29 // gotramihetyAdi-nanu svApatyasantAnasyetyAdi lakSaNaM zAstrIyaM / 25 'go'mvAmbasavyApadvitribhUmyagnizekuzakukkaDumaJjipuJjibarhiHpara 15-1-142 / 2 5-3-70 / 3 3-2-18 / 4 uNA0 638 / 5 3-1-42 / 63-1-47 / Page #224 -------------------------------------------------------------------------- ________________ 10 ( 141) madiveH sthasya' / 2 / 3 / 30 // goSThamiti-gAvastiSThantyasminniti " sthAdibhyaH kaH" iti kapratyayaH / ambyate apahnavakAritayA ghani ambo'pahnavakartA tasyA'yaM kAryabhRto'Ni Ambo'pahavarUpo dharmastatra tiSThatItyadhikaraNe tu sarvatra " sthAdibhyaH kaH" zIzabhUdamityanayoH " ka zIzami0 " iti, kauzeku udbhidvizeSaH / " zaGkhaH patrazirAjAle, saMkhyAkIlakazambhuSu" savanIyaH savyaH " ya aiJcA'taH " maJjeH sautrasya 5 " paidipaThi0 " iti ipratyaye mnyjiH| pUpavane ityasmAt " aivaH puna ca" iti punyjH| sa ivA''carati / " kartuH kim " tasya lup puJjatIti " svarebhya iH" puJjiH / _ 'nirdussoH sedhasandhisAmnAm ' / 2 / 3 / 31 // nirgataH sedhAt / duSpedha iti duSTaH sedhaH, atra rephasya sakAre'nena zi'ntaratvAt parasakArasya patve pUrvasakArasya ca " sasya zaSau" iti Satve nissedhaadyH| 'prsstto'grge'|2|3 / 32 // pratiSThate praSThaH / " upasargAdAto DaH" na tu " sthApA0 " iti kastasya nAma pUrvAddhAtorvihitatvAnnAmagrahaNe ca prAyeNopasargasya na grahaNamityasyA'rthasya jJApayiSyamANatvAt / 'bhiirusstthaanaadyH'|2|3| 33 / / savye tiSThati " savyAtsthaH " iti Diti Rpratyaye savyeSTra " tatpuruSe kRti " iti saptamyalup / asau savyeSThA saarthiH| anye 15 tRpratyayAntasya cchandoviSayatvAdAkArAntaH kivanto'yamiti manyante / tanmate savyeSThA iti visargAntaH / " tatpuruSa kRtI "tyalup , parameSThinnityatra gaNapAThasAmarthyAdalup / gauriSatka:-gauryA iva sakthinI yasya sa " sekathyakSNaH " iti ttH| "yApo bahula." iti isvaH / pratisnAtyasyAmiti " sthAdibhyaH" iti kapratyayaH / kutsitA pratiSThA nAvaH secikA / 20 'hsvaannaamnsti'| 2 / 3 / 34 / / sarpiSTa ityatra ahIyaruha iti tas / nirgato varNAzramebhyo " nizo gate " yac prtyyH| antaraGga iti-ayamarthaH paratvAtpUrvamapi plute AmacyAdyAzrayatvena bahiraGgatvaM plutasya-sarpistatra-nanu sarpistatretyAdau "vesuso'pekSayAm" iti kakhapaphIti vyAvRtyaiva patvavyAvRtteH siddhatvAtkimanena ? naivam / apekSAyAM prAptiranena tu anapekSAyAmapi zakyate / yathA pazyA'tra sarpistatra 25 yajuvartata iti / 15-3-82 / 25-3-82 / 3 5-1-28 / 4 uNA0 605 / 5 uNA0 128 / 65-1-117 / 7 uNA0 606 / 85-1-126 / 95-1-142 / 10 uNA0 855 / 213-2-20 / 12 7-3-126 / 132-4-19 / 14 5-3-82 / Page #225 -------------------------------------------------------------------------- ________________ ( 142 ) 'nisastape'nAsevAyAm ' / 2 / 3 / 35 // niratapat-atra pUrva kRtamapi SatvaM parasminnaDAgame / " NaSamasat " ityanenA'siddham / nistAtaptIti-atra bhRzaM niSTapanIti vAkyaM kAryam / AbhIkSNye tvanAsevAyAmiti vyAvRttyaiva nirastatvAta antyatvAdaprApte vacanam / 'ghasvasaH' / 2 / 3 / 36 / / atra vaso bhauvAdikasya grahaH vasik AcchAdane ityasya vRdabhAvena nAminaH sasthA'sambhavAt / adAdhanadAdyoriti nyAyAdvA / bahUMSIti-vasatIti kvipi yvRtiH uSaH bahava uSo yeSu tAni / atra nAgamarUpe syAdividhau prathamaM kRtamapi patvaM nivartata iti prAgnAgamastasmizca nAmino vyavadhAne'pi ziDnAntare'pIti patvam / 10 'NistorevAsvadasvidasahaH ssnni'|2|3 / 37 // pratISiSatIti-atra 'iMNka' gatAviti likhyate tasya ca jJAnArthatvAt " sainIGazca" iti na gambAdezaH / 'iMka' smaraNe, 'i' adhyayane ityanayostu ajJAna iti vizeSaNaM nA'sambhavAt / ato'nayorgamvAdezaH prApnotItyetau na likhyate / 'iMNaka' gatAvityasyA'pyajJAnArthatvaviva kSAyAmAdezaprAptiH / iMdu ityasya tu jJAnArthatvavivakSAyAmavivakSAyAmapi nAdezaH / 10 " iNikorgAH" ityata iNikorevA'nukRSTatvAt " sanIDazce "ti cakAreNa / soSupiSata iti-atra yaGo'kArasya sthAnitvena na guNaH / tathA " nAmyanta0 " ityasyaivA'yaM niyamaH, etadviSaya evA''rambhAt / _ 'saJjervA' / 2 / 1 / 38 // ikArAntanirdezAditi-ata eveha ikAra uccA raNArtho na kvacidapi vihitaH / / 20 'upasargAt sugsuvsostustubho'ttyaapydvitve'| 2 / 3 / 39 // Nya ntAnAmiti-dhAtvantaratvAditi zeSaH / aTyapIti-vizeSavihitatvena pUrva kRtamapi SatvaM parasminnaDAgame'siddhaM syAditi / sauti suvatyoriti-''ka' prasavaizvaryayoH ityanayoH / sUtisyatyoriti-ghUDauca pUDauka itynyoH| 'sthAsenisedhasicasaJjAM dvitve'pi' / 2 / 3 / 40 // atha susthito 25 duHsthita ityAdau kathaM SatvAbhAvaH ? ucyate-upasargapratirUpakA nipAtA ete ityupa sargatvAbhAvAtpatvAbhAvaH / NyantAnAmapIti-NigaH prAgevopasargasambandhAt / apopadezArthamiti-apopadezatvaM ca saha inena vartata iti vyutpattau / serveti sAdhitasyA'pi vA vyutpattipakSe / sthAsaJjoriti-upasargasthasya nAmino'varNAntena dvivacanenetyarthaH / 1 2-1-60 / 2 4-4-25 / 3 4-4-23 / 4 2-3-15 / Page #226 -------------------------------------------------------------------------- ________________ niyamabAdhanArthamiti - senestu nAstIti / ( " avAcAzrayorjAvidUre 66 " 2 / 3 / 42 / / samudAyAnuvRtAvapi vyabhicArAdaGa ityasyaiva graha ityAha- aDe iti - durgamiti - duHkhena gamyate'sminniti / sugadurgamAdhAre " iti siddhiH / karmavyutpattau tu khalasyAt anityArthamiti - yadyevaM 5 tarhi vopAdityevaMvidhamataH sUtrAt pRthageva kathaM na kRtaM ? satyam, vicitrA sUtrakRtiH / 'sadosprateH parokSAyAM tvAdeH ' | 2 | 3 | 44 || upasargAdityanuvartate, vyavAdityanuvRttau tu tayoreva vidhAnAt prativarjanAnarthakyaM syAt / ( 143 " Nistoreva 0 " iti siddhaM tiSThatestu san SatvarUpo 6 svaJjazca ' / 2 / 3 / 45 / / abhiSiSvaM kSata iti - nanvatra " Nistoreva " iti niyamAt mUladhAtusakArasya patvaM na prApnoti / ucyate - spardhe para iti nyAyAdida - 10 pravartate / abhiSavaJja iti atra " svajenevA " iti parokSAyAH vA kicam pakSe kidvadbhAvAnna lopAbhAvaH / yogavibhAgAdityAdi - nanu yogavibhAgAtparokSAyAM tvAderiti nAnuvartata iti kathaM na vijJAyate ? satyam, vyAkhyAnato vizeSapratipattiriti / ' pariniveH sevaH ' / 2 / 3 / 46 / / seva iti sAmAnyokte'pi vRGiti 15 gRhyate / na tu Giti / kRtasyetyanuvRtteH / I G sayasitasya ' / 2 / 3 / 47 / / syate niyamArthamiti - udyotakarastvatrA'hasinotereva grahaNaM nyAyyaM sayetyanena sAhacaryAt / kiJca syatigrahaNe niyamAtA jAyate, sinotigrahaNe tu vidhyarthatA / vidhiniyamasambhave ca vidhireva jyAyAn / na ca vAcyamekenaiva sitagrahaNena syatisinotyubhayasyopAdAnAdvidhyarthatA niyamArthatA - 20 spi syAditi / yato'rthaikatvAdekavAkyamiti keSAMcidvAkyalakSaNam / athaikatvAcca sayasita iti vAkyasamAptau syatigrahaNArthaM vAkyAntaraM karaNIyaM bhavatIti sinotereva grahaNam / mA viSasayaditi - viSayamAkhyat " NijbahulaM0 " atra dvitve kartavye " Samasat0 ityanena SatvanivRttAvanyasyeti dvirvacanam / vyasayIyaditi-viSayamaicchat kyan, kyani IH / paryasitAyateti pariSita ivA''carat kyaG " " dIrghazci0 " iti dIrghaH / 23 asauGasivUsahassaTAm | 2 | 3 | 48 || so Detyetayordvandve paJcAnnaJo'nyapadArthe / " sivUsaha0 " lakSaNe bahuvrIhau karmadhAraye ca punardvandvaH / ,, 66 12-3-37 / 24-3-22 / 3 3-4-42 / 4 2-1-60 / 54-3-108 / Page #227 -------------------------------------------------------------------------- ________________ 144 ) stusvaJjavAdi navA' / 2 / 3 / 49 / / stusvaJjornityaM prApta iti - upasasugati svaJjatyAbhyAmityarthaH / 10 " -aya 'nirabhyanozca syandasyAprANini' / 2 / 3 / 50 / / paryudAso'yamiti -3 martho'prANinIti paryudAsatvAdvidhiprAdhAnyAt / sambhavati caikavAkyatve vAkyabhedAzra5 yaNasyA'yuktatvAt / prasajyapratiSedhe tu na cedityAdivAkya bhedasyA'vazyambhAvitvAt / tato yatra prANI cAsprANI ca bhavati / tatrA'pi SatvaM bhavati / prasajyapratiSedha itiprasaGgaM kRtvA pratiSedhaH prasajyapratiSedhaH avyayaM pravRddhAdibhiH " iti saH / prasajyastu niSedhadityatra tu te lugveti pratiSedhalopaH / nanu tadA avyayasyeti kathaM serna lup ? ucyate- samAsasambandhI siratra nA'vyayasyeti na bhavati / 66 ' pareH ' / 2 / 3 / / 52 // yogAvibhAgAditi viparibhyAM skandoktayorityevarUpAt / C nirneH sphurasphulo' / 2 / 3 / 53 / / nisphuratIti nisa: rutvaM " zaSase0 " iti tasya satvamanena dhAtusakArasya patvaM, tvam / SatvA bhAvapakSe kadAcidvisargaH kadAcid " vyatyaye lugvA 15 mUrdhanyAbhAvapakSe kadAcitsakAradvayasya zravaNaM kadAcidvisargalopau / 6 ' veH ' / 2 / 3 / 54 / / sphurasphulorniniverityeka yogAbhAvo'tra / 6 " skabhnaH | 2 / 3 / 55 / / nanu nAnirdezAdyatra nApratyayastatraiva patvaM prApnoti na tu tadabhAve viSkambhatetyAdau ? naivam snAnirdezasya niSedhaparatayA vyAkhyAtatvAt / viSkamnAtItyatra kSumnAditvAt NatvAbhAvaH / saznormA bhUditi - 20 yadAha candro yadyatrA'pi syAttadA skambha iti nirdezet / tasmAcchnAnirdezAdanyatra ziti pratyaye na pakAra iti / zakaTastu zrAnirdezaH STabhuG skabhuGiti bhauvAdikanivRrthamiti / ata evotpalenA'pi viSkamnAti viSkamnotIti anupratyaye'pi SatvaM gaNapAThAbhAvAt NatvaM codAhRtam / 'nidussuveH samasUteH ' | 2 | 3 | 563 || sama iti - samatIti prayogaikade - 25 zasya pamaSTametyajantasya bhavati / sUtItyAdAdikasya kistiva 0 " iti stivyapi bhavati / sUtisUyatisuvatInAM kyantAnAM ca / tatra " avaH svapaH " ityanena pRthagyogAnAmnoreva grahaNaM na dhAtvorityAhanAmnograhaNAditi - nAmagrahaNe ca liGgaviziSTa 13-1-48 / 21-3-61 / 31-3-56 / 4 5-3-138 / 5 2-3-57 / sakArasya " sasya zaSau " iti 33 iti lopaH / " Page #228 -------------------------------------------------------------------------- ________________ ( 145 ) syA'pi tena suSamA ityAdi / dhAtorevecchantItyuktvA kathaM niHpUtamityAdyudAhRtam : satyamuktapratyayAtprAgeva sUterupasargeNa yogAdbhaviSyati / prAdurupasargAdyasvare'steH ' / 2 / 3 / 58 || zubhrAditvAditi, nyAse tu catuSpAdbhya eyabU " vRttau tu sArasaMgrahAdyabhiprAyeNa " subhvAdibhyaH " ityuktam / 5 visRtamityAdi - visaratIti kvipi tonte 'kvivantA dhAtutvaM nAmatvaM ca na tyajantIti' nyAyAdvisRdityevaMrUpAddhAtumAtrAdam rUpe svarAdau pratyaye'steriti kimiti vyAvRtterna dvyaGgavikalatA / yadA tu ktastadApi astau sati yasvarasya pratyayasyeti na cinteti na dvyaGgavikalatA / (6 4 'avaH svapaH' / 2 / 3 / 57 / / niHSupta ityAdau " jJAnecchA 0 " iti ktaH / 66 4 " na ssaH ' / 2 / 3 / 59 / / dadhisyate, atrAscalaulye ssaH / ' sico yaGi ' / 2 / 3 | 30 || patvamiti " sthAseni " ityanena / 2 ' gatau sedhaH ' / 2 / 3 / 61 / / nanu kRsaradhUsaravesara kesa rAdiSu pratyayasakA - rasya SatvapratiSedho vaktavyaH 1 naivam, uNAdayo'vyutpannAni nAmAnIti, budhabodhanArthaM vyutpAdyamAnA api uNAdayo vyutpattikAryaM na labhante / itthaM sati vRkSa ityatrA'pi patvaM na prApnoti ? ucyate tarhi bAhulakAt patvabhAvaH / " , sugaH syasani ' / 2 / 3 / 32 || abhyaso'syadityatrA'pyavyapIti vacanAt upasargAtsu 0 " iti prAptaM niSidhyate / 15-2-92 / 2 6-1-83 / 37-3-182 / 4 2-3-40 / 5 2-3-39 / 6 1-3-60 / 'raghuvarNAt no Na ekapade'nantyasyAlacaTatavargazasAntare' / 2 / 3 / 63 // nanu RvarNagrahaNaM kimarthaM ? yato RkAramadhye reph lakAramadhye tu lo'stIti vRddhavAdaH, tato RvarNe'pi tanmadhyavyavasthita rephAzrayaM NatvaM bhaviSyati, ata eva pANininA'pi 20 raSAbhyAmityevoktam, ucyate na hi varNaikadezA varNagrahaNena gRhyante tadbhinnatvAd varNabuddheranutyAdanAttathAhi - mAMsaM na vikreyamiti satyapi niSedhe gAvo vikrIyante, tatra mAMsabuddherabhAvAt / zeSavarNavyavadhAne'pIti-prasajyapratiSedhAditarairvyavadhAne'pi bhavati / puSNAtIti1-atra tavargasya 0 " ityanenaiva tve siddhe SakAragrahaNaM kaSaNamityAdau vyavahitArthaM tadarthaM ca sat paratvAt " tavargasya0 "iti bAdhitvA tvaM pravartayati / nRbhi - 25 bhiriti dviprayogo dvirvacanamityAzrayaNAdbhinnapadatvamityarthaH / viraleneti - vipUrvA 66 10 15 Page #229 -------------------------------------------------------------------------- ________________ ( 146 ) drame "murala0" iti nipAtanAt , Dityale / RSINAmityAdau dIrgharUpe syAdividhau kartavye pUrvakRtamapi NatvamasiddhaM bhavati / ___ 'pUrvapadasthAt naamnygH'| 2 / 3 / 64 // sAmarthyAditi-ayamarthaH rUDhena pUrvapadazabdena uttarapadamAkSipyate, tadantareNa tasyA'sambhavAttacca nakArasya vizeSaNam / 5 puSpaNandIti-puSpac puSpyantItyaci puSpANi nandayati aNa, DI, puSpaNandI aacaaryH| vatsaRpabhakArpaTainizcikye, digambareNa tu yopAntyaH, sa ca na ziSTasammataH / vAdhINasa:-vadhrasyeyaM tasyedamaNa ngiiH| " taddhitasvare." iti puNvnnissedhH| RgayanamitizikSAdiSu RgayanapAThAdeva NatvaniSedhe siddhe kimaga ityanena ? satyam , abAdhakAnya pi jJApakAni bhavanti / uttarapadasambandhI nakAro na bhavatIti-" pratyayaH prakRtyAdeH" 10 iti nyAyAt / pUrveNaiva Natvamiti-nanu pUrveNA'pi kathaM yataH kharapazabdasyA'ntarvartinI vibhaktimAzritya padatvamasti, tatsthatvAdrephasya cetyekapadatvAbhAvAditi / atrocyateyatra dvAvapi nimittanimittinAvekapadatvaM vyabhicaratastatra NatvAbhAva iha tu rephasya vyabhicAre'pi nakArasyaikapadasthatvAvyabhicAraH / yadvA sityeveti niyamenAyanaNpratyaye kharapazabdasya padatvasya nirastatvAt pUrveNa bhavatyeva / manoharA-vRkSavizeSAH / 'niSprAgre'ntaHkhadirakAAmrazarekSuplakSapIyUkSAbhyo vanasya' / 2 / 3 / 66 // niSprAntaro nauSadhivacanA nA'pi vRkSavacanAH tebhyaH saMjJAyAM koTarAdiniyamena vyAvarNitatvAdaprAptaM NatvaM vidhIyate / asaMjJAyAmapyekapadatvAbhAvAdaprAptameva / ikSuzarazabdAvauSadhivacanau zeSA vRkSavacanAsteSAM saMjJAyAM koTarAdiniyamena Natvasya vyAvartitatvAduttareNA'prApte vidhyartha, asaMjJAyAM tUttareNa vikalpe prApte nityA20 rtham / kAryavarNamiti-kAryazabdo vRkSavizeSavAcI avyutpanno'thavA kRSyate " nAmyu pAntya0" iti ke vyaNi dharmadharmiNorabhedopacArAt kAryaguNayukto vRkSo'pi kAryaH / pIyukSeti-pIyukSAzabdo drAkSAparyAyo drAkSAvizeSo vA / pIGca kvipi pIH piyaM yAti " pImRga0 " iti kiduH, pIyuM kSAyati " Ato Do0 " iti DaH / 'dvitrisvarauSadhivRkSebhyo navA'nirikAdibhyaH' / 2 / 3 / 67 / kodra25 vavaNamiti-kenA'mbhasA udyante-klidyante ""kairava0" iti sAdhuH kenodbhavantyucchabdA yante'ci vA / latA vallIkarkoTyAdikA, gulmA isvaskandhAstaravo bahukANDapatrAH ketakyAdayaH, etallatAgulmarUpaM dvayaM vIrudhaH / utpalastvevaM vyAcaSTe-latA gulmAstebhyo vilakSaNA vIrudhaH / puSpaM vinA phalameva yasya sa plakSAdiH phalI / puSpaM ca 15 12-4-92 / 2 5-1-54 / 3 uNA0 741 / 4 5-1-76 / 5 uNA0 519 / Page #230 -------------------------------------------------------------------------- ________________ ( 147 ) phalaM copagacchanti puSpaphalopagA: " nAmno gamaH0 " iti De-vRkSAH puSpaphalopagA iti / na cobhayamevopagacchanti ta eva vRkSAH kiM tarhi ? ye'pyanyatarat puSpaM phalaM vopagacchanti te'pi vRkSA eva / tatra vetasAdayaH puSpameva plakSAdayaH phalamevA''mrAdayastUbhayamapyupagacchanti / tatra vRkSo vanaspatitvamavakezitvaM ca na vyabhicarati / vanaspatiravakezI tu vRkSatvaM vyabhicarataH / yataH " phalI vanaspatijJeyaH phalavandhyastva. 5 vakezI" iti / ata eva ca vanaspatyAdigrahaNamakRtvA vRkSagrahaNaM kRtaM tadantargatatvAdanaspatyAderiti / vidArI-latAvizeSaH / 'girinadyAdInAm / 2 / 3 / 68 // tUryamANa iti-tUrya mAnamasyeti vAkye nimittanimittinorekapadasthatvAbhAvAdaprApte viklpH| tUryatestvAnazizye mAgame ca " ravarNA0 " iti nityaM prApte / zikSAditvAditi-anyathA bahusvaratvAt prAyo bahu- 10 svarAdikaN syAt / 'pAnasya bhAvakaraNe' / 2 / 3 / 69 // sauvIrapANamiti-sauvIreSu prAyo bhavaM bAhulakAdakanaM bAdhitvA bhave'N / suvIrANAmidaM " tasyedam " iti vA / / 'deshe'| 2 / 3 / 70 // yogavibhAgAditi-anyathA 'pAnasya bhAvakaraNadeze' iti kriyeta / tathA'tra karmasAdhanaH pAnazabdo gRhyate, bhAvakaraNapradhAnasya tu pUrveNa 15 vikalpa eva uzInarA iti-uzyata iti " sthAdibhyaH kaH" vaSTIti kvipi ravRti gaurAditvAd yAmuzI nagarI tasyA narAH / gAndhArayaH-gandhArasyA'patyaM vRddhamata ib gAndhAriH rASTrakSatriyasarUpaH tato gAndhArINAM rAjAnaH, gAndhAre rAjJo'patyAni vA " gAndhArisAsveyAbhyAm " " yatra'o'zyA0 " iti bahuSvastriyAM lup / nanu kSIrapANAdayaH zabdA manuSyeSu vartante / tatsAmAnAdhikaraNyAduzInarAdayo'pi tatraiva 20 tatkathamiha dezo gamyata ityAha-tAtsthyAdityAdi / ayamarthaH-uzInarAdayo hi zabdAH saMjJAtvena pUrva dezeSveva pravRttAH pazcAttu tatsthAnasambandhAt manuSyeSu tena manuSyAbhidhAne'pi tena manuSyadezAbhidhAnaM gamyate, dAkSINAM pAnamiti-atra kartari sssstthii| 'grAmAmAt niyaH / / 2 / 3 / 71 // nanu "gatikAraka0" iti nyAyAdvibhaktyutpatteH prAgeva samAse nimittanimittinorekapadasthatvAt " raghuvarNA 0 " ityanenaiva 25 NatvaM siddhameva kimaneneti ? satyam , niyamArthaM yadi niyo NatvaM syAttadA grAmApAdeva tena kharanImepanItyAdau pUrveNA'pi na bhavati / 1 5 -1-131 / 2 2-3-63 / 36-3-160 / 4 5-3-82 / 5 6-1-115 / 66-1-126 / 7 3-2-85 / 82-3-63 / Page #231 -------------------------------------------------------------------------- ________________ (148 ) 'vAhyAdvAhanasya' / 2 / 3 / 72 // voDhavyaM vAhyamiti-vaherahe'rthe dhyANi vAhyaM vahanAImivAdi tena yadApi vAhane vahanArthamitvAdi vAhyaM nA''ropitaM bhavati tadartha tu kevalamupakalpitaM bhUtalasthaM tadApi bhavatyeva / _ 'ato'hasya' / 2 / 3 / 73 // dIrghAhI zaraditi-dIrghAhI, dIrghAhAH, dIrghAhA 5 rUpatritayam / 'vottrpdaantnsyaaderyuvpkkaahH'|2|3 / 75 // praaptaapraaptvibhaasseym| tathAhi-likhiteSu prayogeSu "gatikAraka0" iti nyAyAt syAdyutpatteH prAgeva samAsa ityekapadAtprApte vyAghrIvatpAmA yeSAM tAni vyAghrIpAmANi vyAghrIpAmAni vetyAdiSu tvadarziteSvaprApte / pANinistvaprApte vibhASAM manyate / tanmate'pi vApo'styanayopinau 10 vIhINAM vApinAviti yadA kriyate tadA'prApte / atrottarapadasyAnto nakAro na bhavatIti-kintu " pratyayaH prakRtyAdeH" iti nyAyena gargabhaga ityasya samudAyasyaiva / dhyahi-caturahIti anayorbhave'rthe'gviSaye " sarvAza0 " ityanenA'd ahlAdezazca / gardabhavAhinAviti-gardabhAn vAhyata ityevaMzIlau / 'kagaiMkasvaravati' / 2 / 3 / 76 // na cediti-satyapi tritayAnuvartane 15 pratiSedhasya prAptipUrvakatvAt kavargavacAt pakkazabdasyaiva pratiSedha iti / svargakAmiNA viti-sukhena puNyakarmabhiraryata iti pani nyavAditvAne taM kAmayete ityavaMzIlau / mokSakAmiNAviti-mucyante prANinaH karmamalakalaGkenA'treti " mAvAvadyami0 " iti se / nityArthamiti-ayamarthaH " gatikAraka0" iti nyAyena nimittanimittinore kapadasthatvAd " raMpRvarNA0" iti nityaM prApta " vottara0 " iti vikalpitaM punara20 nena nityaM vidhIyate ityrthH|| __'adurupasargAntaro NahinumInAneH' / 2 / 3 / 77 // hinumInAnigrahaNAt samAsasyA'sambhavAt pUrvapadasthAdityasya nivRttAvavizeSeNopasargAt NatvavidhiH / hinumInAgrahaNa iti-atha prahiNoti pramINIta ityatra guNe IkAre ca kRte hinumIne tyetadpavirahAt sthAnIvetyasyA'pyasadvidhau svarasya sthAnivadbhAvapratiSedhAt kathaM Na2 tvamityAha-vikRtasyA'pIti / pravapAni mAMsAnIti-upyata iti vapA bhidhAdhacha / A nItyarthavata iti-vapAnIti samudAyasyA'rthavattvAdAnItyasya pRthagarthAbhAvAdanarthakatvamupasargatvAbhAvAdvA / ata eva pravRddhA iti vigraho vRttau drshitH| 13-2-85 / 2 7-3-118 / 3 uNA0 564 / 4 3-2-85 / 52-3-63 / 62-3-75 Page #232 -------------------------------------------------------------------------- ________________ - 'nazaH shH'|2|3 / 78 // pranaSTa iti-atra " nazo'dhuTi " iti nAgamasya "no vyaJjanasya." iti luk / pranayatItyAdi-atra pare'sadityantaraGgatvAt pUrva kRtamapi NatvaM SatvAdAvasatvAt patve kRte'pyekadezavikRtasyA'nanyatvAt prAptamapi za iti vacanAt sAkSAcchakArAntatvAbhAvAt nivatyete / __ 'neAdApatapadanadagadavapIvahIzamUcigyAtivAtidrAtipsAtisyati- 5 hntidegdhau'|2|3 / 79 // na mAtItyAdi-nanveSAM mArUpAbhAvAdhaNAzaGkA'pi kutaH 1 ucyate-" migmigo'khalacali " ityanenA''tvavidhAnAt / nA'nubandhanArtha iti-yayA rItyA dhAtupAThe mAGityapAThi tadrItyA yadi sUtre'pi kriyeta tadA'nubandhArthaH syAt / atra tu vizeSaNaM ukAreNopalakSito mA iti / nanu " saptamyA nirdiSTe pUrvasya " taccA'nantarasya na vyavahitasyeti nyAyAt praNyAsyatItyAdAvAGA 10 vyavadhAne na prApnotItyAha-AGA vyavadhAne'pIti-ayamarthaH " padentare0" iti NatvaniSedhakasUtre AGo varjanAdAGA vyavadhAne'pi bhavati / 'akakhAdyapAnte pAThe vA' / 2 / 3 / 80 // atrA'kakhAdiSAnta iti siddhe nadvayaM sukhArtha, nadvaye hi sati kakhAdeH pAntasya ca varjanaM pratIyate / ekasmistu kakhAdeH kiMviziSTasya pAntasyeti pratItiH syAt / asambhavAt na bhaviSyatIti 15 na vAcyam / kaSaziSetyAdAvevaM vidhasyA'pi darzanAt / sautreSu pAThAditi-nanu stambherdhAtuSvapAThAt kathaM pAThaviSayatvaM ? ucyate-sUtrANAM sUtrameva dhAtUpadezaH / praniveTeti-'vizaMt ' pravezane, ityasya rUpam / 'dvitve'pyante'pyaniteH parestu vaa'|2|3| 81 // prANiNiSatItyAdau dvayorapyanenaiva NatvaM dvitva iti vacanAt / he prANa !-ante " nA''mantrye" iti na... lopapratiSedhAt nAntatvaM sambhavatItyAmadhye darzitam / nanu dvitve'pi kRte'nte'pIti vacanAdante'pi zabdAdanante'pi bhaviSyati kiM dvitve'pItyanena ? naivam , dvitve'pItyasyA'bhAve prANiNipatItyatra prathamanakAre'nte'pItyasya caritArthatvAdvitIyanakArasya NatvaM na syAt / TavargeNa vyavadhAnAt / ante'pItyatrApi zabdAbhAve dvitve'pyanta eva syAditi / nanu dvitve satyantastho nakAraH kva sambhavati ? ucyate-prANiteH sani prANiNipantaM prayuGkte Nigi allope kvipi prANiNiSamAcaSTe Niji punaH " tryantyasvarAdeH" ityanena isiti lope kvipi he prANiNa ? ityAdAvAmanyatvAcca na lopAbhAve prANiNiSantItyAdyanante'pi / 20 25 1 4-4-109 / 24-2-45 / 3 4-2-8 / 4 2-3-13 / 5 2-1-92 / 6 7-4-43 / Page #233 -------------------------------------------------------------------------- ________________ ( 150) 'hn:'|2|3|82|| praghnantItyAdau hana ityucyamAne'pyekadezavikRtasyA'nanyatvAt NatvaM prApnotItyAha-hano'dhIti / 'vami vA' / 2 / 3 / 83 // pUrveNa nityaM prApte vikalpArtham / 'nisanikSanindaH kRti vA' / 2 / 3 / 84 // nityaM bhavatIti-"aduru5 pasargA0 " ityanena shessH| NopadezatvAd "adurupasargA" ityanena gatikArakaGasyu. ktAnAmiti nyAyAdavibhaktyantaiH kRdantaiH saha prAdInAM samAse sati nimittanimittinorekapadasthatvAt " repUvarNA0 " ityanena vA nityaM Natve prApte vikalpArthamidam / 'svraat'|2|3|85 // "gatikAraka." itinyAyAd "ravarNA 0" iti siddhameva kintu prayAyiNau pariyAyiNAvityatra "vottara0" iti vA NatvaM syAttanivRtyartha10 midamArabhyate / kRdviSayasyeti-kRtIti viSayasaptamIyaM na nimittsptmii| tasyAM hi svarAt parasya dhAtornasya kRnnimitte Natvamiti sUtrArthaH syAt / na caitadasambhavAna bhaviSyatIti vAcyam, preNvanamityAdAvevaMvidhasyApi darzanAt / tathA ca sati na khyApUga ityAdi pratiSedhe'narthakaH prApterabhAvAnnahi khyAdInAM kRti nimittabhUte svarAsparo dhAtunakAro'sti yena prAptau pratiSedhe'rthavAn syAditi svarAditi kRnakArasya 15 vizeSaNaM, na " adurupasargAntara 0 " ityasya dhAtorvA " dezentaro'yanahanaH " iti pratiSedhAdanena hi prAptasya sa prtissedhH| na cA'ntaHzabdo dhAturvA svarAnto vA yena pratiSedho'rthavAn syAditi / upasargavizeSaNe prabhuna ityatrApi syAt / kRdvizeSaNamapi na / tasminnapi kRte kRto yaH svarastataH parasya nakArasyeti sthite prayANIyamityAdau prAptiH / prahINa ityAdau na syAditi / praklapyamAnamiti-varNaikadezasya varNagrahaNena 20 grahaNAt samudAyavyApAre cA'vayavasyA'pi svavyApArAnucchedena vyApArAt lakAre uccAryamANe tadavayavasya lakArasyA'pyuccAraNamityala caTeti pravartata eva / 'nAmyAdereva ne ' / 2 / 3 / 86 / / presaNamilyAdau vottareti nAgamasya vikalpo nAmnAmiti bahuvacanena bAdhitatvAt / 'vyaJjanAde myupAntyAdvA' / 2 / 3 / 87 // durgRhana iti-durmuhyate'ne28 nA'smin vA " karaNAdhAre " anaT durmuhyatIti nandAdibhyo vA-durgRhana ityatra " gohaH svare" Ut / 'nnel'|2|3| 88 // shessebhystviti-naagmrhitebhyH| 12-3-77 // 2 2-3-63 / 3 2-3-75 / 4 2-3-91 / 55-3-129 / 6 4-2-42 / Page #234 -------------------------------------------------------------------------- ________________ 'nirviNNaH' / 2 / 3 / 89 // gatikAraketinyAyAd " reSavarNA0 " iti siddhameva kimanena ? satyam , anena nyAyena niviNNavAnityatrA'pi syAt tannivRttyarthamidam / ete trayo'pi dhAtUnAmanekArthatvAdvairAgye vartante / nirviNNa iti-vidaka jJAne ityasya seTtvAnna / alacaTeti vyAvRttyA cA'prAptau ktanakArasya NatvaM nipAtyate, dhAtunakArasya tu " tevargasya0 " iti / 'na khyApUrabhUbhAkamagamapyAyavepo nneshc'|2|3 / 90 ||khyaa iti niranubandhopAdAnaM khyAdezasya khyAMka prathana ityasya ca parigrahArtham / nityamiti" svarAt " itynen| vepo vikalpeneti-" vyaJjanAdernAmyupA0" ityanena Nyantebhya. theti-" NervA " ityanena / 'deze'ntaro'yanahanaH' / 2 / 3 / 91 // svarAditi hana iti ca yathAsaMkhyaM 10 prApte pratiSedhaH / antarSaNa iti-" heno'ntarghanAnta0 " ityalanto nipAtyate / vAhIkeSu dezaviSayasyeyaM saMjJA / prAyaNodeza iti-iMdu, iMNk vA, preyate'sminnityanaTi " svarAt " iti Natve / ayatau tu " upasargasyA'yau " iti latvaM syAt / 'SAt pade / 2 / 3 / 92 / / sarpiSpAnamiti-nanvatra SakArAzritaM mA bhRNNatvaM sarpistharephAzritaM kathaM nahi ? ucyate-yatrotpadyamAnasya Natvasya nimittadvayaM bhavati tatra 15 pratyAsatyA'nantarameva gRhyata iti / sarpiSkeNeti-sarpiSkAyatIti sarpis , am kA dhAtuH agre iti sthite ka ityasyA'vibhaktyantatvAt padatvAbhAva iti nA'nenatvapratiSedhaH / nanu uttarapadamapi padamucyate yathA " vedUto'navyaya." ityatra pade ityukte'pi uttarapade iti vRttikRtA vyAkhyAtam , tadvadihA'pi pade ityukte uttarapadamapi lapsyate tatkathaM sarpiSkeNetyatra vyAvRttiH ?, satyam ; 'nA'niSTArthA zAstrapravRttiH' itinyAyAdevaMvidhaM 20 vyAkhyAnaM na sarvatrA'pi yuktaM kinvabhipretasiddhyartha kvacideva / yadA tu kutsitAdyarthe kap tadA nirvivAdameva / 'pade'ntare'nADyataddhite' / 2 / 3 / 93 // caturaGgayogena-atra " kavagaiMka0 " iti prAptaM niSidhyate / mASakumbhasya vApaH mASasya kumbhavApa ityasmizca vAkye " vRttyanto'saSe" iti padasaMjJAniSedhe'pi bhUtapUrvaka padatvamAzrIyate / kavagaiMka- 25 svaravatIti-kavargAzena vizeSavihitatvAnna tu " votara0" iti viklpH| 'kSubhnAdInAm / / 2 / 3 / 96 // kSumneti luptatinirdezena dhAtugrahaNaM na tu 12-3-63 / 2 1-3-60 / 32-3-85 / 42-3-87 / 55-3-34 / 6 2-3-100 / 72-4-98 / 82-3-76 / 9 1-1-25 / 10 2-3-75 / Page #235 -------------------------------------------------------------------------- ________________ ( 152 ) yaGlupnivRtyartham / anubandhanirdeze hi kSobhaNamityatrA'pi syAt / evaM tRpnuta ityatrAspi / yadyevaM tarhi kSubhnIta ityAdau NatvazAstrasya pare'saccAdIkArAdau kRte kSumneti-rUpAbhAvAnna prApnoti ? ucyate - svarAdezasya sthAnivadbhAvAdekadezavikRtasyA'nanyatvAdvA bhaviSyatItyadoSaH / bahuvacanena cA'syA''kRtigaNatA dyotyate / tenA'nyo5 spyavihitalakSaNo NatvapratiSedhaH kSumnAdiSu draSTavyastena dhanadavAcakanaravAhanazabdasya na Natvam / nRnamityeka iti-avibhaktiko nirdezaH / akArAntastvayaM jJAtavyaH / " pAThe dhAtvAderNo naH ' / 2 / 3 / 97 // nanvAdigrahaNaM kimarthaM tamantareNA'pi NopadezavalANNatvaM na bhaviSyati, anyathA bhanityeva paThyate 1, naivam ; Nopadezasya / " ardurupasargA0 " iti Natve phalamasti, tathAdyupasargapUrvasya prabhaNati anyatra tu 10 manatIti syAdityAdigrahaNaM kartavyameva / pATha iti kimiti pATha ityanena dhAtUpadezasya grahaNANakArIyateranupadezAnnatvAbhAvaH / athaite nAdaya eva paThyantAM tathA ca sati nedamArabdhavyaM bhavatItyAha - Nopadezazceti - evamuttaratra popadeze'pi / 'SaH so'STyaiSThavaSvaSkaH ' | 2 | 3 | 98 // nanvatrA'pyAderityadhikArAbhAve'pi pAThavalAdeva lapatItyAdau patvaM na bhaviSyati kiM teneti ? satyaM, parokSAyA musikRta15 tvAt sasya patve vyale purityatra phalam / RralalaM kRpo'kRpITAdiSu ' / 2 / 3 / 99 // " dUrAdImantryasya 0" ityatra Rdvarjitasya plutatvaM vadan svaradvAreNaiva siddhe punarapi yata lakAragrahaNaM karoti tadeva bodhayati RtpratiSedhe lRto'pi pratiSedhaprasaGga iti ' RkArApadiSTaM kAryaM lakArasyAspIti' / acIklapat atra " RTavarNasya, Rtost " calIkRpyata ityatra "rirau cai 20 lupi " iti siddham / ( 'gro yaGi ' / 2 / 3 / 101 // nijegilyata iti-atra svAderityasya pare latve'sanctvam / yaGeva nA'stIti - " na gRNAzubharucaH " iti niSedhAt / "" 6 navA svare ' / 2 / 3 / 102 / / nigAlyata iti - atra nipUrvAddhRto Nau vRddhau lakAro NilopazcetyubhayaprAptau nityatvAt pUrvaM NilopaH / na ca ' pratyayalope pratyayalakSaNam ' itinyAyena latvasyApi prAptau tasyA'pi nityatvaM, varNAzraye pratyayalakSaNasya pratiSedhAt / 25 6 RphiDAdInAM Gazca laH , / 2 / 3 / 104 / / arkairvAhulakAt phiDakpra 12-3-77 / 27-4-99 / 34-2-37 / 44-1-38 / 54-1-56 / 6 3-4-13 / Page #236 -------------------------------------------------------------------------- ________________ ( 153 ) tyaye RphiDaH / artereva kte kutsAdau ke RtakaH / tRpau ca " suNIkAstIka0" iti taparIkaM / kapirazabdAt ke-kapirakaM / naJpUrvAdrAteH "gamijami0" iti bahuvacanAt Dityapi aram / likheH samAnArthAt righarmidAdyaGi rekhA / vaDeH sautrAt "kazagazali." iti abhe gaurAdiGyAM ca vaDabhI / vaDeH sautrAt " kulikani0" iti kizi vaDizaM / DiNDimiti dhvanimatatIti " kaMcit " iti De DiNDimaH / 'japAdInAM po vaH' / 2 / 3 / 105 // viSlaMkI " viSTaMpolapa0 " iti / tRtIyaM viSTapaM prAcyAstriviSTapamiti paThanti / ityAcAryazrIhemacandrAnusmRte zabdAnuzAsane'vacUrikAyAM tRtIyaH paadH|| 10 'striyAM nRto'svsraade8:| 2 / 4 / 1 // atirAjJIti-pUjito rAjA strI cedatirAjJIti / " pU~jAsvate:0" iti samAsAntapratiSedhaH / rAjAnamatikrAntetyapi kRte samAsAntavidheranityatvamiti kAzikA / ___ 'adhAtUdRditaH / / 2 / 4 / 2 // gomadAdizabdo'pyudiditi-avayavadharmeNa samudAyo'pi vyapadizyate-atrA'vayava udit, taddharmeNa smudaayo'piityrthH| sukannityAdi 15 " smahatoH " ityatra mahatsAhacaryAt kvivantasya kaMso na grahaNamityarthasya jJApitasvAdatra na diirghH| pratyayasyoditvAditi-ajAderityatrA''vRttivyAkhyAnena tadantasya grahaNe siddhe yadidaM vyAkhyAnaM tayuktyantarasyA'pi darzanArtham / yata ekasyApi sAdhyasya siddhyarthaM baDhayo'pi yuktaya upanyasyante / 'anycH'|2|4 / 3 // aJca iti kRtanalopAbhAvasya dhAturUpasyA'zcenirdeza-20 stenA'rcAvivakSaNe nalopAbhAve tadavivakSaNe lope'pi DIH siddhaH / aca iti nirdeze tu " accU prAgdIrghazca" itivat kRtanalopasyaiva syAt / itthaM ca prAJcIpratyaJcItyAdau GIrnA''gacchet / ___nnsvraajyossaadvnorshc'| 2 / 4 / 4 / nanu 'niranubandhagrahaNe na sAnubandhakasya' iti kvanipDaniporgrahaNaM na prAmoti ? ucyate-'niranubandhagrahaNe kvacitsAnuvandhasya 25 grahaNam' iti nyAyAt na dossH| vano'ntasyeti-nanu pratyayasyeti sarvasyA'pi prAmoti 1 uNA0 50 / 2 uNA0 937 / 3 uNA* 329 / 4 uNA0 535 / 55-1-171 / 6 uNA0 307 / 7 7-3-72 / 8 1-4-86 / 92-1-104 / Page #237 -------------------------------------------------------------------------- ________________ ( 154 ) tatkathamuktamantasyeti ? satyam, vAt na van iti kRte bhaviSyati / atizunItipUjitaH zvA'tizvA strI cedtishunii| niyamArthamiti-NasvarAghoSAdeva vano DIbhavati / tena saha yuddhetyAdau pUrveNA'pi na bhavati / viparItaniyamastu " striyAM nRto." ityasyA''rambhAt na / viparItaniyame hi rAjJItyAdau svarAt parasya nakArasyA'vasthAnAt 5 " striyAM nRto. " ityanena DIna syAt / __ " vA bahuvrIheH" / 2 / 4 / 5 // bahumerudRzvarIti-anye candragomyAdayo " nopAntyavataH" iti pratiSedhamicchanto bahumerudRzvetyeva kathayanti, svamate tu vyatyA sUtrasya pravartanAnna nissedhH| 'UnaH' / 2 / 4 / 7 // ughnityAdeza iti-ayamarthaH, yadi samAsAntavidhau, 10 UnityAdezaM na kuryAt kintu na ityeva tadA'no vetyanena vikalpaH syAnna tu "niyAM nRto." ityanena nityaM DIriti / paJcakuNDodheti-nanu lupaH pitvAt " kyaGmAni0 " ityanena puMbadbhAvaH kathaM na bhavati ? naivam, " striyAmUdhaso'n " ityatra striyAM viSaye vyAkhyAnAt / viSayavyAkhyAnaM hi ninimittatvArtham / tato yadi puMvadbhAvo'bhipretaH syAttadA jhyAmRdhaso'niti sanaimittikameva kuryAt / nanu GyAmiti kRte GIrapi 15 katham ? ucyate-tadA gaurAdau paThayeta / nimittavyAkhyAne hi " mUlyaiH krIte " ikaNi tallupi " yAde0 ' iti GInivRttau tannimittakasamAsAntasyA'pi nivRttiH prApnoti / tatatha paJcakuNDodhA iti visargAntaM rUpaM prApnuyAditi samAsAntavidhI sannimittaka Adezo nA'kAri / 'azizoH' / 2 / 4 / 8 // nanu UdhanzabdasyA'zizuzabdasya ca bahu20 vrIhivizeSaNatvena samAnArthatvAdekayoga evaM kriyatAm ? ucyate-bahuvrIhAvapyUna iti tadantasya vidhiH, azizoriti ca svarUpasyeti yogvibhaagH|| 'sNkhyaadehaaynaadvysi'|2|4|9|| ikaNi tallupi ceti-" varSAkAlebhyaH" ityasya / zakaTAbhiprAyeNedamuktam / tantrodyotastu zatahAyanazabdasya kAlavAcakatvAbhAve " tatra ta 0 " ityanenA'Nevecchati / ra 'nopaantyvtH'|2|4|13 // upAntyalopo nAstIti-" na vamanta. saMyogAt" iti niSedhenetyarthaH / striyAM nRta ityasyApIti-anyathA'no'nupAntyavato vetyekayogaH kriyeta / atiparvaNItyatra avyutpattipakSAzrayaNAt " NasvarAghoSA0" 12-4-1 / 22-4-13 / 3 3-2-50 / 4 7-3-169 / 56-4-150 / 6 2-4-95 / 76-3-80 / 86-3-94 / 92-1-111 / 10 2-4-4 / Page #238 -------------------------------------------------------------------------- ________________ ( 155 ) iti kI razca na bhavati, kintu nAntatvAt " striyAM nRto." ityanena / sadaNDinItiatrenaH kac prAptaH, " sahAttulyayoge " iti niSidhyate / __ 'mnH'| 2 / 4 / 14 // DIna bhavatIti-bahuvrIhau mannante'pyannantadvArA GIrbhavatyeva / yathA 'dAtuM pradAnocitabhUridhAmnI' iti / atimahimetyatrAtikrAnto mahimA yayeti bahuvrIhau-" ano vA" ityasya " manaH" ityasya ca dvayoranyatra 5 caritArthatvAt paratvAt prAptamapi pratiSedhaM bAdhitvA vizeSa vihitatvAdano veti vikalpa eva / yogavibhAgAditi-na mannupAntyavadbhyAmityevaMrUpAt / / 'tAbhyAM vaaddit'|2|4 / 15 // pUrvAbhyAmiti-" manaH", "nopAntyavataH" ityetAbhyAm / " mahatvayogAya mahAmahimnAmArAdhanIM tAM nRpadevatAnAm / dAtuM pradAnocitabhUridhAmnImupAgataH siddhimivA'smi vidyAm " // 1 // kirA0 3. 10 zlo. 23 / trairUpyamiti- " vo bahuvrIheH" iti vacanAd vanantasyA'pi trairUpyaM tena sudhIve sudhIvAnI sudhIvayau~ / __'ajAdeH' / 2 / 4 / 16 // vipUrvAllAteH kte vilAteti nyAsaH / pUrvApahANeti-apahIyate'syAmanayA vA " karaNA''dhAre" anada / apahAnazabdo'pi TidvAreNa GIpratyayAbhAvArthamajAdau draSTavyastena pUrvA ca sA'pahAnA ceti Abantena vAkyaM 15 kAryam / kriyAzabdatvAceti "pUrvapadasthA0" iti NatvAbhAvaH / nAmagrahaNe na tadantasyeti nyAyAdajAdyantAdApaH prAptireva nAsti kimAvRttivyAkhyAnenetyAha-ata eva ceti / 'Rci pAdaH paatpde'| 2 / 4 / 17 // nanu Rci pAdo vA kriyatAm / Rci abhidheyAyAM vApa bhavatIti sUtrArthaH, na; vikalpapakSe RcyabhidheyAyAmapi " vA pAdaH " iti DIH syAt / " vA pAdaH " iti prApte'yamArabhyate / 'aat'|2|4 / 18 // nanu yAsetyAdInAmanekaliGgAnAM yaH sa ityAdA. vakArAntaprayogadarzanAdakArAntatvanirNayAdastu tata Apa, khavAdInAM tu nityaM striyAM vartamAnatvAdakArAntaprayogAdarzanAttadanizcayAt kathaM tebhya AbityAzakyA''ha-khaTTAdInAmiti / upadezAceti-yadyakArAnto na syAttato nA''vanta iti tasyA''dvAreNa istro'pi na syAdityarthaH / Aditi kimiti-avarNAditi kriyatAmityarthaH / somapA 25 strIti somaM pibatIti vicU, AditivacanAdatrA''pna bhavati / nanu cA'trA''bhAvA 20 12-4-1 / 27-3-178 / 32-4-11 / 42-4-13 / 52-4-5 / 65-3-129 / 72-3-64 / 82-4-6 / Page #239 -------------------------------------------------------------------------- ________________ ( 156 ) sati bhAvayorAkArastathaiva vidyamAnatvAt kiM tadabhAvena vinazyatIti ? ucyate - Api dIyA 0 " iti serlopaH syAttathA somapaH kanyAH pazyetyatra " lugAto'nApaH " iti zasi luk syAt / (6 gaurAdibhyo mukhyAnGIH ' | 2 | 4 | 11 || kaveH ziverapatyaM kuryAdidunA5 dIti jye - kAvya zaivyastato GayAM " vyaJjanAttaddhitasya 0 " iti yalope bhAve kAvI zaiva / anaGghAhIbhArya iti atrAnavAhIzabdo vyaktau pravartito jAtivAcitve tu " svAGAd GI0 " ityanenaiva puMvaniSedhaH siddhaH / nanu tathApi pRthivIzabdasyAgrahAyaNIzabdasya ca svataH strItvA " parataH strI0 " iti puMvadbhAvo na bhaviSyati kimarthamanayostathA pAThaH ? ucyate - nahi sapratyayapAThasya puMvadbhAvapratiSedha eva prayojanaM 10 kintu taddhitalope lugabhAvo'pi / tatra kvacidvayaM kvaciddekaM yathAsambhavamUhanIyaM / aNaJeyekaNUnaJsnaTitAm ' / 2 / 4 / 20 || kANDAn laviSyAmIti kANDalAvI " kairmaNo'N " pANinIyamiti-paNanaM paNaH " paeNNermAne " al so'syAssti paNI tasyApatyaM vRddhaM " Iso'patye " aN pANinasyApatyaM yuvA " ata iJ " / pANininA proktaM " tenaiM prokte " iti viSaye " yUni laip" iti iJo lub, anyathA 15 " vRddhe'JaH " iti syAttato dorIyaH / bahukumbhakArA nagarIti - atra bahavaH kumbhakArA yasyAmiti kAryam / yadA tu bahvayaH kumbhakAryo yasyAmiti kriyate, tadA RnnityaditaH " iti kaci bahukumbhakArIketi bhavati / " 20 8 6 vayasyanantye ' | 2 / 4 / 21 / / dvivarSA ityAdi- dve varSe ni bhUte " ityaH / uttAnazayeti - uttAnaH zete " UrdhvAdibhyaH 0 " aH / bhUtA 6 4 dvigoH samAhArAt ' / 2 / 4 / 22 / / samyagAharaNamekIkaraNaM samAhAraH / samAhAradvigusaMjJeti samAhAravizeSitena dvigunA nAma viziSyate / ayamartha:samAhRtaM vinA paJca rAtrayaH priyA asya paJcarAtrapriya ityAdAvapi GIH syAt / nanu dvandvasamAhArasya dvandvaikatveti napuMsakatvavidhAnena strItvAbhAvAt samAhAra ityukte'pi dvigoH samAhArAditi lapsyate kiM dvigugrahaNena ? athottarArthamityapi na vAcyam / 25 taddhitalukIti karaNAt, naivam; samAhArAdityuktau samAhArAntAt nAmna ityAzaGketa / tatazca vAktvacamatikrAntA ativAktvacIti syAt / iSTaM cA'tivAktvaceti / " prANi 11-4-45 / 22-1-107 / 3 2-4-88 / 4 3-2-56 / 5 3-2-49 / 6 5-1-72 / 75-3-32 / 8 6-1-28 / 9 6-1-31 / 10 6-3-181 / 11 6-1-137 / 12 6-3-28 / 13 7-3-171 / 14 6-4-112 / 155-1-136 / Page #240 -------------------------------------------------------------------------- ________________ ( 157 ) 'parimANAttaddhitalakyavistAcitakambalyAt' / 2 / 4 / 23 // paricchittikriyAkaraNamAtraM parimANaM neha grAhya mAnAdityakaraNAdityAha-tacceti / tadantAditi-arthe kAryAsambhavAt / parimANavAcI yaH zabdastadantAdityarthaH / dvizatetyAdi-" zatAdyaH" ityasya vidhAnasAmarthyAt na lup tasya ca vikalpena pravRtteH pakSe " saMkhyADate:0" iti kaH, " anAmnyadviH plup" / dvipaNyeti-" parNapAda0 " ita ye 5 tasya vidhAnasAmAdalupi / nanu bistAdaya unmAnavacanAstathAhi bistazabdena paSTiH palazatAnyucyante / Acitazabdena taulakam / kambalyazabdenA'pyUrNApalazatam / tatrA'parimANAd GIprasaGgAbhAvAt kiM niSedhena? naivamanekArthAni hi nAmAni bhavanti, tatra dezavizeSa parimANArthAnyapyetAni santi, tadartha yujyata eva niSedhaH / 'kANDAta pramANAdakSetre' / 2 / 4 / 24 // kSiyanti nivasantyuptAni 10 bIjAni vRddhi vA gacchantyasminniti " huyAmA0 " iti tre kSetram / poDazahastapramANaM kANDam / bhaktigrahaNaM taddhitArthasya strItvArtham / kSetrasaMjJitAbhyAmiti-yakAbhyAM kANDAbhyAM kSetraM paricchinaM te kANDe api kSetrasaMjJite / 'puruSAd vaa'|2| 4 / 25 / / dvipuruSIti-mAtraTo " hastipuruSAraN" ityaNo vA " dvigoH saMzaye ca" iti lup / 'revatarohiNAd bhe'|2|4|26 // revatyAM jAtA revatIti atra vaacyaa| tato gauNo'pi revatIzabdo nakSatre vartate / nanu gaurAdibhya ityato mukhyAdhikAre mukhyAdeva prApnoti tatkathamatra gauNAt ? ucyate-mukhyAdhikAre'pi kApi zAbdyA vRtyA kApyArthyA vRtyA prAdhAnyaM grAhyam / atra tAvadArthyA vRtyA prAdhAnyam / nakSatralakSaNo'rtho yadi vAcyo na bhavet , tadA kathaM tadviziSTaH kAlo vAcyaH syAdamunA 20 prakAreNeti / kathaM rohiNazabdasyA'nakSatrArthAd DIna prApnotItyA zaGkA / prakRtyantaramiti-arthabhedAt prakRtibheda ityarthaH / ___ 'nIlAtprANyoSadhyoH / 2 / 4 / 27 / / jAtizabdAdapi jAtau nityastrIvAjAterityaprApte'nenaiva GIH / ye tu nIlaH paTa ityArthAntare'syarthasyA'pi darzanAdani. tyaM strItvamabhyupagacchanti, teSAM guNazabdasyaivedamudAharaNam , jAtizabdAttu " jAte0 " 25 iti GIH siddha eva / 'ktAca nAmni vA' / 2 / 4 / 28 // pravRddhA cA'sau vilUnA cetIti 15 16-4-145 / 26-4-130 / 36-4-141 / 46-4-148 / 5 uNA0 451 / 67-1-141 / 7 7-1-144 / 82-4-54 / Page #241 -------------------------------------------------------------------------- ________________ ( 158 ) arthakathanamidaM pravRddhA'sau vilUnaca strIcediti tu kArya, anyathA gauNatvAbhAvAd " gozcA'nte0 " ityapravRttau vilUnazabdasyAkArAntasyA'bhAvAd DI syAt / " ' kevalamAmakabhAgadheyapApA para samAnArthakRta sumaGgala bheSajAt ' / 2 / 4 / 29 || kevalIti - kevyate sevyate kevalibhiriti " mRdikandikuNDi0 " ityalaH / 5 mAmakazabdAditi - nanu kathaM mAmakagrahaNaM niyamArthaM zobhano mAmako'syAH sumAmaketraya tadantavidheriSTatvAdvidhyarthatA'pyupapadyata eva / vidhiniyamasambhave hi vidhireva jyAyastvAt / satyAmapi vA niyamArthatAyAM viparItaniyamaH kasmAnna bhavati / mAmakazabdasyaiva nAmnIti 1 atrocyate - iha prakaraNe tadantavidheriSTatve'pi mukhyAdhikArAdamukhyamAmakazabdAntAnna GIH / kevalaireva caitaiH saMjJApratItirna tvamukhyatadantaiH / ata 10 eva kevalA eva kevalAdaya udAhRtA na kRtasamAsA ityupapadyata eva niyamArthatA / viparIta niyamospi na bhavati / tathAhi kevalAdInAmapi saMjJAyAM GIrnivartitaH syAt / vacanArambhasAmarthyAt saMjJA'pi bodhyateti teSAM vaiSamyaM syAt / yathoktaniyame tu na kiJcinnopapadyata iti / aparIti - pipartItyaci parastasya samAse'parI / bheSajIti - 'bheSRg' bhaye, ghaJi bheSaM jayati " kecit " iti De | 15 ' bhAjagoNanAgasthalakuNDakAlakuzakAmukakaTakabarAt pakkAvapanasthUlAkRtrimAmatrakRSNAyasIriraMsuzroNikezapAze' | 2 | 4 | 30 // kuNDIti, iha kuNDazabdasya GIvidhAnaM vispaSTArthameva / jAtivacanAt " jAte0 " ityanenaiva siddhatvAt / kuzAnyeti-kASThamayI tadA''kRtirvalagAvA / nAgeti na agaH "nakhAdayaH" / navA zoNAdeH ' | 2 | 4 | 31 || caNDIti - kopanAyAmane na vikalpo gauryAM 20 tu gaurAdipAThAt nityaM GIH / arAlazabdo cakrArtho'tra draSTavyaH, pakSivizeSe tu gaurAdau / bharjAto bharuja RSivizeSo bharUjeti tu pAThAntaram, 'bhujaiG ' bharjane, NigantAdaci / ata eva pAThAd rephAt parato dIrgha UkArAgame bharUjA: snehabhRSTAH kila taNDulAH / vRtraghnIti- kevalasya hanuzabdasyA'prayogAttadantamudAharati / itosrthAt ' | 2 | 4 | 32 || aJcaterbhAryA, abhedopacAreNA'JcatIti 25 agnibhAryA aprAptamapi dhavayogAt strItvam / aGkatirvAyurbrahmA'gnisteSAM bhAryA'bhedopacAreNa aGkatI / kathamiti - atrApi tipratyayo'stItyAzaGkArthaH / anyetvitipANineH pUrve / 'nanu kuccheSA uNAdaya' iti nyAyAt kRdantebhyazcetyanenaivA'Jcati prabhRtI C 12-4-96 / 2 uNA. 465 / 35-1-171 / 4 2-4-54 / 5 3-2-128 / Page #242 -------------------------------------------------------------------------- ________________ ( 159 ) nANAdInAM GIrbhaviSyati, kiM teSAM pRthagupAdAnena 1 satyam, tanmate uNAdInAmazca tiprabhRtizroNyantAnAmeva bhavati tenA'NItyadityAdiSu GIrna bhavati / "" paddhateH ' / 2 / 4 / 33 || pAdAbhyAM hanyate " zravAdibhyaH ", " himehati 0 padAdezaH / " " 'zakteH zastre ' / 2 / 4 / 4 / 33 || zaktizabdasya tyannatvAdatyarthatvAditi 5 pratiSedhe prApte zastravAcino vikalpa Arabhyata eva / svarAduto guNAdakharo' / 2 / 4 / 35 / / arthe kAryAsambhavAduta ityAdivizeSaNA yogAccopacArAdguNavacanaH zabdo guNa ityucyate / strItvAyogAditi - ukArAntasya puMstvavidhAnAdityaryaH / yadyapi mahatrarUpasyAkAzaguNasyA'paitIti vizeSaNaM na ghaTate, tathApyAmrAdisthitanIlAdiguNasya ghaTamAnakaM sarvasyA'pi vizeSaNaM bhavati; 10 yathA - kasyacidgondraka iti vizeSaNaM cihna kRtaM candrako'yaM gauriti pazcAdgosamUhespi candrako'yamityucyate tathA'trApi bhaviSyati / 'zyataitaharita bharata rohitAd varNAtto naca ' | 2 | 4 | 36 || vA'dhikArapradhAnatvAt pratyayavidhinaiva sambadhyate / C 'asahanavidyamAnapUrvapadAtsvAGgAdakroDAdibhyaH' / 2 / 4 / 38 / / 15 sahana vidyamAnazabdAnAM pUrvapadarUpANAM varjanAt madhyapadena svAGgasya vyavadhAne'pi pratiSedho yathA vidyamAnaM kalyANaM mukhaM yasyAH sA vidyamAna kalyANamukheti / , 'nAsiko daroSThajaGghA dantakarNazRGgAGgagAtrakaNThAt' / 2 / 4 / 39 / / saha nAsiketi - sahasya so vikalpena bhavatItyatra na / 'nakhamukhAdanAmni ' / 2 / 4 / 40 / / saMjJAzabdA ete iti, na tu 20 yogikA ityarthaH / 4 pucchAt' / 2 / 4 / 41 || nAsikAdiniyamAt nivRttau vacanam, yadyevaM nAsikAdi sUtra eva kuto na paThyate 1, kimarthaM pRthaguddizyata iti ; ucyate-pucchAdityasyaiva tatrA'nuvRtyartham / " 'kabaramaNiviSazarAdeH ' / 2 / 4 / 42 / nena maNipucchItyAdiSu maNyAdizabdAnAM pUrvanipAtaH / 15-3-92 / 23-2-96 / 3 3-1-155 saptamI dvAdibhyazca " itya- 25 Page #243 -------------------------------------------------------------------------- ________________ ( 160 ) ' pakSAcIpamAdeH ' / 2 / 4 / 43 // " kabara maiNiviSazarAdeH " pakSAccopamAdestu ityekayogA karaNAt svAGgAditi nivRttam / ulUkasyeva pakSAvasyA iti-atra ulUkazabda ulUkapakSe ulUkapucche ca vartate / yathoSTramukhe uSTrazabdaH, atavolkazabda upamAnaM bhavatItyulUkaH iva pakSAvasyA ityAdivigrahaH / ulUkasyeva pakSAvityAdi tvarthakathanam / 5 ' krItAtkaraNAdeH ' / 2 / 4 / 44 // kecitviti - tanmate'pi pratyayotpatteH prAgiti samAso bahulAdhikArAllabhyate / manmate'pi bahulAdhikArAzrayaNAttathaiva / ktAdalpe ' / 2 / 4 / 45 || anaviliptIti - pUrvapadasya ktAntena samAsaH / sUpaviliptIti-yante'lpArthasya gamyamAnatvAdalpazabdasyA'prayogaH / 6 'svAGgAderakRtamitajAtapratipannAd bahuvrIheH ' / 2 / 4 / 46 / / pUrva10 vatpAribhASikaM svAGgam / ktAntAdbahuvrIheriti - kRtAdivarjito yaH ktAntovizeSaNaH miti nyAyAt so'nte yasya bahuvrIheH / hastAbhyAM patiteti - kAryamanyathA'dantatvAbhAvenaiva GIprAptirnA'sti / 6 " anAcchAdajAtyAdernavA ' / 2 / 4 / 47 / / mAsayAtetyAdiSu - mAsasaMvatsarazabdayoH kAlavacanatvAdvahusukhaduHkhAnAM ca guNavacanatvAnnaJastvabhAvavacanatvA15 dajAtyAderiti vyAvRcyA niSidhyate / C patyurna: ' / 2 / 4 / 48 / / patyuriti paJcamyantamadhikRtasya bahuvrIhervizeSaNaM tena ca tadantavighirityAha- patyantAditi / bahusthUlapatiH purIti-sthUlAH patayo yAsAM tAH sthUlapata iti kRte patyurna iti na vikalpanAdvahavaH sthUlapatayo yasyAm / murUyo na bhavatIti dvitIyena bahuvrIhiNA bAdhitatvAt / patyanto na bhavatIti - kiM 20 tarhi ? sthUlapatyantaH / 6 sAdeH ' / 2 / 4 / 49 // saha vidyamAnavacano, na tu tulyayogavacanaH sapanyAdAviti nirdezAt / tutyayoge hi pUrveNa zaddhena saha patizaddhasya nakAro na bhavati sUtrArthe sapatnIti nirdezo na syAt / nanu sAdeH patyurna ityekayogo vidhIyatAM sAditvena bahuvrIhAvapi anyasmin vA bhaviSyati ? naivam, mukhyAdityadhikArAt 25 sAdAveva syAnna tu bahuvrIhau / pRthagyoge tu pUrvasUtre mukhyAditi bahuvrIhisamAsasyaiva vizeSaNaM na patyuH / ' sapatnyAdau ' / 2 / 4 / 50 || sabhAvArthamiti-dharmAdiSu patnIzadvasyAs 12-4-42 / Page #244 -------------------------------------------------------------------------- ________________ ( 161 ) pAThAdityarthaH / puMvadbhAvapratiSedhArtha ceti-" parataH strI0 " iti " jAtizca Ni0 " iti ca prAptasya / 'pANigRhItIti' / 2 / 4 / 51 // pANigRhItIti-iti-prakAro yeSAM te tathA jas sUtratvAt lup / 'pativanyantarvanyau bhAryAgabhiNyoH ' / 2 / 4 / 53 // adhikaraNapradhA- 5 nAdapIti-"tadasyA'styasmin" ityatra taditi prathamAntAdvihitatvenA'prApta ityarthaH / 'jAterayAntanityastrIzUdrAt' / 2 / 4 / 54 // jAtiH sAmAnyamabhinnabuddhidhvaniprasavanibandhanamarthastatra ca kAryAsambhavAttadvAcino grahaNamityAhajAtivAcina iti / sakRdupadezavyaGgayatve iti-ubhayorapi sambadhyate / pAtrItiavyutpanno'yaM " huyAmA0" iti trapratyayAnto vA / Dantasya tu TidvArA 10 DIH siddha eva / brAhmaNIti-ayamapyavyutpannaH vikaNeti nipAto vA / brahma aNati karmaNo'Ni pRSodarAdinipAte, apatyANi vA'NantatvAd DIH siddha eva / baDhacIti" nA'priyAdau" ityanena na puMvanniSedhaH / tatra pUraNyabantasya grahaNAt / yadyapi kaThAdayo'pi brAhmaNavizeSAstathApi kaThAdInAmatriliGgatvaM na, yathA kaThena proktaM vetyadhIte vA kaThaM brAhmaNakulamiti turya jAtilakSaNaM vidheyameva / kuTIti-matAntareNa kuTIzabdasya 15 nityastrItvaM svamate tu 'gRhe kuTa' iti lakSaNena puMstrItvamiti, matAntareNedaM darzitam / kathaM suparNIti-suparNazabdasyaiva jAtitvaM tasya ca kRte samAse mukhyatvamityabhiprAyaH / ___ 'pAkakarNaparNavAlAntAt ' / 2 / 4 / 55 // AkhukarNIti-AkhoH karNa iva karNapatraM yasyAH / ' sala' gatau salyata iti ghaji sAlo dantyAdiH / ___ 'asambhastrAjinaikazaNapiNDAt phalAt' / 2 / 4 / 57 // piNDaphaleti- 20 piNDAkArANi phalAnyasyAH, piNDaphalA kaTutumbI / yanighaNTu:-" kaTukAlAbutI tumbI, laJcA piNDaphalA tathA / " 'dhavAdyogAdapAlakAntAt / / 2 / 4 / 59 // sambandhAditi-sambandhazca sambandhinamapekSate, sa ca pratyAsannatvAddhavasyaiva vijJAyate, tena dhavena striyAH sambandhAdityarthaH / kaumArIti-kumAryeva pratIyate / yogAt so'yamiti-atra so'yamityabhi- 35 sambandhena vRttirveditavyA / na hyayamevA'bhisambandhastasyedamiti, kintu so'ymitypi| 13-2-49 / 2 3-2-51 / 3 7-2-1 / 4 uNA0 451 / 5 3-2-53 / 6 liGgA0 strIpuMsa praka0 zlo. 2 / Page #245 -------------------------------------------------------------------------- ________________ ( 162 ) abhedAca bhedasya nivRtatvAt taddhitAnupapattiH / vyatirekavivakSeti-praSThasyeyamiti bhedvivkssetyrthH| __ 'pUtakratuvRSAkapyagnikusItakusIdAdai c'|2|4 / 60 // nanu kusi. dAdai ceti-paJcamInirdezAdaikAraH pratyaya eva vijJAyate / tatazca GIH, aikArazcapratyayau 5 bhavata iti sUtrArthaH kathaM na labhyate ?, kathamuktamaikArazcA'ntAdeza iti ?, naiSa doSaH; " aiye'mAyI " iti nirdezAt / na baikArasya pratyayatve'nAyIti bhavati / vRSo dharmaH kapirvarA hastAdrUpyAt pRSodarAditvAddIghe vRSAkapiH / vRSaM dAnavamAkampitavAn vA, " aMbhikuNThi0 " iti iH| 'manorau ca vA' / 2 / 4 / 61 / pratyayasaMniyogArthazcakAro'nuvartate / vA 10 zabdaH prathamaM vidheyatayA pradhAnena chIpratyayena sambadhyate, na tvaukAreNa tatsaMniyogavidhAnenA'pradhAnatvAditi / 'varuNendrarudrabhavazarvamRDAdAn caantH'| 2 / 4 / 62 // Ananta Agamo bhavatIti-AnitidIrghoccAraNaM matasaGgrahArtham / antagrahaNAbhAve tu Anapi bhinna pratyayaH syAt / kizcA'ntagrahaNAbhAve " anekaivarNaH sarvasya " iti syAt / 15 'sUryAddevatAyAM vaa'|2|4 / 64 // sUryasyA''dityasyeti-yathA kuntI / yvyvnaarnnyhimaaddosslipyurumhttve'|2| 4 / 65 // yauteraci yavaH nandyAditvAdane ca yavanaH / dhavAdyogAditi ca nivRttamiti-doSAdyarthavizeSopAdAnAditi zeSaH, urumahattvayorekArthatve'pi pRthagupAdAnaM yathAsaMkhyArtham / aN na bhava tIti-tadviSaye DIvidhAnAdityarthaH / 20 'yo DAyan ca vA' / 2 / 4 / 67 // DAyan cetyatra DitkaraNamAsurAya NItyatra prayojanArtham / DAyan cAnto vA bhavatIti-sAkSAnirdiSTasya DAyana eva vAzabdena sambandho nAnumitena GIpratyayena pratyAsatteH / pAvaTAdveti sUtrakaraNAd vA / 'lohitAdizakalAntAt ' / 2 / 4 / 68 // kAyateH "piraJji0 " iti kityata AkAralope ca ktH| 25 'pAvaTAdvA' / 2 / 4 / 69 // atra GIDAyanorubhayoranuvartanAt prAdhAnyAd DIpratyayenaiva vAzabdasya sambandho nA'nvAcIyamAnena DAyanetyAha-striyAM vAGIrbhavati / 13-2-52 / 2 uNA0 614 / 3 4-4-107 / 4 uNA0 208 / Page #246 -------------------------------------------------------------------------- ________________ ( 163 ) 'kauravyamANDUkAsureH' / 2 / 4 / 70 // kauravyAyaNIti-yadA kuromiNamyA'patyaM tadA "kurvaadeyH"| yadA tu kuge rAjJo'patyaM tadA " dunAdi0" ityanena / ayaM cA'nayorvizeSaH dunAdItyasya drisaMjJatvAdbahuSu lubbhavati / maNDUkasyA'patyaM " pIlAsAlvA0 " ityaN / asurasya RSerapatyaM strI bAhAdI / 'ija itaH ' / 2 / 4 / 71 // pUrvasUtre AsurigrahaNAt / DAyanA'nuvartate, 5 anyatheantadvAreNa siddham / 'nurjAtaH / / 2 / 4 / 72 // avantI, kuntI-"dunaudi." iti vyaH / "kuntyavanteH0" iti lup / taikAyanI-" tikoderAyaniJ" / glucukAyanI- " adorAyaniH0 " tasya lope iti-" rASTaikSatriyAt0 " iti vihitasya " dreSaNaH0" ityanenetyarthaH / evaM daraditi-" purumagadha0" iti vihitasyA'Na evaM cA'sya gotraM 10 ca caraNaiH saheti jAtitvam / yadvA manuSyaparyAyatvAt svayameva jAtitvam / avantIH strIti-avanterapatyaM bahavo mANavakAH " dunAdi0 " iti jyaH / " bahuva0 " iti lup / avantInicchati yA strI kyan / avanterapatyaM yA strIti tu kRte dunAdiJyasya " kuntyavanteH" ityanena lupi kyanaH prAgeva DIH syAt / uto'prANinazcAyurajjvAdibhya uu'| 2 / 4 / 73 // UGiti 15 dIrghanirdeza uttarArthastena " nArIsakhI0 " ityatra zvazruriti dIrgho nipAtaH siddhaH / tatra bahulAdhikArAditi-samAsaprakaraNe ityrthH| yadvA UcA'sAvUG ceti dvividhAnAt kaiyaTamatam / ___ 'upamAnasahitasaMhitasahazaphavAmalakSmaNAyUroH' / 2 / 4 / 75 // lakSmaNAdyUroriti kRte sahitA UruH, he saMhita Ururvarttate ityAdAvapi syAt / Adi- 20 zabdaH pUrvAvayavavacanastena ca samAsalAbhAdUroruttarapadatvaM gamyate, ata Aha-upamAnAdipUrvapadAditi-kathamiti ? yadyatrA''digrahaNamakRtvA'ntagrahaNaM kriyeta / tadA UrvantAditi vijJAyamAne'trA'pyUG prasajyeta / asti yatropamAnAt paro'yamUrvantaH svAmyUruzabdaH / hastina ivetyAdi-yathA hastinaH sambandhitvena svAmyUrU AyAtastathA vaDavAyA api / etAvatocaistvaM vaDavAyA niveditam / 'nArIsakhIpaJjuzvazrU' / / 4 / 76 // paGguzabdAdajAtAGiti 25 16-1-100 / 26-1-118 / 36-1-68 / 4 6-1-121 / 56-1-107 / 6 6-1-113 / 7 6-1-114 / 8 6-1-123 / 96-1-116 / 10 6-1-124 / Page #247 -------------------------------------------------------------------------- ________________ ( 164 ) 35 yadyapyayaM guNavacanastathApi nA'traikavarNavyavahitaH svarAt para ukAra iti" svarAduto 0 itya manuSyajAtitvAdaprANijAtitvAbhAvAcca " uto'prANina0 " iti cAprApte'nenoG | yadA zvazurazabdaH saMjJAzabdastadA''pi zvazurA ityeva bhavati / 8 yUnasti: ' / 2 / 4 / 77 / / yuvatirityatra GIriti 'jAtigrahaNe sakRdvAdhita' 5 iti nyAyAt pazcAt " ito'tyarthAt " ityapi na / 'anArSe vRddhesNi bahusvaragurUpAntyasyAntyasya SyaH ' / 2 / 4 / 78 // antasya Sya iti - aNantaminantaM ca bahusvaraM nAma nirdiSTamiti nirdizyamAnAnAmiti nyAyena sakalasyAsdhyAdeze prApte'ntagrahaNaM, uttarArthaM ca tena " bhorjesUtayo: 0 " ityatra" anekavarNaH sarvasya " iti nyAyAt na sarvayorbhoja sUtayoH dhyAdezaH / daivadacyeti-zabda10 zaktisvAbhAvyAt SyAdeza Avantasahita eva strIliGgamabhivyanakti / evaM kAriSagandhyetyapi / kAnyakubjItyatra - kanyA kubjA yatreti " yApo bahulaM 0 " iti hrasvaH / yadvA kanyAzabdaM kecitparataH strIliGgaM manyante / ArtabhAgIti - nanu ca RSivacana evAyamRtabhAgazabdastatrA'nArSatvamapi nAstIti dvyaGgavikalatvam satyam; zAstre'smin pradezAntare'pi RSizrutyA vihita " RSivRSNyandhaka0 " iti pratyaya ArSa iti rUDhaH / 15 ayaM tu bidA~dibhya ityevaM vihitatvAdanArpa iti pratyudA hiyate / bahukAriSagandhA nirvArAhirityatrA'Nijantasya strIvRttitve'pi mukhyAdhikArAttasyA'nyapadArthe guNIbhUtatvena mukhyatvAbhAvAnna bhavati / nanvete jyAvAdayaH strIpratyayAH strItvasya dyotakA na tuvAcakAstatra yathA vidyudAdayaH zabdAH strIpratyayamantareNa svamahimnaiva strItvaM pratipAdayanti tathA khadvAdayo'pi pratipAdayiSyantiH kimebhyaH strIpratyayavidhAnataH 1 20 ucyate - vicitrazaktayo hi bhAvA bhavanti / tatra yathA ghanataratimiranikaraniruddhapadArthasArthe'pi nizIthe gaganatalaprasRmarAMzuracirAMzuritaranirapekSayaivA''tmAnaM prakAzayati / na caivaM stambhAdayaste'pi cA'smadAdInAM pradIpAdiprakAzakasavyapekSA AtmAnaM prakAzayantyeva / saMzliSTAnAM tu pradIpAdinirapekSA eva / yathA vA sUryopalacaNDacaNDAMzukaranikarasamparkasamAsAditamAhAtmyaH svayaM zIto'pi sAntaramadhaH sthitaM dAhAM 25 dahati na tu pratyAsannaM pratyuta tatra zaityamupadarzayati / tathA zabdA api zaktivaicitryAt kvacitpadatvena padAntarasApekSayA padAntarAnapekSeNa ca strItvaM pratipAdayanti / tatra padAntarasApekSeNa yatheyaM gaurityAdi / atra gavAdyarthasyobhayaliGgatvAdayamiti padAntarApekSeNa gavAdizabdena strItvaM pratipAdyate / tasya strItvApratipAdane iyamiti na syAt / padAntarAnapekSeNa nAmamAtreNA''dezapratyayAbhyAM ca / 12-4-35 / 22-4-73 / 3 2-4-32 / 4 2-4-81 / 5 2-4-99 / 66-1-61 / " Page #248 -------------------------------------------------------------------------- ________________ tatra nAmamAtreNa yathA svasAduhitetyAdayaH / atra nAmamAtrameva strItvapratipattau samarthamiti striiprtyyaabhaavH| Adezena sapratyayenA'pratyayena ca, sapratyayena kroSTrI kAriSagandhyati; apratyayena tisrazcatasra iti, pratyayenaikenA'nekena ca, tatraikena rAjJI kha veti, anekena sAntareNa nirantareNa sAntaranirantareNa ca, sAntareNa kAlitarA hariNitareti, nirantareNa AryANI bhavAnI, sAntaranirantareNa AryANitarA bhavAnitareti / 5 tadevamanekaprakArAyAM liGgapratipatto naikaH prakAraH zakyo niyantum / zabdazaktisvAbhAvyAt / 'kulAkhyAnAm ' / 2 / 4 / 79 / / gaurAditvAttu bhorikI-bholikI / ayamarthaH-prathamamanena prAptAvasya bAdhanArtha gaurAdau pAThaH / tatastatra pAThAd DIreva kevalo mA bhUditi krauDyAdau paatthH|| 10 ___ 'bhojasUtayoH ksstriyaayuvtyoH'| 2 / 4 / 81 // jAteriti DIpratyayApavAdo'nena dhyaadeshH| 'devayajJizaucivRkSisAtyamunikANTheviddhA' / 2 / 4 / 82 // daivayasyeti, deva eva yajJaH pUjanIyo yasya sa tathA / sAtyamuyyeti satyamugraM yasyA'sau satyamugraH ata eva nirdezAt montaH / mAntamavyayaM vA / satyamucaM rAtIti vA dde| 15 kANThayeviddhyeti-yadA kaNThe vidhyate sa tadA " tatpuruSe kRti " ityalup / yadA tu kaNThe viddhamanena tadA " amUrdhamastakAt0 " ityalup / 'SyAputrapatyoH kevalayorIc tatpuruSe' / 2 / 4 / 83 / / vyAzabdAdIrghaDyAp sUtratvAdvA se p / putrapatyorityatra sautranirdezAt " laghvakSarA0 " iti patizabdasya na puurvnipaatH| 20 __ 'asya yAM luk / 2 / 4 / 86 // IjadhikAre samAnadIrghatvenaiva prayogajAtaM setsyati kiM luggrahaNena ? satyam , yadA paJcabhiH krIta iti ikaNo lupi 'ubhayoH sthAne' iti nyAyAdIco'pi DIvyapadeze DInivRttI vyaJjanAntatA Ijvyapadeze tvIkArAntatA mA bhUditi luggrahaNam / 'matsyasya yaH' / 2 / 4 / 87 // matsIti-nanu chyAmiti-"saptamyA nirdiSTe 25 pUrvasya" taccAnantarasyeti nyAyAt matsItyatra " svarasya pare prAgvidhau" ityakAralucaH sthAnivadbhAvAd GyA nimitte yakArAsambhavAt kathaM lugiti ? naivam , vacanAdekena 13-2-20 / 2 3-2-22 / 3 3-1-160 / 4 7-4-110 / . Page #249 -------------------------------------------------------------------------- ________________ ( 166 ) varNena vyavadhAnamAzrIyate / nanu bhavatvevaM paraM matsyasyeyaM " tasyedam" ityaNi matsyAkAralope'NantatvAd jhyAmasya GyAmityaNo'kAralope dvayorakArayoH sthAnivadbhAvAt mAtsItyatra yalug na prApnoti, naivam ; " ne sandhi0 " iti sthAnivadbhAvapratiSedhAt , prathamapakSe tu " nai sandhi0 " ityasya cintA'pi na kRtA / uttarAntareNaiva siddhatvAt / 5 'vyaJjanAttaddhitasya' / 2 / 4 / 88 // taddhitasyetyatra-taddhitasambandhino yakArasyeti vaiyadhikaraNye sssstthii| yakArasya kiMviziSTasya taddhitasya ? taddhitarUpasyeti tu sAmAnAdhikaraNye sAmidhenItyAdau na syAt / aucitIti-ucac samavAye ucyati samavaiti prakRtaiH svabhAvaiH " dhruSihRSi0 " iti kiditH| vaizyIti-yeSAM mate vizo'patyamiti vaizyaH zabdaH sAdhyate, tanmate-yalopaH prApnotyeva / 10 'Apatyasya kyaccyoH ' / 2 / 4 / 91 // apatye bhava Apatyastasya sthA nsmbndhisssstthii| gArgIyatIti-'yena nA'vyavadhAnamiti' nyAyAdIkArA'kArAdinA vyavahitasyA'pi yasya luk / gArgAyate iti-yadA gArya ivA''carati kartuH kipi tallupi te pratyaye " kyaH ziti " iti kya AnIyate tadA'nena yalopo na bhavati / ci sAhacaryAt , yatazvirnAmna eva sambhavati tataH kyo'pi nAmna eva parato vihito 15 gRhyate'yaM tu nAmadhAtoriti / __ 'taddhitayasvare'nAti' / 2 / 4 / 92 // gArgakamiti-gargasyA'patyAni yaJ tasya ca " ne prAgjitIye." ityanena niSedhAd " yatro'zyAparNAnta0 " iti na lup / tato gargANAM samUho gArgakaM gotrokSAkaJ / gArgIya iti-gAya'syA'yaM ziSyazvedanyathA " gotrAdadaNDa0 " ityakaJ syAt / ___'bilvakIyAderIyasya ' / 2 / 4 / 93 // nanu vilvakIyAdayo dvidhA ke. cinnaDAdeH kIye sati, apare kutsitAdyarthakappratyayAntAdIye sati tatkeSAmiha grahaNaM ? ucyate-Adizabdasya vyavasthAvAcitvAdityAha-naDAdiSvityAdi / bilvA veNavo vetrANi vetasAstrayastakSANa ikSavaH kASThAni kapotAH kruzvAH santyasyAmiti vigrahe naDA deH kIyaH / " At" ityAp tato bhavArthe'N / kASThakIyA ityatra tu kASThakIyazabdaH 25 kacchAdau draSTavyaH, tataH kacchAdipAThAt kopAntyAcA'N ; anyathA "dorIyaH" syAt / krauJcakA iti-kruzcAzabdasya kIye naDAdipAThAd hsvH| kruzvakIyAyAM bhvaaH| nanvatra IyagrahaNaM kimarthaM bilvakIyAderityeva kriyatAmevamapi kRte bailvakA ityAdInyaNi 16-3-160 / 27-4-111 / 3 uNA0 636 / 43-4-70 / 56-1-135 / 66-1-126 / 76-3-169 / 8 2-4-18 / 96-3-32 / Page #250 -------------------------------------------------------------------------- ________________ ( 167 ) "avarNevarNasya" iti IyA'kAralope tato bilvakIyAderityanenA'dhikArAyAtasya yakAramAtrasya lope punaH " avarNavarNasya " iti IkAralope bilvakIyAderityanena yakAralope kartavye " svarasya 0" iti paribhASayA'kAralopasya sthAnitvam / "nai sandhi0" iti yavidhau sthAnitvanirAsAt 1 satyam , yavidhau sthAnitvaniSedhe'pi IkAralope sthAnitvamastyeveti IyagrahaNam / nanu tarhi bilvakIyAderyasyeti kriyatAm ? evaM kRte ya- 5 kArAdhikAre punaryat grahaNaM karoti tadevaM jJApayatyatra sasvarasyaiva yasya luk , sasvarayalope ca svaravyaJjanasamudAyatvAt " svarasya0 " iti sthAnitvAbhAve sarva bhaviSyati, satyam ; evaM kRte eSA'pyAzaGkA syAdanena yakAralope IkArasya lugbhavatIti / yadIkAralopo'pi sammataH syAttadA Iyasyeti kuyoMditi / ___GyAdegauNasyAkvipastaddhitalukyagoNIsUcyoH' / 2 / 4 / 95 // :0 lugiti-lupa evopalakSaNaM tenA'gomatI gomatIbhUtA gomatIbhUtetyatra cverabhAve'pi luvabhAvAt ddiinivRtterbhaavH| _ 'gozvA'nte isvo'naMzisamAseyo bahuvrIhau' / 2 / 4 / 96 // aMzisamAsavarjanAt samAsasyA'nta eva hsvH| nanvardhapippalIti-anaMzisamAseyo bahuvrIhAviti vyAvRttau kimiti darzitam / yato hasvatve kRte'pi 'paraliGgo dvandvoM'zIti' 15 vacanAt pippalIliGge "Ito'ktyarthAt0" iti GyAM rUpaM tathaiva, satyam ; ito'tyarthAditi vaikalpiko DIH tato'rdhapippalirardhapippalIti rUpadvayaM syAdiSyate cA'rdhapippalItyeva / nanu tarhi turyabhikSeti kimarthaM darzitam ? yato'trA'pi 'paraliGgo dvandvoM'zIti' vacanAt bhikSetyuttarapadasya strItve isvatve kRte'pi punarApi sati turyabhikSAmatikrAnto yaH so'tituryabhikSa iti / pUrvapadArthapradhAnatvAdaMzisamAsasya "gauNo GyAdiH" iti 20 nyAyopaDhaukanAt " gauzvA'nte0 " iti isvatvaM syAdatituryabhikSA iti ca saadhuH| 'kliibe'|2|4 / 97 // kANDe kuDye iti-nanvatra padaM vAkyamavyayaM ceti vacanAdaliGgatve isvatvaprAptireva nAsti tatkathamuktamasiddhatvAditi ? satyam , padasA'liGgatve'pi kANDakuDyayoravayavayoMryalliGgaM tadyadA samudAye kANDayekuDathe ityevaM rUpe upacaryate tadA prAptiH / yadvA kANDe kuDaye ityatra yo'sya sthAne pareNekA 25 reNa saha ekAraH sa kacinnapuMsakAkArasambandhI kvacitpadasambandhI kathyate-'ubhayoH sthAne' niSpannatvAt / 'vedUto'navyayamvRdIcGIyuvaH pade' / 2 / 4 / 98 // indrahaputra iti 17-4-68 / 27-4-110 / 37-4-111 / 4 2-4-32 / 57-4-116 / Page #251 -------------------------------------------------------------------------- ________________ ( 168 ) indraM hvayati " asarUpo'pavAde0 " ityaNapavAde kvipi " yajAdivace:0" iti vRti " dIrghamaivo'ntyam" indrabaH putraH / zakahU iti-zakasyA'patyAni " purumagadha0 " ityaN "zaMkAdibhyo Trelup" zakAn hvayati, zeSaM pUrvavat / vRSalIbhUtamiti-avRSalaM vRSalaM bhUtaM matAntareNedaM vAkyam , anyathA atriliGgatvAnna prApnoti / atriliGgAnyA iti ca 5 jAtilakSaNe likhitatvAdasyA'triliGgatvam / _ 'yApo bahulaM nAmni' / 2 / 4 / 99 / / GIsAhacaryAdApaH pratyayasya grahaNaM na tu vibantasyA''pnoterityAha-Avantasya ceti-nandeH " paMdipaThi0 " iti iH / bAhulakAddIghe nAndI tasyA mukham / viSTApuramiti-vizaM tAyate vipi, " voH pvayvyaJjaneluk" pRSodarAditvAt DatvAbhAve viSTA viSTaH pU: "RkpU:0" atsamAsantaH / 10 'dhruvo'ca kuMsakuTyoH ' / 2 / 4 / 101 // bhRkuMsabhRkuTizabdAvapi nArAyaNakaNThI / 'mAleSIkeSTakasyAnte'pi bhaarituulcite'| 2 / 4 / 102 // mAlAdibhiH prakRtasya nAmno vizeSaNAttadantalAbhAt kevalasya vyapadezivadbhAvAt isvasiddhau kimarthamantagrahaNamityAzaGkAyAmAha-idameveti / 15 'goNyA meye'|2|4|103 // vinaiva taddhitena goNIzabdo goNIprami te'rthe vrIhyAdAvupacArAdvartate, yathA prasthapramite prastha iti / tasya hrasva ityarthaH / satyAmapi vA taddhitaluci agoNIsUcyoriti pratiSedhe "gozvA'nte." iti ca samAse isvasya vijJAnAdiha isvo nA'stIti tadarthamidamArabhyate / 'jhyAdIdvataH ke' / 2 / 4 / 104 // somapiketyAdau isvasya dArAdiketyAdau 20 ca piti puMvaddhAvasya sAvakAzatvAt padriketyAdau cobhayaprAptau paratvAt puMvadbhAve paTTi ketyAdi na sidhyatItyAha-DIgrahaNamityAdi / GIgrahaNamanavakAzatvAt puMvadbhAvaM bAdhata ityarthaH / pratyayApratyayayoriti nyAyAna bhavatIti-kakateraci pRSodarAditvAdAtvaM, pacanaM pAko pani te'niTa0" iti katvam / atha kAyateH pibatezca "bhIN zalivali." iti, yadA kastadA hrasvaH kasAna bhavati ? ucyate-uNAdInAmavyutpannatvAd , vyutpa25 tipakSe tu bahulavacanAnna bhavati / na kaci' / 2 / 4 / 105 / / bahulakSmIka itraikatve " pumanaDunau0" bahutve 15-1-16 / 2 4-1-79 / 3 4-1-103 / 46-1-116 / 5 6-1-120 / 6 uNA. 607 / 7 4-4-121 / 87-3-76 / 9 2-4-96 / 10 4-1-111 / 11 uNA0 21 / 12 7-3-173 / Page #252 -------------------------------------------------------------------------- ________________ ( 169 ) tu " zeSAdvA" kac / pUrvasUtre ka iti niranubandhe kaci prAptireva nA'stItyAha-na kacIti pratiSedha iti / naiSAdakarSaka iti-uvarNAdikaNiti iti / ___ 'icA'puMso'nitkyAppare' / 2 / 4 / 107 // ApIti kRta upazleSasaptamyaiva / AbupazliSTe kakAre itvamityarthasya siddheH paragrahaNaM niyamArthamityAha-Abeva para iti / sarviketi-sarvA nAma kAcittataH svArthe " yAvAdibhyaH kaH " | " yAdI- 5 dUtaH ke " isvatve'syA'yattadikAraH / sarvAdeH sarvazabdasya tu tyAdisarvAderityanenAs. ntyasvarAt prAgaki saviMketi na syAt / mAtRketi-nanu yathehA''b nAsti tathA mimIte iti dhAnyamAturapi mAtRzabdenA'bhidhAnAdapuMsa ityapi nA'sti / tato vyaGgavikalatvAnedaM pratyudAharaNaM yujyate / pratyudAharaNaM hi tadaGgAbhAve kAryAbhAvaM pradarzayattadaGgasAmarthyapradarzanArthamupAdIyate / tatrA'Ggadvayavaikalye kasyA'Ggasya vaikalyAdiha kAryA- 10 bhAva iti nirNayAbhAvAdekasyA'pyabhAva iti, naiSa dossH| jananIvacanasyA'nyasyaivA'vyutpannasya mAtazabdasya grahaNAt / yadvA pratyudAharaNadimAtramidaM tena svasRketyAdi pratyudAharaNaM draSTavyam / 'svjnyaa'jbhstraa'dhaa'tutyykaat'|2|4 / 108 // svA jJAtiH striketi-yadyapi svazabdaH 'svo jJAtAvAtmani klIve, triSvAtmIye dhane'striyAm ' iti 15 paThayate tathApi kutsitAdyarthaviSaye jJAtAvapi strItvamata eva pAThAt / bhavati yupAdhibhedAlliGgayogastadanyaliGgatvaM ca yathA pacati rUpamityaliGgasyA'pi napuMsakaliGgAtvam / kuTIramiti-strIliGgasyA'pi napuMsakaliGgatvam / vicitrA hi zabdazaktayaH / yadvA jJAtiratra strIrUpA vivakSitA tena yonimannAmatvAt svazabdasya strItvam / na vidyate svA yasyA iti kRte kapi asvikA asvaketi rUpe / kaci tu asvikA asvaketi 20 ruupe| kapi nimittabhRte vikalpapakSe "asyA'yat" iti na vikalpasAmarthyAt / kaci tu " na~vA''pa" iti hrasve kRte asyA'yattadbhavatyeva / na ca sUtravikalpaH pravartate / sUtraM vinA'pi asvikA asvaketi sidhyata iti / asviketi rUpamekaM rUpeNaiva gatArthamiti / svA AtmA AtmIyA ceti-strIsambandhyatrA''tmAvivakSitastasya ca yonimatA strIzarIreNA'bhedopacArAt yonimannAmatvAt svA ityatra strItvam / 25 'yesssuutputrvRndaarksy'|2|4 / 109 / / yadA tu na dve na eSeti eSadvizabdau napUrvAvitvavikalpaM na prayojayatastatrApi kRte nasamAse'nasamAse vAgiti dvayI gatiH / ubhayorapi ca pakSayovibhakteH para Abiti / yato'ntaraGgAnapi vidhIn bahiraGgA'pi lubbAdhata iti samAsArthAyA vibhaktestyadAyatvAt pUrva lupA 17-3-175 / 2 7-3-15 / 3 2-4-104 / 4 2-4-106 / Page #253 -------------------------------------------------------------------------- ________________ bhAvyaM, pratyayalope pratyayalakSaNaM ca nAsti, samudAyAd yA vibhaktistAmAzritya tyadAdyatve satyApA bhAvyaM, sa ca vigrahakAlabhAvinyA vibhaktyA vyavadhIyate / tahiM dvike iti mUlaprayoge'pi kutsite dve iti taddhitavRttau " tyAdisarvAdeH 0 " ityaki aukArasya lope taddhitAntAdaukAre tadAzraye tyadAdyatve Api ca taddhitavRttinimittasya 5 aukArasya sthAnivadbhAvAna prApnoti ? naivam , ubhayorapi aukArayorekapadabhaktatvena vyavadhAnaM na bhavati / advake ityatra tu samAsabhaktasya aukArasya prathamena dvizabdabhaktena aukAreNa vyavadhAnaM bhavatyeva / kRtrimaH putraH-"tanuputrANu0" iti ke putrakaH strIcet putrikA / vRndAriketi-prazastaM vRndamasyA'stIti vRndAdArakastato " jAnterayAnta0 " iti bAdhAyai " ajAdeH" ityApA / 'asyaa'yttkssipkaadiinaam'|2|4 / 111 // pRthagyogAditi-ayamoM yadyatrApi vikalpaH syAttadA svikA svaketyAdau " GyAdIdUta: ke " iti isvatve'nena vaikalpikasya itvasya siddhatvAt , " svajJAjabhatrA0" ityAdInAM pRthagupAdAnamanarthakaM syaadityrthH| 'tArakAvarNakA'STakA jyotistaantvpitRdevtye'|2|4|113 // 15 NijantAdvarNyata iti karmaNi saMjJAyAM Nake varNakA / varNayatIti tu caurAdikapratipa tyartha tivA nirdezo na tu NakArambhakaH / athavA varNayatyAdhAravizeSagatamAdheyaguNaM vAdayatIti / // ityAcAryazrIhemacandrasmRtAyAmavacUrNikAyAM dvitIyasyA' dhyAyasya caturthaH pAdaH // 20 'dhAtoHpUjArthasvatigatArthAdhiparyatikramArthA'tivarjaH prAdirupasargaH prA. k c'|3|1|1|| prAkchabdasyA'vyavahite vartanAdAha-na para iti / dhAtvarthaH prazasyate iti-zobhanatvoddhAvanena sici stautyorarthasya kartuH pUjA pratIyata ityarthaH / gatA vidhiparIti-gato jJAto'rtho'bhidheyaM yayostau gatArthoM, yo'rtho'nayootyastasya praka25 raNAdivazAdavagame niSprayojanAvetAvucyate iti gatArthatvam / yadyevaM prakaraNAdinokta tvAttadarthasya tayoH prayogA'yogaH, ucyate-prakaraNAdeva gatArthAnAmapi sphuTatarArthA'va. gatyarthaH prayogo loke bhavati / yathA'pUpo dvau brAhmaNo dvAvanayetyapUpAvityatra dvivacanAdavagate'pi dvitve dvizabdasya prayoga iti / samAsAbhAvAditi-gatisaMjJAyA abhAvAt 1 7-3-29 / 27-3-23 / 32-4--16 / 42-4-16 / 52-4-104 / 62-4-108 / Page #254 -------------------------------------------------------------------------- ________________ ( 171 ) "gatikanya0 " ityanena / " atiratikrame ca " ityapi bAhulakAt na / vRkSaM vRkSamabhisizcatIti-cIpsArthenA'bhinA yogAt " lakSaNavIpsye." iti dvitIyA / dhAtvartha bAdhata iti-prAderavyayatvAdanekArthatAM darzayati / dhAtupAThe yo'rthastadapekSayA dhAtvartha bAdhata ityuktamanyathA'nekArthatvAddhAtUnAmayamoM na syAt / abhyantarIkRtyeti-buddhi. sthiikRtyetyrthH| yasmAdviziSTaiva kriyeti-kriyAyAH kSaNikatvAt sAmAnyakriyAyA 5 utpatyanantarameva vinAzAdupasargayoge na syaadvishisstttvmityrthH| antaraGgatvAdevadIrghatvayoriti-sampannakAraNatvAdetvadIrghatvayorantaraGgatvaM tAgamasya tu sampatsyamAnakAraNatvAdahiraGgatvam / kRte ca yabAdeze ekapadatvAttAgamasyaivA'ntaraGgatvam / " vyaJjanasyAnAderluk' itIti-ubhayoH sthAne niSpannatvAd yakAravakArayordhAtuvyapadezAt punarapi "vyaJjanasyA'nAdekheMga" bhavati / tasyA'dhAtutvAditi-sannAdeH pratyayasya 10 kriyArthatve'pi na dhAtutvaM svAdisAhacaryAd bhvAdayo'pratyayA eva dhAtavo'nye'pi tathA / amano manaH subhavati durbhavati abhibhavatIti vAkyaM kartavyaM " vyarthe bhRzAdestoH" kyA salopazca / suzabdasya bhavatinA sambandha iti / yadA tu asumanAH sumanA iti manasA sambandhastadA suzabdasya prAktaM siddhameva / nanu sukaTaMkarANi vIraNAni duSkaTaMkarANi vIraNAnItyatra gatisaMjJakasya suzabdasya dhAtoH prAk prayogaH 15 prApnoti ?, naivam : " duHsvISataH kRcchAkRcchArthAt khal," " cyarthe ka pyAd bhUkRgaH" ityatra ca khitkaraNAt / tasya hyetatprayojanaM khiti mo'nto yathA syAt / yadi ca suzabdasya prAgdhAtoH prayogaH syAttadA khitkaraNamanarthakaM syAditi / suzadvAdinA kaTAdervyavadhAnAt / suzaddhAcavyayatvAnna bhavati / 'UryAdyanukaraNacciDAcazca gatiH' / 3 / 1 / 2 / / so'yamityabhedopacA- 20 reNa kutazcitsAdRzyAt , yenA'nukriyate tadanukaraNamityAha / anukaraNAnIti-ciDAco pratyayatvAt prakRterAkSepAt pratyayamAtrasya dhAtusambandhAsambhavAca tadantapratipattirityAhavyantA iti / DAjiti citkaraNAtpitA kRtvetyAdau pitRzabdAt " Rduzanas." ityanena DA iti tadantasya gatitvAbhAvAtatto yabAdezAbhAvaH / khADiti kRtvetikRtvetyasyetinA sambandhaH / itazca khADityanena ato dhAtoH khATazca parasparaM 25 na smbndhH| svadhApitRbhya iti zruteH, kathaM svadhA devatA sampradAne vartate ? ucyate-pitRNAmapi devtaaruuptvaaddossH| 13-1-42 / 2 3-1-45 / 3 2-2-36 / 4 4-1-4 / 5 3-4-29 / 65-3-139 / 75-3-140 / 81-4-84 / Page #255 -------------------------------------------------------------------------- ________________ ( 172 ) 'kArikA sthityaadau'| 3 / 1 / 3 // zlokavAcinastu kArikAzabdasya satyapi dhAtusambandhasambhave prayogAdarzanAt grahaNAbhAva iti / 'agrahA'nupadeze'ntaradaH / / 3 / 1 / 5 // madhye hiMsitveti-antaH zabdo madhye'dhikaraNabhUte vartate parigrahe ca, tatra parigrahe pratiSedhAditaratra gatisaMjJA vijJAyate 5 iti darzayati / vizeSAnAkhyAyane cintayatItyasya sthAne kathayatIti prayogo jJeyaH / _ 'kaNe mnstRptau'|3| 1 / 6 / sUtre'vyayamityasyA'karaNAtkaNe manas ityete avyaye iti svarUpanirUpaNamAtrameveti / tRptAviti vyAvRttenaM vyaGgavaikalyam / ___ 'puro'stamavyayam ' / 3 / 1 / 7 / puraH kRtvetyatra-purazabdAt zasi sakA rAnto'styeveti na dvayaGgavaikalyam / 10 'gatyarthavado'cchaH / / 1 / 8 / atra samAsAntavidheranityatvAdata eva nirdezAdvA " cavargadaSahaH" iti samAsAnto na bhavati / avateraci pRSodarAditvAda. kArasya chakAre " svarebhyaH" iti dvitve accha iti abhyAdAvarthe'vyayaM nirmalAdAvanavyayam / 'madhyepadenivacanemanasyurasyanatyAdhAne' / 3 / 1 / 11 // anatyAdhAne 15 iti atra-" vibhaiktisamIpa0 " ityanenA'rthAbhAve'vyayIbhAvaH / tasminnapi " saptamyA vA " iti vikalpAdambhAvAbhAvaH tatpuruSo vA / madhye kRtvA vAcaM tiSThatIti-aupacAriko'yamAdhAra iti vAco'natyAdhAnamasti / vacanaM hi zabdaprakAzanaphalaM na kenA. 'pi saha samavaiti / 'upaaje'nvaaje'|3|1|12|| upa anu ityevaM pUrvAMdajateji pRSodarA20 ditvAdekAre-upAje'nvAje / 'svAmye'dhiH' 3 / 1 / 13 // prAdirUpasarga iti vartata iti-atraiva sUtre maNDUkaplutanyAyena prAdirupasarga iti vartate, na UryAdi sUtreSu tena UryAdInAM na upasagesaMjJA / tatazca UrI syAdityAdau " prAdurupasargA0 " iti na Satvam / prAktve'pyani yama iti-na kevalaM samAsa evetyarthaH / nanvadhipUrvaH karotirviniyoge vartate tatkathaM 25 svAmitve gamyamAna iti ? ucyate-satyam , viniyogo'pi cetsvAmitva viSayo bhavati / 'sAkSAdAdizravyarthe ' / 3 / 1 / 14 // cyantAnAmiti-arthagrahaNAcyantAnAM vikalpo na bhavatIti / mAntatvaM nipAtyata iti-tena lavaNIkRtyetyAdau pUrvasU 17-3-98 / 21-3-30 / 33-1-39 / 43-2-4 / 52-3-58 / Page #256 -------------------------------------------------------------------------- ________________ ( 173 ) travihitagatisaMjJAsanniyoge na bhavati / tathA lavaNAM kRtvA yavAgU bhute / zItaH kRtaH zItA kRtA zItAH kRtA ityAdAvabhidheyavalliGge gatisaMjJAyA abhAvAt mAntAbhAvaH / 'prAdhvaM bandhe' / 3 / 1 / 16 / / bndhhetukmiti-bndhjnitmityrthH| duSTAzvAdirhi bandhanenA''nukUlye vyavasthApyate / bandha ityucyata iti-kAraNe kAryopacArAt , kAraNaM bandhaH kAryamAnukUlyaM bandha evA''nukUlye vartate / __ 'nAma nAmnaikArthe samAso bahulam ' / 3 / 1 / 18 // sAmarthyamanubhRya bhavatIti-nanu bhavanakriyAyAH sAmarthya vizeSaH kartA, anubhavanakriyAyAstu padAni kartRNIti bhinnakartRkatAyAM ktvA na prApnoti, naivam ; vartanakriyApekSayA tulyakartRkatvaM, vartanakriyAyAstu padAnyeva kartRNi, ko'rthaH ? padAnAM sAmarthyamanubhUya vartamAnAnAM sAmarthyavizeSo bhavati / na ca vAcyamanubhavanakriyAyA bhavanakriyAyAzca sAmarthyavi- 10 zeSa eva karteti tulyakartRtvaM, yataH parasparavyapekSA padAnAmeva sambhavatItyanubhavanakriyAyAH padAnyeva kartRNi / ananubhUyaiveti-nityasamAsatvAditi zeSaH / jAmadagnya iti-prathamApatyasyA'pi pautra kAryakaraNAd vRddhatvavivakSAyAM " gargAderyam" vispaSTAdayaH paTvAdInAM pravRttinimittasya pATavAdevizeSaNAni, na tu dravyasyeti vispaSTamiti napuMsakatvam / ata eva mukhyaM sAmAnAdhikaraNyaM nA'stIti karmadhAraya. 15 tatpuruSAbhAvaH / kASThA paraM prakarSamiti-kASThAzabdasya strIliGgasya kriyAvizeSaNatvAt napuMsakatve " anaMto lup " bhavati isvatvaM tu bAhulakAnna bhavati / Urdhvamauhartikamiti-UvaM muhUrtAdyo bhavaH kAlastatra bhavaH, " adhyAtmAdibhya ikaN," saptamI cordhvamauhUrtike " iti nirdeshaaduttrpdvRddhiH| vAsasI iveti-atrottarapadaprAdhAnyAt seH " avyayasya " iti lup / evaM dRSTapUrva iti-pUrva dRSTA ityapi kRte nipAtanAd hastra- 20 tvam , tena na me zrutA nA'pi ca dRSTapUrvA iti siddham / sAmAnyena samAsaM kRtvA / pazcAta strItve vaa| caranti gAvo dhanamasyeti-atra samAse carantiguriti syAt / nityasandhyAdiriti-aikapadyAt "hrasvo'pade vA" iti hasvavikalpApravRtternityaM yatvAdi bhavatItyarthaH / padatvArthamiti-anye tvAhureko dvAvityAdivadukteSvapyekatvAdiSu nAmArthatvAt kevalAyAzca prakRteH prayogAbhAvAd bhAvyamatra prathamaikavacanena tasya ca " dIrgha- 25 GayAb" ityanena luba, " anaMto lup" iti veti tanmatagrahaNAyA''ha padatvArthamiti / tyAdyantArthaprAdhAnyAditi-tyAdyantasya sAdhyArthapradhAnatvAdasavavAcitvaM, asattvaM ca sAmAnyaM; sAmAnyaM ca napuMsakaM tataH " anaMto lup"| - 16-1-42 / 21-4-59 / 36-3-78 / 45-4-30 / 53-2-7 / 61-2-22 / 71-4-45 / Page #257 -------------------------------------------------------------------------- ________________ ( 174 ) 'sujvArtha saGkhyA saGkhyeye saGkhyayA bhuvriihiH'|3|1|19|| vikalpaH saMzayo veti-nanu vikalpasaMzayayoH ko bhedaH 1 ucyate-nirNaye sati vikalpaH, yathA-devadatto bhojyatAM caitro vA, yadvA vikalpe kriyApravRttiH saMzaye tu na / vikalpe kriyApravRttiryathA dvitribhyo dehi bhojanaM, tatazca dvAbhyAM tribhyo vA dehIti 5 vikalpo gamyate / ato'smin sati kriyApravRttiH / saMzaye kriyApravRttyabhAvo yathA puruSebhyo dehItyukte tribhyo dApitaM catubhyo veti saMzete / na jAne trayazcatvAro vA''gatA iti ca saMzayaH / nanu dvidazA ityAdau tu sujathai samAsaH kasmAnna kriyate ? ucyate, yadi neSyate tadA'nabhidhAnAt / 'AsannAdUrAdhikAdhyA dipUraNaM dvitIyAdyanyArthe ' / 3 / 1 / 20 // 10 Asanna-pUraNamabhidheyatvena vidyate yasya pratyayasya yasmin vA'bhrAditvAdakAre pUraNA rthavihitaH pratyaya ucyate, tasya ca kevalasyA'sambhavAt tadantazabdasya cA'rdhAdIti vizeSaNamityAha-pUraNapratyayAntamiti / dvitIyAdiryAsAM vibhaktInAM tA dvitIyAdayo dvitIyAdayazca tadanyacca tasyA'rthaH / AsannadazA iti-AdazabhyaH saMkhyetyasya prAyika tvAdatra dazanazabdaH saMkhyAne vartate / paraM saMkhyeyena sahA'bhedena bahuvacanam / yadi 15 saMkhyeyavRttinA dazanzabdenA''sannA daza yeSAmityeva vAkyaM kriyate na dazatvamiti tadA saMkhyeye'bhidheya iti vRttyaMzena niSedhAnna syAdanena samAsaH / navaikAdaza ceti paryAyazca vighaTeta / yata itthaM kRte ekonaviMzati-ekaviMzatisaMkhyApratItiH / yathA dazazabdo dazatve saMkhyAne vRttastathA viMzatyAdayo'pItyAha-evamAsannaviMzA iti / adUradazA ityAdiSu " vizeSaNaMsarvAdi0 " iti saMkhyAyAH pUrvanipAto na bhavati / 20 " pramANIsaMkhyADDaH "-iti saMkhyAyAH samAsAntavidhAnAt / adhikA daza yebhyo yeSu veti-ekAdyavayavApekSayA yaddazAnAmadhikatvaM tat ekAdazAdisamudAyApekSayApi jJeyaM, tenAdhikayoge " adhikena bhUyasaste" iti saptamIpaJcamyau siddhaye yacchabdena ca bahUnAmekAdInAmabhidhAnAt paJcamIsaptamyobahuvacanamityAha-yebhyo yeSu veti / ekAdazA diSu dazAnAmadhikatvaM kimapekSamityAha-ekAdyapekSamiti / nanu tarhi kathamadhikA daza 25 yasyetyekavacanena vAkyaM na kRtaM ? ucyate-bahuvacanamavayavAvayavinorabhedavivakSayA / ekAdazAdayo'vayavina ekAdayo'vayavAstata upacArAdavayavasyaikasyA'trayavinAM ca bahuvacanam ko'rtho ? / yebhyo yeSu vA ekAdazAdisamudAyeSvekAdyapekSayAdhikA daza ityarthaH / adhikaviMzA iti-avyutpanno'yamadhikazabdastena " taddhinAkako.'' iti na puMvaniSedhaH anyathA kopAntyadvArA niSedhaH syAt / evamadhikatriMzA ityapi / arddha 13-1-150 / 2 7-3-128 / 3 2-2-111 / 4 3-2-54 / Page #258 -------------------------------------------------------------------------- ________________ ( 175 ) paJcaviMzA iti - " pratyayaH prakRtyAdeH" iti nyAyena pUraNapratyaye maTi paJcamItyasya pUraNapratyayAntatA nA'rdhapaJcametyasya tena " taddhitAkako 0 " iti na puMvanniSedhaH / nanu yathA bahuvrIhiNA vibhaktyarthasyA'bhidhAnAt SaSThayAdayo na bhavantyevaM liGgasaMkhyayorabhidhAnAttayodyatakatvAt ityAdayo na prApnuvanti, ucyate - svArthikatvAdyAdInAM samAsenA'bhihite'pi strItvAdau tadyotanAya bhavanti / striyAM yadvartate nAma tasmAdyAdayo 5 bhavantIti hi tatrA'rthaH / tathA citraguriti samAsena nAmArthamAtrasya karmAdizaktirahitasyaikatvAdaya uktAstataH karmAdigataikatvAdipratipAdanAya vacanAni bhavanti / citraguM pazya, citraguNA kRtamiti prathamA tarhi na prApnoti samAsena saMkhyAyA abhidhAnAt, naivam ; sA'pi na kevalA prakRtiH prayoktavyA na ca kevalaH pratyaya iti samayAd bhaviSyati / athavA yadA citragurekatvaviziSTo nAmArthaH pratipipAdayipitastadA 10 vibhaktyA vinA'sau na zakyate pratyAyayitumiti prathamaikavacanaM vidheyamevaM dvitva bahutvayordvivacanabahuvacanavidhiH / 'ekArthaM cAnekaM ca' / 3 / 1 / 22 / / samAno'rtho'dhikaraNamiti - yathA''rUDho vAnaro yamityatra - ArUDho'pi sa vAnaro'pi saH / citragucaitra iti - nanu yathA cArthe dvandvavidhAnAd dvandve cakArasyAprayogaH, evamihApi caitrAdeH prayogo na prApnoti, naiSa doSaH citraguzabdena tadvanmAtraM sAmAnyamucyate na tu vizeSa iti tatrA'vazyaM vizeSArthinA vizeSo'nuprayoktavyaH / citraguH kazcaitra iti vA vikalpena naro vane ramate "kecit " iti De vanarastasyA'yamiti vA vAnaraH, anteSu zitInIti - arthakathanamidaM vigrahastu anteSu zitIni, antazitInIti / avAntarasamAsaH kAryaH / anyathaikArthatvaM na syAt / paJcanAvapriya ityatrATi samAsAntAt GIrna bAdhante svArthikAH kvacidityataH akArAntAnnAmno GIvidhAnAt samAsamadhye DIrna bhavatIti nyAsakAraH / yathA me mAtA tathA me piteti - me mAtetyAdyarthakathanaM me mAtA manmAteti tu vigrahaH / tato yatheti manmAtriti tatheti ca trayANAM padAnAM matpitrA saha samAsaH prAptaH / na ca vAcyamekArthatvAtvAbhAvAnna samAsaH / yato ya eva mAtRsadRzaH sa eva matpitetyekArthatvamasti / asyodAharaNasyA'yamarthaH - yathA- kazcitkenacitpRSTaH kIdRzaH kulazIlAdinA tava piteti / sa Aha-yathA me 25 mAteti / athavA snAhIti kaciduktaH sa Aha yathA - me mAteti / yathA zuddhA me mAtA tathA pitA'pItyabhijanazuddhirapi snAnaM kiM bAhyena snAnena ?, tataH susnAtaM bho iti 20 uSTramukhAdayaH ' | 3 | 1 | 23 || upamAnamupameyena samasyamAnaM naikArthatAM bheje, sa eva candrastadeva mukhaM na bhavatyato bhinnasUtram / sAmAnyavAcinA ceti-sAdhAraNadharmavAcinAvasthAnAdirUpeNetyarthaH / 13-2-54 / 25-1-171 / 6 15 Page #259 -------------------------------------------------------------------------- ________________ ( 176 ) 'shsten'|3|1 / 24 // teneti tRtIyAntapratirUpakA nipAtAttRtIyA / na tulyayoga iti-nanu tulyayogavidyamAnArthayoH ko bhedaH 1 ucyate-kriyAguNadravyairubhayoH sadRzaH sambandhastulyayogaH / vidyamAnArthatA tu na tathA / tathAhi-sakarmakA dAtmanepadamityukte yathA dhAtorAtmanepadaM na bhavati tathA karmaNo'pi / tathA salomako 5 bhojyatAmiti yathA devadatto bhojyate na tathA lomAnyapi / kvacinna bhavatIti-tulya yoge tu bhavatyeva / vahati gardabhIti-atra tatputrANAmastitvameva vivakSitaM na tu vahanakriyeti vidyamAnArthatA / 'dizo rUkhyA'ntarAle' / 3 / 1 / 25 // antarAlasyA'nyapadArthatve'pi prathamAntatvAd " ekArthaM cA0" ityanena na prApnotIti vacanaM kajabhAvArtha ca, katha10 miti cet ? ucyate-" zeSAdvA" ityatra hi zeSe sAmAnyavihite vahuvrIhau na tvanyasminniti vyAkhyAnAt / evaM " sujvArthe0" ityAdisUtratrayamapi / 'tatrA''dAya mithastena prahRtyeti sarUpeNa yuddhe'vyyiibhaavH'|3| 1 / 26 // 'kAkAkSagolakanyAyena' mithaH zabdaH prtyekmbhismbdhyte| ata eva sUtra madhye paThitaH / prahRtyeti-iti zabdo vaakysvruuppraamrshaarthH| sa ca pratyekaM samba15 dhyate, tatrA''dAya mitha iti mithastena prahRtyeti / avyayIbhAvasaMjJetyatra-'nanu saMjJA saMjJAntarabAdhikA neti' nyAyAdvahuvrIhisaMjJA'pyastu ?, naivam dviguzceti cakArakaraNAtdvitIyA saMjJA na / kezAkezIti-nanvanyacikIrSitAyAH kriyAyA anyena karaNaM kriyAvyatihAraH tatazca yadekena kezagrahaNamakAri tadaparo na vidhatte paracikIrpitaM, kintu svacikIrSitamiti kriyAvyatihAro nA'stIti kathaM samAsaH ? ucyate-yadyapi svaci20 kIrSitA'nyA kriyA tathApi tatsadRzatvAdekaiva / yathA yadyayaM me odanaM dAsyati tadA 'hamapyasmai tameva dAsyAmi pazcAtkiM tameva dadAti ? paraM tatsAdRzyAdanyo'pyodanaH sa evocyate / evamatrA'pi / kezeSu ca kezeSu gRhItvA yuddhamaneneti-ekaH sakezaH anyazca muNDo'to na mitho'bhAvaH / ___ haste ca pAde ca gRhItveti-yadA tu hastazca pAdazceti kRtvA "prANitUryAGgANAm" 25 ityekatve hastapAde ca hastapAde ca mitho gRhItvA kRtaM yuddhamiti kriyate tadA hastapA dAhastapAdIti bhavati / vyAsajetAmiti-bAhvozca bAhvozca mitho gRhItvA vyAsaGgaH kRtaH / kriyAvyatihAre AtmanepadaM hyastanI AtAm vyAsaGgaM kRtavantAvityarthaH / 'nadIbhirnAgni' / 3 / 1 / 27 // zanairgaGgamiti zanairyogAdgaGgA'pi zanaiH sA 13-1-22 / 2 7-3-175 / 3 3-1-19 / 4 3-1-137 / Page #260 -------------------------------------------------------------------------- ________________ ( 177 ) vidyate yatra / svarUpasya ca grahaNamiti - uttarasUtre paJcanadamityatra / svarUpagrahaNAca paryAyANAM srotasvinInimnagAsindhuprabhRtInAM na grahaH / 'saMkhyA samAhAre' / 3 / 1 / 28 / / nivRttamiti - samAhAre iti bhaNanAt / ubhayapadapradhAnaH / samAso'nena vidhIyate / samAhAra iti kimiti - samAharti vinA dvIrAvatIko deza ityAdau dvigoriva bahuvrIherapi bAdhakaH syAt / dvigubAdhanArthamiti - 5 nanu tarhi tasya kA'vakAzaH 1 satyam, nadInAmno'nyatra godAvarINAM saptatvamiti - A dazabhyaH saMkhyA saMkhyeye vartata ityasya prAyikatvAt vRttiviSaye dvyAdayaH saMkhyAne'pi vartante / saptagodAvarIti - anyastu sarvo napuMsakatve " kI " iti svaH, evaM dvigodAvari / 6 ' vaMzyena pUrvArthe ' / 3 / 1 / 29 / / sa ihA''dya iti - nanu vaMze bhavA iti 10 vyutpattyA sarve'pi pAThakAH kArakAca kathaM na labhyante, Adya evaM kathaM gRhyate 1 ucyate - gauNa mukhyayoritinyAyAt / ekamunivyAkaraNasyeti - eko munirvaMzya etAvAneva vigrahaH / vyAkaraNasyetyetattu bhinnapadam, ato'nyapadArthAbhAvAnna bahuvrIhiH / pUrvapadArthaprAdhAnyAcca yathAkramamekavacanadvivacanabahuvacanAni teSAM ca " aMnato lup " / sapta kAzaya iti - kAze rAjJo'patyAni " dunAdi 0 " itiJyaH / " baihuSvastriyAM " lup / eka- 15 viMzatibhAradvAjamiti- bharadvAjasyeme ityeva kArya " taisyedam " ityaN apatye tu bidAdyaJo " binaH0 " iti bahuSu lopaH syAt / yadyapyatraikaviMzatizabdasya vizeSalakSaNenaikatvaM tathApi pUrvapadArthapradhAnasyaikaviMzatizabdavAcyasya bahutvAdbhAradvAjAdbahutvameva zadvazaktisvAbhAvyAt / " pAre madhye'gre'ntaH SaSThyA vA " / 3 / 1 / 30 / / samAse nipAtayiSya- 20 mANaikArAntAnAmidamanukaraNam | pAraM gaGgAyA iti vigrahaH / diGmAtrametat gaGgAyAH pAramityapi kRte pAregaGgamiti bhavatyeva / " prathamoktaM " ityataH / giryanta iti vetyasya pratyekaM sambandhastena yatra SaSThIsamAsaH prAptastatrA'nujJAyate / giryanta ityatra tu " tRptArtha * " ityanenA'vyayatvAnniSiddho'pi vidhIyate / " ' yAvadiyatve ' / 3 / 1 / 31 / / iyatAM paricchinnasaMkhyAnAmiyato vA pari- 25 chinnaparimANasya bhAva iyatvaM tasmin / yAvantIti - avyaye tu yAvadamatrANIti kAryam / yAvadamatramiti - pUrvArthapradhAnatvAdavyayatve siH / anavyayatve tu jassamAsAt / yAva 12-4-97 / 21-4-59 / 3 6-1-118 / 4 6-1-124 / 5 6-3-160 / 6 6-1-54 / 7 3-1-148 / 8 3-1-85 / Page #261 -------------------------------------------------------------------------- ________________ ( 178 ) dattamiti-asamastamidam / ataeva tAvadityupAdIyate / samAse hi guNIbhUtatvAttAvadityasyopAdAnAbhAvaH syAdyathA yAvadamatramityatra / 'paryapAvahirac paJcamyA' / 3 / 1 / 32 // paritrigartamiti paJcamyarthapradhAnAt prathamA / kriyAvizeSaNatvavivakSAyAM tu dvitIyA, yathA AmekhalaM saMcaratAmi5 tyatraivaM sarvatrA'pi / pratipadavihatAyAzceti-lakSaNapratipadoktayoriti nyAyAt / apazAkha iti-na ca vAcyaM zAkhAyA apena saha sambandhAbhAvAdeva na bhaviSyati samAsaH / yato gatArthasyA'penaivA'bhidhAnAdastyapena zAkhAyAH sambandha iti / na ca paratvAt " pratyava0 " iti tatpuruSeNA'sya bAdheti vAcyaM, tatrA'nyagrahaNAt / . 'lkssnnenaabhiprtyaabhimukhye'|3|1 / 33 // pratyagnimiti-vaicitryArtha 10 sasandhivAkyam / abhyagnIti-atrA'gninA zalabhapAto lakSyate ityagnirlakSaNaM bhavati / tasya cA'bhipratibhyAmAbhimukhyaM pratipAdyate / agnau hi zalabhAH saMmukhA eva patanti / lakSyIkRtyeti-lakSaNatvena lakSyIkRtyetyarthaH / yadvA darzanakriyApekSayA'gnirlakSyaH patanakriyApekSayA lakSaNaM yataH pUrva pazyaMti tataH pataMti / srughnaM prati gata iti-atra srughnAdanyAnnagarAntaraM gantukAmaH pathi vyAmohAttameva pratyAgata iti nAsti 15 gamanaM prati srudhnasya lakSaNatA / yaduddizya hi gamanaM kriyate tallakSaNaM bhavati / atra tu vyAmohAdevetthaM gtH| gatakriyApekSayA ca dhnasya karmatvam / yenA'gnistena gata iti-lakSyaM teneti lakSyasya dyotakamaggilakSaNaM yeneti lakSaNasya dyotakamiti lakSyalakSaNabhAvaH / 'dairye'nuH / / 1 / 34 // vRkSamanu vidyotata iti,-atra vRkSo vidyotana20 sya lakSaNatvena vivakSyate na daiya'syeti / 'tisstthdgvityaadyH'|3|1|36 / / AyatIgavamiti-'iMNaka' AyantIti zatari "hiNorapvi0" iti yatve yAM Ayatyo gAvo yasminniti kAryam / vRttau svarthakathanamAtramevaM pUrvatra tiSThagvityatrA'pi / asAdhava iti-dvitIyAdyantA iti zeSaH / evaM prAntamiti-pragatatvamantasya pragato'ntaH pragato'nto'sminniti vA / samatvaM samA25 natvaM vA pakSasya tIrthasya tIrasya ceti vigrahatrayaM darzanIyam / evaM prAntamiti, stramataM paramataM cehA'pi draSTavyamityevaM zabdArthaH / iti karaNAca kRtApasavyAdiSu samAso na bhavati / yatra ca dRzyate tatra cintanIyam / 13-1-47 / 2 4-3-15 / Page #262 -------------------------------------------------------------------------- ________________ ( 179 ) 'nityaM prtinaa'lpe'|3|1| 37 // zAkapratIti-pUrvArtha ityadhikAre' pyasambhavAdasyottarapadArthapradhAna evA'yaM smaasH| 'saMkhyA'kSazalAkaM pariNA dyUte'nyathAvRttau' / 3 / 1 / 38 // nanu " nAma nAmnyaikArthe0 " ityataH sUtrAt aikAyeM satItyanuvartate / tata aikAyeM sati samAsaH aikAya caikapadyaM taca samAse sati bhavati / tata itaretarAzraye doSe samAsaH 5 kathaM ? ucyate-yatra yatra yena sUtreNa samAsaH kartumiSyate tatra tatra tasmAdeva aikAyeM prathamaM jJAtavyam / tataH samAsaH / anyathA hi sarvANyapi sUtrANi nirarthakatAM bhajeraniti hi nyaasvidH| SaDAdibhidhUtAbhAvAt SaTparItyAdi na bhavati / utkarSatastu catuSparItyeva nityasamAso'yamiti pariprayogo vAkye nA'kathi, kintu na tathA vRttmitipryaayH| samaviSamadyUte iti-ekikAdvike rUpe / anye pUrvamiti- 10 tasminneva dyUte / 'vibhaktisamIpasamRddhivyRddhyarthAbhAvAtyayAsampratipazcAtkramakhyAtiyugapatsahasampatsAkalyAnte'vyayam' / 3 / 1 / 39 // samasyata iti-anvartharUpatvaM samAsasaMjJAyAH pradA'vyayIbhAvasaMjJo bhavatItyupasaMharati / adhistrItiatrAdhizabdasya kaptA'nekArthavRtterAdhArarUpavibhaktyarthavRttitvaM prakAzayitumuktAdhAra- 15 syA'pi saptamyantena strIzabdena samAsaH / RddhyabhAva iti-RdveruttarapadArthadharmasyA'. bhAvo na tUttarapadArthasyaiva dharmiNa ityarthAbhAvAdbhidyate / tatra hi dharmiNa evA'bhAvaH / dharmiNo'sattvamiti-atra dharmiNo'nutpattireva na tu sato'bhAva ityarthAbhAvo'tyayAd viziSyate / atyayo hi sato'tikrAntakAlasambandhinI sattaivocyate / upabhogAdeH pratiSedha iti-na tu vastuna iti tadabhAvAdbhidyate / taisRkamiti-trayo mukhyA AsAM 20 " so'sya mukhyaH" iti kH| pRSodarAditvAttisrAdezaH / tisRkAsu bhavo'N / anurathaM yAtIti-nanu nityasamAsatvAt pazcAdrUpeNArthAntareNAnvityavyayaM samasyate tathA pazcAcchando'pi avyayatvAdarthAntareNa samasyatAM nityasamAsatvAt prayogasamavAyi vAkyaM na prApnoti, ucyate-" sarvapazcAdAdayaH" iti vacanAt pazcAcchabdasya avyayIbhAvasamAsaM pratyavyayatvaM nA'GgIkAryam , avyayatve hi avyayIbhAvaH syAt 25 tatra cA'nya ityadhikArAt samAsAntaraprAptAvanyatvAbhAvAttatpuruSo na syAt / yugapaddhehIti-zabdazaktisvAbhAvyAcA'nyapadArthapradhAno'yam / sampatsiddhiriti-siddhirAtmabhAvaniSpattiH samRddhistvanyabhAvaniSpaciriti siddhiH samRddheranyA / 13-1-18 / 2 7-1-190 / 3 3-1-80 / Page #263 -------------------------------------------------------------------------- ________________ ( 180 ) 'yogyatAdhIpsArthAnativRttisAdRzye' / 3 / 1 / 40 // pratyarthamitisamAsena vIpsAyA dyotitatvAttannimittAd dviruktirna pravartate / vAkye tu lakSaNAderanekasyA'rthasya dyotyasya sambhavAd dviruktimantareNa vIpsA dyotayituM na zakyeti / padA nitikrama iti-padamuttarapadaM zakyAdirUpaM tasyA'rthaH sAmarthya tasyA'nativRttiH / 5 vinyAsavizeSa iti-mRtasyA'nekasya padArthasya niyatadezAdyapekSaM vyavasthApanaM vinyAsaH sa eva vishessH| yadi sadRgityeva kuryAttadA sakikhi devadatta iti sAmAnAdhikaraNyameva syAdityAha-sAdRzyagrahaNamityAdi / tena devadattasya sakikhIti vaiyadhikaraNyamapi siddham / sadRgzabdo hi dharmivAcI, sAdRzyazabdastu dharmavAcI / 'ythaa'thaa'|3| 1 / 41 // yathAvRddhamiti-atra kramo'pi pratIyate, nanu 10 kathamuktaM ye ye vRddhA ityAdi ? ucyate-pratIyatAM kramo vIpsA'pi pratIyate / na hyeko 'nekArtho na bhavati / pUrveNaiva siddha iti-pUrvasUtropAtteSvevArtheSvasyApi pravRtteH / sAdRzya pratiSedhArthamiti-nanu yathA caitra ityAdau caitrasadRzo maitra ityarthaH / tatazca thApratyayAntaH sAdRzye na pravartate'pi tu sahazi tataH kimuktaM sAdRzye pratiSedhArtham ? ucyate-sAdRzyopAdhikatvAt sahagapi sAdRzyazabdanocyate'to vacanam / sadRzi tu 15 " vibhaktisamIpa0 " iti prApte nissedhH| avyutpannasya sAdRzyaM vinA yogyatAdiSvartheSu " yogyatA0 " iti siddhaH samAsaH paraM vyutpannasya sahagarthe "vibhakti" ityAdinA samAsaH prAptastaniSedhArtha vacanam / 'gtiknysttpurussH'|3|1 / 42 // ku ityavyayamiti-gatisAhacaryAdavyayamityadhikArAdvA sambhave vyabhicAreti nyAyAt kuityasya vizeSaNaM na tu gati20 saMjJAnAM teSAmanyabhicArAt / kubrAhmaNa iti nityasamAsatvAtkutsito brAhmaNa itysvpdvigrhH| 'suH pUjAyAm ' / 3 / 1 / 44 // pUjAyA anyatrAtizayArthe'nuktA'pi vyaavRttirdrssttvyaa| 'prAtyavaparinirAdayo gatakrAntakruSTaglAnakrAntAdyarthAH prthmaadyntaiH| 25 3 // 1 // 47 // prAntevAsIti-ante vasatItyevaM vratI "vratobhIkSNye" Nin , " zaryavAsi vAseSva0" ityalup / anuloma iti-"pratyanvavA0" iti at samAsAntaH "no'paidasya." ityntsvraadilopH| pratyurasamiti-" praterurasaH0 " ityatsamAsAntaH / 13-1-40 / 2 5-1-157 / 3 3-2-25 / 4 7-3-82 / 5 7-4-61 / 67-3-84 / Page #264 -------------------------------------------------------------------------- ________________ ( 181 ) 'avyayaM pravRddhAdibhiH ' / 3 / 1 / 48 // punaH pravRddhamiti-punaH pravardhate smeti kArya na tu bhUyaH pravRddhamiti tasyA'pyavyayatvAdanenaiva nityasamAsatvAtsamudAyasyaivA'yaM paryAyo bhavati / evamuttareSvapi / adhaspadamiti-adhaHsthAne padamityeva kArya na vadhastAditi tasyA'pyavyayatvAt / sasaMzayaH puruSaH andvaapurussH| ___'syuktaM kRtaa'|3|1|49|| kRdnteneti-prtyaastyaattsuutrvihitenaiv| 5 ApaH prAptAviti-Ap kila strItvamAtranimittaH / syAdistu saMkhyAkarmAdinimittaH / 'tRtIyoktaM vaa'|3|1|50|| vAzabda iti-iha pRthagyogAdeva nityatvasya nivRttirvA zabdastu nityasamAsAdhikAranivRttyartha iti / 'n|3|1|51 // nanu na ityeva niranubandhaH paThyatAM kiM sAnubandhena najityupAdAnena ? satyam / cAdiSu akAropadezaM sArayituM akAro niddizyate, prati. 10 SedhazaGkAvyudAsArtha ca; netyukte hi samAsasya pratiSedhaH sambhAvyate / agauriti-nA vizeSita AropitagavAdisvarUpo gavayAdirityarthaH / nivartyamAnatadbhAva iti-nivartyamAno yastasyottarapadasya bhAva uttarapadapravRttinimittaM gotvabrAhmaNatvAdi tadvAnihA'rtha uttarapadasyaivA'rthaH / nasamAsasyA'pi nivRttiviziSTottarapadArthaprAdhAnyamityarthaH / sa cA'yamiti-uttarapadArtha ityarthaH / pratIyata iti-sarvatra zabdazaktisvAbhAvyAditi 15 yojyam / nanvidaM sUtraM vinA'pyabrAhmaNa ityAdayo vizeSaNamityanena karmadhAraye'pi setsyanti, yato navizeSaNaM brAhmaNo vizeSyamiti ? ucyate-yatra dvau guNazabdau bhavatastatrA'niyamena pUrvanipAtaH prAptaH, yathA-akhaJjaH, na niSedhamAtre vartate khaJjazabdo'pi guNamAtre ityaniyamena prApnotIti vacanam / ___ 'pUrvAparAdharottaramabhinnAMzinA' / 3 / 1 / 52 / / pUrvaH kAyasyeti-pUrvo 20 bhAgaH kasmAnAbhyAdeH kasya kAyasyeti sambandhAdikpazcamI kAyazabdAnna bhavati / pUrva chAtrANAmiti-bahuvacanAdbhedapratItiH, chAtrANAM sambandhinaM kasmAdapi chAtrAt pUrvamityarthaH / prasajyapratiSedhaH kimiti-yadyatrAbhinnena bhavatIti paryudAsaH syAttadA samAhArasyaikatvAdatrApi samAsaH syAt / bhinnena na bhavatIti prasajyapratiSedhe tu vijJAyamAne samAhAradvandvasya bhedapUrvatvAdbhedanimittaH pratiSedho'pIti smaasaabhaavH| aMzineti 25 kimiti-nanu nAbheryaH pUrvo bhAgo vyavasthitaH kAyasya zobhano rikto vetyAdyartho'tra vivakSitastatra pUrvasya kAyApekSatvenA'samarthatvAdeva nAbhyA saha samAso na prAptaH kima zivarjanena ? / satyam / yadyapi kAyApekSatvaM pUrvasya tathApi pradhAnasApekSatve vRttirbhavatIti / Page #265 -------------------------------------------------------------------------- ________________ ( 182 ) ---- " sAyAhlAdayaH 1 / 1 / 53 / / syaterghaJa auNAdiko vA sAyazabdo, mAntamavyayaM vA / sAyama iti nanu sAyamzabdenAsharanta ucyate ityuktArthatvAt sAyama iti vigrahan zabdasya prayogo na prApnoti ? satyam, dinAnte yAni kAryANi kriyante tAnyapyupacArAt sAyam zabdenocyante; tataH sandehaH kiM kAryANya5 bhidhIyata uta dinAnta ityahan zabdaH prayujyate / sUtrasAmarthyAdvA tasmAcca dinAnta eva labhyate / SaSThIsamAsabAdhanArthamiti - nanu tAvadiha sAyaMzabdasyA'vyayatvAt tRptArtha 0 " iti niSedhAdeva bhaviSyati kiM tadbAdhanArthamanena ? ucyate - yadA'kArAntaH sAyazabdo'navyayaM napuMsakaliGgastadA prApnoti / 66 " 'sameMze'rdhaM navA' / 3 / 1 / 54 / / ardha pippalyA - ityatrA'rdhazabdasya 10 tulyabhAge'rdhamiti klIvatvam / ardhapippalIti samudAyasya tu paraliGgo dvandro'zItivacanAtstrItvamevamuttaratra | atulyabhAge tu grAmArdha ityAdAvardhasudarzaneti puMstvam / SaSThIsamAsabAdhanArthamiti-ayamarthaH- sUtrAbhAve bhedAbhedavivakSAyAM prayogadvayaM sidhyati / sUtrakRtau tu bhedavivakSAyA metrapakSe SaSThIsamAsaM bAdhitvA prayogadvayaM siddham, anyathA bhede SaSThIsamAsa eva syAt / arddha pippalInAmiti - pipalyAkhyasyAM zino'nekadra15 vyasvabhAvatvAdabhinnatvAbhAvAt samAsAbhAvaH / SaSThIsamAsastu bhavatyeva pippalyardhamiti / prakaraNAdinA bahutvasyA'pyavagaterbahuvacanAntasyA'pi pravRttiraviruddhA / 6 jaratyAdibhiH ' | 3 | 1 | 55 || ardhavaizasamiti - 'zas' hiMsAyAm, vizasanaM " ku~tsampa0 " vizaseva prajJAdyaN; ardho vaizasasyA'rdhamaraNamityarthaH / " 'dvitricatuSpUraNAgrAdaya' | 3 | 1 | 56 || paJcamaM bhikSAyA iti - paSThI20 samAso'pi vAgrahaNena yasyaivA'yamaMzisamAsastasyaiva prApnotIti na bhavatIti / dvitIyaM bhikSANAmiti - - atra vahutvAdbhikSA bhinnA | 'kAlodvigau ca meyaiH ' / 3 / 1 / 57 // aMzAMzinivRttAviti - kAlame yairityabhinavArthagrahaNAt / jAtottarapadAni mAsajAta ityAdIni bahuvrIhAvapi sidhyanti / paraM mAso mRtasya mAsamRta ityatrA'nyapadArthAsambhavAt dvigau ca dvyasupta ityAdA25 viti vacanam / zabdazaktisvAbhAvyAditi - anyathA mAso jAtAyA iti strItvavivakSAyAM mAsajAtetyatra hrasvatvaM syAt / pUrvapadaprAdhAnyAcca pazcAdAb na syAt / dve ahanI suptasyeti dve iti cA'hanI iti ca nAmadvayaM suptasyeti nAmnA samasyate / 13-1-85 / 25-3-114 / Page #266 -------------------------------------------------------------------------- ________________ ( 183 ) tatatripade samAse jAte supta ityuttarapade pare " saMkhyA samAhAre ca0 iti dvigusaMjJAyAM dviguviSaye dvayoH padayoruttarapadanimitte dvigau bhAvini trayANAM tatpuruSaH, anyatra prayojakamiti - anyatra caritArthamityarthaH / dvigau tu dvivacanAdyantamapi samasyate iti bhAvaH / - ' svayaMsAmI tena' | 3 | 1 | 58 || karaNazakteH kartRzaktervA vAcakaH svayaM 5 zabdaH | Atmanetyartha iti atra karaNe kartari vA tRtIyA / sAmikRtamityatra - vizeSaNaM vizeSyeNai0 " ityanena karmadhArayeNaiva sidhyati paraM yadRcchayA pUrvAparabhAvaH syAttadbAdhanArthamihopAdIyate / (" 4 dvitIyA khavA kSepe ' / 3 / 1 / 59 / / kSepaH samAsArtha iti tatraiva tasya prasiddheH / nitya eveti yattu khaTTAmArUDha iti vAkyaM tatpUrvottarapadavibhAgamAtra darzanArtham | 10 - ( kAlaH ' / 3 / 1 / 60 // kAlayati bhUtAni ac / avyAptyartha itiahorAtrezca tairvyApyabhAvAt / mAsapramita ityatra ca prathamo divasaH pratipaccandramasA vyApto na tu samagra mAsa ityuttareNa na prApnoti / dr ' vyAptau ' / 3 / 1 / 61 // teneti nivRttamiti / pRthagyogAditi zeSaH / sarvarAtra kalyANIti - yadyapi sarvazabdo na kAlavRttistathApyuttarapadArthapradhAnatvena 15 samAsasya sarvarAtra iti samudAyo'pi kAlaH / mAsaM pUraka iti pUrayiSyatIti " kriyAyAM kriyA0 " iti Nakaci Nake tu " karmaNi kRtaH " iti SaSThI syAt, Nakaci tu " nudantA0 " iti niSedhAt na / - [ zritAdibhiH ' / 3 / 1 / 62 / / yadyapi bahuvrIhiNaiva dharmazrita ityAdIni sidhyanti tathApi yattatpuruSaM zAsti tajjJApayati yatra samAse'rthe vigrahabhedAttatpuruSa - 20 bahuvrIhI prApnutastatra tatpuruSa eva / tena rAjasarava ityAdau na bahuvrIhiH / kizca bahuvrIhau kac syAt / nirvANagata iti - ke nirvAti sukhI bhavatyatretyanaTi vA / , ' prAptApannau tayAca | 3 | 1 | 63 / / prAptA jIvikA yayetyAdi bahutrIhiNAspi sidhyati, prAptagavItyAdau tu samAsAnto na syAditi vacanam / strIliGgArthamiti - khyaikArthyottarapadAbhAvAt "parataH strI0" iti pumbhAvo na prApnotItyatkaraNam / OM " ISadguNavacanaiH ' / 3 / 1 / 64 // guNaM vacantIti ramyAdyanaTi guNava canAH / ISatpiGgala iti - piGgatvamasyA'sti sidhmAditvAllaH / na ca vAcyamIpatpiGga 13-1-99 / 23-1-96 / 35-3-13 / 4 2-2-83 / 52-2-90 / 6 3-2-49 / Page #267 -------------------------------------------------------------------------- ________________ ( 184 ) syayogAt puruSo'pISat sa cA'sau piGgalazreti karmadhArayeNa sidhyati / yatastatra pUrvanipAte kAmacAraH / ISacchabdAt kriyAvizeSaNatvAdam / unnataraktazabdAvauNAdikau " putepitta0 " iti sAdhU tato guNavacanau / kte tu kriyAvacanau syAtAm / samAsAntarANIti - anyathA " nAme nAmnai 0 " ityanuvartamAne kopena iSadrakta iti tripado na syAt / 5 'tRtIyA tatkRtaiH ' / 3 / 1 / 65 / / pratyayaH prakRtyavinAbhAvIti tRtIyAntaM nAmeha gRhyate / ata eveti - guNavacanatvAbhAvAdevetyarthaH / ( UnArthapUrvAyai: ' / 3 / 1 / 67 / / hetvAdAviti - AdizabdAttulyArthairityAdi / ekena dravyavaccamiti - ekaM ca tadravyaM ceti karmadhAraye ekadravyamasyA'stIti kRte " eaikAdeH karmadhArayAt " itIkaN syAdityevaM samAsaH / " 10 kArakaM kRtA' / 3 / 1 / 68 / / kAkapeyA nadItyAdiSu nindA sugamaiveti na darzitA / tena sahetyartha iti evaM zikhayA parivrAjaka itItthambhUtalakSaNe'pyanuktamapi jJeyam, anIyaprayogo'pi draSTavyaH / 6 ' caturthI prakRtyA ' / 3 / 1 / 70 // indhanAya sthAlIti - yathA yUpAdyAtmanA - dArvAdi pratiSThamAnaM yUpAdeH prakRtitvena vijJAyate naivaM randhanAdeH sthAlyAdIti / mUtrAya 15 sampadyata iti - yadyapyArthyA vidheyatayA mUtrasya prAdhAnyaM tathApi zAbdyA prathamaM arrar saha kriyAsambandhaH, yathA - rAjJaH puruSa iti ArdhyA rAjJaH prAdhAnye'pi zAbdyA puruSasyaiva / hitAdibhiH ' / 3 / 1 / 71 // gobhyo hitamiti - AzIrvivakSAyAM tu tadbhadvAyuSya 0 " iti caturthI AzaMsAyAM hitayoge yA caturthI tadantasya samAso na 20 bhavati samAsAdAziSo'navagamAditi / Atmanepadamiti - - pacata ityevamAdInAmAtmA svabhAvastadarthaM te Ate ityAdi Atmanepadam | tivAdyavayavApekSayA prakRtipratyayasamudAyaH pacatItyAdilakSaNaH paro'rthastadarthaM tivAdikaM padaM parasmaipadam / "" 6 ' tadarthArthena ' | 3 | 1 | 72 || tasyAzcaturthyA artho yasyetyuSTramukhAditvAd vyadhikaraNo bahuvrIhistatastadartha vA'sAvarthazceti karmadhArayaH / samAsastviti - pitrartha i25 tyAdi - samAse arthazabdaprayoga ityarthaH / 6 SaSThya yatnAccheSe ' / 3 / 1 / 76 / / gamakatvAditi - avazya sApekSatvAdityarthaH / 1 uNA0 204 / 23-1-18 / 37-2-58 / 42-2-66 / Page #268 -------------------------------------------------------------------------- ________________ ( 185 ) 'kRti'|3|1|77 // caurojAsanamiti-" karmaNi kRtaH " " kartari " vA'sya vidhAnAt yatnajAyA api SaSThyAH samAsaH / 'yaajkaadibhiH'|3|1|78|| kRtItyanenaiva siddhe kimartho'yaM yoga ityAha " karmajA tRcA ca " itIti / vidhyarthazceti-tulyAthairiti yA SaSThI sA zaiSikA na bhavatIti aprAptau / 'sarvapazcAdAdayaH / 3 / 1 / 80 // pratipedhaM vakSyatIti-yadA sambandhaSaSThI tadetyarthaH / tatra sambandhaSaSThIgrahaNAt / upalakSaNamidaM tena yadA ririSTAditi SaSThI tadA'prApta smaasH| 'akenkriiddaajiive'|3|1|81 // "karmajA tRcA ca" ityasyA'pavAdastataca bhanaktIti bhaJjikA, uddAlapuSpANAM bhaJjiketi kRte " kRti" iti prApnoti 10 tata uttareNa niSedhastadA'sya sUtrasya phalam / yadA tu uddAlakapuSpANi bhajyante yasyAM krIDAyAmiti vigrahastadA niSedhAbhAve kRtItyanenaiva siddhatvAdasya na kizcitphalam / nanu bhanaktIti bhaJjiketi kartari kathaM sAdhayanti yathA uddAlakapuSpabhajiketi krIDAnAma tatastasyAH kartRtvaM na saGgacchate ? ucyate-asyAM krIDAyAM bhaJjanakriyAkaraNAdupacArAt sA'pi kI bhaNyate / __ 'na krtri'|3|1| 82 // agragAmiketi-kRtsagatikArakasyeti nyAyAdagragAmiketyasyA'pi kRdantatvam / 'karmajA tRcA ca' / 3 / 1 / 83 // taccA'kasyeti-tRco'vyabhicArAt / kriyAzabdasya viti-bibhartIti bharaNakriyAmAtramupAdAya vartamAnasyetyarthaH / 'tRptArthapUraNAvyayAtUzazatrAnazA' / / 1 / 85 // grAmasya purastA- 20 diti-avyutpannamavyayaM vyutpattau tu " ririSTrA0 " iti SaSThyA vidhAnAt samAso na prApnotyeva / adhvagAnAmiti-atrApi sambandhe SaSThI na nirdhAraNe tasya sato'pyavivakSA aniyamena pUrvanipAtaH syAditi-" paiSThyayatnA0 " ityatra vizeSaNavizeSyayoIyorapi prathamoktatvAt vizeSaNasamAse tu pradhAnAnuyAyino vyavahArA iti na praagnipaatH| 'jJAnecchA dhAraktana' / 3 / 1 / 86 // sarvatra kartari SaSThI / satyAdhAre 25 ca ktavidhAnAt " tayorasadAdhAre " iti SaSThyA na niSedhaH / iSTeneti-" tena prokte" ityatastRtIyAdhikAre yadupajJAta ityarthe yathAvihitaM pratyayaM vidhatte tajjJApayati na varta 16 12-2-83 / 2 2-2-86 / 3 2-2-82 / 4 3-1-76 / 5 2-2-91 / 6 6-3-181 / Page #269 -------------------------------------------------------------------------- ________________ ( 186 ) mAne kAle vihito'yaM ktapratyayaH kintu bhUte kAle / tathA rAjapUjita ityAdAvapi / tRtIyA samAsA iti-atra bhUte ktavidhAnAt " ktayorasadAdhAre" iti SaSThIniSedhAtRtIyA samAsA ityarthaH / kRyogajAyA iti-kartRkarmavihitAyA ityarthaH / 'asvasthaguNaiH' / 3 / 1 / 87 // svAtmanyevA'vatiSThanta iti-nanu dravyA5 zrayI guNa iti guNalakSaNaM tataH kathamidamiti ? satyam , abhidhAvyApArApekSayA svasthatvaM guNAnAM yataH zauklyAdi zabdairdharma mAtramevA'bhidhIyate / atrA'rthAtprakaraNAdvetinanu zuklAdivarNAdevizeSaNaM, paTasya zuklo varNa iti tatazca paTAdevarNAdinA sambandho na tadgatena zuklAdivizeSaNeneti SaSThyantasya samAsaprAptireva nA'stItyAzaGkA / __ asvAsthyamastyeveti-gugagrahaNena ye gugA dravyasya vizeSaNaM bhavanti zuklaH paTa ityAdau, 10 ye ca bhUtapUrvagatyA ThANAdyantAH zauklyAdayaste'pi gRhyante / yataH zuklazauklyayoH zabdabhede'pi dvayorapi ekameva pravRttinimittaM guNa iti, dvAvapyekArthAvasvasthau ca ya evA'rthaH paTasya zuklaH sa evA'rthaH paTasya zauklyamiti / evaM madhuramAdhuryAdInAmapi / nanvanenA'pi vyAkhyAnena paTasya zukla ityAdiveza niSedhaH prApto yato yathA-zukla: paTa ityAdau dravye'pi vRttistathA na zauklyazabdasya dravye vRttiH, yataH zauklyaza15 bdena guNamAtra mevA'bhidhIyate na dravyam ?, ucyate-yadyapi zauklyazabdo dravye na vartate tathApi zauklyazabdo guNavacanaH tato yadi svayaM dravyaM vaktuM na zaknoti tathApi AtmIya zukla lakSaNena zabdena yadi vAdayati tarhi bhavatyeva / AtmIyatvaM cA'nayorguNamAtravRttitvAt / yathA kazcitpumAn bhAryAyAH pArthApitrobhaktiM kArayati tato yadyAtmanA na karoti tathApi bhaktiM kurvanabhidhIyante evamatrA'pi bhaviSyati / tadvi20 zeSerevA'yamiti-tadvizeSAzca zuklAdayo madhurAdayaH surabhyasuramI zItAdayazca guNA gRhya nte / teSAmeva dravyavizeSaNatvasaMbhavAt , tena rUpAdInAM na grahaH / na hi te dravyasya vizeSaNaM bhavanti paTo rUpaM guDo rasaH candanaM gandhaH stanaH sparya iti / rUpAdivizeSA ye zuklAdayasta eva gRdyante tena gauravAdayaH saMkhyAdayo vaizeSikaprasiddhAzca na gRhynte| vAGmAdhuyemiti-rasanendriyagrAhya eva raso loke madhurazabdasya rUDho'tra tUpacArAditi na 25 guDasya mAdhuryamitivaniSedhaH / yato gauNamukhyanyAyena mukhyo laukiko guNaH samAsAbhAvaM prayojayatIti / bahulAdhikArAditi-nanu kaNTakasya taikSNyamityAdau taikSNyaM sparzanena cakSupA'pi ca gRhyate tato dvIndriyagrAhyANAM na guNatvaM kintvekendriyagrAhyANAmeveti vaizeSikamataM, tataH samAtaH praaptH| kusumasaurabhamityAdau ca paTasya zauklyamitivatsamAsAbhAvaprasaGgastadetadubhayaM kathamityAzaGkA / 'saptamI zauNDAyaiH' / 3 / 1 / 88 // iha gauNa iti-paramArthato madyapaH | Page #270 -------------------------------------------------------------------------- ________________ ( 187 ) zauNDa ityucyate vyasanI tu gauNavRtyA / ApatanaM bhAve ghaJa, ApAta Arambhe ramaNIya - ApAtaramaNIyaH / ' kAkAdyaiH kSepe ' / 3 / 1 / 90 // tIrthasArameya iti sAro meyo'sya yadvA saramA zunI tasyA apatyaM " catuSpAdbhya eyaJ | anavasthita iti yathA kAkAdistIrthaphalamajAnan acirasthAyI bhavatyevaM yo devadattAdiH kAryANyArasya teSvani- 5 vahaH sa evamucyate / pAtresamitetyAdayaH ' / | 1 | 91 || gehe kSveDIti - JimidA iti dhAtau kSvidaH sthAne viDaM kecitpaThanti / geha eva kSveDate " grehAdibhyo Nin " evamagretanadvaye / gehameva vijitamaneneti " vyAdhye tena " ityanena ktapratyayAntAt yastaddhita in tadantasya vyApye vartamAnAtsaptamI vihiteti prathamAntena vigrahaH / yadvA 10 arthakathanamidaM gehe vijitItyeva kriyate / avadhAraNeneti - pAtresamitA ityatra pAtrazabdena pAtrasahacAribhojanaM lakSyate tato bhojana eva samitA militAH santi na kAryAntare ityavadhAraNAt kSepo gamyate / saptamyA aluviti - nanu pAtresamitetyAdikRtpratyayAnteSu " taiMtpuruSe kRti " iti zeSeSu tu " ad vyaJjanAt ityalup prAptastatkiM nipAtAzrayaNena ? satyam, tAbhyAM bahulaM saMjJAyAM cAglubuktetyAha-nipA- 15 tanAditi / " ' ktena ' / 3 / 1 / 92 / / nityasamAsAcaite iti vAkyasya kriyAkArakasambandhamAtrapratyAyakatayA kSepapratipAdane sAmarthyAbhAvAtsamAsasyaiva tatra sAmarthyAt / 66 tatrAshorAtrAMzam ' / 3 / 1 / 93 // pRthagyogAditi - tatrA'horAtra zaM ca keneti cakArAdanyacca nAma / tatreti saptamyantamiti - saptamI sAdharmyAtrap pratyayo'pyatra 20 saptamIzabdenoktaH / bhavati hi sAdharmyAttAcchandyaM yathA gaurvAhI ka iti / 6 " 6 nAmni ' / 3 / 1 / 94 // saptamyA alubiti, araNyetilakA ityAdiSuavyaJjanAt0 " ityanena stUpezANa ityAdiSu tu " prAkArasya0 " ityanena / C kRdyenAvazyake ' / | 1 | 95 / / mAse'vazyamiti- "ya~dbhAvo bhAvalakSa " m" iti saptamI mAse gate deyamiti hi mAsAdibhavena deyabhAvo lakSyata iti / 25 athavA mAsAdyekadeze mAsAdizabda ityAdhAra eva saptamI / anyathA upacAraM vinA 16-1-83 / 25-1-53 / 32-2-99 / 43-2-20 / 53-2-18 / 63-2-19 / 72-2-106 / Page #271 -------------------------------------------------------------------------- ________________ ( 188 ) samagre'pi mAse deyamiti yadi vivakSyate tadA " kAlAdhvanoAptau" iti dvitIyA syAt / mAsadeyamiti-mAsasya pUrake triMzattame dine deyamityarthaH / ayamapi nityasamAso yato na samAse'vazyaM zabdasya prayoga iti nyAsaH / " tatpuruSe kRti " itya lupprAptau bAhulakAt saptamyA lopaH / niranubandhanyAyAt kyabdhyaNopaeNhaNAbhAve mAse 5 stutyetyAdau na smaasH| 'vizeSaNaM vizeSyeNaikArthaM karmadhArayazca' / 3 / 1 / 96 // vRttiraikArthyamiti-ekaH sAdhAraNo'rtho dravyalakSaNastadatadAtmako yasya tadekArtha tasya bhaak| ziMzapA vA bhavatIti-na ca vAkye'pi tarhi vRkSAdiprayogo na syAditi vAcyam / dvau dviradAvitivadgatArthasyA'pi loke prayogadarzanAt / yadvA pUrva vRkSaprayogAt sAmAnyAvagate10 vizeSAvagamAya ziMzapeti prayujyate / evaM ca takSakAhiriti-yatastakSakazeSazabdAvahi guNAdAvapi vartate / takSakaH sarpa ityAdau tu tadguNavivakSAyAmapi bAhulakAna bhavati / vizeSaNavizeSyadvayopAdAnaM hi bAhulakaprapazcArtham / prAdhAnyaM ca dravyaM zabdAnAmitinIlAdi anyAzritatvAdapradhAnamutpalaM tu tasyA''zrayatvAtpradhAnam utpalaM hi dravya rUpatvAtkriyAsiddhaye sAkSAdupayujyamAnaM prAdhAnyena vivakSyate / nIlastu guNatvAdravya15 vyavadhAnena kriyAyAmupayogAdutpalasya vizeSaNaM sampadyata iti / nanu prAdhAnyaM ca dravya zabdAnAmityuktamutpalAdayastu jAtizabdAstatkathamityAha-yadyapIti / yastu gunnaadiitiaadishbdaadrvykriyyogrhH| kriyA pAcaka ityAdikA darzitaiva / dravyaM yathA daNDI cA'sau dhanvI cA'trA'pi pUrvanipAte kAmacAraH / padayorapradhAnatvAditi-dravyavyavadhAnena kriyAmupayogAt / pUrvottareti-raviparivartanasaMyogena diza ucyante, atotrA'pi guNaH 20 pravRttinimittam / pUrvadakSiNA vidigiti-vidigityupalakSaNaM tatsambandhinyanyatrApi dezAdau bhavati / jAtizabdAnAmiti-yadyevaM kathaM kRSNasarpazabdayoH sAmAnAdhikaraNyaM dvayoreva tayorjAtivizeSavAcakatvAditi / samAvezArtha iti-yadi ca cakArastatpuruSa ityasyA'nukarSaNArtha ityucyeta tadA cA'nukRSTaM nottaratra iti vijJAyeta / 'pUrvakAlaikasarvajaratpurANanavakevalam ' / 3 / 1 / 97 // pUrvakAletyasya 25 kRtadvandvairekAdibhirdvandvaH / yadi punarekAdibhirakRtadvandvaiH pUrvakAletyasya dvandvaH kriyeta tadaikazabdasya svarAdyadantatvAt pUrvanipAtaH syAttathA ca sarveSAmekarUpatAyAM svarUpagrahaNe pUrvakAletyarthanirdeza iti yadvakSyate tadupapannaM syAt / matIkRteti-matamasyA astIti matinI kSetrabhRmiH / amatinI matinI kRteti cco vadbhAve dIrghatve ca matIkRtA / athavA mataM loSTamardanakASThaM tadasyA'sti abhrAditvAdapratyayaH, tato'matA 12-2-42 / 2 3-2-20 / Page #272 -------------------------------------------------------------------------- ________________ ( 189 ) matA kRteti / adravyazabdatvAditi kriyAzabdatvAditi zeSaH / etaccopalakSaNamekAdInAmapi yadA kriyAzabdena guNazabdena vA sAmAnAdhikaraNyaM tadA pUrveNa samAse khaJjakuTAdivatpUrvanipAtasyAniyamaH syAdubhayorapi pUrvottarazabdayorvizeSaNatvAditi / , digadhikaM saMjJAtadvitottarapade ' / 3 / 1 / 98 / / digvAcIti - etadapi ca na dizyeva vartamAnamapi tu taddvAreNa janapadAdau ca vastvantara iti arthapradhAno nirdeshH| 5 saMjJAyAM taddhite ceti - ekA'pi saptamyutpannA viSayabhedAdyathAlakSyaM bhidyata iti / vigrahavAkyamiti-vibhinnaM gRhyate'nenA'smin vA bAhulakAt " punnAmni ghaH | vigrahaM ca tadvAkyaM ca vigrahavAkyam / athavA vigrahaNaM vigrahastasya vAkyam / pUrvagatrIpriya iti - matAntareNedamudAharaNaM svamate tu aNAdyantAnnAmno GIruktA / atra tu pUrvagavI ityevaMrUpasya nAmatve pUrvagavItyasya nAmatvAbhAve GIrna syAt / 8 6 saMkhyAsamAhAre ca dviguzcAnAmnyayam ' / 3 / 1 / 99 // paJcA iti - sannivezAdivizeSaviziSTAnAM paJcAnAmAtrANAmiyaM saMjJA / phalita ekaH paJcAmra iti samudAyeSu hi vRttAH zabdA avayaveSvapi vartanta iti bahusaMkhyAka AmrAdyabhidhAraise paJcAdizabda ekasminnapyAmrAdau prayujyata iti / paJcanAvapriya iti - matAntare'pi bAhulakAdbhAdhante svArthikAH kvacidityato vA GIrna, svamate tu aNantAnnA - 15 mno vihiteti na prApnotyeva / dvyajAtaH - trimAsajAta ityAdyarthamuttarapadagrahaNaM kartavyamevA'nyathA dviguviSayAbhAvAt " kAlo dvigau ca meyaiH " iti samAsApravRttau uttapadAbhAvAdasya sUtrasyApravRttiH syAdato na vAcyaM tadvitaviSaye'pyeSu samAso bhavi SyatIti / paJcAnAM pUlAnAM samAhAra iti samAhAraH samUha iti sAmUhikapratyayo na / samAsenaiva tasyoktatvAt / nanu samAhArasamUhayorekArthatvAttaddhita ityeva samAso 20 bhavitA kiM samAhAragrahaNena : atha taddhitotpattiH prApnotIti cet, utpadyatAM dvigutvAt " dvigoranapatye0 " iti lub bhaviSyatIti na kAciddhAniriti, satyam; pazcakumAri ityAdau " yAdergauNasya 0 " iti iyAderlopaH syAt / paJcagavamiti - " vaJjaleraluka: " ityadhikRte " gostatpuruSAt " ityaT na syAt / ardhapaJcamapUlIti - saMjJAtaddhitottarapadeSu nityasamAsaH / samAhAre tu vikalpastatra vAkyamapi hi bhavati / a- 25 rdhapaJcamAtpaJcapUlAnAM samAhAra iti / samAvezArtha iti - tena gostatpuruSAtpaJcasarvavizvA dityAdi siddham / ayaM grahaNamiti - yadyayamiti sUtrAMzo na syAttato yathA karmadhArayazcetyanuvartate tathA dviguzcetyaNyuttaratrA'nuvarteteti vakSyamANA api samAsA 15-3-130 / 2 3-1-57 / 3 6-1-24 / 4 2-4-95 / 5 7-3-101 / 6 7-3-105 / 10 Page #273 -------------------------------------------------------------------------- ________________ ( 190 ) dvigusaMjJAH syuH tataH paramA nauH paramanauriti " nAvaH" iti samAsAntaH syAt / samAhAre dika zabdo na samasyate / 'nindhaM kutsnairpaapaayaiH'|3|1|100|| kutsito brAhmaNa iti-nahi brAhmaNaH kutsanavacanaH / api tu kutsya eveti vyAvRttibalAna samAsaH / brAhmaNa5 zvA'sau kutsitazcetyapi kRte kutsitazabdasya pApAdyaGgIkArAdanenApi samAso na / 'upamAnaM sAmAnyaiH / / 3 / 1 / 101 // niyamArthamiti-zastrIzyAmetyA. dAvapi guNamupAdAya pravartamAnena zakhyAdinA zyAmAdevizeSaNAcchayAmazastrItyukte'pi sAdhAraNadharmapratItyabhAvAdupamAnasya samAse pUrvanipAte ca siddhe vidhirArabhyamANo vidhyasambhavAniyamArtho bhavati / 10 'upameyaM vyAghrAdyaiH saamyaanuktau'| 3 / 1 / 102 // zabdaH prayujyata iti-yadA prakaraNAdivazAniyatasAdhAraNaguNapratipattI vyAghrAdizabdaH zauryAdau purupArthe eva vartate tadA sAmyAnuktau sAmAnAdhikaraNye sati samAso bhavati / yadA tu guNAntaravyavacchedAya viziSTasAdhAraNaguNapratipattaye zUrAdizabdaprayogastadA sAmyA nuktigrahaNAtsamAsAbhAvaH / puruSavyAghraH zUra iti-nanvatra vyAghrapadasya zUrapadApekSayA15 'pi samAso na bhaviSyati kiM pratiSedhenetyAha-idameva ceti / 'pUrvAparaprathamacaramajaghanyasamAnamadhyamadhyamavIram' / 3 / 1 / 103 // pUrvapuruSa ityAdi-digvAcakatve'pi sUtropAdAnasAmarthyAt smaasH| na tu digadhikamityanena niSedhaH / pUrvapaTuriti-pUrvazabdo digyogena kAlayogena vA dravyaM vizinaSTi, paTuzabdazca paTutvena / tatra vizeSaNasamAse dvayorapi guNavacanatvena vizeSaNatvAt khaJja20 kuNTAdivadaniyamena pUrvanipAtaH syAt / 'zreNyAdi kRtAdyaizvyarthe ' / 3 / 1 / 104 // ekazilpapaNyajIvinAM saGghaH zreNiH / vyarthe gamyamAna iti-yadyapyuttarapadArthapradhAno'yaM samAsastathApyupasarjanatayA vyartho'pi pratIyate / upasarjanamapi hyoM bhavati / Uketi-avate: " vicipuSi0" iti kitkaH / kandaM svedanikAM mimIte De 25 kandumaH kAndavikaH / brAhmaNa iti-brahma aNatIti karmaNo'Ni pRSodarAditvAdakAra lope dIrghatve ca / yatra sAmarthyamiti-atha capalApAkRtA ityAdau capalAdInAM vyarthavRttInAmapAkRtAdibhiH sAmarthyAbhAvAtkathaM samAsa ityAzaGkA / zreNikRtA ityAdAviti-nanvatrA'pi vizeSaNavizeSyabhAvo'sti yataH kRtAH ke karmatApanAH zreNaya 17-3-104 / 2 uNA0 22 / Page #274 -------------------------------------------------------------------------- ________________ 10 ( 191 ) stanna vaktavyaM, yato nahi zreNaya evaMvidhaM vizeSaNaM kintu azreNayaH zreNaya iti pazcAt zreNaya ityukte'zreNaya ityapekSate iti zreNaya iti vizeSaNaM na bhavatyeva; kintu karaNakriyApekSayA kArakameveti kriyAkArakasambandha eva / yato yathA nIlotpalamiti nIla evaMvidha eva vizeSaNazabdo'sti tathA'tra zreNaya evaMvidho na yato'zreNaya ityapekSata iti| 'taM namAdibhinnaiH' / 3 / 1 / 105 // nahi nAdayaH paThyante ityAdi / zabdaH prakAravAcItyAha-nanAdayo najaprakArA iti / kartavyamakartavyaM akartavyaM kartavyaM ceti, ubhayatrA'pi vizeSaNasamAso bhavatyeva / nAdibhinnairiti kimiti-anyathA bhinnarityevocyeta / kRtAkRtAdiSviti-nanu natrAderapaThitatvAnno'vyayatvAttadAdigrahaNe prazabdasyA'vyayasya kuto na grahaNaM yenA'. pAdaya eva dayante ityAha-apAdaya iti / avayavadharmeNeti-ayamarthaH-ekamanekAvayavaM bhavatItyekasyA'vayavasya kRtatvAdavayavAvayavinoH kathaJcidabhedAttadekaM kRtamucyate, avayavAntarasya tvakRtatvAdakRtamityekasya kRtatvAkRtatvayoH sambhavAdaikArthyAtkRtAkRtavyavadezo yujyata ityarthaH / 'settnaa'nittaa'| 3 / 1106 // upalakSamiti-tena savikAramavikAreNa na samasyate ityapi siddham / 15 'sanmahatparamottamotkRSTaM pUjAyAm ' / 3 / 1 / 107 // uttamapuruSa iti-uttAmyatItyaci uttamaH / udgatArthavRtterucchabdAttamap / dravyaprakarSavRttitvAcA'. mbhaavaabhaavH| 'vRndArakanAgakuJjaraiH / / 3 / 1 / 108 // vRndArakAdInAmiti-nanu vRndArakAdayo jAtizabdA na te sadAdivatpUjAvacanAH kathaM taiH samAse pUjA gamyata ityAha- 20 upamAnAditi / ayamarthaH-vRndArakAdigatAH kecitpUjAnimittA guNAH svapravRttinimittaikArthasamavAyitayA vRndArakAdizabdairucyante / evaM vRndArakAdiguNapratipAdanapare prayoge upamAnagatyA pUjA gamyata ityarthaH / susImo nAga iti-atra susIma: saMjJAzabdastasya nAgenA'bhidheyaM paricchidyate na tu pUjA pratipAdyata ityAha-nA'tretyAdi / idaM tu pUrvairdarzitatvAddarzitaM, paramArthatastu nedaM pratyudAharaNam / yadupAdhyAyaH-susImo 25 nAga iti tvanAgasya susImatvAbhAvAt susImasya nAgavizeSasaMjJatvAdvizeSaNavizeSyasvAbhAvAnna pratyudAharaNamiti / ata eva dvitIyaM pratyudAhiyate devadatto nAga iva mUrkha iti, hastIva mUrkha ityarthaH / atropamAnenA'pi nindaiva gabhyate na pUjA / kuJjarazabdasya tu vyAghrAdipAThe prayojanaM cintyam / Page #275 -------------------------------------------------------------------------- ________________ ( 193) 'katarakatamau jAtiprazne / 3 / 1 / 109 // katamagArya iti-kaTha ityAdi caraNaM gArya ityAdi gotraM, tato gotraM ca caraNaiH saheti jaatiH| kuNDalItI-jyotsAdyaprAptau " zikhAdibhya in " / 'poTAyuvatistokakatipayagRSTidhenuvazAvehayaSkayaNIpravaktRzrotri5 yAdhyAyakadhUrtaprazaMsArUDhairjAtiH'3 / 1 / 111 // vRndArakayuvatiriti-atra " vRndArakanAgakuJjaraiH" iti bAdhitvA paratvAdayameva vidhiH / agnistokamiti-stocanaM bhAve ghani nyavAditvAtkatve stokH| so'syA'stItyabhrAdyapratyaye stokam / bhinnaliGgayorapi sAmAnAdhikaraNyaM varaM virodha itivat / sAmAnyavizeSabhAvenA'yaM prayogaH tenA'gnistoka ityapi / vehaditi-vihanti garbhamiti " saMzcat" iti ni10 pAtaH / baSkayaNIti-vaskateraci pRSodarAditvAt " nikaturuSka0 " iti vA vaSkA tAM yAtIti ye vaSkayaH prauDhavatsaH, so'syA asti / tadAzrayakutsAyAmiti-na cA'tra kaThaproktagranthAdhyetatvaM veditRtvaM vA kaThazabdapravRttinimittaM tena kutsyate kiM tarhi pravRttinimittAvacchinnamabhidheyam / prazaMsAyAmiti-asati tu rUDhagrahaNe jAtiguNa zabdA api paraM stotumupAdIyamAnAH prazaMsAyAM varttanta iti te'pi gRhyeran / AviSTa15 liGgA iti-upalakSaNatvAdAviSTavacanAzca tena tAtazca te pAdAzceti siddham / AviSTaM AgRhItamaparityaktaM svaM liGgaM yaiH / liGgAntarasambandhe'pi na vizeSyaliGgamupAdadate / matalliketi-mayA lakSmyA tallAtIti " kuzika0 " iti nipaatH| macarciketi-mAM lakSmI carcayatIti Nake " DyApo0 " vA iti hastratve / prakANDamiti-prakRSTatayA kaNyate " kaNyaNi." iti NiDe / rUDhagrahaNAditi-rUDhagrahaNasyoktarUpamatallikAdi20 parigrAhakatvAdramaNIyazobhanazabdayozca ramaNIyatvAdiguNamupAdAya prazaMsAyAM vartamAnasvAdAbhyAM jAtirna samasyata iti / 'ctusspaadnbhinnyaa'|3|1|112|| brAhmaNI garbhiNIti-samAse hi sati brAhmaNIzabdasya puMvadbhAvaH syAt / saMjJAzabdAvimAviti-etau catuSpAdamAha turna tu jAtim / 25 'yuvA khalatipalitajaradvalinaiH / 3 / 1 / 113 // yuvajaranityatra jaratyutsAhAdiyuvadharmopalambhAt yUni cA''lasyAdijaraddharmopalambhAt tadrUpAropAtsAmAnAdhikaraNyam / vizeSpatvAditi-vizeSyo yuvA zabdo'nayA rItyA yuvatvamagre'pi prasiddham , tato yuvazabdena puruSa evAbhiprApte / tatastasya khalatIti vizeSaNaM tataH paranipAte prApte / athavA dvayorapi guNavacanatvaM tadA yuvatvamaprasiddhaM tato yuvazabdena 17-2-4 / 2 uNA0 882 / 3 uNA0 26 / 4 uNA0 45 / 5 2-4-99 / Page #276 -------------------------------------------------------------------------- ________________ ( 193 ) yuvatvaviziSTo naro'bhidhIyate, khalatizabdenA'pi sa evA'bhidhIyate, tato guNavacanatvAt kAmacAreNa pUrvanipAte prApte pUrvanipAtArtha vacanamiti / 'kRtyatulyAkhyamajAtyA' / 3 / 1 / 114 // AkhyAgrahaNAye padAntaranirapekSAstulyamarthamAcakSate iha te gRhyante, samasadRzatulyaprabhRtayo na tu ye padAntarasAnnidhyena yathA'gnirmANavaka iti / atrA'pi tulyatA pratIyate / parArthe prayujyamAnAH 5 zabdAH sAdRzyaM gamayantIti / na tvatra tulyatA padArtha iti / lavaNamiti-nandyAdhano gaNapAThAt NatvaM ca / bhojya odana iti-odanatvalakSaNAyA jAterodanazabdo vaackH| 'kumAraH zramaNAdinA' / 3 / 1 / 115 // nanu kumArazabdasya puMliGgasya nirdezAt kathamatra strIliGgasya samAsa ityAha-nAmagrahaNe ityaadi| hizabdo'tra yasmAdarthe / yadyevaM nAmagrahaNaparibhASayaiva strIliGge'pi samAsasya siddhatvAta kimarthaM strIli- 10 GgAnAM zramaNAdInAM pATha ityaah-shrmnnaadiinaamityaadi| 'mayUravyaMsaketyAdayaH' / 3 / 1 / 116 // tatpuruSasamAsA iti-karmadhArayasamAsA ityapi draSTavyam / aMzaNa samAsaH / vyasayatIti-matAntareNa dantye / mayUravyaMsa iti-yo lubdhakAnAM mayUro gRhItazikSo bhavati, anyAnanyAn mayUrAn chalayati sa ucyate, tadrUpeNa lokasyApi vazcakaH / vyaMsako vizeSaNaM mayUro vize- 15 dhyamiti vizeSaNasamAse prApte mayUravyaMsaka ityayaM samAsa iti darzayati / kambojamuNDa iti-kambazvA'sau jazva bAhulakAdvibhakteralup / muNDanaM muNDaH, so'stItyabhrAyaH / kambojayavanazabdAbhyAmapatye " rASTrakSatriyAt" ityajaH, " zAdibhyo0 " iti lopaH / evaM ca gotraM ca caraNaiH saheti jAtitvamanayorityatrA'pi guNazabdasya pUrvanipAte prApte jAtizabdasya pUrvanipAtArtho'yamArambhaH / kaparda iti-pardateraci kutsitaH 20 pardaH pRSodarAditvAtkuzabdasya kabhAve / unmRjAvamRjeti-AkhyAtayoH kriyAsAtatye samAsasya vakSyamANatvAdasAtatyArtho'yamArambhaH / bahuvrIhau kacpratyayaprasaGgaH syAt / modateti-AtmanepadasyA'nityatvAt parasmaipadam , vikalpaNijantAdvA / joDamiti'juDaN' preraNe ityato'ci joDo dAsaH / proSyapApIyAniti-pravasateH ktvi yabAdeze vRti "ghasvasaH " iti patve / niSadyazyA'mAnteSu snAtvA kAlakAdiSvekArthyA- 25 bhAvAd " avyayaM pravRddhAdibhiH" iti niyamAt tyApratyasyA'vyayasya samAsAprAptAvanenA'yaM samAso nipAtyate / niSaNNazyAmeti-" vizeSaNaM0 '' iti samAse pUrvanipAte'niyamaH syAt / 16-1-114 / 2 6-1-120 / 3 2-3-36 / 4 3-1-48 / 5 3-1-96 / Page #277 -------------------------------------------------------------------------- ________________ ( 194 ) akiJcanamiti - naJaH syAdyantena samAsa AramyamANaH samudAyasyAnAmatvAt syAdyantatvAbhAvAt naJsamAsApravRttAvanena samAsaH / kutapavastra iti - chAgaromamayaM kecitkambalaM kutapaM vidustadvatraM yasya / sarvaM nipAtanAtsiddhamiti - nipAtyante - gamyante'nurUpANya vihitAnyapi lakSaNAnyasminniti ni 5 pAtanam | sUtre lakSyasya svarUpeNopAdAnamiti / ' cArthe dvandvaH sahoktau ' / 3 / 1 / 117 // ekagrahaNAditi taddhyanekasya pUrvanipAtaprasaktAvekasya pUrvanipAtaniyamArthaM dvayozca dvandve'nekasya pUrvanipAtaprasaGgAbhAvAdekagrahaNamanarthakaM syAt / yadvA nAma nAmneti vyaktipadArthoM nA''zrIyate'pi tu jAtiH | anuvRttasya hi rUpasya yathA lakSyAnugraho bhavati tathAsrthakalpanA kriyate 10 iti bahUnAmapyayaM samAsaH / ityeva syAditi - pUrvapadasyottarapade pratyekaM " Advandve " ityakAraH syAdityarthaH / grAmo grAma iti - atra vIpsAyAM sahoktisadbhAve'pi cArthAbhAvAd dvandvAbhAvaH / sahoktAviti yatra samAse dvayordharmayordharmiNorvA bhinnayoH prAdhAnyaM vivedyate sA sahoktiH / karmadhAraye tu dharmiNa Azrayasyaiva prAdhAnyAttasya caikatvaM, ataH khaJjakuNTAdau na sahoktiH / plakSaca nyagrodhazca vIkSyatAmiti - pUrvatretthaM 15 sambandhaH / itaretarayoge tiSThataH kaskaH, plakSaca nyagrodhazca samAhAre tu plakSazca nyagrodhaceti samudAyastiSThati / tatraikamarthaM pratItyAdi - arthaH kriyAkArakadravyarUpaH / yAdInAM kriyAkArakadravyaguNAnAmiti-tatraikasmin kArake'nekakriyANAmekasyAM kriyAyAma ne kakArakANAmekasmin dravye'nekadravyANAmekasmin kArake'nekadravyANAmekasmin dharmiNyanekadharmANAM DhaukanaM samuccaya iti / yathA caitraH pacati ca paThati 20 cetyAdiSu yathAkramaM darzayati / ekamarthaM prati dvayAdInAmAtmarUpabhedena cIyamAnatA samuccaya ityeva lakSaNamanyastasyaiva prapaJcaH / anvAcayo'pyevaMvidha iti - iyatA tu bhidyate yatsamuccaye samuccIyamAnAnAH kriyAkArakAdivizeSAH sarve tulyakakSAH / anvAcaye tu ekasya guNabhAvo'nyasya pradhAnabhAvastadyathA " rudhAM svarAcchno naiti / atra hi vidhIyamAnaM naM nalopo'pekSate, yatra vastra nalopo, 25 yathA ' bhaJjap ' Amardane - bhanakti / zrastu nalopaM nA'pekSate tadabhAve'pi pravRtteryathA yunaktIti / parasparasavyapekSANAmiti - etAvatA cAdInAM dyotakAnAM vyudAsaH / sahotyabhAvAditi - nanu samuccayAnvAcayayoH sAmarthyAbhAvAdeva samAso na bhavi - Syati, kiM sahoktigrahaNena ? tathAhi - parasparAnapekSANAmaniyatakramayaugapadyAnAM kriyAkArakAdInAM samuccayo dRzyate / yathA gAmazvamityatra nayanakriyAyAM gavAdInAm / 1 3-4-82 / " lukU va 0 Page #278 -------------------------------------------------------------------------- ________________ anvAcaye'pi gauNasya pradhAna pratyapekSA na pradhAnasya gauNaM pratIti tatrApi sAmarthyAbhAvaH, naiSa doSaH, yataH kArakANi kriyayopazliSyante na paraspareNa kriyA caupazlepikA samuccayAnvAcayayorapi sambhavati tatkathaM samuccaye'nvAcaye vA'samarthAni nAmAni syuH / parasparApekSA tvavidyamAnA'pi na sAmarthyasya vighAtikA / sA hi na zrautI kintu vAkyaprakaraNAdisamadhigamyA / tatkathaM zrautasya sAmarthyasya sambhave viparItasya 5 sAmarthyasyA'sambhavaH samAsApravRttau nimittamiti sahoktigrahaNamiti / yadvartipadairityAdi-ayamarthaH yugapadvandvavAcyaM samudAyarUpaM yadocyate tadA dvandvo bhavati / gAmazvamityAdau tu parasparaM nirapekSAH svatantrA gavAdayo bhinnareva zabdaiH pRthaka pratyAyyanta iti yugapadvAcitvAbhAvAd dvandvAbhAva iti / plakSo'pi vyartha iti-nanvatra plakSanyagrodhAviti zabdakramAt kramavadarthAnugamAt na sambhavatyeva, ekaikenA'nekasyA'bhidhAnam , na; 10 tarhi dvivacanabahuvacanAnupapattiH / plakSanyagrodhau plakSanyagrodhA iti / yataH plakSazabdaH svArthako nivRtto'nyo nyagrodhazabda upsthitH| tatra nyagrodhArthapratipattikAle yadi plakSArthasyA'vagatirna syAttadA nyagrodhazabdAdekArthatvAdekavacanaM syAttasmAd dvivacanabahuvacanAnyathAnupapattyA plkssnygrodhaavityaadaavekaiko'nekaarthaabhidhaayiitybhyupgntvym| tatazca ekaikena yugapadanekasyA'rthasyA'bhidhAnAt plakSo'pi vyartho nyagrodho'pi vyartha 15 ityAha-plakSanyagrodhAvityatretyAdi / nanvevaM tarhi plakSazca nyagrodhazcetyekavacanAntayorvAkyaM vRttI pradarzitaM dvivacanAntayohi nyAyyam ?, satyam; laukikametadvAkyaM na prakriyAvAkyam / yadA tu parasparazaktyanupravezena dvandvo bhaviSyatItyabhidhitsayA'tivAhikazarIrasthAnIyaM vAkyaM kriyate tathA khalbalaukikaM samIpagatapadAntaravastukhacitaM dvivacanAntayorvAkyaM kriyate / yadbhASyaM sati pradarzayitavye varamevaM vAkyaM dhavau 20 ca khadirau ceti / alaukikatvAcca vRttau na pradarzitam / na caivaM plakSanyagrodhayodvikadvayasaMkalpanenA'nekArthatvAdvahuvacanaM prApnotIti vAcyam / yato nA'tra catvAro'rthAH / kiM tarhi ? dvAvevA'au~ yakAbhyAmevA'traikaH zabdo dvayarthastAbhyAmaparo'pi, nahi dvAbhyAM lakSAbhyAmavibhaktiko bhrAtarau caturlakSau bhvtH| samudAyarUpo hi dvandvArthaH pratyavayavamavayavivatpratisaMkAnta iti / yathA vanaviTapivilokane vanaM vilokitami- 25 tyekaikastathArUpapratibhAsabhAgbhavati / taduktaM " anusyate ca bhedAbhyAmekA prakhyopajAyate / yadvA saha vivakSAyAM, taamaahurdvndvshessyoH||1||" iti / nanu laukikAt prayogAt zabdAnAmAvadhAraNaM tatra yathA ghaTazabdaH paTAtha na pratyAyayati, tathA pakSanyagrodhazabdau parasparArthasya pratyAyako na yuktau ?, na: plakSazabdasya nyagrodhArthatvAnyagrodhasya ca plakSArthatvAt svArthasyaivAbhidhAnAnnaitayorantirAbhidhAyitvaM, lokaprasiddhyA 30 tvarthAntarAbhidhAyitvamucyate / vRttiviSaye tvekaikasya dvAvarthAviti svArthAvevaitau / nanu Page #279 -------------------------------------------------------------------------- ________________ ( 196 ) parasparasannidhAnena yadvayoH sAmarthyamAhitaM tadanyataravigame'pi na hIyate vahninivRttAvapi vahnisampAditapAkajarUpAdivaditi plakSeNoktatvAnyagrodhasyA'prayogaH prApnoti ?, naivam ; nyagrodhArthasya plakSeNA'nuktatvAt nyagrodhazabdaprayogaH / uktaM hyetat dvandvAvayavAnAmevA'nekArthAbhidhAyitvaM na kevalAnAM, yathA vahnisannidhAveva tAnaM drava5 rUpaM bhavati, na tu tadvinivRttAviti / evamihA'pi sahabhUtAvevA'nyonyasyArthamAhaturna tu pRthagbhUtau bhArodvAhakavatsahabhUtAnAM parasparazaktyAvirbhAvAditi / tatazca plakSasya nyagrodhasya cA'nekArthatve yadyapi bahutvaM prAptaM tathApi dvandvAvayavatvena bAhyamato gauNaM na tu mukhyamiti na bahuvacanam / sahoktiriti-nanvastu yathAkathazcitsahoktiH samA hAre tu na sambhavati tasyaikatvAt sahoktezca bhedanibandhanatvAditi ?, ucyate-samAhAro 10 hi saGghAtaH, sa ca saMhanyamAnAnAM dharmaH; saMhanyamAnAzca sahocyamAnA eva na pRthagucyamAnA iti tatrApi sahoktisambhava itydossH| ekaviMzatirityAdi-nanvekaviMzatirityAdi saMkhyAdvandvo yadyavayavapradhAnastadaikaviMzatiriti dvivacanaM prAmoti dvAviMzatiriti bahuvacanam / atha samudAyapradhAnastadA napuMsakatvaM syAdityAzaGkA / ___ 'samAnAmarthenaikaH shessH'| 3 / 1 / 118 // samAnAmiti nirdhAraNaSa15 TyantaM samudAyisamudAyasambandhaSaSThyantaM vA na tu sthAnaSaSThayantam / tatra hi samAnAM sthAne ekaH ziSyata ityeka Adezo bhavatIti / avizeSe'pi yastadabhidhAne samarthaH sa eva teSAmanyatamaH syAttatazca bise visAnIti kRtasakArasya patvaM syAditi / nirdhAraNaSaSThyAM tu samAnAmityekasaMkhyAkaH samAnArtho viziSyate / samudAyisamudAyasambandha SaSThyA ca samAnArthArabdhe samudAye samAnArtha evA'vayavo viziSyata itydossH| nanu jAtiH 20 zabdenA'bhidhIyate, sA caikA sato bahUnAM prayogAprAptau nA'tha eka zeSeNa, na, pratyartha zabdanivezAd dravyaM dravyaM prati zabdaprayogAdekena zabdenA'nekasya dravyasyA'. bhidhAnaM nopapadyata ityanekasyA'rthasya pratipAdane'nekazabdAnAM vAcakAnAM prayogaH prAmotIti dravyapadArthadarzane ekazeSArambhaH / atha zeSa ityekavacanAdeka eva zeSa iSyate kimekagrahaNena ? ucyate-sukhArtham / nanu samagramevedaM sUtraM nA''rambhaNIyaM samAnArthaiH 25 zabdairanekasyA'rthasyAbhidhitsAyAM vyaktAvapi padArthe ekasyaiya tatpratyAyane zaktatvAdanye nivartante uktArthAnAmaprayoga iti / Arabdhe'pyekazeSe nivartamAnArthapratyAyane svAbhAvikI zaktiryAvannA'nusRtA tAvatkathamasau nivartamAnAnAmarthamabhidadhIteti ?, satyam / anuvAdakatvAdadopaH / plakSanyagrodhAviti-arthena samAnAmiti vacanAllaukikyAH samAnArthatAyAH samAzrayaNAdihaikazeSo na bhavati / laukikI tu samAnArthatA dvandvAda30 nyatra vijJAyate / dvandvapadAnAM ca parasparArthasaMkramAt samAnArthatve vijJAyamAne'rthena Page #280 -------------------------------------------------------------------------- ________________ ( 197 ) samAnAmityanarthakaM syAt / ihaikazeSe SaT pakSAH sambhavanti-tatra pratyekamekavibhakto parato vibhaktiparityAgena nAmaikazeSaH syAt 1, athavA savibhaktikAnAM vRkSas vRkSas iti sthite ekasya vRkSas ityasya zeSaH 2, athavA vRkSazca vRkSazca vRkSazceti dvandve kRte satyekasya, vRkSa ityasya zeSaH 3, athavA vibhaktimanutpAdyaiva nAmamAtreNa vRkSavRkSetyevaMvidhAnAmeva zeSaH kAryastato vibhaktiH 4, athavA sahoktau vRkSazca vRkSazceti 5 dvandve prApte eka zeSaH 5, athavA nAmasamudAyasyaivA'rthavatvAnnAmasaMjJAyAM dvivacanAdyutpattau eka zeSaH6, iti ssttpkssaaH| tatrA''dyaM pakSatrayaM sAvadyakamiti tatparihAreNetara. tpakSatrayamihA''zrIyate / tathAhi tatra prathame pakSe nAmaikazeSe'nekavibhaktizravaNaM syAditi prathamapakSe dossH| dvitIye vibhaktyantasya lope kRte vibhaktabhrAtRdhananyAyena ziSyamANasya nivartamAnapadasaMkhyAsambandhe'pi vibhaktyantatvAd dvivacanabahuvacanAnupa- 10 pattiH syAt , tatazca vRkSa iti nityameva syAditi dvitIyapakSadoSaH / tRtIye tu samAsA. ntadoSaH / tathAhi Rk ca Rka ceti dvandve tata eka zeSe "caMvargadaSaha0" iti samAsAntaH syAditi prathamapakSatrayaM duSTam / itaratra tu pakSatraye na kshciddossH| tathAhi vRkSa vRkSa iti sthitAnAM nAmnAM vibhaktimanupAdyaivaikazeSapravRttiriti prathamapakSo nirdoSaH tulyakAlaM nAmAni yadA bhArodyantRnyAyena parasparazaktyanupravezAdabhidheyamAhustadA dvandvaika- 15 zeSAviSTAviti dvivacana bahuvacanaM copapannamiti dvitIye'pi na ko'pi doSaH / tRtIyapakSe na kazciddoSaH / nAmasamudAyasyaivA'rthavattvAnnAmatvAdvibhakyutpatteriti so'pIhA''zrIyate iti pakSatraye'pi dvandvaH prApto'nenA'podyate ityAha-dvandvApavAdo yoga iti / 'syAdAvasaGkhyeyaH' / 3 / 1 / 119 / / sarUpArthamiti-anyathA arthasAmyasya syAdAvapyabhidyamAnatvAt pUrveNA'pi sidhyati / pAdA iti-pAdoM hizlokacaturthI- 20 zarazmipratyantagiriSu / mASo mAne dhAnyabhede mUrkha tvagdoSabhidyapi / aukAre rUpaM bhidyata iti-ayamarthaH-" tRsvamR0" iti sUtre tRgrahaNenaiva naptAdigrahaNe siddhe yanavAdInAM pRthagupAdAnaM tadevaM jJApayati / atra sUtre auNAdikAnAmetAvatAmeva grahaNameva, jananIdevarajAyAvAcinormAtyAtRzabdayoroNAdikayosaikAre Ar na prApnoti, dvitIyayostu hajantayostudvArA prApnotIti rUpa medH| vAcAvityAdIti-atra samAhAradvandvavi- 25 Saye'pyekazeSe vAgazabdAd dvivacanameva bhvti| kutaH " klIbamanyenaikaM ca vA" ityatra samAhAretaravivakSayA vikalpenaikatve siddhe'pyekagrahaNAt tena vizeSAbhAve sarvatraikazeSe dvivacanAdyeva bhavati / ekazca ekazceti-" tyadAdiH" ityanenApi na bhavatyekazeSaH, vyaavRttevyktyaaprvRtteH| 17-3-98 / 21-4-38 / 33-1-128 / Page #281 -------------------------------------------------------------------------- ________________ ( 198 ) - 'tyadAdiH / 3 / 1 / 120 / anyena ceti-sahoktAviti vartamAnAt sahArthasya ca dvitIyamantareNA'bhAvAd dvitIyo labhyate, sa ca vizeSAnupAdAnAt , tyadA. diranyazca gRhyate / kathamiti-yadi liGgAnAM saha vivakSAyAM parameva liGgaM bhavati, kathaM te kukkuTamayUryAviti strIliGgatetyAzaGkArthaH / 'bhrAtRputrAH svamRduhitRbhiH' / 3 / 1 / 121 // bahuvacanamiti-nanu bhrAtRputrayoH svasRduhinozca vyarthatvAd dvivacanena bhAyaM kimarthaM bahuvacanamityAha-paryAyArthamiti / bhrAtA ca bhrAtA ca bhrAtarau bhrAtA ca svasA ca bhrAtarAvityubhayapratipattAvapi prakaraNAdinA vishessaavgtiH| 'pitA mAtrA vA' / 3 / 1 / 122 // pitRzabdasAhacaryAta janayitryA eva 10 parigraho na dhAnyamAturiti / 'zvazaraH zvazrabhyAM vaa'|3|1|123 // dvivacanamiti-ata eva pUrveNa yogavibhAgaH pitRzvazurau mAtazvazrUbhyAM cetyekayoge hi dvivacanaM zvazrUzabdadvayaparigrahArthamiti vijJAtuM na zakyamiti / tena jAtAviti-dhavayoge tu tanmAtrabhedo na bhavati, dhavayogAdilakSaNasyA'rthasyA'pi bhinnatvAditi jAtAvityuktam / 15 'vRddho yUnA tnmaatrbhede'|3|1|124 // kRtrimAkatrimayoriti pari bhASayA pautraprabhRtyapatyAbhidhAyina eva vRddhazabdasya grahaNaM na vayovRddhasya, evaM yuvazabdasyA'pi / nanu "pautrAdi vRddham" iti sUtre vRddhamiti napuMsakamatra tu puMliGgastatkathaM so'yaM bhavati ? ucyate-sarvavastunaH sarvaliGgayogitvasyoktatvAditi / tanmAtra eva cedbheda iti-sUtre'nayA'pi rItyA'vadhAraNe yAti tAveva tanmAtram , sa cA'sau bheda20 zceti; vRttau tu tau vRddhayuvAnAveva mAtra svabhAvo yasyeti kartavyamanyathA puMstvaM na syAt / gAryagargAviti-atra lavakSarAdhabhAvAt pUrvanipAtAniyamA, yadA tu gargasyA'ya'tvavivakSA tadA tasya pUrvanipAtaH / 'strI puNvcc'| 3 / 1 / 125 // nanvatra puMvadahaNaM kimartha strItyevocyatAM tatazca vRddhastrIvAcino yuvavAcinA puMsakazeSe strIpunapuMsakAnAmitveva puMstvaM bhaviSyati / na ca 25 vAcyaM yuvavAcino yadA strItvaM tadA kiM bhaviSyatIti / astrI yuveti bhaNanAt strIvAcino yuvatvasaMjJAyA abhAvAt nA'pi yukvAcino napuMsakatvaM vAcyam , Apatyataddhitasya strIpuMstvasyaivoktatvAt , na; strIpuMnapuMsakAnAmityasya prAyastyadAdiviSaya eva pravartanena prAyikatvAniyamArthaM vacanam / kiJca aruNAcAryeNa apatyapratyayAntAnAmA16-1-2 : Page #282 -------------------------------------------------------------------------- ________________ ( 199) zrayaliGgatvamuktaM tatazca gArgI ca gAAyaNa cetyapi kRte tanmate'pi puMstvaM yathA syAt / pumartho bhavatIti-strIlakSaNo'rtho yasya zabdasya sa pumrthH| yadvA zabdasyeti vRttAvadhyAhartavyaM tasya sambandhI strIlakSaNo'rthaH pumarthaH / arthagrahaNAca vizeSaNAnAmapi puMstvaM siddhaM, zabdasya tu puMstve vizeSaNAnAM na syAt / 'puruSaH striyaa'|3|1 / 126 // atra vRddho yUneti nA'nuvartate, aghaTa- 5 nAt / tadanuvRttau hi vRddhaH puruSo yUnA yuvasaMjJayA striyeti syAt / na caitadasti / astrI. tivacanAt striyA yuvasaMjJAyA abhAvAt / brAhmaNAviti-brAhmaNazca brAhmaNI ca brAhmaNA. vityAdau jAtisAmAnya vivakSAyAmavivakSitavizeSatvAt " samAnAmarthenai0" ityekazeSaH sidhyati / bhedavivakSAyAM tu dvandvaH prApnotIti vacanam / imau gAvAviti-" syAdAvasaMkhyeyaH" ityanena tvekazeSe kadAcidimAviti syAt / kadAcidime iti-strIpunapuM. 10 sakAnAmiti paraM bhaviSyatItyApi, na vAcyaM; brAhmaNazca brAhmaNI ca brAhmaNAvityAdisiddhyarthamavazyakartavyenA'nenaiva paratvAdihA'pyekazepa ityadoSaH / nadanadIpateritinanvatra " nadI0" sUtreNaikArthatA kathaM na bhavati ?, tathA " klIbe" iti isvatve nadanadipateriti syAt ; ucyate-tatra nadItyukte'pi nadIvizeSo gRhyate'yaM tu sAmAnyavAcIti / ghaTaghaTIzarAyodazcanAnIti-caturNAmapi sahoktau dvayorapi sahoktirastIti 15 ghaTaghaTyorekazeSe ghaTazarAvodazvanAnIti prAptam / evaM pUrvasUtreSvapi bahUnAmapi sahoktau yathAprAptayoH padayorekazeSo bhavatyeva / bhedo'stIti na bhavatIti-tathAhi brAhmaNavatsAzabdAd brAhmaNIvatsazabdo bhidyate kathamityucyate-ekatra brAhmaNasya vatsA brAhmaNavatseti pumartho vizeSaNam , anyatra tu brAhmaNyA vatso brAhmaNIvatsa iti syartha ityartho'pyanya iti tanmAtrabhedAbhAvAdekazeSAbhAvaH / yadupAdhyAyaH-strIpuMsayoH saho- 20 tAvekazeSaH, sA ca pradhAnayoreva bhavatIti yatra pradhAnastrIpuMsakRto vizeSastatraikazeSaH / iha tvapradhAnastrIpuMkRto vizeSa ityekshessaabhaavH| brAhmaNavatsazca brAhmaNIvatsA cetyapi kRte'vAntarastrIliGgabhedAnekazeSaH, brAhmaNavatsazca brAhmaNavatsA ceti tu kRte bhavatyeva / 'grAmyAzizudvizaphasaGgha strI prAyaH' / 3 / 1 / 127 // imau gAvAviti-nanu samudAyasya saGgharUpatvAttasya ca dvayorapi sambhavAt kathaM saGgha iti vacanAd 25 dvayorapi na bhavati?, satyam ; dvitIyena vinA sahokterabhAvAt sahoktigrahaNAdeva dvayoH saGgha siddhe saGghagrahaNaM saMjhaprakarSArtham / 'klIvamanyenaikaM ca vA' / 3 / 1 / 128 / / nanu samAhAretaretaravivakSAyA 13-1-118 / 23-1-119 / 3 3-1-142 / 4 2-4-97 / Page #283 -------------------------------------------------------------------------- ________________ ( 200 ) mekatvavikalpo bhaviSyati kimekagrahaNena ?, satyam ; idamekagrahaNaM jJApakamanyatraikazeSe samAhAravivakSAyAmapyekatvaM na bhavati / __ 'puSyArthAr3he punrvsuH'|3|1 / 129 // ekazeSo nivRtta iti-bhinnamU karaNAdityarthaH, anyathA klIbamanyenaikaM ca vA puSyArthAne punarvasuzca nityamityeka5 meva yogaM kuryAt / bhe nakSatre vartamAnAditi-bha ityekasyA'pyAvRttyA ubhayasyA'pi vizeSaNatvam / samAhAre viti-samAhAre tvekatvAnekatvayornAsti vizeSa iti / puSpapunarvasavo mANavakA iti-puSyeNa candrayuktena yuktaH kAlaH " candrayuktAt kAle0 " ityaNa , evaM punarvasu zabdAdapi / tato " luptvaprayukte " iti lup / evaM kAlavRtti bhyAM puSye jAtaH punarvasvorjAtAviti // bhartRsandhyAde0 " ityaNa " bahulA'nurAdhA." 10 iti tasya lopastataH puSyazca punarvasU ceti dvandvaH / puSyapunarvasavo mugdhA iti-muhyanti janA eghiti " adyarthAcAdhAre" iti te sAdhyaH tato yeSAM puSyapunarvasvAdInAM mugdhAnAM ko'rthaH 1 mohotpAdakAnAM madhye puSyaH punarvasU jJAyate lokaistaiH puSyapunarvasavaH mugdhA iti / kartari te tu viparyAsapratipattAraH puruSA ucyante, tataH punarvasvarthasyai katve'pi anyapadArthatayA puruSabahutve sati bahuvacanamupapadyata eva; atrA'vayavena 15 vigrahaH samudAyaH samAsArthaH, tataH puSya ityeko'vayavaH punarvasU iti dvitIyaH yeSAmiti samudAyaH smaasaarthH| 'virodhinAmadravyANAM navA dvandvaH svaiH' / 3 / 1 / 130 // adravyANAmiti-atra guNAdInAmAzrayaM dravyaM gRhyate, na tu vaiyAkaraNaprasiddhamidaM tadityAdi lakSaNam / tasmiMstu gRhyamANe sukhaduHkhAdInAmapi dravyatvaprasaGgaH / chAyAtapamiti 20 na bhavati tayordravyatvAt / buddhisukhaduHkhAnIti-atra sukhaduHkhe virodhinI buddhistvavirodhinIti avirodhyavayavo'sau dvandvaH svairitivacanAt naikavadbhAvaH / 'pazuvyaJjanAnAm ' / 3 / 1 / 132 // atra pazavo grAmyA gavAdayo grAhyA na tvAraNyAH kuraGgAdaya uttaratra mRgagrahaNAt / vyaJjanamiti-vyaJjanaM yenA'nnaM ruci. mApadyate tadadhighRtazAkaspAdi / 'tarutRNadhAnyamRgapakSiNAM bhutve'|3| 1 / 133 // taruriti sAmAnyenokte'pi taruvizeSA gRhyante, tena dhavAzca vRkSAzceti kRte itaretarayoga eva / plakSau ca nyagrodhau ceti-taruNAdInAM dvandvAvayavAnAmeva bahutve iti vizeSaNAt dvandvasya bahutve'pi na samAhAraH / amRgairavahutve ceti-yadA grAmyapazUnAmaraNyapazubhiH saho ktirbhavati tadA mA bhUdityarthaH / 25 16-2-6 / 26-3-89 / 36-3-107 / 45-1-12 / Page #284 -------------------------------------------------------------------------- ________________ ( 201) 'senAGgakSudrajantUnAm / / 3 / 1 / 134 // pRthagyogAditi-anyathA'rthasya samAnatvAt pUrveNaikayogaH syAdityarthaH / atra yathA'zvarathamiti bhavati tathA hastya. zvArohamiti na svIkIyatvAbhAvAt / na ca vAcyaM senAGgatvena svatvamasti, yato senADreSvapi ArohyANAmArohyeNA''rohakANAmArohakeNa svasvatvamiSyate; atra ca na tatheti, evaM prANitUryAGgANAmityatrApi turyAGgeSu vAdyAnAM vAdyeSu vAdakAnAM vAda- 5 kena ca svatvaM dRzyam / kSudrajantava iti-"kSudrajanturanasthiH syAdathavA kSudra eva yH| zataM vA prasUtiryeSAM, kecidAnakulAdapi // 1 // kSudrajanturakaM kAlo, yeSAM svaM nA'sti zoNitam / nA'JjaliyatsahasreNa, kecidAnakulAdapi // 2 // " / 'phalasya jAtau' / 3 / 1 / 135 // badarAmalakamiti-badaryA vikAraH phalaM hemAdyaJ, AmalakyA vikAraH phalaM " doreprANinaH " maya; dvayorapi 10 " phaile " lup / 'aprANipazcAdeH / / 3 / 1 / 136 / / pUrvayogArambhAditi-phalasyAprANitvena anenaiva siddhatvAt / na ca pUrvayogamantareNA'tra jAtAviti na syAditi vAcyam / atraiva jAtigrahaNaM kariSyAma iti / yatrA'prANIti vacanAt prAptiste pazvAdisUtroktA vyaJjanAdayo grAhyA na tu pazavastatra " aANi0 " ityanenaiva niSedhasiddheH / brAhmaNa- 15 kSatriyavizudrA iti-atra prANivarjanAd brAhmaNAdInAM gavAdInAM ca prANitvAdayaM nityo vidhina bhavati / dadhighRte ityAdiprayogeSu ca pazvAdivarjanAdadhighRtAdInAM ca pazvAdisUtroktatvAdanena nityaikavadbhAvAbhAvaH, tatazca yathAprAptameva bhavati / kuzakAzAvitibahutva iti vyAvRttiya'ktivivakSAyAM caritArthati jAtAvekArthatA prasajyeta / azvarathAviti-nanvatra yathA pazvAdisUtroktavarjane dadhighRte dadhighRtamityAdiSu yathAprAptasya 20 vidhAnaM darzitamevaM " phailasya jAtau" ityAsyA'pi vyavacchinnatvAt kathamatra yathAprAptaM na darzitam ?, ucyate-atra yathAprApte'pi dayamAne tAvadekatvenaiva nityaM bhavitavyaM phalasya jAtAvityanenA'pi nityamekatvavidhAnAt / tatazcA'nenaikatve phalasya jAtAvityanena caikatve na kAcidbhedapratipattirastIti vizeSAbhAvAt na darzitamiti / 'prANitUryAGgaNAm ' / 3 / 1 / 137 // nirAkaraNArthamiti-prANipaNavAvi- 25 tyatra " aprANipazvAdeH" iti prAptasya prANipaNavayoraprANitvena svatvAt / 'caraNasya stheNo'dyatanyAmanuvAde' / 3 / 1 / 138 // kartRtvenetigauNamukhyayoritinyAyAt mukhyavRttyA kartA labhyate, tena yadA bhAve prayogastadA - 16-2-49 / 2 6-3-58 / 3 3-1-135 / 4 3-1-136 / Page #285 -------------------------------------------------------------------------- ________________ ( 202 ) pratyaSThAya kaThakAlApAbhyAmiti bhavati na tu samAhAraH / zaMsitAnuzaMsanamiti - zaMsanaM zaMsastaM karoti Nij, tataH ktaH; anyathA " " veTospataH " itITo niSedhaH / maudapaippalAdamiti - mudasya modasya vA pippalAdasya cA'patyaM " RSivR0 " ityaN maudena paiSpalAdena ca proktamiti vAkye Iyasyeti bAdhako " maudAdibhyaH " ityaN, tataH " tadve5 rayadhIte " ityaN, tasya " proktat iti lup / tArkiketi - tarkeNa carati tarkaH prayojanamasyeti vA " carati " " prayojanam " iti vA ikaNi, yadvA tarka vecyadhIte " " vA " nyAyAderikaN " / paraM tadA nyAyAdiSvapaThito'pi dRzyaH / 6 10" " akkIbe'dhvaryukratoH ' / 3 / 1 / 139 / / sAhvAtirAtramiti- - saha ahnA vartate pRSodarAditvAt ahvAdeze " nAmni " iti nityaM sAdezaH, yadvA ahnAM samUhaH vAdibhyo'J " anInAdyahvo'no'sya lup / sahA'hvena vartate sAhavA'tirAtrazca / gavAmayanAdityAdinAmayane iti - AmInAtIti ac, amaN " kuMguvali 0 " ityayo vA | AmayaM karoti " Nije bahu0 " Amayyante sarogIkriyante'nenA'naTi tato gavAmAmayanaM gavAmayanam, ayanazabde vA uttarapade bAhulakAt SaSThyA alup / aditerapatyAni AdityA devAH, na AmayanamanAmayanaM zeSaM pUrvavat / darzapaurNamAsAviti - 15 dRzyate'nena vyaJjanAddhaJi dazamAvAsyA upacArAdarzabhavo yAgo'pi darzaH / pUrNo mAcandro'syAM pUrNamAso'N GIH / paurNamAsyAM bhavo yAgaH " maiMrttu sandhyAderaN " / " C " freepAThasya ' / 3 / 1 / 140 // iha pAThazabdo bhAve karmaNi vA / bhAvapakSe pAThazabdena pAThakriyocyate tena pAThakriyayA nikaTavyapadezAnAmityartho jAyate / nikaTatvaM ca kAlarUpaM prasiddhameva / yathA sUtrAdhyayanasamAptisamanantarameva dhAtavaH 20 paThyante tathaiva padAnyadhItya kramo'dhIyate ityartho bhavati / yadA karmaNi paThyate iti pATho grantho dravyAtmocyate / sa ca grantha eko'pi padakramasaMhitA bhedakalpanayA bhinnastatazca paThyamAnaikagranthanimittaM kAlarUpato naikaTyaM sambhavati / tena - pAThayoriti pAThakriyayoH, pAThyamAnagranthayorvetyarthaH / pitAputrAviti atra nikaTA jananakriyA na tu pATha iti / - C 25 nityavairasya ' / 3 / 1 / 141 // kauravapANDavA iti - kuruzabdAdidamarthe utsAdyaJ, pANDuzabdAdapatye zivAdyaN / vaira eveti taccopacArAt zvAvarAhAdikRtaM vairamapi zvAvarAham / 1 4-4-62 / 26-1-61 / 3 6-3-182 / 4 6-2-117 / 5 6-2-129 / 6 6-4-11 / 7 6-4-117 / 8 6-2-118 / 9 3-2-144 / 10 6-2-26 / 11 uNA0 365 / 12 3-4-42 / 13 6-3-89 / Page #286 -------------------------------------------------------------------------- ________________ ( 203) 'nadIdezapurAM viliGgAnAm / / 3 / 1 / 142 // udhyerAvatIti-ujjhatyudakaM " kupyabhidyo0 " hRdasyA'pi nadItvaM stokavizeSAt / vipAT ca strIti-viziSTaM pAzitavatI kvipi pRSodarAditvAdvipADiti nyAsaH, tena yatra viprADiti dRzyate tanna sAdhu / purAM dezatvAditi-purAmapyupabhogasthAnatvasya dezalakSaNasya vidyamAnatvAt kimartha pUrgrahaNaM ?, upalakSaNaM cedaM nadIgrahaNamapi grAmaniSedhArthameva / jAmbavazAlUkinyAviti- 5 jambUnAmadUrabhavo " nivAsA'dUrabhave." ityaN / zAlUkAnyutpalAdimUlAnyatra santi / gaurIkailAsAviti-kaM jalam , ilA bhUmistayorAste kelAsaH sphaTikastasyA'yam / 'pAtryazUdrasya' / 3 / 1 / 143 // pAvyazUdrA dviprakArAH, AryAvartAntarargatAstadvAhyAzca / atrApi AryAvarttajAnAM taiH svatvaM, tadbAhyAnAM bAbairiti draSTavyam / ubhaye'pi krameNa takSAyaskAramityAdinA daryante / kiM kiM dadhAtIti varcaskAdi- 10 tvAt-kiSkindhaH / kiSkindhAdayazcatvAra AryAvartAd bAhyA mlecchbhedaaH| 'gvaashvaadiH'|3|1|144 // gavAzvAdiSvajaiDakaM yAvat " paizuvyaJjanAnAm " iti vikalpe nityArthaH paatthH| sarveSu ca " svare vA'nakSe" ityavAdezaH / kujavAmanamityAdiSu catuSu tu nyAyasiddhe samAhAretaretarayoge nityArthaH / zvacaNDAlamiti-nityavaire " nityaivairasya " ityeva siddhamityAha-nityavairAbhAvapakSe iti ye 15 caNDAlapATake zvAno vasanti te'tra vivakSitAH / na ca teSAM caNDAlaiH saha vairamasti / yadvA caNDAlAH zvAnaM ghnanti ato'sau dhAvatIti nityavairAbhAvaH / zATIpacchikamiti-atra jAtitvAd " aprANipa0 " iti siddhAvapi vyaktiparanodanAyAmapi yathA syAdityasya pAThaH / uSTrakharamiti-pazutvAt vikalpe prApte, uSTrazazamityatra-tvitaretarayoge prApte, pazuvikalpazca nA'sti zazasyA'grAmyatvAt / mUtrazaditi-dharmA- 20 ditvAt zakunmUtramapi, mUtrazakadityAdau vyaktiparanodanAyAM " aprANipa0 " na sidhyatItyupAdAnam / darbhazaramiti-darbhAdInAM tRNajAtitvAdaprANIti nityavidhestRNavikalpe bAdhake prApte'yaM vidhiH / gavelakamiti-" svare vA'nakSe" ityavAdeze'pi latvasya vikRtatvAt samAhRtiH / 'na ddhipyaadiH'|3|1|145 // madhusarpiSIti-dharmAditvAta paryAyeNa 25 puurvnipaatH| parijAkauzikAviti-parijA-nadI, kauzikazca parvataH, kuzo'syA'sti kuzikasyA'patyaM bidAdyabhiH atra nadIdezeti svairiti vyAvRttyA nityasamAhRtiniSidhyate, nyAyena vaikalpikastu prApta eva sa cA'nena niSidhyate / naranArAyaNAviti15-1-39 / 2 6-2-69 / 3 3-1-132 / 4 1-2-29 / 5 3-1-141 / Page #287 -------------------------------------------------------------------------- ________________ ( 204 ) aya'tvAt nArAyaNasya pUrvanipAte prApte rAjadantAditvAt narasya puurvnipaatH| bhImArjunAviti-"dharmArthAdiSu dvandva" iti bhImasya pUrvanipAtaH / mAtApitarAviti-mAturaryatvAt pUrvanipAtaH yadAha-" sahasraM hi piturmAtA, gauraveNA'tiricyate / tatki pitRgirA rAmo, vidhatte reNukAvadham // 1 // " zrutatapasIti-dharmAditvAttapaH zrute ityapi / 5 'saMkhyAne' / 3 / 1 / 146 // vattipadArthAnAmiti-dhartanaM vartaH samAsArthaH, so'sti yeSAM pUrvapadottarapadArthAnAM te vartinastadabhidhAyakAni padAni vartipadAni pUrvapadottarapadasvabhAvAni teSAmarthA abhidheyarUpAsteSAmiti / nanu dazetyAdinA bahvathena gomahiSamityAyekArthasya sAmAnAdhikaraNyAbhAvAddazetyAdisaMkhyAzabdaprayogA devaekavadbhAvasyA'yogAdekavadbhAvo na bhaviSyatIti kimarthamasyA''rambha iti', 10 ucyate-asyA'nArambhe vihitaikavadbhAvaprayoge dazAdipadaprayogAyogAttatprayoge vihitai kavadbhAvasyA'nivartanAdasyA''rambha ityadoSaH / _ 'vaantike'| 3 / 1 / 147 // upadezaM gomahiSamiti-yadyapyupadezaM gomahipamityekavadbhAve samAhAraraya dvandvAbhidheyasyaikatvAt sAkSAt tatsaMkhyAnaM nAsti tathApi tadavayavadvAreNa bhavatIti / 15 'rAjadantAdiSu ' / 3 / 1 / 149 // dantAnAM rAjeti-tena rAjA ca dantA ceti dvandve rAjadantA dantarAjAna ityavyavasthaiva / bhRSTaluJcitamiti-RttuSamRSeti sUtre ktasyA'pi kittvavikalpaM kecidicchanti tanmatenedam , yadvA Nyantasya lucAM karoti Nica, tataH ktH| uzIravIjaziJjAsthamiti-uzIraM bIjamasmin uzIravarIjama sminniti vA, uzIrabIjo nAma parvataH / zikSAyAM tiSThatIti ziJjAsthaH parva20 tastato dvndvH| AravAyanicAndhanIti-AraTatIti "prahvAhvA0" iti, "leTikhaTi0" iti bahuvacanAdvA nipAtastasyA'patyaM, " avRddhAhornavA." ityAyanin; camantIti kibU dIrghaH, cAmAM dhanamasya sa cAndhanaH, yadvA camyate " zakitaki0 " iti ye camyaM dhanamasya pRSodarAdiH, yadvA camatIti " vidanagagana0 " cAndhanastasyA'patyamata ij 25 tato dvandvaH / vaikArimatagAjavAjamiti-kara eva kAraH vividhaH kAro yasya vikAra yatIti vA vikArastasyA'patyamiJ / vaikArermataH / gajamadane ca / gajatItyac gaja. stasyA'yaM gAjA, " vajabajaN0 " gAjaM vAjatItyaNa gAjavAjaH puruSavizeSastato dvndvH| nanu dArazabdasya bahvarthatvena dvivacanAnupapattirityAha-dArazabda ityAdi / 1 uNA0 514 / 2 uNA0 505 / 3 6-1-110 / 4 5-1-29 / 5 uNA0 275 / Page #288 -------------------------------------------------------------------------- ________________ ( 205) yathA dharmaprajAsampanne dAre nA'nyaM dAraM kurvIta / evaM viSvaksenArjunAviti-yathA svarAdhantatvAdarthazabdasya pUrvanipAtaH prApta evamihA'pi viSvaksenasya vAsudevarUpatayA arjunAdaya'tve'pi tadavivakSAyAM pUrvanipAtArthaH pAThaH, vAsudevAdanyo vA vissvksenH| citrAsvAtIti-atra mANavike ityanuprayogeNa nA'yaM nakSatra dvandva iti darzayati / tatra hi "bhartutulyasvaram" ityeva siddham / jampatIti-na cA'lpasvaratvAdeva 5 jamdamoH pUrvanipAto bhaviSyatIti vAcyam / patyurarcitatvAtpUrvanipAtaH syAdityadoSaH / adharabimbamiti-adharo vimbamiva " upameyaM vyAghrAdyaiH0 " smaasH|| 'vizeSaNasarvAdisaMkhyaM bhuvriihau'|3|1 / 150 // kaNThekAla itikaNThe sthitAH kaNThe sthitA alup saH / tataH kaNThesthitAH kAlA yasya, kaNThekAlA asyeti vaiyadhikaraNye vA samAsaH / AdheyaM pratyAdhAro vizeSaNatvaM bhajata iti vaiyA- 10 karaNAH / sarvazukla iti-atra zuklazabdena sarvArthasya vizeSyamANatvAdvizeSaNatvAbhAve'pi sarvAditvAt sarvazabdasya puurvnipaatH| vizvadeva iti-vizve devA yasyeti vishvdevH| dravyazabdena vizeSyeNeva bhavitavyamiti niyamAbhAvAt satyapi dravyazabdatve devA iti vizveSAM vizeSaNamiti sarvAditvAdvizvazabdasya pUrvaprayogaH / dvikRSNa iti-atra dvayAdyarthasya vizeSyatvena vivakSitatvAt saMkhyAtvAdeva dvayAdizabdasya pUrvaprayogaH / 15 zabdaspardhe paratvAditi-asyA'yaM tAtparyArthaH alpasvaratvAt saMkhyAzabdasya pUrvaprayoge prApte lakSaNAtikrameNa " vizeSaNasarvAdisaMkhyaM0 " iti nirdezaH, zabdaparaspardhArthaH / ubhayosviti-saMkhyAzabdasya sarvAditve'sarvAditve ca pUrvanipAta eva sUtre paratropAdAnAt / vyanya iti-sarvAdigaNapAThApekSayA'pi yAtItyupAttamanyathA saMkhyApekSayA'pi thAti / yadvA vyanya iti saMkhyAspardhana siddhAvapi gaNapAThaspardhA'pyastIti jJApanArtha- 20 mudAharaNadiktvenodAhRtam / gaNapAThaspardhasya tUdAharaNaM saMkhyAvimuktaM dakSiNapUrvA digityAdi draSTavyam / sarvAdisaMkhyayoriti-nanu sarvAdisaMkhyAbhyAmArabdhe'pi bahuvrIhAvanyapadArthasyaiva prAdhAnyAt tasya ca vizeSyatvAdetayovizeSaNatvAdvizeSaNagrahaNenaiva bhavipyati kimartha pRthagupAdAnamityAzaGkA / 'AhitAgnyAdiSu / 3 / 1 / 153 // nanvagnizabdasya jAtivAcitvAt 25 " jAtikAla0 " ityanenaiva sidhyati kimatra pAThaH 1, satyam , vyaktivivakSAyAmapi yathA syAdityevamartham / _ 'praharaNAt '3 / 1 / 154 // nanvasyAdInAM jAtizabdatvAt / " jAtikAla." ityanenaiva ktAntasya pUrvanipAtaH siddhaH kimanena ?, satyam / vyaktiviva13-1-162 / 2 3-1-102 / 3 3-1-150 / 4 3-1-152 / | Page #289 -------------------------------------------------------------------------- ________________ ( 206 ) kSAyAmapi yathA syAdityartham / jAtikAletyanena pRthagyoga uttarArthastenottaratra pa zabdena praharaNAdityAkRSyate / 'na saptamIndAdibhyazca ' 3 / 1 / 155 // UrNanAma iti "kyApo bahulaM." iti isvH| sarveSu uSTramukhAditvAt smaasH| 5 'priyH'|3|1|157|| priyaguDa iti-atra priyazabdasya guDAdervA vizeSaNatvena nityamekasya pUrvanipAtaprAptAvubhayatra priyazabdasya pAkSiko nipAtaH / priyacatvA iti-atra catuHzabsya saMkhyAtvAt nityaM pUrvanipAtaH praaptH| __ 'kaDArAdayaH krmdhaarye'|3|1|158 // jaimanikaDAra iti-jemantIti vica jemAminaH jeminaH / yadvA jemeH " 'vipinAjinAdayaH" itIne jeminastasyA10 'patyamRpitve'pi bAhAderAkRtigaNatvAdini jaiminiH / gaDulagAlava iti-gaDurasyA'sti sidhmAditvAt laH / gaDorapatyam RSyaN / kraphiDAditvAllaH / / 'dharmArthAdiSu dvndve'|3|1 / 159 // vipUyavinIyajityA iti-yAza eva gaNe dRSTastAdRza eva prayogaH na tu vinIyavipUyajityAdayaH jityAzabdasyaiva __ puurvprbhaavH| 15 'lghvkssraaskhiidutsvraadydlpsvraay'mekm'|3|1|160 // akSara zabdena svaro'bhidhIyate / zarasIryamiti pAThaH, zarazIrSamiti tu pAThe "prANitUrya0 " iti svairabhAvAt samAhArAprAptiH / zraddhAmadhe iti-arthagrAhiNI zraddhA, zabdagrAhiNI medhA; zraddhAmUlatvAdabhipretArthasiddheraya'tvam / dIkSAtapasItyAdiSu-dIkSAzraddhAmedhAnAM bahUpakA rakatvAt mUlabhUtatvAt cA'rcitatvAt paratvAt puuvnipaatH| mAtApitarAviti-anubhUtaga. 20 A~diklezatvAt pitRto mAtA'bhyarhitA / evaM strIpradhAnatvAdvivAhasya varAdvadhUriti / eka syaiva yathAprAptamiti dundubhizabdAdidantAt paratvAdalpasvaratvAt zaGkhavINAzabdayoyugapatpUrvanipAtaprAptAvekagrahaNAdekasyaiva krameNa puurvnipaatH| zeSANAM viti-zaGkhavINAzabdayoH azvaindrazabdayoriva yugapatpUrvanipAtaprAptau ekasyaiva pUrvanipAtaH / dundubhirathAdInAM tu kAmacAra ityarthaH / ekasyaivetyukte'pi dundubhirathAdInAM na pUrvanipAtaH / zabdasya spardhe 25 paratvAt tathAhi-dundubhizabdo'saravIdut zaGkhavINAzabdau tu alpasvarAviti / eva mazvarathendrA ityatrApi rathazabdo ladhvakSaraH / azvendrazabdau tu svarAdyau tau ca parAviti tayoreva pUrvanipAto na tu rathasya / zaGkhadundubhivINA iti-" prANitUryAGgANAm " iti bahuvacanaM kvacidekatvavidheranityArtham , tenA'traikatvAbhAvaH; mAGgalyavAcakatvena zaGkhazabdasya vivakSitatvAt svairitybhaavaadvaa| yatastUryAGgasya tUryAGgeNa hi svatvaM bhavatIti / 1 2-4-99 / 2 uNA0 284 / 3 3-1-137 / Page #290 -------------------------------------------------------------------------- ________________ (207) evaM mRdaGgazaGkhapaNavA iti-athavA zaGkhadundubhivINAH, mRdaGgazaGkhapaNavA iti zaGkhAdInAM tUryAGgatvAdevaikavadbhAvaH kuto na bhavatIti ?, ucyate-atra zaGkhAdizabdena zaGkhAdisamudAyasyAbhidhAnAttasya cA'tUryAGgatvAdajAtitvAcca naikavadbhAvaH / utpalastvAha-tUryAMgatA zaGkhAdivAdakAnAM na tu zaGkhAdInAmiti tUryAGgatvAdatraikavadbhAvo nA''zaGkanIyaH / ata eva " prANitUryAGgANAm " ityatra pUrvairdiGgikapANavikaM vINAvAdakaparivAdakami- 5 tyevodAhiyate, na tu bherImRdaGgamityAdi / tadA tu prANirUpaM tUryAGgaM prANitUyoGgamiti vigrahaH / ___ 'mAsavarNabhrAtra'nupUrvam' / 3 / 1 / 161 / brAhmaNakSatriyAviti-atrA'niyamaH prAptaH kSatriyavaizyAvityatra tvalpasvaratvAdvaizyazabdasya pUrvanipAtaH prAptaH vaizyazUdrAvityatrA'pyaniyamaH brAhmaNakSatriyaviTzU drA-ityatra tvalpasvaratvAdvizaH pUrvanipAte 10 prApte'nena brAhmaNAdInAmanupUrva pUrvanipAtaH / AnupUyaM ca janmakRtaM yadAha-" mukhato brAhmaNA jAtA, bAhubhyAM kSatriyAH smRtAH / UrubhyAM tu vizaH proktAH, padbhyAM zUdro ajAyata // 1 // " na cA'trAya'tvAt pUrvanipAtaH sidhyatIti vAcyam , ninditasyA'pi brAhmaNAdeH sambhavAditi / ___ 'bhartutulyasvaram ' / 3 / 1 / 162 // atrApi nakSatrANAmRtUnAM cA''nu- 15 pUyaM lokaprasiddhyaiva veditavyam / 'saMkhyA samAse' / 3 / 1 / 163 // dvidazA iti-nanu dvidazA ityAdau " suMjvArthe0 " ityanena sujethe samAsastataH " prathamoktaM prAk " ityanenA'pi sidhyati kimeSAmupAdAnam ?, satyam / yadA dazanzabdaH sujarthaH samasyate tadA'pyanenA''nupUrvyA saMkhyAyAH pUrvanipAto bhavatIti phalam / ityAcAryazrIhemacandrAnusmRte zrIsiddhahemacandrazabdAnuzAsane'vacUrNikAyAM tRtIyasyA'dhyAyasya prathamaH pAdaH sampUrNaH // 20 saMvat 1264 varSe zrAvaNazudi 3 rakhau zrIjayAnandasUriziSyeNA'maracandreNA''tmayogyA'vacUrNikAyAH prathamapustikA likhitaa| zubhaM bhavatu lekhkpaatthkyoH| iti zreSThi devacandra-lAlabhrAtR-jaina-pustakoddhAra-granthAGke-granthAGkaH 92 / 25 13-1-137 / 2 3-1-19 / 3 3-1-148 / Page #291 -------------------------------------------------------------------------- ________________ phaNDanA nAma. zrImatI Agamodayasamiti tathA zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDanA hAlamA malatAM graMtho. ->>5 --- samitinA aMka. rUpiyA. aMka. nAma. rUpiyA. 45 bhaktAmarastotrapAdapUrtirUpa kAvya- 82 kalpasUtram-bArasAsUtra sacitram 12-0-0 prathama vibhAga bhASAMtara, TIkA ... 3-0-0 85 AvazyakasUtram-malayagirikRta 47 paMcasaMgraha-TIkAsaha ... ... 2-8-0 ___TIkAyuktaM tRtIya bhAgaH (be 48 vizeSAvazyaka bhASAMtara bhAga 2 jo 3-0-0 5. jIvasamAsa prakaraNam saTIka ... 1-8-0 bhAga samitimAthI chapAyA che. ) 2-8-0 51 stuticaturviMzatikA sacitrA zrI 86 lokaprakAza-caturtha-vibhAgaH saptazobhanamunikRtA saMskRtA ... 8-0-0 triMzatasargAni saMpUrNa grantha 1-0-0 52 stuticaturviMzatikA sacitrA 87 bharatezvara-bAhubalivRtti dvitIya kavi dhanapAlakRtA va aidrastuti 6-0-0 vibhAgaH (saMpUrNam ) ... ... 2-0-0 53 caturviMzatikA-sacitrA zrI bappa. bhaTTisUrikRtA bhASAMtarayukta ... 6-0-0 __navIna grantho 54 bhaktAmarastotrapAdapUrtirUpa kAvya 88 prazamarati prakaraNam-bRhatgacchIya dvitIya vibhAgaH TIkA bhASAMtara... 3-8-0 55 naMdyAdi (saptasUtra) gAthAdyakArAdi zrIharibhadrasUrikRta vivaraNasametaM yuto viSayAnukramaH ... ... 2-0-0 vAcaka umAsvAti viracitaM ... 1-4-0 56 AvazyakasUtram-malayagirikRta 81 adhyAtmakalpadrumaH ratnacaMdragaNi va TIkAyuktaM pUrvabhAgaH ... ... 4-0-0 dhanavijayagaNikRta TIkAyukta ... presamAM 57 lokaprakAza-prathamavibhAgaH dravya- 90 gautamIya kAvyam-rUpacaMdragaNikRta ___ lokaH sarga 1 thI 11 bhASAMtara ... 3-8-0 mahAkAvyaM ... ... ... 1-8-0 59 caturviMzatikA-jinAnaMda stuti 91 saTIka vairAgyazatakAdi graMtha paMcasacitrA-merUvijayakRtA bhASAM0... 6-0-0 kam-pRthaka pRthaka munirAjokRta60 aavshyksuutrm-mlygirikRt| TIkAyuktaM dvitIyabhAgaH vyAkhyAna yogya ... ... 1-0-0 ... 2-8-0 (trIjo saMpUrNa phaMDamAMthI chapAyo che) 99 siddhahemacaMdra-zabdAnuzAsana-bRha61 lokaprakAza-dvitIyavibhAgaH kSetra vRttyavacUrNi navapAda avacUrNikAralokaH sarga 12 thI 20 bhASAM0 ... 3-8-0 amaracaMdraH ... ... asmIn granthaH prAptisthAnamzeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa baDekhAn cakalA, gopIpurA-surata. iti zreSThi devacaMdra-lAlabhAta-jaina-pustakoddhAra-pranthAGke-granthAGkaH 92 Page #292 -------------------------------------------------------------------------- ________________ 1 prishissttm| kalikAlasarvajJazrIhemacandrA''cAryaviracitAnizrIsiddhahemacandrazabdAnuzAsanasUtrANi / -- ---- prthmo'dhyaayH| tadantaM padam / 1 / 1020 ahaM / shsh| nAma sidayavyaJjane / 111 / 21 / siddhiH syAdvAdAt / 111 / 2 / naM kye / 1 / 1 / 22 / lokAt / 1 / 1 / 3 / na staM matvarthe / 1 / 1 / 23 / audantAH svarAH / 1 / 14 / manurnabho'Ggirovati / 1 / 1 / 24 / ekadvitrimAtrA hsvdiirghplutaaH|11|5| vRttyanto'saSe / 1 / 1025 // anavarNA nAmI / shsh6|| savizeSaNamAkhyAtaM vAkyam / 1 / 1 / 26 / lUdantAH samAnAH / 1 / 1 / 7 adhAtuvibhaktivAkyamarthavannAma / eeoau sandhyakSaram / 1 / 18 / 11 // 27 // aM anusvAravisauM / 1 / 1 / 9 / zighuT / 1 / 1 / 28 // kAdirvyaJjanam / 1 / 1 / 10 / pustriyoHsyamojas / 1 / 1 / 29 / apazcamAntastho dhuT / 11 / 11 / svarAdayo'vyayam / 1 / 1 // 30 // paJcako vargaH / 1 / 1 / 12 / cAdayo'sattve / 1 / 1 // 31 // AdyadvitIyazaSasA aghossaaH|1|1|13| adhaNtasvAdyA zasaH / 1 / 1 // 32 // anyo ghoSavAn / 111114 // vibhktithmnttsaadyaabhaaH| // 1 // 33 // yaralavA antasthAH / 1 / 1 / 15 / vattasyAm / 1 / 1 // 34 // aM ka () pazaSasAH ziT / 1 / 1 / 16 / ttvAtumam / 131 // 35 // tulyasthAnA''syaprayatnaH svaH / 1 / 1 / 17 / gatiH / 1 / 1 / 36 / syojasamauzasTAbhyAMbhisUGebhyAMbhya-. aprayogIt / 1 / 1 / 37) sUGasibhyAMbhyasGa sosAMDyossupAM anantaH paJcamyA prtyyH|1|1138| trayI trayI prthmaadiH||1|18| Datyatu saMkhyAvat / 111 // 39 // styaadivibhktiH| sh119|| bahugaNaM bhede / 1 / 1140 Page #293 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 1 / 1 / 41 / ] kasamAse'dhyarddhaH / 1 / 1241 // arddhapUrvapadaH pUraNaH / 1 / 1142 // prathamo'dhyAyaH dvitIyaH pAdaH / samAnAnAM tena dIrghaH / 1 / 2 / 1 / luti isvo vA / 1 / 2 / 2 / tRta rala RlubhyAM vA / sh2|3| Rto vA tau ca / / 2 / 4 / RstayoH / 1 / 2 / 5 / avarNasyevarNAdinaidodaral / 1 / / 6 / RNe pradazArNavasanakambalavatsarava. ___ satarasyAr / 1 / / Rte tRtIyAsamAse / 1 / 2 / 8 / RtyArupasargasya / 1 / 2 / 9 / nAmni vA / 1 / 2 / 10 / lutyAlvA / 1 / 2 / 11 / aidautsandhyakSaraiH / 102 / 12 / UTA / 1 / 2 / 13 / prasyaiSaiSyoDhoDhayUhe svareNa | 112 / 14 / svairasvairyakSauhiNyAm / 112 // 15 // aniyoge lugeve / 1 / 2 / 16 // vauSThautau samAse / zarA17) omAGi / 1 / 2 / 18 / upasargasyAniNedhedoti / 1 / 2 / 19 / vA nAmni / 1 / 2 / 20 / ivarNAderasve svare yavaralam / 1 / 2 / 21 / isvo'pade vA / 102 / 22 // edeto'yAy / 1 / 2 / 23 / odauto'vAva / shraa24|| [a0 pA0 sU0 / 1 / 3 / 8 / yyakye / 1 / 2 / 25 / Rto rastaddhite / 1 / 2 / 26 / edotaH padAnte'sya luk / 1 / 2 / 27 / gornAmnyavo'kSe / 1 / 2 / 28 / svare vA'nakSe / 1 / 2 / 29 / indre| shraa30|| vA'tyasandhiH / 1 / 2 / 31 / pluto'nitau / 112 // 32 // i3 vA / 1 / 2 / 33 / IdUdedvivacanam / 1 / 2 / 34 / ado mumI / 1 / 2 // 35 // cAdiH svaro'nAG / sh||36|| odantaH / 12 // 37 // sau navetau / 1 / 2 / 38 // OM coJ / sh2|39| aJvargAt svare vo'san / 1 / 2 / 40 // aiuvrnnsyaante'nunaasiko'niidaadeH| sh2|41 prathamo'dhyAyaH tRtIyaH pAdaH / tRtIyasya paJcame / 1 / 3 / 11 pratyaye ca / 1 / 3 / 2 / tato hazcaturthaH / 1 / 3 / 3 / prathamAdadhuTi zazchaH / 1 / 3 / 4 / raH kakhapaphayoH )(ka () pau| 1 / 3 / 5 / zaSase zaSasaM vA / 1 / 3 / 6 / caTate sadvitIye / 13 / 7 / no'prazAno'nusvArAnunAsiko ca pUrvasyA'dhudapare / 1138 Page #294 -------------------------------------------------------------------------- ________________ ( 211 ) a0 pA0 suu0|1|3|9|] [a0 pA0 sU0 / 1 / 3 / 63 / pumo'shivyghosse'khyaagirH| 1 / 39 // putrasyA''dinaputrAdinyAkroze / nRna: peSu vA / 1 / 3 / 10 / 1 / 3 / 38 dviH kAnaH kAni sH| 13 / 11 / mnAM dhuddvrge'ntyo'pdaante| 1 / 3 / 39 / ssaTi samaH / 1 / 3 / 12 / shiddhe'nusvaarH| 113140 luk / 1 / 3 / 13 / ro re lugdIrghazcAdidutaH / 1 // 3 // 41 // to mumo vyaJjane svau / / 3 / 14 / / DhastaDDe / 1242 / manayavalapare he / 1 / 3 / 15 / sahivaheroccA'varNasya / / 3 / 43 / samrAT / 1 / 3 / 16 / udaH sthAstambhaH sH| 1 / 3 / 44 / loH kaTAvantau ziTi navA / 1 / 3 / 17 / tadaH seH khare pAdArthA / 13345 // DnaH saH tso'zvaH / 1 / 3 / 18 / etadazca vynyjne'ngnsmaase|03|46| naH zi Jc / 13 // 19 // vyaJjanAt paJcamAntasthAyAH sarUpe vaa| ato'ti roruH / 1 / 3 / 20 // 113247 ghoSavati / 1 / 3 / 21 // dhuTo dhuTi sve vA / 1 // 348 // avarNabhobhago'gholuMgasandhiH / 1 / 3 / 22 / huta tRtIyastRtIyacaturthe / 1 / 3 / 49 / aghoSe prathamo'ziTaH / 11350 vyoH / 1 / 223 // virAme vA / 11351 // svare vA / 1 / 3 / 24 / na sandhiH / 1 / 3152 / aspaSTAvavarNAttvanuni vaa| 1 / 3 / 25 / raH padAnte visargastayoH / 1 / 3 // 53 // roryaH / / 3 / 26 / khyAgi / 13254 // hasvAnGkha no dve / 1 / 3 / 27) ziTyaghoSAt / 1 / 3355 / anAGmAGage dIrghAdvA chH|1|3|28| vyatyaye lugvA / 13356 / plutAdvA / 1 / 329 aroH supi raH / za57) svarebhyaH / / 3 / 30 / vAharpatyAdayaH / 13 / 58 hAdahasvarasyA'nu navA / 113 // 31 // zivyAdyasya dvitIyo vA / 1 / 3 / 59/ adIrghAdvirAmaikavyaJjane / 1 / 3 / 32 / tavargasya zvavargaSTavargAbhyAM yoge abvargasyA'ntasthAtaH / 1 / 3 / 33 / ___caTavauM / 1 / 3 / 60 tato'syAH / 334 // sasya zaSau / 1 / 3 / 61 // ziTaH prathamadvitIyasya / 1 / 3 / 35 / / na zAt / 1 / 3 / 6 / tataH ziTaH / 113 // 36 // pdaantaadRvgodnaamngriinvteH| na rAtsva re / / 3 / 37 11363 // Page #295 -------------------------------------------------------------------------- ________________ ( 212 ) a0 pA0 suu0|1|3|64|] [a0 pA0 sU0 / 1 / 4 / 48 / Si tavargasya / 2364 // Dityaditi / 1 / 4 / 23 // li lau / 1 / 3 / 65 / TaH puMsi naa| 1 / 4 / 24 / prathamo'dhyAyaH DiauM / 1 / 4 / 25 / kevalasakhipateroH / sh426|| caturthaH paadH| na nA Didet / 14 / 27) ata AH syAdau jsbhyaamye| 1 / 4 / 1 / / striyA DitAM vA daidAsdAsdAm / / bhisa ais / 1 / 4 / 2 / 1 / 4 / 28 idamadaso'kyeva / 1 / 4 / 3 / striidtH| 1 / 4 / 29 / ebahusmosi / sh4|4| veyuvo'striyAH / 114 // 30 // ttaangsorinsyo| 14 / 5 / Amo nAm vA / / 4 / 31 // DeGasyoryAtau / 1 / 4 / 6 / hasvApazca / 1 / 4 / 32 / sarvAdeH smaismAtau / 1147) saMkhyAnAM rNAm / 1 / 4 / 33 / D smin / 148 trestrayaH / 124 // 34 // jasa iH|14|9| edobhyAM GasiGaso raH / 1 / 4 / 35 / nemA'rdhaprathamacaramatayA'yAlpakatipaH / khitikhItIya ur / 1 / 4 / 36 / yasya vaa| sh4|10|| Rto hur / 124 // 37 // dvandve vaa||4|11| tRsvamRnaptRneSTutvaSdRkSattRhotRprazAstro na sarvAdiH 1 / 4 / 12 / ghuvyAr / 14 / 38 tRtIyAntAt pUrvAvaraM yoge| 1 / 4 / 13 / ajhai ca / 1 / 4 / 39 / tIyaM GitkArye vA / 1 / 4 / 14 / mAturmAtaH putre'rhe sinA''manthye / avarNasyAmaH sAm / 1 / 4 / 15 / 4 // 40 // navabhyaH pUrvebhya ismAsminvA / / hasvasya guNaH / sh4||41|| 14 / 16 / edApaH / // 4 // 42 // Apo GitAM yAsyAsyAm / nityadidvisvarA'myArthasya isvaH / 1 / 4 / 17 1 / 4 / 4 / sarvAderDaspUrvAH / 2418 adetaH syamolak / / 4 / 44 / Tausyet / 14.19 dIrghaDayAvyaJjanAt seH| sh445| autA / 1 / 4 / 20 / smaanaadmo'tH| 1 / 4 / 46 / / iduto'snerIdUt / 1 / 4 / 21 / dI? nAmyatimRcatasRSaH / 1 / 4 / 47 jasyedot / 114 // 22 // nurvA / 1 / 4 / 48 / Page #296 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 1 / 4 / 49 / ] zasoDatA sazca naH puMsi | 1 | 4 | 49 | saMkhyAsAyaverahrasyAhan Gau vA / 1|4|50 | niya Am | 1|4|51 / vASTana AH syAdau / 1 / 4 / 52 | aSTaaurjaszasoH | 1|4|53 / DatiSNaH saMkhyAyA lup | 1|4|54 / napuMsakasya ziH | 1|4|55 | aurIH | 1|4|56| ataH syamo'm | 1|4|57 paJcato'nyAderanekatarasya daH / ( 213 ) anato lup / 1 / 4.59 / jaraso vA | 1|4|60/ nAmino lugvA / 114 61 / vAnyataH pumAMSTAdau svare / 1/4/62 | dadhyasthisakthyakSNo'ntasyAn / dhu prAk | 1|4|66/ of vA | 1|4|67| ghuTi | 1|4|68 | anAmsvare no'ntaH / 1 / 4 / 64 / svarAcchau | 1|4|65 / ni dIrghaH | 1|4|85 | 1|4|58 | smahatoH | 1|4|86 / acaH | 1|4|69 / RduditaH | 1|4|70 | aser | 1|4|71 / anaDuhaH sau | 1|4|72 / puMsoH pumans | 1|4|73 / ota auH | 1|4|74 | A amzasotA | 1|4|75 / [ a0 pA0 sU0 / 2 / 1 | 8 pathinmathinRkSaH sau | 1|4|16| eH / 1 / 4 / 77 / tho nyU | 1 / 4 / 78 / ina GIsvare luk | 11479 / vozanaso nazcAmadhye sau | 1|4|80| utosnaDuccaturo vaH | 1|4 / 81 / vAH zeSe / 1 / 4 / 82 / sakhyurato'zAt | 1|4|83 / RduzanaspurudaMzo'nehasazca serDAH / | 1|4|84 | apaH | 1|4|88 ni vA / 1 / 4 / 89 / abhvAderatvasaH sau | 12|4|10| kuzastunastRc puMsi / 1/4/91 | 1|4|63 | dAdau svare vA | 1|4|12| striyAm / 1 / 4 / 93 / dvitIyo'dhyAyaH / prathamaH pAdaH / tricaturasticatasR syAdau / 21 / 1 / Rto raH svare'ni | 2|1|2| jarAyA jarasvA | 2|1|3| apod | 2|1|4| A rAyo vyaJjane / 2|1|5| yuSmadasmadoH || 2|1|6| TAGyosi yaH | 2|1|7| zeSe luk | 2|1|8| inhanapUSAryamNaH ziSyoH || 1 |4|87 | Page #297 -------------------------------------------------------------------------- ________________ ( 214 ) a0 pA0 sU0 / 2 / 1 / 9 / ] [a0 pA0 sU0 / 2 / 1162 morvAH / 2 / 1 / 9 / avyaJjane / 2 / 1 // 35 // mantasya yuvAvau dvayoH / 211110 // anak / 2 // 1 // 36 // tvamau pratyayottarapade caikasmin / / TausyanaH / 2 / 1 // 37 / 2 / 1 / 11 / ayamiyaM pustriyoH sau / 2 / 1138 tvamahaM sinA prAkcAkaH / 2 / 1 / 12 / domaH syAdau / 2 / 1 // 39 // yUyaM vayaM jasA / 2 / 1 / 13 / kimaH kastasAdau ca / 2 / 1140 / tubhyaM mahyaM ngyaa| 2 / 1 / 14 / A dveraH / 2 / 1141 tava mama usA / 2 / 1 / 15) taH sau sH| 2 / 1142 amau maH / 2 / 1 / 16 / adaso daH sestu Dau / 2 // 1 // 43 // zaso naH / 2 / 1 / 17 asuko vAki / 2 / 144 / abhyam bhysH| 2 / 1 / 18 / mo'varNasya / 2 / 1145 DasezcAd / 2 / 119 vA'drau / 2 / 1146 / Ama Akam / 2 / 1 / 20 / mAduvarNo'nu / 2 / 1147 padAdhugvibhaktyaikavAkye vasnasau prAginAt / 2 / 1148 bahutve / 2 / 1 / 21 / bhussveriiH| 2 / 1149 / dvitve vAmnau / 2 / 1 / 22 / dhAtorivarNovarNasyeyut svare pratyaye / DeDasA te me / 2 / 1 / 23 / 2 / 1150 amA tvA maa| 2 / 1 / 24 / iNaH / 2 / 1151 asadivA''mantryaM pUrvam / 2 / 1 / 25 / saMyogAt / 2 / 1152 / jasvizeSyaM vA''mannye / bhrUznoH / 2 / 1153 / / / 1 / 26 / striyaaH| 2 / 1154) nA'nyat / 2 / 1 / 27 vA'mzasi / 2 // 155 // pAdAdyoH / 2 / 1 / 28 yo'nekasvarasya / 2 / 1156 / / cAhahavaivayoge / 2 // 1 // 29 // syAdau vH| 2 / 1157 / dRzyarthaizcintAyAm / 2 / 1 / 30 / kvivRttersudhiysto| 2 / 1158 nityamanvAdeze / 2 / 1 / 31 / / dvanpunarvarSAkArairbhuvaH / 2 / 1 / 59 // sapUrvAta prathamAntAdvA / 2 / 1 / 32 / NaSamasatpare syAdividhau ca / tyadAmenadetado dvitIyATausyavRttyante / 2 / 1160 / 2 / 1 / 33 / ktA''dezo'Si / sh61|| idamaH / 2 // 1 // 34 // SaDhoH kaH si / 21162 / Page #298 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 2 / 1 / 63 / ] bhvAdernAmino dIrghAvoMrvyaJjane / padAnte | 2|1|34| na yi taddhite / 2 / 1 / 65/ ( 215 ) 2 / 1 / 33 / kurucchuraH | 2|1/66 / mo no mvozca | 2|1|37| sraMsdhvaMsUkkassanaDuho daH / 2|1|68 | RsvidispRzkhajUda dhRSuSNaho gaH / 2 / 1 / 69 / nazo vA | 2|1|70 | jaJcakruJco no GaH | 2|1|71 / so ruH | 2|1|72/ sajuSaH | 2|1|73 / turthaH sdhvozca pratyaye / 2 / 1 / 77 / dhAgastathozca | 2|1 | 78 adhazcaturthAttathordhaH / 2 / 1 / 79 / namyantAt parokSAdyatanyAziSo ghoDhaH / 2|1|80| hAntasthAjJIbhyAM vA / 2 / 1 / 81 / ho dhupadAnte / 2 / 1 / 82 bhvAderdAderghaH | 2|1|83 / muhaduhaSNuhaSNiho vA | 2|1|84 | nahAhata | 2|1|85 / cajaH kagam | 2|1|86 / yajasRjamRjarAjabhrAjabhrasjatrazca paribrAjaH zaH SaH 2|1|87 | [ a0 pA0 sU0 / 2 / 1 / 109 / saMyogasyAdau skorluk | 2|1|88| padasya | 2|1|89 / rAtsaH / 2 / 1 / 90 / nAmno no'nahaH / 221/91 | nAmantraye | 2|1| 92 / klIbe vA / 2 / 1 / 93 / ahnaH / 2 / 1 / 74 | ro lupyari / 2/1/75 ghuTastRtIyaH | 2|1|76 / gaDadavAdezcaturthAntasyaikasvarasyAdezca- dantapAdanAsikA hRdayAmRgyuSoda kadorya kRcchato datpannashRdasanyuSannudan doSanyakaJzakan vA / 2 / 1 / 101 / mAvarNAnto pAntApaJcamavargAn matoma vaH / 2 / 1 / 94 / nAmni | 2|1|15| carmaNvatyaSThIvacakrIvatkakSIvadrumaNvat / 2 / 1 / 96| udanvAnabdhau ca / 21/97| rAjanvAn surAjJi | 2|1|18| nomryAdibhyaH / 2/1/99/ mAsanizAsanasya zasAdau lugvA / 2|1|1001 yasvare pAdaH padaNikyatruTi | 2 / 1 / 102 / udaca udIc | 2|1|103 / acc prAg dIrghazca | 2|1|104 | kvasumatau ca / 2 / 1 / 105 / ivan yuvanmaghono DIsyAdyaghuTsvare va uH | 2|1|106 / lugAtosnApaH | 2|1|107 raiser | 2|1|108 | IGau vA / 2 / 1 / 109 / Page #299 -------------------------------------------------------------------------- ________________ bha0 pA0 sU0 / 2 / 1 / 110 / ] SAdindhRtarAjJo'Ni | 2|1|110 / na vamantasaMyogAt / 2 / 1 / 111 / hano ho ghnaH | 2|1|112 / lugAdetyapade | 2|1|113 / DityantyasvarAdeH | 2|1|114 / avarNAdano'nto vA'turIGayoH / zyazavaH 2 / 1 / 116 / diva auH sau | 2|1|117/ uH padAnte'nUt | 2|1|118 | // dvitIyo'dhyAyaH // dvitIyaH pAdaH / kriyAhetuH kArakam | 22|1| svantraH karttA | 22|2| karttavyaM karma | 2|23| vAskarmaNAmaNikarttA Nau | 22|4| gatibodhAsshArArtha zabdakarmanityAskarmaNAmanIkhAdyadihvAzabdAyakra* ndAm | 2|2|5| bhakSe hiMsAyAm | 2|2|6| vaheH praveyaH 2|2|7| hRkrornavA | 2|2|8| bhavadorAtmane |2| 229| (16) 2 / 1 / 115 / nAthaH / 2 / 2 / 10 / smRtyarthadazaH / 2/2/11 / kRgaH pratiyatne | 22|12| [ a0 pA0 sU0 / 2 / 2 / 33 / jAsanATakAthapiSo hiMsAyAm / 2 / 2 / 14 / niprebhyo naH | 22|15| vinimeyadyUtapaNaM paNivyavaGgoH / 2 / 2 / 16 / upasargAddivaH | 2|2|17| na / 2 / 2 / 18 / karaNaM ca / 2 / 2 / 19 / adheH zIsthAsssa AdhAraH | 2|2|20| upAnvadhyAGkavasaH / 2 / 2 / 21 / vA'bhinivizaH | 2|2|22| kAlAsdhvabhAvadezaM vAska cAka NAm | 2|2|23| sAdhakatamaM karaNam | 2|2|24| karmmA'bhipreyaH saMpradAnam | 22|25| spRrvyApyaM vA / 2 / 2 / 26 / durSyAsUyArthe prati kopaH / nAmnaH prathamaikadvibahau | 2|2|31| Amantrye | 2|2|32| gauNAt samayA nikaSAhAdhigantarAntareNAtiyena tenairdvitIyA / 222|33| dvitve'dho'bhyuparibhiH | 2|2|34| sarvobhayAbhipariNA tasA | 2|2|35| rujA'rthasyA'jvarisantAperbhAve karttari / lakSaNavIpasyetthambhUteSvabhinA / 2 / 2 / 13 / 22|36| 2/2/27/ nopasargAt kruddhuhA | 2|2|28| apAye'vadhirapAdAnam | 2|2|29/ kriyA''zrayasyAssdhAro'dhikaraNam / 22|30| Page #300 -------------------------------------------------------------------------- ________________ ( 217) a0 pA0 sU0 / 2 / 2 / 37 / ] [a0 pA0 sU0 / 2 / 2 / 84 / bhAgini ca prtiprynubhiH| tumo'rthe bhAvavacanAt / 22 / 61 // 2 / 2 / 37) gamyasyApye / 2 / 2 / 62 // hetusahArthe'nunA / 222 // 38 // gatenavA'nAte / 2 / 2 / 63 / utkRSTe'nUpena / 2 / 2 / 39 / ___ manyasyA'nAvAdibhyo'tikutsane / kammaNi / 2 / 2 / 4 / 2264 // kriyAvizeSaNAt / 2 / 2 / 4 / / hitasukhAbhyAm / 2 / 2 / 65 / kAlA'dhvanoAptau / 2 / 2 / 42 // tadbhadrAyuSyakSemArthArthenA''ziSi / siddhau tRtIyA / 2 / 2 / 43 / 2 / 2 // 66 // hetukartRkaraNetthambhUtalakSaNe / parikrayaNe / 2 / 2 / 67 / shraa44|| zaktAthevaSaDnamAsvastisvAhAsvasahArthe / raaraa45| dhAbhiH / 2 / 268 yajhedaistadvadAkhyA / / 2 / 46 / paJcamyapAdAne / 2 / 2 / 69 / kRtAcaiH / 2 / 247 ADA'vadhau / 2 / 2 / 70 / kAle bhAnavAdhAre / 2 / 2 / 48 / paryapAbhyAM vaye / 2 / 71 // prasitotsukA'vabaddhaiH / 2 / 2 / 49 / yataH pratinidhipratidAne prtinaa| vyApye dvidroNAdibhyo vIpsAyAm / 2 / 2 / 72 / 250 / AkhyAtaryupayoge / 2 / 2 / 73 / samo jJo'smRtau vA / 2 / 2 // 51 // gamyayapAkarmAdhAre / 2 / 2 / 74 / vAmaH saMpradAne'dhamrye Atmane ca / prbhRtynyaarthdikshbdbhiraaraaditraiH| 2 / 2 / 52 / 2 / 75 // caturthI / 2 / 2 / 53 / RNAddhetoH / 2 / 276 / tAdarthe / 2 / 2 / 54 guNAdastriyAM navA / 2 / 2 / 77/ rucikkRpyarthadhAribhiH preyavikArotta- ArAdarthaH / 2 / 2 / 78 / maNeSu / 2 / 2 / 55 / stokA'lpakRcchrakatipayAdasattve pratyAH zruvANini / 2 / 2 / 56 / karaNe / 2 / 279 / prtynogreNnnaa''khyaatri| 2257 ajJAne jJaH SaSThI / 2 / 2 / 8 / yadvIkSye rAdhIkSI / 2 / 2 / 58 // zeSe / 2 / 2 / 81 / utpAtena jJApye / 2 / 2 / 59 / ririSTAtstAdasatasAtA / 2 / 2 / 82 / zlAghadanusthAzapA prayojye / karmaNi kRtH| 2 / 2 / 83 / 2 / 2 / 60 dviSo vA'tRzaH / 2 / 2 / 84 // Page #301 -------------------------------------------------------------------------- ________________ ( 218) ma0 pA0 suu0|2|2| 85 / ] [bha0 pA0 sU0 / 2 / 3 / 8 / ] vaikatra yo|| 2 / 85 / / kriyAmadhye'zvakAle pazcamI ca / kartari / 2 / 2 / 86 // 2 / 2 / 110 // dvihetorasyaNakasya vA / 2 / 287) adhikena bhUyasaste / 2 / 2 / 111 // kRtyasya vA / 2 / 2188 / / tRtIyA'lpIyasaH / 2 / 2 / 112 // mobhayorhetoH / 2 / 2 / 89 // pRthagnAnA paJcamI ca / 2 / 2 / 11 // tRnnudantA'vyayakSasvAnA'tRzzataH Rte dvitIyA ca / 2 / 2 / 114 / DiNakackhalarthasya / 2 / 2 / 90 vinA te tRtIyA ca / 2 / 2 / 195 / taporasadAdhAre / 2 / 2 / 91 // tulyaarthestRtiiyaassssttyau| 22 / 116 // thA klIve / 2 / 2 / 92 // dvitiiyaassssttyaavenenaanceH|2|2|117| akamehakasya / 2 / 2 / 93 // hetvarthastRtIyAdyAH / 2 / 2 / 118 / eSyahaNenaH / 2 / 2 / 94 / sarvAdeH srvaaH| 2 / 2 / 119 // saptamyadhikaraNe / 2 / 2 / 95 / asattvArAdarthATAUsidham / navA sujathaiH kaale| 2 / 2 / 96 / 2 / 2 / 120 kuzalA''yuktenA''sevAyAm / jAtyAkhyAyAM navaiko'saMkhyo bahuvat / 2 / 2 / 121 / svAmIzvarAdhipatidAyAdasAkSiprati avizeSaNe drau caa'smaavH| 2 / 2 / 122 // bhUprasUtaiH / 2 / 2 / 981 phalgunIproSThapadasya bhe| 2 / 2 / 123 // vyApye tenH| 2 / 2 / 99 // gurAvekazca / 2 / 2 / 124 // tadyukta heto| 2 / 2 / 100 / apratyAdAvasAdhunA / / 2 / 101 // // dvitiiyo'dhyaayH|| saadhunaa| 2 / 2 / 102 / tRtIyaH paadH| nipuNena cA'rcAyAm / 2 / 2 / 103 / namaspurasogateH kkhpphirsH||21| sveshe'dhinaa| 2 / 2 / 104 // tiraso vA / 2 / 3 / 2 / upenA'dhikini / 2 / 2 / 105 // puMsaH / / 3 / 3 / yAvo bhAvalakSaNam / 2 / 2 / 106 / ziro'dhasaH pade samAsaikye / 2 / 3 / 4 / gate gamye'dhvano'ntenaikArthya vaa| ataH kRkamikaMsakumbhakuzAkarNI. 2 / 2 / 107) pAtre'navyayasya / 2 / 3 / 5 / SaSThI vA'nAdare / 2 / 2 / 108 pratyaye / 2 / 3 / 6 / saptamI cAvibhAge nirdhAraNe / roH kAmye / / 327 2 / 2 / 109 / nAminastayoH SaH / / 38 222971 Page #302 -------------------------------------------------------------------------- ________________ (219) ma0 pA0 sU0 / 2 / 3 / 9 / ] [a0 pA0 sU0 / 2 / 3 / 6 / nihirAviSprAduzcaturAm / 2 / 3 / 9 / ghasvasaH / 2 / 3 / 36 / suco vA / 2 / 3 / 10 / NistorevA'svadasvidasahaH pnni| . vesuso'pekSAyAm / 2 / 3 / 11 / zaza naikArthe'kriye / 2 / 3 / 12 / saJjA 2 / 338 // samAse'samastasya / 221 upasargAt sugsuvasostustubhoSTaya. bhrAtuSputrakaskAdayaH / 2 / 214 // pyadvitve / / 3239 / nAmyantasthAkavargAt padAntaH kRtasya sthAsenisedhasiyasanAM dvisvepi / sa: ziDnAntare'pi / / 3 / 15 / 2240 / samAse'gneH stutaH / / 3 / 16 / apratistabdhanistabdhe stambhaH / jyotirAyuAM ca stomasya / 2 / 17 / 2241 / mAtRpituH svasuH / 2 / 3 // 18 // avAcAyorjAvidUre 2242 // alupi vA / / 19 / vyavAt svano'zane / 2 / 343 // ninadyAH snAteH kauzale / 2 / 3 / 20 / sado'prateH parokSAyAM tvaaderaash44| prateH snAtasya sUtre / 2 / 3 / 21 / svaJjazca / 2 / 3 / 45 / snAnasya nAmni / 2 / / 22 / pariniveH levaH / 2 / 3146 // ve strH||3|23| sayasitasya / 2 / 247 abhiniSTAnaH / 2 / 3 / 24 / asoGasivUsahassaTAm / / 3 / 48 gaviyudheH sthirasya / / 3225 // stusvAzcATi navA / / 3 / 4 / etyakaH / 2 / 3 / 26 / nirabhyanozca syndsyaapraannini| bhAdito vA / / 3 / 27) 23 // 50 // vikuzamipareH sthalasya / 2 / 328 / veH skando'ktayoH / / 3 / 51 // kapeotre / 2 / 3 / 29 / pareH / 2 / 3 // 52 // go'mbA''mbasavyApadvitribhUmyagnize- nirneH sphurasphuloH / 2 / 3 / 53 / kuzaDakvaDamaJjipuJjivarhiH parame- veH2|3|54| diveH sthasya / 2 / 3 / 30 / / skabhnaH / 2 / 3355 niva'ssoH sedhasandhisAmnAm / 2 / 3 / 31 / nirduHsuveH samasUteH / 2 / 3 // 56 // praSTho'grage / 2 / 3 // 32 // avaH svapaH / 2 / 3 / 57 // bhIraSThAnAdayaH / / 3 / 3 / / praadurupsrgaadysvre'steH|2|3258 havAnAmnasti / 2 / 3234 // na ssA 12 / 3259 / nisastape'mAsevAyAm / 2 / 3 / 35 // sico yaDi / 2 / 360 Page #303 -------------------------------------------------------------------------- ________________ ( 220 ) a0 pA0 sU0 / 2 / 3 / 61 / ] [ma. pA0 suu0|2|4|4| gatau sedhaH / / 3 / 61 // vami vA / 2 / 3 / 83 / sugaH syasani / 23 / 12 / nisanikSanindaH kRti vA / 2 / 3 / 84 / ravarNAnno Na ekapade'nantyasyAlaca- svarAt / 2 / 3 / 85 / ___TatavargazasAntare / 2 / 3 / 63 / nAmyAdereva ne / 2 / 3 / 86 / pUrvapadasthAnAmanyagaH 2 / 3 / 64 / vyaJjanAde myupAntyAdvA / 2 / 3 / 871 nasasya / / 3 / 65 / NervA / / 3 / 88 niSprAjgre'ntaH svadirakAAmrazarekSu- niviNNaH / 2 / 3 / 89 / plakSapIyUkSAbhyo vanasya / 2 / 3 / 66 / na khyApUrabhUbhAkamagamapyAyavepoNezva dvitrisvarauSadhivRkSebhyo navAnirikA 2390 dibhyaH / / 3 / 674 deze'ntaro'yanahanaH / 2 / 3 / 91 / girinadyAdInAm / 2 / 3 / 68 / SAtSade / 2 / 3 / 12 / pAnasya bhAvakaraNe / 2 / 3 / 69 / pade'ntare'nAGyataddhite / 2 / 3 / 93 // deze / 2370 hano ghi / 2 / 3 / 9 / / grAmAgrAnniyaH / 2 / 371 / nRteryaGi / 2 / 395 vAhyAdvAhanasya / 2 / 3 / 72 / kSunAdInAm / 2 / 3 / 96 / ato'hasya / 2 / 73 / pAThe dhAtvAdeo naH / 2 / 31971 catutreyinasya vayasi / 2 / 3 / 74 / SaH so'STayaiSThivaSvaSkaH / 2 / 3 / 98 // vottrpdaantnsthaaderyuvpkkaahH| RralalaM kRpo'kRpITAdiSu / / 3 / 99 / / 2 / 17 / upasargasyAyau / / 3 / 100 / kabagaiMkasvaravati / / 2 / 76 // no yaGi / 2 / 33101 // adurupsrgaantronnhinumiinaaneH|| navA svare / 2 / 3 / 102 // parerghA'Gkayoge / / 3 / 103 / / 2 / 377 nazaH zaH / 2 / 378 // RphiDAdInAM DazcalaH / 2 / 3 / 104 / nermAdApatapadanadagadavapIvahIzamU. .. japAdInAM po vaH / 2 / 3 / 105 / ja cigyAtivAtidrAtipsAtisyati- ||dvitiiyo'dhyaayH|| hantidegdhau / 2 / 3679 / ___ caturthaH paadH| akakhAdyaSAnte pAThe vA / 23180 striyAM nRto'svrsraadeddmH|2|4|1|| . dvitve'pyante'pyaniteH parestu vA adhAtUhaditaH / / 4 / 2 / 2 / 3281) azvaH / / 4 / 3 / hanaH / 2 / 382 / NasvarAjyoSAno razca / 2 / 4 / 4 / Page #304 -------------------------------------------------------------------------- ________________ (221) a0 pA0 sU0 / 2 / 4 / 5 / ] [a0 pA0 sU0 / 2 / 4 / 55 / vA bahuvrIheH / / 4 / 5 / navA zoNAdeH / / 4 / 31 / vA paadH||4|| ito'ttyarthAt / / 4 / 32 // UdhanaH / / 4/7 paddhateH / / 4 / 33 // azizoH / / 4 / 8 / zaktaH zastre / 2 / 4 // 34 // saMkhyAderhAyanAdvayasi / / 4 / 9 / svarAduto gunnaadkhroH|2|4|35| dAmnaH / / 4 / 10 / zyetaitaharitabharatarohitAdvAtto ano vA / / 4 / 11 // nazca / / 4 / 36 nAmni / 2 / 4 / 12 / knaH palitAsitAt / / 4 / 37 // nopAntyavataH / / 4 / 13 / asahanazvidyamAnapUrvapadAt svAGgAdamanaH / / 4 / 14 / ___kroDAdibhyaH / 2 / 4 / 38 tAbhyAM vAe Dit / / 4 / 15 / naasikodrausstthjngghaadntkrnnshRnggaanggajaadeH||4|16| gAtrakaNThAt / / 4 / 39 / Rci pAdaH pAtpade / / 4 / 17 nakhamukhAdanAmni / 2 / 4 // 40 // At / 2 / 4 / 18 / gaurAdibhyo mukhyAnDIH / / 4 / 19 / / pucchAt / / 4 / 41 // annyeknnnsnttitaam|2|4|20| kbrmnnivissshraadeH|2|4|42|| vayasyanantye / / 4 / 21 // pakSAcopamAnAdeH / / 4 / 4 / krItAt karaNAdeH / / 4 / 44 // dvigoH samAhArAt / / 4 / 22 / parimANAttaddhitalukyavistAcita tAda'lpe / / 4 / 45 / kambalyAt / / 4 / 23 / svAGgAderakRtamitajAtapratipannAda bakANDAt pramANAdakSetre / 2 / 4 / 24 / huvrIheH / 2 / 4 // 46 // puruSAdvA / 2 / 4 / 25 / anAcchAdajAtyAdevA / / 147 revatarohiNAre / 2 / 4 / 26 / patyunaH / / 4 / 48 nIlAt prANyoSadhyoH / / 4 / 27 / sAdeH / / 4 / 49 / ktAca nAmni vA / 2 / 4 / 28 / sapatnyAdau / / 4 / 50 kevalamAmakabhAgadheyapApAparasamAnA- UDhAyAm / 2 / 4 / 51 / yakRtasumaGgalabheSajAt / 2 / 4 / 29 / pANigRhItIti / 2 / 4 / 52 / bhAjagoNanAgasthalakuNDakAlakuzakA- pativanyantarvantyo bhAryAgabhiNyoH mukakaTakabarAt pakvAvapanasthU- / / 4 / 53 / lA'kRtrimAmakRSNAyasIriraM- jAterayAntanityastrIzUdrAt / / 4 / 54 // suzroNikezapAze / 2 / 4 / 30 / pAkakarNaparNavAlAntAt / / 4 / 55 / Page #305 -------------------------------------------------------------------------- ________________ (122 ) ma0 pA0 sU0 / 2 / 4 / 56 / ] [a0 pA0 sU0 / 2 / 4 / 101 // asatkANDaprAntazatakAcaH puSpAt syAntyasya SyaH / / 4 / 78) 456 // kulAkhyAnAm / / 479 // asambhastrAjinaikazaNapiNDAt phalAt kroDayAdInAm / / 4 / 80 / rA457 bhojasUtayoH kSatriyAyuvatyoH anamo mUlAt / / 4 / 58 / / 24181 // dhavAyogAdapAlakAntAt / / 4 / 59 / / daivayajJizaucivRkSisAtyamunikANThe. pUtakratuvRSAkapyamikusitakusIdAdai vidvervA / / 4 / 82 / ca / 2 / 4 / 60 / dhyA putrapatyoH kevalayorIc tatpu. manorau ca vA / / 4 / 61 // ruSe / / 4 / 83 // varuNendrarudrabhavazarvamRDAdAn caantH| bandhau bahuvrIhau / 2 / 4 / 84 / // 4 // 62 / mAtamAtRmAtRke vA / 2 / 4/85 mAtulAcAryopAdhyAyAdvA / 2 / 4 / 63 // asya uyAM luk / 2 / 4 / 86 // sUryAivatAyAM vA / / 4 / 64 / matsyasya yaH / 2 / 4 / 87 yavayavanAraNyahimAddoSalipyurumahattve vyaJjanAttaddhitasya / 2 / 4 / 88 / 2 / 165/ sUryAgastyayorIye ca / / 4 / 89 / aryakSatriyAdvA / / 4 / 66 / / tiSyapuSyayorbhANi / 2 / 4 / 10 / yatro DAyan ca vA / / 4 / 67 Apatyasya kvaccyoH / 2 / 4 / 91 // lohitAdizakalAntAt / 2 / 4 / 68 / taddhitayasvare'nAti / / 4 / 92 / pAvaTAdvA / / 4 / 69 / bilvakIyAderIyasya / / 4 / 93 // kauravyamANDUkAsUreH / 2 / 470) na rAjanyamanuSyayorake / 2 / 4 / 94 // isa itaH / / 471 / ujyAdergauNasyAkvipastaddhitalukyanurjAtaH / / 472 / goNIsUcyoH / 2 / 4 / 95/ uto'prANinazcAyurajvAdibhya UG gozcAnte isvo'naMzisamAseyobahu / 2 / 4 / 73 / bIho / 2 / 496 / / bAntakadrakamaNDalonomni / 2 / 4 / 74 / klIve / / 4 / 97) upamAnasahitasaMhitasahazaphavAmala vedUto'navyayavRdIcDIyuSaH pare / kSmaNAyUroH / / 475 // 2 / 4 / 98 nArIsakhIpazcabhrU / 2 / 476 / DyApo bahulaM nAmni / / 4 / 99 / yUna stiH / / 477 tve / / 4 / 100 anArSe vRddhe'Nino bahusvaragurUpAntya- bhuvo'ba kuMsakuTayoH / 2 / 4 / 101 // Page #306 -------------------------------------------------------------------------- ________________ 10 pA0 sU0 / 2 / 4 / 102 / ] [ma. pA0 sU0 / 3 / 1 / 35 // mAlaSIkeSTakasyAnte'pi bhAritU mdhyepdenivcnemnsyursyntyaadhaane| lacite / / 4 / 10 // 21 // 11 // goNyA meye / 2 / 4 / 10 / upAjebAje / // 1 // 12 // jyAdIdUtaH ke / / 4 / 104 // svAmye'dhiH / 3 / 1 / 13 // na kaci / / 4 / 105 // sAkSAdAdizvya rthe / 3 // 1 // 14 // navA''paH / 2 / 4 / 106 / nityaM hastepANAvudvAhe / 21 // 15 // icApuMso'nitkyAppare / 2 / 4 / 107) prAdhvaM bandhe / 31 // 16 // khajJA'jabhastrA'dhAtutyayakAt / jiivikopnissdaupmye| 21117) 2 / 4 / 108 nAma nAgnakArye samAso bahulam / yeSasUtaputravRndArakasya / 24 / 109 / 31618 vo vartikA / 2 / 4 / 110 sujvArthe saGkhyA saGkhayeye saGkhyayA asyAyattatkSipakAdInAm / 2 / 4 / 111 bahuvrIhiH / 2019 / narikA mAmikA / 2 / 4 / 112 / AsannAdUrAdhikAdhya. vipUraNaM dvitArakAvarNakA'STakAjyotistAntavapi tIyAdyanyArthe / 3 / 1 / 20 / tRdevatye / 2 / 4 / 113 / avyayam / 3 / 1 / 21 // ekArthaM cAne ca / 3 / 1 / 22 / / / sRtiiyo'dhyaayH|| ussttrmukhaadyH| 3 / 1123 // prathamaH paadH| sahastena / 331024 // dhAtoH pUjArthasvatigatArthAdhiparyati. dizo rUDhyA'ntarAle / 3 / 1 / 25 / kramArthA'tivarjaH prAdirupasargaH tatrAdAya mithastena prahRtyeti sahaprAk ca / 3 / 1 / 1 / peNa yuddheyayIbhAvaH / 321 // 26 // UryAyanukaraNaviDAcazca gtiH|3|12| nadIbhirnAni / 331027) kArikA sthityAdau / 3 / 13 / / saGkhyA samAhAre / 331 // 28 // bhUSAdarakSepe'laMsadasat / 3 / 1 / 4 / vaMzyena pUrvArthe / 331029 / agrahA'nupadeze'ntaradaH / 3 / 1 / 5 / pAremadhye'gre'ntaHSaSTyA vA / 3 // 130 // knnemnstRptau| 216 // yAvadiyattve / 3 // 1 // 31 // puro'stamavyayam / 3 / 1 / 7 / paryapAbahiraca pnycmyaa| 3132 // gatyarthavado'cchaH / 3 / 1 / / lakSaNenAbhipratyAbhimukhye / 331 // 33 // tiro'ntachauM / 3 / 1 / 9 / daicye 'nuH| 331 // 34 // kRgo navA / 3 // 1 // 10 // samIpe / 3 // 1 // 35 // Page #307 -------------------------------------------------------------------------- ________________ (224) a0 pA0 sU0 / 3 / 1 / 36 / ] [a0 pA0 sU0 / 3 / 1 / 86 / tisstthgvityaadyH| // 1 // 36 // svayaMsAmI ktena / 3 / 1158 nityaM pratinA'lpe / 3 / 1 // 37 // dvitIyA khaTvA kSepe / 3 / 1159 // saGkhyA'kSazalAkaM pariNAdyUte'nyathA- kAlaH / 3 / 1 / 60 / vRttau| 3 / 1138 vyaaptau| 3 / 1 / 61 / vibhaktisamIpasamRddhivyaddhyarthAbhAvA. shritaadibhiH| 331062 / tyayAsaMpratipazcAtkramakhyAtiyuga prAptApannau tayAca / 3 / 1163 // patsahasampatsAkalyAnte'vya- ISadguNavacanaiH / 3 / 1 / 6 / / yam / 3 / 1139 / tRtIyA ttkRtaiH| 3 / 165 // yogyatAvIpsArthAnativRttisAdRzye / catasrArddham / 3 / 1 / 66 / 3 / 1 / 4 / UnArthapUrvAdyaiH / 3 / 1 / 67 / ythaa'thaa| 33141 // kArakaM kRtA / 3 / 168 gatikvanyastatpuruSaH / 31142 / nviNshtyaadinaiko'ccaantH|3|1|69| dunindAkRcchre / 3 // 1 // 43 // caturthI prakRtyA / 3 / 1170 // suH pUjAyAm / 3 // 144 // hitAdibhiH / 3 / 1171 / atiratikrame c| 31145 / tadarthArthena / 3 / 1172 / A'lpe / 33146 // pazcamI bhayAdyaiH / 3 / 1173 / prAtyavaparinirAdayogatakAntakruSTaglA- ktenAsattve / 33174 / nakrAntAdyarthAH prthmaadyntaiH|| parazatAdiH / 3 / 1175 / 3 / 1147 sssstthyynaacchesse| 3 / 1176 / avyayaM prvRddhaadibhiH| // 1 // 48 // kRti / 3177 usyuktaM kRtA / 321149 / / yaajkaadibhiH| 3 / 1178 tRtIyoktaM vA / 3 / 1150 / pattirathau gaNakena / 33179 / nny| 3151 // sarvapazcAdAdayaH / 331180 / puurvaapraadhrottrmbhinnaaNshinaa| akena krIDAjIve / 3 / 1181 // 3 / 1 // 52 // na kartari / 3 / 1182 // sAyAhAdayaH / 31 // 53 // karmajA tucA ca / 3 / 1 / 83 // sameM'ze'da navA / 3 // 154 // tRtIyAyAm / 32184 jrtyaadibhiH| 3 / 1155 / tRptApUraNAvyayA'tRzzatrAnazA dvitricatuSpUraNAgrAdaya / 3 / 1156 / / 3 // 18 // kAlodvigau ca meyaiH / 321157 / jJAnecchA dhAraktena / 3186 // Page #308 -------------------------------------------------------------------------- ________________ (125) ma0 pA0 sU0 / 3 / 1 / 87 / [a0 pA0 sU0 / 3 / 1 / 131 / asvasthaguNaiH / 311387 katarakatamau jAtiprazne / 3310109 / saptamI zauNDAyaiH / 3 / 1188 kiM kSepe / 3 / 1 / 110 / siMhAcaiH pUjAyAm / 331189 // poTAyuvatistokakatipayagRSTidhenuvakAkAcaiH kSepe / 31190 / zAvehabaSkayaNIpravaktRzrotriyApAtre smitetyaadyH| 31191 // dhyaaykdhuurtprshNsaaruudvairjaatiH| ktena / 331920 / 3 / 11111 // tatrAhorAtrAMzam / 321193 / ctusspaadgrbhinnyaa| 3 / 1 / 112 / nAmni / 3 / 1 / 94 / yuvA khalatipalitajarabalinaiH / kRyenAvazyake / 331095 // 3 / 1 / 113 // vizeSaNaM vizeSyeNaikArtha karmadhAra- kRtyatulyAkhyamajAtyA / 3311114 // yazca / 3 / 1 / 96 / kumAraH zramaNAdinA / / 1 / 115 / pUrvakAlaikasarvajaratpurANanavakevalam myuurvyNsketyaadyH| 31 / 116 / / 3 / 1097 / cArthe dvandvaH sahoktau / 3 / 1 / 117) digadhikaM sNjnyaatddhitottrpde| samAnAmarthenaikaH zeSaH / 3 / 1 / 118 // 331298 syaadaavsNkhyeyH| 3 / 1 / 119 / saMkhyA samAhAre ca dvigushcaanaamnym| tyadAdiH / 3 / 1 / 120 / / 3 / 1 / 99 / bhrAtRputrAH svmRduhitRbhiH|3|1|121|| nindyaM kutsanairapApAyaiH / 3 / 1 / 100 pitA mAtrA vA / 3311122 / upamAnaM sAmAnyaiH / 3 / 1 / 101 / zvazuraH zvazrUbhyAM vA / 3 / 1 / 123 // upameyaM vyAghrAdyaiH saamyaanukto| vRddho yUnA tanmAtrabhede / 3 / 1 / 124 / 3 / 1 / 102 / strI puMvacca / 3 / 1 / 125 // pUrvAparaprathamacaramajaghanyasamAna- puruSaH striyA / 3 / 1 / 126 / madhyamadhyamavIram / 3 / 1 / 103 / grAmyAzizudvizaphasaGgha strI prAyaH / zreNyAdi kRtAdyaizccya rthe / 3 / 1 / 104 // 13 / 1 / 127| ktaM namAdibhinnaiH / / 1 / 105 / klIvamanyenaikaM ca vA / 3313128 // seTnA'niTA / 331 / 106 / puSyArthAdre punarvasuH / / 1 / 129 // sanmahatparamottamotkRSTaM pUjAyAm / virodhinAmadravyANAM navA dvandvaH svaiH| / 3 / 1 / 107 // 211130 // vRndaarknaagkunyjraiH| 3 / 1 / 108 / azvavaDavapUrvAparAdharottarAH / 3 / 1 / 131 // 29 Page #309 -------------------------------------------------------------------------- ________________ ma0 pA0 sa0 / 3 / 1 / 132 / ] [a0 pA0 sU0 / 3 / 2 / 17 / pazuvyaJjanAnAm / 3 / 1 / 132 / dharmArthAdiSu dvandve / 3 / 11159 // tarutRNadhAnyamRgapakSiNAM bahutve / lghvkssraaskhiidutsvraadydlpsvraa3|11133|| cyamekam / 3 / 1160 // senAGgakSudrajantUnAm / 3 / 1134 // mAsavarNabhrAtra'nupUrvam / / 1 / 161 // phalasya jAtau / / 1 / 135 bhartutulyasvaram / 3 / 1 / 162 / aprANipazcAdeH / 3 / 1 / 136 / / __ saMkhyA samAse / 3 / 1 / 163 / prANitUryAGgANAm / / 1 / 137 / caraNasya stheNo'dyatanyAmanuvAde / // tRtiiyo'dhyaayH|| 3 / 1 / 138 dvitIyaH pAdaH / aklIve'dhvaryukratoH / 3 / 1 / 139 / parasparA'nyo'nyetaretarasyAm syAde. nikaTapAThasya / 311140 / 'puMsi / / 2 / / nityavarasya / 3 / 11141 // amavyayIbhAvasyAto'paJcamyAH / nadIdezapurA viliGgAnAm / 3 / 1 / 142 / 3 / 2 / 2 / pAtryazUdrasya / 3 / 1 / 143 / vA tRtIyAyAH / / 2 / 3 / gavAzvAdiH / 3 / 11 / 144 // saptamyA vA / 3 / / 4 / na dadhipayaAdiH / / 1 / 145 / RddhanadIvaMzyasya / 3 / 2 / 5 // saMkhyAne 3314146 / anato lup / 3 / 2 / 6 / vAntike / 3 / 1 / 147 avyayasya / 3 / / prathamoktaM prAk / 3 / 1 / 148) aikAyeM / 3 / 2 / 8 / rAjadantAdiSu / 3 / 1 / 149 / na nAmyekasvarAt khityuttarapade'maH / vizeSaNaM sarvAdisaMkhyaM bahuvrIhau / / 3 / 2 / 9 / 31 / 150 / asattve useH / 3 / 2 / 10 // ktAH / / 1 / 151 // brAhmaNAcchaMsI / 3 / 2 / 11 / jAtikAlasukhAdernavA / 3 / 1 / 152 / ojo'nyjHsho'mbhstmstpsssttH| AhitAgnyAdiSu / 3 / 1 / 153 // / 3 / 2 / 12 / praharaNAt / 3 / 1 / 154 puJjanuSo'nujAndhe / 3 / 2 / 13 / na saptamIndvAdibhyazca / 3 / 1 / 1555 / / AtmanaH pUraNe / 3 / 2 / 14 / gaDvAdiyaH / / 1 / 156 / / manasazcAjJAyini / 3 / 2 / 15 / priyaH / / 1 / 157 nAmni 32 // 16 // kaDArAdayaH karmadhAraye / 3 / 1 / 158 parAtmabhyAM DH / 3 / 2 / 17 // Page #310 -------------------------------------------------------------------------- ________________ ( 227 ) a0 pA0 sU0 / 3 / 2 / 18 / ] __ [a0 pA0 sU0 / 3 / 2 / 69 / ] aduvyaJjanAt saptamyA bahulam / 3 / 2 / 18 / divasdivaH pRthivyAM vA / / 2 / 45 / prAkArasya vyaJjane / 3 / 2 / 19 / uSAsoSasaH / 346 // tatpuruSe kRti / / 2 / 20 / mAtarapitaraM vA / / 2 / / madhyAntAd gurau / 3 / 2 / 21 / varcaskAdiSvavaskarAdayaH / 3 / 2 / 48 amUrddhamastakAt svaanggaadkaame|3|2|22| parataH strI pumvat stryekArthe'nU / bandhe ghaJi navA / / 2 / 23 // 22 / 49 // kAlAttanataratamakAle / 3 / 2 / 24 / kyaGmAnipittaddhite / 3 / 2 / 50 zayavAsivAseSvakAlAt / 3 / 2 / 25 jAtizca Nitaddhitayasvare / 3 / 2 // 51 // varSakSaravarApsaraHzaroromanaso je eye'gnAyI / 3 / 2 / 52 // 3 / 2 / 23 / nApriyAdau 32 // 53 // ghumAvRTvaSAzaratkAlAt / / 2 / 27 // taddhitAkakopAntyapUraNyAkhyAH / apo yayonimaticare / 3 / 2 / 28 // / 3 / 2 / 54 // nensiddhasthe / 3 / 2 / 29 // taddhitaH svaravRddhiheturaraktavikAre / SaSTyAH kSepe / 3 / 2 / 30 / - 3 / 2 / 55 // putre vA 32 // 31 // svAGgAnDIrjAtizcA'mAnini / pazyadvAgdizoharayuktidaNDe / 3 / 2 // 32 // 3 // 2 // 56 // adaso'kAyanaNoH / / 2 / 33 / pamvat karmadhAraye / 3 / 2 / 57 devAnAMpriyaH / 3 / 2 // 34 // riti / 3 / 2 / 58 zepapucchalAgUleSu nAmni zunaH tvate guNaH / / 2 / 59/ 32 // 35 // cvo kvacit / 3 / 2 / 60 / vAcaspativAstoSpatidivaspatidivo- sarvAdayo'sthAdau / 3 / 2 / 61 / dAsam / 3 / 2 / 36 / mRgakSIrA''diSu vA / 3 / 2 / 62 / RtAM vidyAyonisambandhe / 3 / 2 // 37 // RdudittaratamarUpakalpabruvacelaTgotrasvasRpatyorvA / / 2 / 38 // matahate vA hRsvazca / 3 / 263 // A dvandve / / 2 // 39 // yaH / / 2 / 64 // putre 3 / 2 / 40 bhogavadgaurimatornAmni / 3 / 2 / 65 / vedasahazrutA'vAyudevatAnAm / / 2 / 4 / navaikasvarANAm / / 2 / 66 / I: ssomvrunne'gneH3|2|42|| UGaH / // 2 // 67 iddhimatyaviSNau / 3 / 2 / 43 // mahataH karaghAsaviziSTe DAH / / 68 / divo dyAvA / 3 / 2 / 44 // striyAm / 3 / 2 / 69 // Page #311 -------------------------------------------------------------------------- ________________ (228 ) bha0 pA0 sU0 / 3 / 2 / 701] [a0 pA0 sU0 / 3 / 2 / 117 // jAtIyaikArthe'cyeH / 3 / 2 / 70 / catvAriMzadAdau vA / 32 / 93 // na pumvaniSedhe / 3 / 271 / hRdayasya hallAsalekhANye / / 2 / 94 / icyasvare dIrgha Aca 3 / 72 / padaH pAdasyAjyAtigopahate / / 2 / 95/ haviSyaSTanaH kapAle 3 / 2 / 73 / himahatikASiye pada / / 2 / 96 / gavi yukte / 3 / 2 / 74 / RcaH zasi / / 2 / 977 nAmni / / 2 / 75 zabdaniSkaghoSamizre vA / 3 / 2981 koTaramizrakasidhrakapuragasArikasya nas nAsikAyAsta: kSudre / 32 / 99 / vaNe / 3 / 2176 / ye'vaNe / / 2 / 10 / aJjanAdInAM girau / 3277 zirasAzIrSan / 3 / 2 / 101 // anajirAdibahusvarazarAdInAM mtau| keze vA / / 2 / 102 / 378 zIrSaH svare taddhite / 3 / 2 / 103 / RSau vizvasya mitre / 3 / 2 79 / udayasyodaH peSaMdhivAsavAhane nare / 3 / 2 / 8 / 32 / 104 // vasurAToH / / 2 / 81 // vaikavyaJjane pUrye / 32 / 105 // valacyapitrAdeH / / 2 / 82 // manthaudanasaktubinduvajrabhArahAravIvaciteH kaci / 3 / 2 / 83 // dhagAhe vA / 32 / 106 / svAmicihnasyAviSTA'STapaJcabhinna- nAmnyuttarapadasya ca / 3 / 2 / 107 cchinnacchidrasruvasvastikasya te lugvA / 3 / 2 / 108 // ___ karNe / 3 / 2 / 84 / vyantaranavarNopasargAdapa Ip / gatikArakasya nahivRtivRSivyadhiru 3 / 2 / 109 / cisahitanau kvau / 3 / 2 / 85 / anordeze up / 3 / 2 / 11 / / ghaJyupasargasya bahulam / 3 / 2 / 86 / khityanavyayA'ruSo mo'nto hrasvazca / nAminaH kAze / 3 / 2 / 871 / 3 / 2 / 111 // dasti / 3 / 2 / 88) satyA'gadAstoH kAre / 3 / 2 / 112 // apIlvAdervahe / 3 / 2 / 89 // lokampRNamadhyandinA'nabhyAsamizunaH 3 / 2 / 9 / tyam / 3 / 2 / 213 // ekAdazaSoDazaSoDaSoDhASaDvA / / bhrASTrAgnerindhe / 3 / 2 / 114 // "32 / 91 // agilAgilagilagilayoH // 3 / 2 / 115 // dvizyaSTAnAM dvAtrayo'STAH prAkzatAdana- bhadroSNAtkaraNe / 3 / 2 / 116 / zItibahuvrIhau / 3 / 2 / 12 / navA'khitkRdante rAtreH / 3 / 2 / 117) Page #312 -------------------------------------------------------------------------- ________________ 3 / 2 / 122 // idkimiitkii|3|2|153|| (129) ma0 pA0 sU0 / 3 / 2 / 118 / ] [a0 pA0 suu0|3|3|8| dheno vyAyAm / 3 / 2 / 118 / akAle'vyayIbhAve / 3 / 2 / 146 / aSaSThItRtIyAdanyAho'rthe / 3 / 2 / 119 // granthA'nte / 3 / 2 / 147 AzIrAzA''sthitA''sthotsukoti. nA''ziSyagovatsahale / 3 / 2 / 148 rAge / 3 / 2 / 120 / samAnasya dharmA''diSu / 3 / 2 / 149 / IyakArake / 32 / 121 // sabrahmacArI / / 2 / 150 // sarvAdiviSvagdevAidriH kvynycau| hagdRzadRkSe / 32 / 151 // anyatyadAderAH / 3 / 2 / 152 / sahasamaH sadhisami 3 / 2 / 123 // anaJaH ktvo yap / / 2 / 154 // tirasastiyati / 3 / 2 / 124 / pRSodarAdayaH / 3 / 2 / 155 / nayat / 3 / 2 / 125 // vaa'vaapyostnikriidhaagnhorvpii| tyAdI kSepe / 3 / 2 / 126 / ____ 3 / 2 / 156 // nago'prANini vA 32 / 127 // tRtiiyo'dhyaayH|| nakhAdayaH / 3 / 2 / 128 // tRtIyaH paadH| an svare / 3 / 2 / 129 // vRddhirAraidaut / 3 / 3 / 1 / koH kattatpuruSe / 3 / 2 / 130 / guNoredot / 3 / 3 / 2 / rathavade / 3 / 2 / 131 // kriyArtho dhAtuH // 3 // 3 // 3 // tRNe jAtau / / 2 / 132 // na prAdirapratyayaH // 33 // 4 // kattriH / 3 / 2 / 133 // avau dAdhI dA 33 // 5 // kA'kSapathoH / 3 / 2 / 134 / vartamAnA-tiva tas anti, siva puruSa vA / 3 / 2 / 135 // thas tha, mi, vas mas; te alpe / 3 / 2 / 136 // Ate ante, se Athe dhve, e vahe kAkavI voSNe / / 2 / 137) mahe / 3 / 3 / 6 / kRtye'vazyamo luk / 3 / 2 / 138 / saptamI-yAt yAtAm yus, yAs samastatahite vA sh2|139| yAtam yAtam, yAm yAva yAma; tumazca mana:kAme (3 / 2 / 140 / Ita IyAtAm Iran, IthAsU IyAthAm Idhvam, iya Ivahi mAMsasyAnaDghatri paci nvaa|3|2|14| Imahi / 3 / 3 / 74 dikzabdAttIrasya taarH|3|2|142| paJcamI-tuva tAm antu, hi tam ta, sahasya so'nyArthe / 3 / 2 / 143 / Aniva Ava Ama ; tAm nAmni / 3 / 2 / 144 // AtAm antAm, sva AthAm azyAdhike / 3 / 2 / 145 / dhvam aiva Avahai Amahain / 3 / 3 / 8 / Page #313 -------------------------------------------------------------------------- ________________ ( 230 ) ma0 pA0 sU0 / 3 / 3 / 9 / ] [a0 pA0 sU0 / 3 / 3 / 37 / yastanI-divtAm an , siva tam ta, syAma; syata syetAm syanta, amva va ma; ta AtAm anta, syathAsU syethAm syadhvam , sye thAs AthAm dhvam, i vahi mahi / syAvahi syAmahi / 3 / 3 / 16 / 13 / 3 // 9 // trINi triinny'nyyussmdsmdi| etAH shitH|3|3|10| 3 / 3 / 17 / adyananI-di tAm an , si tam ta, ekadvivahuSu / 33 / 18 / / am va mam , ta AtAm anta, navAdyAni zatRkasU ca parasmaipadam / thAs AthAm dhvam ,i vahi mhi| 3 // 319 // 33 / 11 / parANi kAnAnazI cAtmanepadam / parokSA-NavU atus, us, thav athus 33 // 20 // a, Na va ma; e Ate ire, se tatsApyAnApyAt karmabhAve kRtyakta Athe dhve, e vahe mahe / 3 / 2 / 12 / khalAzca 33 // 21 // AzI:-kyAt kyAstAm kyAsus, iDintaH kartari / 3 / 3 / 22 / kyAsU kyAstam kyAsta, kyA- kriyAvyatihAre'gatihiMsAzabdArthasam kyAsva kyAsma; sISTa haso hRvahazcA'nanyo'nyArthe / sIyAstAm sIran, sISThAs 3 // 3 // 23 // sIyAsthAm sIdhvam , sIya nivizaH / 3 / 3 / 24 // sIvahi sImahi / 3 / 3 / 13 / upasargAdasyoho vA / 3 / 3 / 25 / zvastanI-tA tArau tAras , tAsi utsvarAyujerayajJatatpAne / 33 / 26 / tAsthas tAstha, tAsmi tAsvas parivyavAkriyaH / 3 / 3 / 27) tAsmas , tA tArau tAras , tAse parAverjeH / 3 / 3 / 28 / tAsAtha tAva, tAhe tAsvahe samaH kSaNoH / 3 / 3 / 29 / tAsmahe / 3 / 3 / 14 / jpskirH|3|3|30| bhaviSyantI-syati syatas syanti, udazcaraH sA''pyAt / 3 / 3 / 31 / syasi syathas syatha, syAmi samastRtIyayA / 3 / 3 / 32 / syAvas syAmas ; syate syete kriDoskUjane / 3 / 3 // 33 // syante, syase syethe syadhve, sye anvApareH / 3 / 3 // 34 // syAvahe syAmahe / 3 / 3 / 15 / zapa upalambha ne / 3 / 3 / 35 / kriyAtipattiH-syat syatAm syan, AziSi nAthaH / 3 / 3 / 36 / syas syatam syata, syam syAva bhunajo'trANe / 3 / 3 // 37 // Page #314 -------------------------------------------------------------------------- ________________ (21) ma. pA0 sU0 / 3 / 3 / 381] [a0 pA0 sU0 / 3 / 3 / 90 / hRgo gatatAcchIlye // 3 // 3 // 38 // samo giraH // 3 // 3 // 66 // pUjAcAryakabhRtyutkSepajJAnavigaNana- avAt / 3 / 3 / 67 / vyaye niyH|33|39| nilave jJaH / 3 / 3 / 68 / kartRsthAmUrtApyAt / 3 / 3 / 4 / saMpraterasmRtau / 3 / 3 / 69 // zadeH ziti / 3 / 3 / 4 / anano sanaH 32270 niyateradyatanyAziSi ca / 3 / 3 / 42 / zruvo'nAGmateH / 3 / 371 / kyakSo navA // 33 // 43 // smRhazaH / 3 / 3 / 72 / gudabhyo'dyatanyAm / 3 / 3 / 44 / zako jijJAsAyAm / 3 / 3 / 73 / vRdbhyaH syasanoH / 3 / 3 / 45 / prAgvat / 3 / 3 / 74 / kRpaH zvastanyAm / 3 / 3 / 46 / AmaH kRga 3375 kramo'nupasargAt / 3 / 3 / 47) gandhanA'vakSepasevAsAhasapratiyatnavRttisargatAyane / 3 / 3 / 481 prakathanopayoge / 3 / 276 // paropAt / 3 / 3 / 49 / adheH prasahane / 3 / 3 / 77 // veH svAtheM / 3 / 3 / 50 // dIptijJAnayatnavimatyupasambhASopapropAdArabhbhe / 3 / 3 / 51 // mantraNe vdH|3|378| AGo jyotirudme / 3 / 3 / 52 / vyaktavAcAM sahoto / 3 / 379 dAgo'svAsthaprasAravikAse / / 3 / 53 / vivAde vA / 3 / 3 / 80 nupracchaH // 3 // 3 // 54 // anoH karmaNyasati / 3 / 3 / 81 // gameH kSAnto / 3 / 3 / 55 // jJaH / 3 / 3 / 82 // haH sparddha // 3 // 3 // 56 // upAt sthaH / 3 / 3 / 83 // saMniveH / 3 / 3 / 57 / samo gamRcchipracchizruvitsvaratyaupAt / 3 / 3158 tihazaH / 3 / 3 / 84 // yamA svIkAre / 3 / 3.59 // ke kRgaH zabde cA'nAze / 3 / 3385 / devArcAmaitrIsaGgamapathikarttakamantra- AGo yamahanaH sve'Gge ca 33186 / ___ karaNe sthaH / 3 / 3 / 60 / vyudastapaH / 3 / 3687 / / vA lipsAyAm / 3 / 3 / 61 / / aNikarmaNikartRkANNigo'smRtau / udo'nuva'he / 3 / 3 / 32 // / 3 / 3 / 88 saMviprAvAt / 3 / 3 / 63 // pralambhe gRdhivaJceH / 3 / 3289 / jJIpsAstheye / 3 / 3 / 6 / / lIGlinorcAbhibhave cA''cAkartapratijJAgAm // 3 // 3 // 65 // ypi| 3390 Page #315 -------------------------------------------------------------------------- ________________ ma0 pA0 sU0 / 3 / 3 / 91 / ] smiUH prayoktuH svArthe / 3 / 3 / 91 / vimetISu ca / 3 / 3 / 12 / mithyAkRgo'bhyAse / 3 / 3 / 93 / parimuhA''yamA''yasapAghevadavasada mA'darucanRtaH phalavati / 3 / 3 / 94 / IgitaH / 3 / 3 / 95 / jJo'nupasargAt / 3 / 3 / 96 / vado'pAt / 3 / 3 / 97 samudADo yameragranthe / 3 / 3 / 98 // padAntaragamye vA 3 / 3 / 99 / zeSAt parasmai / 3 / 3 / 100 / parAno kRgaH / 3 / 3 / 10 / pratyabhyateH kSipaH 3 / 3102 / prAdvahaH / 3 / 3 / 103 / paremeSazca / 3 / 3 / 104 / vyApare ramaH / 3 / 3 / 105 / vopAt / 3 / 1 / 106 / aNigi praannikrtRkaanaapyaannigH| // 33 / 1071 calyAhArArthebudhayudhamudrusrunazajanaH / / 3 / 3 / 108 [a0 pA0 sU0 / 3 / 4 / 31 / zAndAnmAnvadhAnnizAnA''rjavavi cAravairUpye dIrghazcetaH 347) vAtoH kaNDvAderyak / / 4 / 8 / vyaJjanAderekasvarAd bhRzAbhIkSNye ___yaDvA / 34 / 9 / avyrtisuutrimuutrisuucyshuurnnoH| - 34 / 10 / gatyArthAt kuTile / 3 / 4 / 11 / gRlupasadacarajapajabhadazadaho garthe 3 / 4 / 12 / na gRNAzubharucaH / / 4 / 13 / bahulaM lup / / 4 / 14 / / aci / 3 / 4 / 15 / notH|3|4|16| curAdibhyo Nic / 3 / 4 / 11 yujAdenevA / 34 / 18 // bhUGa prAptau NiG // 3 / 4 / 19 / prayoktRvyApAre Nim / 3 / 4 / 20 // tumahAdicchAyAM sannatatsanaH / / 4 / 21 // dvitIyAyAH kAmyaH / 3 / 4 / 22 / / amAvyayAt kyan ca / / 4 / 23 // AdhArAcopamAnAdAcAra / 3 / 4 / 24 / 2010 kartu:kvip galbhaklIvahoDAttuDit // 34 // 25 // kyaG / 3 / 4 / 26 / so vA lukca / 3 / 4 / 27) ojo'psrsH|3|4|28| vyarthe bhRzAdeH stoH 3 / 4 / 29 / DAca lohitAdibhyaH Sit / / 4 / 30 / kaSTakakSakRcchasatragahanAya pApe kramaNe 24 // 31 // // tRtiiyo'dhyaayH|| caturthaH pAdaH / gupaudhUpavicchipaNipanerAyaH / / 4 / 1 / kameNiG / 3 / 4 / / RtIyaH / / 4 / 3 / azavi te vA / 3 / 4 / 4 / guptijo gardIkSAntau san / 3 / 4 / 5 / kitaH saMzayapratIkAre / 3 / 4 / 6 / Page #316 -------------------------------------------------------------------------- ________________ ma0 pA0 sU0 / 3 / 4 / 32 / ] [a0 pA0 sU0 / 3 / 4 / 80 / romanthAd vyApyAducarvaNe 3 / 4 / 32 // nAsatvA''zleSe / 3 / 4 / 57 / / phenoSmabASpadhUmAdudvamane / 3 / 4 / 33 / NizridrusrakamaH kartari // 3 // 4 // 58 // sukhAderanubhave // 34 // 34 // TdhezvervA / / 459 / zabdAdeH kRtau vA / / 4 / 35/ zAstyasUvaktikhyAteraG / 3 / 4 / 60 tapasaH kyan / 3 / 4 / 36 / sayaitervA // 3 // 4 // 6 // namo varivazcitrako sevA''zcarye / / hAlipsicaH / 3 / 4 / 62 / 34/37 vAmane 363 / / agAnirasane NiG / 3 / 4 / 38 / ladidyutAdipuSyAdeH prsmai|3|4|6|| pucchAdutparivyasane / 3 / 4 / 39 / RdiccistambhU cumlucagrucUglubhANDAt samAcitau / / 4 / 4 / / cUgluMcUjo vA // 34 // 65 // cIvarAt paridhAnArjane 3 / 4 / 41 // trica te padastalukca 3 / 4 / 66 / NijbahulaM nAmnaH kRgAdiSu / 3 / 4 / 42 // dIpajanabudhipUritAyipyAyo vA vratAd bhujitanivRttyoH / 3 / 4 / 43 / 34 // 67) satyArthavedasyAH / / 4 / 44 / bhAvakarmaNoH / / 4 / 68 zvetAzvAzvataragAloDitA''hvarakasyA svaragrahadazahanbhyaH syasijAzI:zvataretakaluka 3 / 4 / 45 // zvastanyAM miD vA / / 4 / 69 / dhAtoranekasvarAdAmparokSAyAH kRbhva- kyaH ziti / 3 / 470 sti cAnu tadantam / / 4 / 46 / kartaryanadabhyaH zat / / 4 / 71 / dayAyAskAsaH / 3 / 4 / 47) divAdeH zyaH / / 4 / 72 / gurunAmyAderanucchroH / 3 / 4 / 48 / bhrAsabhlAsabhramakramalamatrasitruTilaSijAgruSasamindhernavA 3 / 4 / 49 / yasisaMyasevaLa 3 / 4 / 73 / bhIhIbhRhostivvat / 3 / 4 / 50 / kuSirajeApye vA parasmai ca / / 474 / vetteH kit / / 4 / 51 // svAdeH znuH / 3 / 475 / paJcamyAH kRg / 3 / 4 / 52 / vA'kSaH / / 4 / 76 / sijadyatanyAm / / 4 / 53 / takSaH svArthe vA 3 / 4771 spRzamazakRSatRpaDapo vA 3 / 4 / 54 / / stambhUstumbhUskambhUskumbhUskoH bhA haziTonAmyupAntyAdadRzo'niTaH sk| ca / 3 / 478) 2455 / krathAdeH / 3 / 4 / 79 / zliSaH 3 / 4 / 56 // vyaJjanAcchnAherAnaH 3 / 4 / 80 / 3. Page #317 -------------------------------------------------------------------------- ________________ (14) 10 pA0 sU0 / 3 / 4 / 81 / [a0 pA0 sU0 / 4 / 1 / 36 / tuvAdeH zaH / / 4 / 81 // yiH sanveyaH / 4 / 1 / 11 / ruSAM svarAcchno nalukya 3 / 4 / 82 / havaH ziti / 4 / 1 / 12 / kRgtanAderuH / 3 / 4 / 83 // carAcaracalAcalapatApatavadAsRjaH zrAddha bhikyAtmane tthaa|3|4|84| vadaghanAghanapATUpaTaM vA / 4 / 1 / 13 // tapestapaH karmakAt 3 / 4 / 8 / / ciklidacaknasam / 4 / 1 / 14 / ekadhAtau karmakriyayaikA'karmakriye dAsvatsAhanmIdavat / 4 / 1 / 15 / 3486 / jJapyApo jJIpIpa na ca dviH paciduheH / / 4 / 87 / si sani / 4 / 1 / 16 // na karmaNA jica 3 / 4 / 88 / Rdha I / 4 / 1 / 17 rudhH|3|4|89|| dambho dhipdhIp / 4 / 1 / 18 / svaraduho vA / / 4 / 90 avyApyasya mucermogvA / 4 / 1 / 19 / tapaH kanutApe ca / 3 / 4 / 11 / mimImAdAmit svarasya / 4 / 1 / 20 / nnisnushryaatmnepdaakrmkaat|3|4|92| rabhalabhazakapatapadAmiH / 4 / 1 / 21 / bhUSArthasakirAdibhyazca nikyau| rAdhervadhe / 4 / 1 / 22 / / 3 / 4 / 93 // avitparokSAseTthavoreH / 4 / 1 / 23 / karaNakriyayA kacit / 3 / 4 / 9 / / anAdezAderekavyaJjanamadhye'taH / / 4 / 1 // 24 // // cturtho'dhyaayH|| tRtrapaphala bhajAm / 4 / 1 / 25 / prathamaH paadH| jabhramavamatrasaphaNasyamasvanadvirdhAtuH parokSA prAktu svare svara- rAjabhrAjabhrAsamlAso vA / 4 / 1 / 26 // vidheH / 4 / 1 / 1 // vA zranthagrantho naluka ca / 4 / 1 / 27 AdyoM'za ekasvaraH / 4 / 12 / / dambhaH / 4 / 128 sanyazca / 4 / 13 // the vA / 4 / 1 / 29 / svarAderdvitIyaH / 4 / 14 / na zasadadivAdiguNinaH / 4 / 1 // 30 // na badanaM saMyogAdiH / 4 / 1 / 5 / hau daH / 4 / 1 // 31 // ayi raH sh6|| derdigiH parokSAyAm / 4 / 1 / 32 // nAmno dvitIyAdyatheSTam / 4 / 17) u pivaH pIpy / 4 / 1 / 33 / anyasya / 4 / 1 / aGe hihano ho ghaH pUrvAt / 4 / 1 / 34 / knnddvaadstRtiiyH4|9| jergiH smprokssyoH|4|135 punarekeSAm / 4 / 1 / 10 ce kirvA / 4 / 1 // 36 // Page #318 -------------------------------------------------------------------------- ________________ (235 ) ma0 pA0 sU0 / 4 / 1 / 37 / / [a0 pA0 suu0|4|1|93 / pUrvasyAsve svare yyoriyum / 4 / 137 vA veSTaceSTaH / 4 / 1 / 16 / Rto't / 4 / 138 I ca gnnH|4|1|67 hasvaH / 4 / 1139 / asyAderAH parokSAyAm / 4 / 1 / 68 / gahorjaH / 4 / 1 / 4 / anAto na zvAnta RdAdyazosaMyogasya guteriH / 4 / 1141 4aash69|| dvitIyaturyayoH pUauM / 4 / 1142 / bhUsvaporadUtau / 4 / 1 / 70 / tirvA SThivaH / 4 / 1 / 43 // jyaavyevydhivycivytheriH|4|1|71| vynyjnsyaa'naadelk|4|1144|| yajAdivazvacaH sasvarAntasthAyavRt aghoSe shittH|4|045| / 4 / 172 / kaGazcaJ / 4 / 1 / 46 / na vayoya / 4 / 1173 / na kvteyngH|4|1|47| ver'yH|4|1174| aagunnaavnyaadeH|4|1|48|| aviti vA / 4 / 1 / 75 // na hAko lupi / 4 / 1 / 49 // jyazca ypi|4|176|| vazvasraMsadhvaMsadmasakasapatapadaska- vyH|4|1177) ndo'nto niiH|4|1150| saMparervA / 4 / 1178 murato'nunAsikasya / 4 / 1 / 51 // yajAdivace kiti / 4 / 1 / 79 / jpjbhdhdshbhnyjpshH|4|1|52| svaperyale ca / 4 / 1 / 8 / / caraphalAm / 4 / 1153 // jyAvyadhaH kchiti / 4 / 1 / 81 // ti copaantyaato'noduH|4|1|54| vyaco'nasi / 4 / 1182 // RmatArIH / 4 / 1155 / vsheryngi4|1|83|| rirau ca lupi / 4 / 1156 grahavazvabhrasjapracchaH / 4 / 1 / 84 nijAM zityet / 4 / 1157 vysymoryngi|4|1185|| pRbhRmAhAGamiH / 4 / 1158 / cAyaH kii|4|1|86| saMnyasya / 4 / 1159 dvitve hH|4|1187 orjAntasthApavarge'vaNe / 4 / 1 / 60 // Nau Gasani / 4 / 1 / 88 zrumudrumuplucyoA / 4 / 1 / 61 // zvervA / 4 / 1 / 89 // svapo nnaavuH|4|1|62| vA parokSAyaDi / 4 / 1 / 90 asamAnalope sanghallaghuni / 4 / 1 / 63 / pyAyaH pIH / 4 / 1 / 91 / / laghoSio'svarAdeH / / 6 / ktayoranupasargasya / 4 / 192 smRdRtvaraprathamravastRspazeraH / 4 / 1065 / AGo'ndhUdhasoH / 4 / 1 / 93 / : Page #319 -------------------------------------------------------------------------- ________________ (236 ) ma0 pA0 s0|4|1|95| ] [a0 pA0 sU0 / 4 / 2 / 27 / sphAyaH sphIrvA 494 // dvitIyaH pAdaH / prasamA styaH stiiH|4|195|| Atsandhya kSarasya / 4 / 2 / 1 / prAttazca mo vA / 4 / 1 / 96 / na ziti / 4 / 2 / 2 / zyaH zIrdravamUrtisparza nazcAsparza vyavasthavaNavi / 4 / 2 // 3 // / 4 / 1 / 97 prteH|4|1980 sphurasphulorghami |4aaraa|| vA'bhya'vAbhyAm / 4 / 199 vApaguro Nami / 4 / 2 / / dIGaH sani vA (4 / 2 / 6 / zraH zRtaM haviH kSIre / 4 / 10100 / apeH prayotkraikye / 4 / 1 / 101 / yavakDiti / 4 / 27 migmIgo'khalacali 4 / 2 / 8 / yavRtsakRt / 4 / 9 / 102 / / dIrghamavo'ntyam / 4 / 1 / 103 / lIlinorvA / / 2 / / svarahangamoH sani dhuTi / 4 / 1 / 104 // Nau krIjIDaH / 4 / 2 / 10 / tano vA / 4 / 1 / 105 // sidhyaterajJAne / 4 / 2 / 11 kramaH ktvi cisphuro vA / 4 / 2 / 12 / vA / 4 / 1 / 106 / ahanpazcamasya kikDiti // 4:11107 viyaH prajane / 4 / 2 / 13 // / anunAsike ca cchvaH zUTa / 4 / 1 / 108 / rahaH pH|4|2|14| mavyavidhivijvaritvarerupAntyena liyo no'ntaH snehadrave / 4 / 2 / 15 / / 4 / 1 / 109 / lola: / 4 / 2 / 16 / rAllukU / 4 / 1 / 110 / paate|4|2|171 kte'niTazcajoH kagau ghiti|4|1|111|| dhUgaNIgona: 4 / 2 / 18 / nyngkgmeghaadyH|4|1|112| vo vidhUnane jH|4|2|19|| na vaJcergatau / 4 / 1 / 113 / pAzAchAsAvevyAho yaH / 4 / 2 / 20 / yajeryajJAGge / 4 / 1 / 114 // atirIblIhIknUyikSmAyyAtAM puH / dhyaNyAvazyake / 4 / 1 / 115 / / 4 / 2 / 21 / sphAyaH sphA / 4 / 2 / 22 / niprAgujaH zakye / 4 / 1 / 116 / zadiragato zAt / 4 / 2 / 23 / bhujo bhakSye / 4 / 1 / 117 / ghaTAdehasvo dIrghastu vA triNampare / tyjyjprvcH|4|1|118|| 4 // 2 // 24 // vaco'zabdanAmni 42119 // kagevanUjanaiSkna sraJjaH / 4 / 2 / 25 / bhujanyujaM pANiroge / 4 / 1 / 120 / amo'kamyamicamaH / 4 / 2 / 26 / vIrunnyagrodhau / 4 / 1 / 121 // payopAt skhadaH / 4 / 2 / 27) Page #320 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 4 / 2 / 28 / ] mo'darzane | 4|2|28| yamospariveSaNe Nici ca |4| 2|29| mAraNatoSaNanizAne jJazca | 4|2|30| cahaNaH zAThaye |4| 2/31 | jvalahvalahmalaglAsnAvanUvamanamo'nupasargasya vA | 4|2|32| charismantraT kvau | 4|2|33| ekopasargasya ca ghe |4| 2|34| upAntyasyAsamAnalopi zAstra ( 237 ) dito De |4| 2|35| bhrAjabhAsabhASadIpapIDajIvamIlakarAvaNa bhaNazraNa heheThaluTalapalapAM navA | 4|2| 36 | RhavarNasya |4| 2|37| jighateriH |4| 2|38| tiSThateH ||4|2|39| USaNa | 4|2|40| citte vA |4| 2|41 / gohaH svare ||4 |2|42 / bhuvo vaH parokSAdyatanyoH | 4|2|43| gamahanajanakhanaghasaH svare'naGa kGiti luk ||4| 2|44 | no vyaJjanasyAnuditaH || 4 | 3 | 45 | azvo'narcAyAm |4| 2|46 / laGgikampyorupatApAGgavikRtyoH bhaje vA | 4|2| 48 | daMzasaJjaH zavi | 4|2|49| akaTUdhinozca rajjeH | 4|2/50 | Nau mRgaramaNe | 4|2| 51 / |4|2|47/ [ a0 pA0 sU0 / 4 / 2 / 77 / ghaJi bhAvakaraNe | 4|2|52 | do jave |4| 2|53 / dazanAsataodmaprazratha himazratham |4|2|54| yamiramina migamihanimanivanatitanAderghuTi kGiti | 4|2/55| yapi / 4 / 2/56 | vA maH |4| 2|57/ gamAM kvau |4| 2|58 na tiki dIrghava | 4|2/59 | AH khanisanijanaH |4| 2|60 | sani ||4||61 | ye navA |4| 262 | tanaH kye ||4 |2| 63| tau sanastika | 4 ||64| vanyAG pazcamasya |4/2/65 | apAccAyazciH ktau |4/2/66 | hrAdo hRd ktayozca |4| 2|67| kalvAdereSAM to nospraH |4| 2|68 | radAdamUrcchamadaH ktayordasya ca |4|2269| sUyatyAcoditaH |4/2/70 | vyaJjanAntasthAto'khyAdhyaH | 4|2|71 | divyaJcazA'dyUtAnapAdAne / |4|2|72 / segrase karmakarttari |4/2/73 | kSeH kSIcAsdhyArthe | 4|2|74 | asskrozadainye | 4 | 2|75 / RhIghrAdhAtrondanudavintervA | 4 | 2|76 | dugorU ca |4|2|77| Page #321 -------------------------------------------------------------------------- ________________ (238) a0 pA0 sU0 / 4 / 2 / 78 / ] [a0 pA0 suu0| 4 / 3 / 8 / zuSipaco makavam / 4 / 2 / 78) vege sarterdhAvU / 4 / 2 / 107) nirvANamavAte / 4 / 2 / 79 // zrautikRyudhivupAghrAdhmAsthAmnAdAma anupasargAH kSIbollAghakRzaparikR- dRzyatizadasadaH zRkRdhipibajighradha zaphullotphullasaMphullAH / 4 / 2 / 80 / matiSThamanayacchapazyachaMzIyasIdam mittaM zakalam / 4 / 2 / 8 / 4 / 2 / 108 // vittaM dhanapratItam / 4 / 2 / 82 // kramo dIrghaH parasmai / 4 / 2 / 109 / hudhuTo hedhiH / 4 / 2 / 83 // SThivaklamvAcamaH / 4 / 2 / 110 // zAsa'shanaH zAdhyedhijahi / 4 / 2 / 84 / zamasaptakasya zye 4aa2 / 111 // ataH pratyayAlluka / 4 / 2 / 85 // SThinsivo'naTi vA / 4 / 2 / 112 / asNyogaadoH|4|2|86| mavya'syAH / 4 / 2 / 113 / vamyaviti vA / 4 / 2 / 87) anato'nto'dAtmane / 4 / 2 / 114 // kRgo yi ca / 4 / / 88 zIDorat / 4 / 2 / 115 // ataH zityut / 4 / 2 / 89 // vetternavA / 4 / 2 / 116 / znAstyo k / 4 / 2 / 9 / tivAM NavaH parasmai / 4 / 2 / 117 vA dviSAto'naH pus / 4 / 2 / 9 / brUgaH pazcAnAM pazcA''hazca / 4 / 2 / 118 // sijvido'bhuvaH / 4 / 2 / 92 / AziSi tuhyostAtaG / 4 / 2 / 119 // dvayuktajakSapaJcataH / 4 / 2 / 93 / Ato Nava aur|4|2|120| anto no luk / 4 / 2 / 94 / / AtAmAte AthAmAthe aadiH|4|2|121|| zau vA 4 / 2 / 95 // yaH saptamyAH / 4 / 2 / 122 / inshcaatH|4|2|96| yAmyusoriyamiyuso / 4 / 2 / 123 // eSAmIya'Jjane'daH / 4 / 2 / 97/ irdaridraH / 4 / 2 / 98 // tRtIyaH pAdaH / bhiyo navA / 4 / 2 / 99 // nAmino guNo'kDiti / 4 / 3 / 1 / hAkaH / 4 / 2 / 100 uznoH / 4 / 3 / 2 / A ca ho / 4 / 2 / 101 // pus-pau|4|3|3| yi luk / 4 / 2 / 102 / laghorupAntyasya / 4 / 3 / 4 / otaH zye / 4 / 2 / 103 / midaH zye 4 // 35 // jA jnyaajno'tyaadau|42|104| jAguH kiti / 4 / 36 / pvAdehasvaH / 4 / 2 / 10 / / RvarNahazo'Di / 4 / 37 gamiSayamazchaH / 4 / 2 / 106 / skRcchRto'ki parokSAyAm / 4 / 3 / 8 / Page #322 -------------------------------------------------------------------------- ________________ (239) ma0 pA0 sU0 / 4 / 3 / 9 / ] [a0 pA0 suu0|4|3|59 / saMyogAdataH / 4 / 3 / 9 / nAmino'niT / 4 / 3 // 33 // kyayaDAzIrye / 4 / 3 / 10 / upAntye / 4 / 334 // na vRddhizcAviti kGillope / 4 / 3 / 11 / sijAziSAvAtmane / 4 / 3 / 35 / bhavateH sijlupi / 4 / 3 / 12 / RvarNAt / 4 / 3 // 36 // sUteH paJcamyAm / 4 / 3 / 13 // gamo vA / 4 / 3 / 37 dUyuktopAntyasya ziti svre| hanaH sic / 4 / 3 / 38 43 / 14 / yamaH suucne|4|3|39| hiNorapviti vyau / 4 / 3 / 15 / vA svIkRtau / 4 / 3 // 40 // iko vA / 4 / 3 / 16 / izca sthAdaH / 4 / 3 // 41 // kuTAderDidvadaNit / 4 / 17 / mRjo'sya vRddhiH / 4 / 3 / 42 / vijeriT / 4 / 3 // 18 // RtaH svare vA / 4 / 3 / 43 / vorNoH / 4 / 3 / 19 / sici parasmai samAnasyAGiti zidavit / 4 / 3 / 20 / 4 // 3 // 44 // indhyasaMyogAt prokssaakidvt|4|3|21| vynyjnaanaamnitti|4|3|45| svaJjanavA / 4 / 3 / 22 / __ voNNugaH seTi / 4 / 3 / 46 / janazo nyupAntye tAdiH ktvA / 4 / 3 / 23 / vyaJjanAdeopAntyasyAtaH / 4 / 3 / 471 RttRSamRSakRzavazcalucathaphaH seT vadavrajalaH / 4 / 3 / 48) 4 / 324 / na zcijAgRzasakSaNamyeditA vau vyaJjanAdeH sancA'yvaH / 4 / 3 / 25 // 4349 // uti zavadbhyiH ktau bhAvArambhe Niti / 4 / 3 / 50 / 26 / naamino'klihleH|4|3||51|| na DIzIphUdhRSikSvidisvidimidaH jAgurbiNavi / 4 / 3 / 52 / / 4 / 3 / 27 / Ata aiH kRau|4|6|53| mRSaH kssaanto|4|3|28| na jnvdhH|4|3|54|| ktvA / 4 / 3 / 29 / mo'kmiymirminmigmivmaacmH| skandasyandaH / 4 / 3 / 30 / // 4 // 3 // 55 // kSudhaklizakuSagudhamRDamRdavadavasaH vizrameA / 4 / 3 / 26 / / 4 / 3 / 31 / udyamoparamau / 4 / 3 / 57 / rudavidamuSagrahasvapapracchaH san c| NidvA'ntyo Na / 4 / 3 / 58 / 4 / 3 / 32 / uta aurviti vyajane'dveH / 4 / 3 / 59 / Page #323 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 4 / 3 / 60 / ] vorNoH ||3|60| na disyoH | 4 | 3 |61 | tRhaH zrAdIt | 4|3|62| brUtaH parAdiH || 4 | 3 | 63 / turustorbahulam ||3|64 | saH sijaste disyoH | 4 | 3 |65 | pibaitidAbhUsthaH sico lup parasmai na TU | 4 | 3 |66 | ghazAcchAso vA | 4|3|67 | tanbhyo vA tathAsi nNozca | 4 | 3 |68 | sanastatrA vA |4/3/69 | dhuD hasvAlluganiTastathoH | 4 | 3 |70 | iti | 4 | 3 |71 | sodhi vA | 4 | 3 |72 / asteH si hastveti |4|3|73 | duhadihalihaguho dantyAtmane vA ( 250 ) svare'taH || 4 | 3 |75 | daridro'yatanyAM vA | 4 | 3 |76 | azityassanNakacNakAnaTi / sakaH || 4|3|74/ vyaJjanAddeH saca daH | 4 | 3 |78 | se: dUdhAzca rurvA |4|3|79 | yo ziti | 4 | 3 |80| kyo vA | 4 | 3 |81 / |4|3|77| ataH |4|3|82 / raniTi | 4 | 3 |83 / sektayoH | 4 | 3 |84 | AmantAssvArayetnAvayU | 4 | 3 |85 | ghoryapi |4|3|86 | [ a0 pA0 sU0 / 4 / 3 / 115 / ] vAsspnoH || 4 | 3 |87| meDo vA mit ||4|3|88 a:aft: 181191 kSayyajayyau zaktau | 4|3|10| RyyaH RyArthe | 4 | 3 |91 | sastaH si ||3|92 dIy dIGa: kGiti svare | 4 | 3 |13| iDetpusi cAto luk |4|3|14| saMyogAdervAziSyeH || 4|3|15| gApAsthAsAdAmAhAkaH |4| 3|16| ospi | 4 | 3 |97 ghrAdhmoryaGi |4|3|98| hano ghnIrvadhe |4|3|99| Niti ghAt | 4 | 3 | 100 / trivi ghan | 4 | 3|101 / nazezvAGi | 4 | 3 | 102 zvayatyasUcacapataH zvA''sthavocapaptam |4|3|103| zIGa eH ziti | 4 | 3 | 104 | kGiti yi zay | 4 | 3 | 105 | upasargAdUho svaH | 4 | 3 | 106 / AziSINaH || 4 | 3 |107/ dIrgha zivayakkyeSu ca | 4 | 3 | 108 | Rto rIH || 4 | 3 | 109 / riH zakyAzI | 4 | 3 | 110| IzcvAvavarNasyA'navyayasya | 4 | 3 | 111 / kyAna | 4 | 3 | 112/ kSuttRDgardezanAyAdanyadhanAyam // 113 // vRSA'zvAnmaithunesso'nnaH | 4 | 3 | 114 | acalaulye | 4|3|115 / Page #324 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 4 / 4 / 1 / ] [a0 pA0 suu0|4|4|54 / caturthaH pAdaH / adhAtorAdirghastanyAM cAmAla / astibruvo vacAvaziti / 4 / 4 / 1 / // 4 // 4 // 29 // aghaJkyabalacyajervI 44aa / etystessuuddhiH|4|4|30| trane vA / 4 / 4 / 3 / svarAdestAsu / 4 / 4 / 31 // cakSo vAci kzAMga khyAMga / 4 / 44 / stAdyazito'troNAderiTa / 4 / 4 / 32 / navA parokSAyAm / 4 / 4 / 5 / tergrahAdibhyaH / 4 / 4 / 33 / bhRjo bharja / 4 / 4 / 6 / gRhNo'parokSAyAM diirghH|4|4|34| prAdAgastta Arambhekte / 4 / 47) vRtau navA'nAzIH siparasmai ca / nivisvanvavAt / 4 / 48 4 // 4 // 35 // svarAdupasargAdastikityadhaH / 4 / 4 / 9 / / iT sijAziSorAtmane / 4 / 4 / 36) saMyogAhataH / 4 / 4 / 37 dat / 4 / 4 / 10 / dosomAstha iH|4|4|11| dhuugauditH|4|4|38 nisskussH|4|4|39|| chAzovA / 4 / 4 / 12 / ktayoH / 4 / 4 / 40 // zo vrte|4|4|13| junazcaH ktvaH // 4 // 4 // 41 // hAko hiH tiva / 4 / 4 / 14 / U~dito vA / 4 / 4 / 42 // dhaagH|4|4|15| kSudhavasasteSAm 4 / 4 / 43 / yapi cAdo jagdh / 4 / 4 / 16 / lubhyazcevimohAceM / 4 / 4 / 44 / ghaslU sanadyatanIghA'cali / 4 / 4 / 17 puklizibhyo navA / 4 / 4 / 45 / parokSAyAM navA / 4 / 4 / 18 // shlubhecchrussrissstaadeH| 4 / 4 / 46 / idhabhrasjadambhazriyUNubharajJavevaMya / 4 / 4 / 19 / pisanitanipativRharidraH sanaH RAzUdRpraH / 4 / 4 / 20 / // 4 // 4 // 47 // hano vadha AziSyo / 4 / 4 / 21 / RsmipuuddnyjshokRgRdhRprcchH|4|4|48 adyatanyAM vA tvAtmane / 4 / 4 / 22 / innikorgaaH|4|4|23| hanRtaH syasya / 4 / 4 / 49 / NAvajJAne gmuH|4|4|24| kRtacUtanRtacdatRdo'sicaH sAdervA 4 // 4 // 50 // sanIDazca / 4 / 4 / 25 // gamo'nAtmane / 4 / 4 / 51 // gAH parokSAyAm / 4 / 4 / 26 / snoH4||4||52|| No sanaDe vA 4 / 4 / 27 krmH|4|4|53|| vA'dyatanIkriyAtipattyorgIG / 4 / 4 / 28 / tuH| 4 / 4 / 54 // Page #325 -------------------------------------------------------------------------- ________________ (242) a0 pA0 suu0|4|4|55| ] [a0 pA0 sU0 / 4 / 4 / 104 / na ghRbhyaH / 4 / 4 / 55 / RtaH / 4 / 479) eksvraadnusvaaretH|4|456| RvRvye'da itt|4|4|80) RvarNazyUTuMgaH kitH|4|4|57) skra'mRvRbhRstudruzrusrorvyaJjanAdeH uvarNAt 4458 parokSAyAH / / 4 / 81 // grahaguhazca sanaH / 4 / 4 / 59 / ghasekasvarAtaH kasoH / 4 / 4 / 82 / svArthe / 4 / 4 / 60 gamahanavivizadRzo vA / 4 / 4 / 83 / DIyazvyaiditaH ktyoH4|4|61| sico'jeH|4|4|84|| vetto'ptH|4|4|6| dhUgsustoH parasmai / 4 / 4 / 85 // sannivaradaH / 4 / 4 / 63 // yamiraminamyAtaH so'ntazca / 4 / 4 / 86 / avidUre'bheH / 4 / 4 / 64 // IzIDa sedhvesvadhvamoH / 4 / 4 / 87 / vRttavRttaM granthe / 4 / 4 / 65 / rutpazcakAcchidayaH / 4 / 488 dhRSazasaH pragalbhe / 4 / 4 / 66 / disyorIT / 4 / 4 / 89 // kaSaH kRcchagahane / 4 / 4 / 67 / adazcAt / 4 / 4 / 90) ghuSeravizabde / 4 / 4 / 68 saMpareH kRgaH ssaTU / 4 / 4 / 91 // balisthUle dRddhH|4|4|69| upAda bhUSAsamavAyapratiyatnavikSubdhaviribdhasvAntadhvAntalagna. kAravAkyA'dhyAhAre / 4 / 4 / 92 / mliSTaphANTabADhaparivRDhaM mantha- kiro lavane / 4 / 4 / 93 / svaramanastamAsaktA'spaSTA'. pratezca vadhe / 4 / 4 / 94 // nAyAsabhRzaprabho / 4 / 4 / 70 / apAccatuSpAtpakSizuni hRssttaa'nnaaaaditH4471|| ''zrayArthe / 4 / 4 / 95 // navA bhAvArambhe / 4 / 472 / vau viSkiro vA / 4 / 4 / 96 // zakA kammaNi / 4 / 4 / 73 / / prAttumpategevi / 4 / 4 / 97 No dAntazAntapUrNadastaspaSTacchanna uditaH svarAnno'ntaH / 4 / 4 / 98 / jJaptam / 4 / 474 / zvasajapavamaruSatvarasaMghuSA''sva mucAditaphahaphaguphazubho'bhaH / nA'maH / 4 / 4 / 75 // ze / 4 / 4 / 99 / hoH kezalomavismayaprati jabhaH svare / 4 / 4 / 100 __ ghAte / 4 / 47 radha iTi tu parokSAyAmeva / 4 / 4 / 10 / apacitaH / 4 / 4 / 77 rabho'parokSAzavi 44102 / sRjiziskRsvarA'tvatastRjani- labhaH / 4 / 4 / 103 // tyaanittsthvH|4|4|780 ADo yi 44104 / Page #326 -------------------------------------------------------------------------- ________________ (243) a0 pA0 suu0|4|4|105| [a0 pA0 sU0 / 5 / 1 / 30 / upAtstutau / 4 / 4 / 105 // pravacanIyAdayaH / 5 / 18 / jikhNamorvA / 4 / 4 / 106 / zliSazIsthAsavasajanaruhajabhaje: upasargAt khalyozca / 4 / 4 / 107) / ktH|5|19| sudurvyaH / 4 / 4 / 108 Arambhe / 5 / 1 / 10 / nazo dhuTi / 4 / 4 / 109 / gatyarthA'karmakapiyabhujeH / 5 / 1 / 11 / / masjeH saH / 4 / 4 / 110 / adyarthAcAdhAre / 5 / 1 / 12 / aH sRjidRzo'kiti / 4 / 4 / 111 // ktvAtumam bhAve / 5 / 1 / 13 // spRzAdisRpo vA / 4 / 4 / 112 / / bhImAdayo'pAdAne / 5 / 1 / 14 // hRsvasya taH pitkRti / / 4 / 113 // saMpradAnAccAnyatroNAdayaH / 5 / 1 / 15 / ato ma Ane / 4 / 4 / 114 // asarUpo'vAde votsargaH prAk kteH| AsInaH / 4 / 4 / 115 // 5 / 116 // RtAM klitIr / 4 / 4 / 116 / varNavyaJjanA ghyaN / 5 / 1 / 17) oSThyAdur / 4 / 4 / 117 // pANisamavAbhyAM sRjaH / 5 / 1 / 18 / isAsaH zAso'G vyaJjane / 4 / 4 / 118) uvarNAdAvazyake / 5 / 1 / 19 / kvau / 4 / 4 / 119 // aasuyuvpirpilpitrpiddipidaangH|4|4|120| bhicamyAnamaH / / 1 / 20 / yvoH pvayvyaJjane luka / 4 / 4 / 121 / / vA''dhAre'mAvAsyA / 5 / 1 / 21 // kRtaH kIrtiH / 4 / 4 / 122 // saMcAyyakuNDapAyyarAjasUyaM krato / 151 / 22 / // pnycmo'dhyaayH|| praNAyyo niSkAmA'saMmate / 5 / 1 / 23 / dhAyyApAyyasAnnAyanikAyyamRGgaprathama paadH| ____ mAnahavirnivAse / 5 / 1 / 24 / A tumotyAdiH kRt / / 1 / 1 / paricArayopacAyayA''nAyyasamUhyabahulam |daash| cityamagnau / / 1 / 26 / kartari / 5 / 13 / yAjyA dAnarci / 5 / 1 / 26 / vyApye dhurakelimakRSTapacyam / / 1 / 4 / tavyAnIyau / 5 / 1 / 27 / saMgatejaryam / 5 / 115 / ya ecAtaH / 5 / 1 / 28) rucyA'vyathyavAstavyam / 5 / 16 / zakitakicatiyatizasisahiyajibhavyageyajanyaramyA''pAtyA''plAvyaM bhajipavargAt / 5 / 1 / 29 / navA / 5 / 117) yamimadigado'nupasargAt / 5 / 1 / 30 / - Page #327 -------------------------------------------------------------------------- ________________ (24) a0 pA0 sU0 / 5 / 1 / 31 / ] [a0 pA0 sU0 / 5 / 1 / 84 / carerADastvagurau / 5 / 1 // 31 // ghAghmApATdhezaH zaH / / 1 / 58 varyopasaryAvadhapaNyamupeyartumatI- sAhisAtivedyudejidhAripAricetera gayavikreye / 5 / 1 // 32 // nupasargAt / 5 / 1159 / svAmivaizyeyaH / / 1 // 33 // limpavindaH / 5 / 1 / 10 / vayaM karaNe / 5 / 1234 // nigavAdernAmni 5 // 1 // 6 // nAmno vadaH kyaca / 5 / 1 / 35 / vA jvAlAdidunIbhUgrahAsrorNaH / hatyAbhUyaM bhAve / 5 / 1 // 36 // / 5 / 1 / 62 // agnicityA / 5 / 137 avahRsAsaMsroH / / 1 / 63 // kheyamRSodye / 5 / 1138 tanvyadhIzvasAtaH / / 1 / 64 / kupyabhidyodhyasidhyatiSyapuSyayu- . nRtkhanaJjaH zilpinya'kaTU / 5 / 1 / 65 / gyAjyasUrya nAmni / 5 / 1139 / gasthakaH / / 1 / 66 / dRgUstujuSetizAsaH / / 1 / 4 / / TanaN / 5 / 1 / 67 RdupAntyAdakRpihacaH / 5 / 1 / 41 / haH kaalviiyoH|5|1|68) kRSimRjizaMsiguhiduhijapo vA / amRlvo'kaH sAdhau / 5 / 1 / 69 / 5 / 1 / 42 / AziSya'kan / 5 / 1170 / jivipUnyo halimuJjakalke / 5 / 1 / 43 / / tikkRtau nAmni / 5 / 1171 // padAsvairibAyApakSye grahaH / 5 / 1 / 44 / / karmaNo'Na / 5 / 172 / bhRgo'saMjJAyAm / / 1 / 45 / zIlikAmibhakSyAcarIkSikSamo nnH| samo vA / 5 / 1 / 46 / / 5 / 1 / 73 / te kRtyAH / 5 / 1147 gAyo'nupasargAdRk / 5 / 1 / 74 / NakatRco / 5 / 1 / 48) surAsIdhoH pibaH / 5 / 175 / ac / / 1 / 49 / Ato Do'hAvAmaH / 5 / 1176 / lihAdibhyaH / / 1150 samaH khyH|5|1177 bruvaH / 5 / 151 // dazcAGaH / 5 / 1178 nandAdibhyo'naH / 5 / 1 / 52 // prAda jJazca / 5 / 1179 / grahAdibhyo Nin / 5 / 1 / 53 / AziSi hanaH / 5 / 1480 / nAmyupAntyaprIkRgRjJaH kaH / 5 / 1154 / klezAdibhyo'pAt / 5 / 181 gehe grahaH / / 1 / 55 / kumArazIrSANin / 5 / 1682 / upasargAdAto Do'zyaH / 5 / 1156 / acitte Taka / 5 / 1683 / vyAghrA''dhra prANinasoH 5157) jAyApatezcihnavati / 5 / 1 / 04 / Page #328 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 5 / 1 / 85 / ] brahmAdibhyaH | 2|1|85 / hasti bAhukapATAcchaktau |5|1186 | nagarAdagaje | 5 | 1|87 ( 245 ) [ a0 pA0 sU0 / 5 / 1 / 131 / ] dviSanta parantapa |5|1|108 parimANArthamitaH : nakhAtpacaH / |5|1|1091 kUlAbhrakarISAtkaSaH || 5 | 1|110 | sarvAtsahazca | 5 | 1|1|111 / bhRvRji tRtapadamezca nAmni | 5 | 1|112 | dhArerdharca | 5|1|113 / rAjaghaH | 5|1|88 pANighatADaghau zilpini | 5 | 1|89 | kukSyAtmodarAt bhRgaH khiH | 5 | 1 | 90 | arho'c |5|1|11| dhanurdaNDatsarulAGgalAGkuzaSTiyaSTizaktitomaraghaTAdgrahaH | 5 | 1 | 92 / 94 | | 5 | 1 | 95| sUtrAddhAraNe | 5|1|13| AyudhAdibhyo ghRgo'daNDAdeH | 5 | 1 | hRo vos AGaH zIle || 5 | 1|96 / hatinAthAt pazAviH / 15/1/97| rajaH phalemalAdU grahaH | 5 | 1198 | devavAtAdApaH || 1 | 99| sakRtstambAdvatsavrIhau kRgaH | 5 | 1 | 100 | kiMttaraH || 1 | 101 / saGkhyA'hardivAvibhAnizAprabhA bhAzcitrakartrAdyantAnantakAravA hrarurdhanurnAndI lipilivibalibhaktikSetrajaGghAkSapAkSaNadArajanidoSA dinadivasAH | 5 | 1|102 / hetutacchIlAnukUle'zabdazloka kalahagAthAvairacATusUtramantrapadAt |5|1|103 / bhRtau karmaNaH | 5 | 1|104 // kRgaH khanaT karaNe |5|1|129 / kSemapriyamadra bhadrAt khANU | 5|1|105 // bhAve cA''zitAd bhuvaH khaH / 5 / 1 / 130 / megharttibhayAbhayAtkhaH | 5 | 1 | 106 / priyavazAdvadaH | 5 | 1|107/ purandara bhagandarau | 5 | 1 / 114 / vAcaMyamo vrate |5|1|115 / manyANin |5|1|116 / kartuH khazU | 5|1|117 | ejeH | 5|1|118| zunIstanamuJjakUlAsyapuSpAt dheH / |5|1|119| nADIghaTIkharI muSTinAsikAvAtAd dhmazca |5|1|120 / pANikarAt |5|1|121 / kUlAdudrujodvahaH | 5|1|122 / hAmrAlihaH |5|1|123 / bahuvidhvarustilAttudaH | 5 | 1|124 | lalATavAtarArddhAttapA'jahAkaH / 15 / 1 / 125 / asUryogrAd dRzaH | 5|1|126 / irammadaH | 5|1|127 / nagnapalitapriyAndhasthUlasubhagA''yatadantAcvyarthe'cverbhuvaH khiSNukhukaJa / |5|1|128| nAmno gamaH khaDDau ca vihAyasastuvihaH | 5|1|131| Page #329 -------------------------------------------------------------------------- ________________ (246 ) a0 pA0 sa0 / 5 / 1 / 132 / ] [a0 pA0 sU0 / 5 / 2 / 10 / sugadurgamAdhAre / 5 / 1 / 132 // karaNAdyajo bhUte / 5 / 1 / 158 / nirgo deze / 5 / 1 / 133 // nindo vyaapyaadinvikriyH|5|1|159| zamo nAmnyaH / 5 / 1 / 134 / hano Nin / 5 / 1 / 160 / pAcAdibhyaH zIGaH / 5 / 1 / 135 / brahmabhrUNavRtrAt kvi / 5 / 1 / 161 // urdhvAdibhyaH kartuH / 5 / 1 / 136 / kRgaH supuNyapApakarmamantrapadAt / AdhArAt / 5 / 11137 / / 5 / 1 / 162 / careSTaH / 5 / 11138 somAtsugaH / 5 / 1 / 163 / bhikSAsenA''dAyAt / 5 / 1 / 139 / agneshceH|5|1|164| puro'grato'gre sarteH / 5 / 1 / 140 / karmaNyagnya rthe / 5 / 1 / 165/ pUrvAt kartuH / 5 / 1 / 141 // dRzaH kanip / 5 / 1 / 166 / sthApAsnAtraH kaH / 5 / 11142 / saharAjabhyAM kRgyudheH|5|1|167 zokApanudatundaparimRjastambaramakarNe- anojanerDaH / 5 / 1 / 168 / japaMpriyAsahastisUcake / 5 / 11143 / saptamyAH / 5 / 1 / 169 / mUlavibhujAdayaH / 5 / 1 / 144 / ajAteH paJcamyAH / 5 / 1 / 170 / duheiighH|5|1|145| kacit / 5 / 1 / 171 / bhajo viN / 5 / 1 / 146 / suyajoDvanip / 5 / 1 / 172 / manvankvanivica kvacit / / juSo'taH / 5 / 1 / 173 / 511147 ktaktavatU / 5 / 1 / 174 / kvip / 5 / 1 / 148 / spRzo'nudakAt / 5 / 1 / 149 / dvitIyaH paadH| ado'nannAt / 5 / 1 / 150 zrusadavasbhyaH parokSA vA / 5 / 2 / 1 // krvyaatkrvyaadaavaampkvaado| tatra kasukAnau tadvat / 5 / 2 / 2 / / 5 / 1 / 151 veyivadanAzvadanUcAnam / 5 / 2 / 3 / tyadAdyanyasamAnAdupamAnAvyApye adyatanI / 5 / 2 / 4 / dRzaSTaksako ca / 5 / 1 / 152 / vishessaavivkssaavyaamishre|5|2|5| kartuNin / 5 / 1 / 153 // rAtrI vaso'ntyayAmAsvaptaryadya / 5 / 2 / 6 / ajAteH zIle / 5 / 1 / 154 // anadyatane hyastanI / 5 / 27) sAdhau / 5 / 1 / 155/ khyAte dRzye / 5 / 2 / 8 brahmaNo vadaH / 5 / 14156 / ayadi smRtyarthe bhaviSyantI / 5 / 2 / 9 / vratAbhIkSNye / 5 / 1 / 157 vA kAGkSAyAm / 5 / 2 / 10 / Page #330 -------------------------------------------------------------------------- ________________ (147 ) ma0 pA0 sU0 / 5 / 2 / 11 / / [a0 pA0 sU0 / 5 / 2 / 60 / kRtA'smaraNA'tininhave prokssaa| dAdhesizadasadoruH / 5 / 2 / 36 / / 2 / 11 / zIzraddhAnidrAtandrAdayipatigRhisTaparokSe / 5 / 2 / 12 / herAluH / 5 / 2 / 37 hazazvadyugAntapracchaye hyastanI c| Gau saashivaavhicaaclipaaptiH| 15/2 // 13 // 15/2 // 38 // avivakSite / 5 / 2 / 14 / sanicakridadhijajJinemiH / 5 / 2 / 39 / vA'dyatanI purAdau / 5 / 2 / 15 / zUkamagamahanavRSabhUstha ukaN / 5 / 2 / 40 / sme ca vartamAnA / 5 / 2 / 16 / / laSapatapadaH / 5 / 2 / 41 // nanau pRSTaktau sadvat / 5 / 2 / 17 / bhUSAkrodhArthajumRgRdhijvalazucazcAnaH / nanvoryA / 5 / 2 / 18 / / 5 / 2 / 42 / sati / 5 / 2 / 19 / calazabdArthAdakarmakAt / 5 / 2 / 43 / zatrAnazAveSyati tu sasyau / 5 / 2 / 20 / iDito vyaJjanAdyantAt / 5 / 2 / 44 / to mAGayAkrozeSu / 5 / 2 / 21 / na nniysuuddiipdiikssH|5|3|45| vA vetteH kvasuH / 5 / 2 / 22 / dramakramo yaGaH / 5 / 2 / 46 // pUGayajaH zAnaH / 5 / 2 / 23 / yajijapidaMzivadAdUkaH / 5 / 2 / 47 vayaH zaktizIle / 5 / 2 / 24 / jAguH / 5 / 2 / 48 dhArIGo'kRcche'tRz / 5 / 2 / 25 / zamaSTakAt ghinaN / 5 / 2 / 49 / sugadviSAhaH satrizatrustutye / 5 / 2 / 26 / yujabhujabhajatyajaraadviSaduSadruhadutRn zIladharmasAdhuSu / 5 / 2 / 27 hAbhyAhanaH / / 2 / 50 / bhrAjya'laGkRnirAkRrabhUsahiruci- AGaH krIDamuSaH / / 2 / 51 // tivRdhicariprajanApatrapa issnnuH| prAca yamayasaH / 5 / 2 / 52 / 5 / 2 / 28 mthlpH|5|2|53| udaH pacipatipadimadeH / 5 / 2 / 29 / vezca droH|5|2|54| bhUje SNuk / 5 / 2 / 30 // vipariprAtsataH / 5 / 2 / 55/ sthAglAmlApaciparimRjikSeH snuH| saMmaH pRcaipUjvareH / 5 / 2 / 56 / 5 / 2 / 31 / saMveH sRjaH / 5 / 2 / 57 / trasigRdhidhRSikSipaH knuH / 5 / 2 / 32 / saMparivyanuprAdvadaH / 5 / 2 / 58 snbhikssaa''sNsheruH|5|2|33| vervicakattharambhakaSakasalasahanaH / vindviccha / 5 / 2 / 34 / 15 / 2 / 59/ zRvanderAruH / 5 / 2 // 35 // vyapAbhelaSaH / 5 / 2 / 60 / Page #331 -------------------------------------------------------------------------- ________________ . a0 pA0 sU0 / 5 / 2 / 61 / ] samprAdvasAt ||5|2/61 / samapatyapAbhivyabhezvaraH | 5|2|62 | samanuvyavAdrudhaH |5|2/63 / verdahaH | 5|2|64| parerdevimuhazca |5|2|65 / kSiparaH ||5|2|66 | vAdezca NakaH | 5/2/67| nindahiMsa klizakhAdavinAzivyA bhASAsUyAnekasvarAt | 5|2|38| upasargAddevRdevikuzaH / 5/2/639| vRdbhikSiluNTijalpikuTTATTAkaH / 15/2/70 / ( 204 ) sRghasyado marak |5|2|73 / bhaJjibhasimido ghuraH | 5|2|74 | vetticchidabhidaH kit |5|2|75 | bhiyorurukalukam |5|2/76 / sRjIna zaGkarap||5|2|77/ gatvaraH | 5|2|78 | smyajasa hiMsadIpakampakamanamo raH / |5|2|79 | tRSiSisvapo najiGa | 5|2|80| sthezabhAsapisakaso varaH | 5|2|81| yAyAvaraH | 5|2|82 / didyuddahajagajjuvAkprATvIzrIdrasRjvAyatastU kaTaprUparivrATbhrAjAdayaH kvipU |5|2|83 | zaMsaMsvayaM viprAd bhuvo DuH | 5|2|84 | [a0 pA0 sU0 / 5 / 3 / 16 / putro daivate |5|2|85 / RSinAmnoH karaNe | 5 | 2|86 | lRdhUsUkhanicarasahArttaH | 5|2|87| nIdAmbazasyuyujastutudasisicamiha tRtIya pAdaH / prAtsUjorin |5|2/71 | jINadRkSivizriparibhUvamAbhyamAnyathaH / vartsyati gamyAdiH | 5|3|1| |5|2|72 / vA hetusiddhau ktaH |5|3|2| kaSo'niTaH || 5|3|3| bhaviSyantI | 5 | 3 | 4 | anadyatane zvastanI |5|3|5| paridevane |5|3|6| purAyAvatorvarttamAnA ||3|7| kadAkahyarnavA |5|3|8| patapAnahastraT |5|2|88 halakroDAsssye puvaH ||5/2/89 | daMzetraH | 5|2|90| dhAtrI ||5|2|91| jJAnecchArcArthajIcchIlyAdibhyaH uNAdayaH | 5|2|93 / ktaH |5/2/12/ kiMvRtte lipsAyAm ||5|3|9| lipsyasiddhau |5|3|10| paJcamyarthau |5|3|11 / saptamI cordhvamauhUrtike | 5 | 3|12| kriyAyAM kriyArthAyAM tumNakac bhaviSyantI | 5|3|13| karmaNo'N ||5|3|14| bhAvavacanAH |5|3|15| padarujavizaspRzo ghaJ |5|3|16| Page #332 -------------------------------------------------------------------------- ________________ ( 249) a0 pA0 sU0 / 5 / 3 / 17 / ] [a0 pA0 sU0 / 5 / 3 / 71 / sataH sthiravyAdhibalamatsye / 5 / 3 / 17 / ADo yuddhe / 5 / 3 / 43 // bhAvA'koMH / 5 / 3 / 18 / AhAvo nipAnam / 5 / 3144 / iGo'pAdAne tu TidvA / 5 / 3 / 19 / bhAve'nupasargAt / 5 / 3 / 45 // o vAyuvarNanivRtte / 5 / 3 / 20 / hano vA vadh ca / 5 / 3 / 46 / nirabheH pUlvaH / / 3 / 21 / / vyathajapamabhyaH / 5 / 3 / 47) rorupasargAt / 5 / 3 / 22 / navA kvaNayamahasasvanaH / 5 / 3 / 48 / bhUzyado'l / 5 / 323 / ADo ruploH / 5 / 3 / 49 / nyAdo navA / 5 / 3 / 24 / varSavighne'vAda grahaH / 5 / 3 / 50 / saMnivyupAdyamaH / 5 / 3 / 25 / prAdadimatulAsUtre / 5 / 3 / 51 / ne dagadapaThasvanakaNaH / 5 / 3 / 26 / / vRgo vastre / 5 / 3 // 52 // vaiNe kvaNaH / 5 / 3 / 27 / udaH zreH / 5 / 3353 // yuvarNavRdRvazaraNagamRdgrahaH / 5 / 3 / 28 / yupUdrAghaJ / 5 / 354 / varSAdayaH klIve / 53 / 29 / grahaH / 5 / 3 / 55) samudo'jaH pazau / 5 / 3 / 30 / nyavAcchApe / 5 / 3 / 56 / mRglahaH prajanA'kSe / 5 / 3 / 31 / prAllipsAyAm / 5 / 3 / 57 paNermAne / 5 / 3 // 32 // samo muSTau / 5 / 3 / 58 saMmadapramado harSe / 5 / 3 / 33 / yududroH / 5 / 3 / 59 / hano'ntarghanAntarghaNo deze / 5 / 3 / 34 / / niyazcA'nupasargAdvA / 5 / 3 / 60 / praghaNapraghANau gRhAMze / 5 / 3 / 35 / / vodH|5|3|61|| nighoddhasaGghoddhanA'paghanopannaM nimitta- avAt / 5 / 3 / 62 / prazastagaNA'tyAdhAnA'GgA''sannam paredhUte / 5 / 263 / 53 / 36 / bhuvo'vajJAne vA / 5 / 3 / 64 / mUrtinicitA'bhre ghanaH / 5 / 3 / 37 / yajJe grahaH / 5 / 3 / 65 / vyayodroH karaNe / 5 / 3 / 38 / saMstoH / 5 / 3 / 66 / stambAda nazca / 5 / 3 / 39 / prAt snudrustoH / 5 / 3 / 67) pareghaH / 5 / 3 / 40 ayajJe straH / 5 / 3 / 68 haH samAhvayA''hayo cUtanAmno verazabde prathane / 5 / 3 / 69 / 5 // 341 / chando nAmni / 5 / 370 nyamyupavervAzcot / 5 / / 4 / / kSuzroH / 5 / 371 / Page #333 -------------------------------------------------------------------------- ________________ ( 250 ) a0 pA0 sU0 / 5 / 3 / 72 / ] [a0 pA0 sU0 / 5 / 3 / 125 / nyudo grH|5|3|72| samajanipaniSadazImugvidikiro dhAnye / 5 / 3 / 73 / carimanINaH / 5 / 3 / 99 / neSuH / 5 / 3 / 74 / kRgaH za ca vA / 5 / 3 / 100 / iNo'bhreSe / 5 / 3 / 75) mRgayecchAyAcyAtRSNAkRpAbhAMzra. pareH krame / 5 / 376 // ddhA'ntardA / 5 / 3 / 101 vyupAcchIGaH / 5 / 3177 pareH mRcareryaH / 5 / 3 / 102 / hastaprApye cerasteye / 5 / 3178 / vA'TATyAt / 5 / 3 / 103 / citidehA''vAsopasamAdhAnekazvA'de: jAgurazca / 5 / 3 / 104 // 15 // 379 // zaMsipratyayAt / / 3 / 105 / saGgha'nUrve / 5 / 3 / 80 kteTogurorvyaJjanAt / 5 / 3 / 106 / mAne / 5 / 3 / 81 // Sito'G / 5 / 3 / 107 / sthAdibhyaH kaH / 5 / 3 / 82 / bhidAdayaH / 5 / 3 / 108 / divato'thuH / 5 / 3 / 83 // bhISibhUSicintipUjikathikumbiDvitastrimA tatkRtam / 5 / 3 / 84 / ccispRhitolidolimyH|5|3|109| yajisvapirakSiyatipraccho naH upasargAdAtaH / 5 / 3 / 110 / nnivettyaasshrnthghvndernH|5|3|111|| 15/385 / viccho naG / 5 / 3 / 86 / iSo'nicchAyAm / 5 / 3 / 112 / upasargAdaH kiH 15 / 3 / 87 / paryadhervA / 5 / 3 / 113 // vyApyAdAdhAre / 5 / 3 / 88 / krutsaMpadAdibhyaH kvip / 5 / 3 / 114 / antarddhiH / / 3 / 89 // bhyAdibhyo vA / 5 / 3 / 115 / abhivyAptI bhAve'najin / 5 / 3 / 90 vyatihAre'nIhAdibhyo aH|5|3|116| striyAM ktiH / 5 / 3 / 911 no'niH zApe / 5 / 3 / 117 / glAhAjyaH / 5 / 3 / 118 zvAdibhyaH / 5 / 3 / 12 / praznAkhyAne veJ / 5 / 3 / 119 // samiNAsugaH / 5 / 3 / 93 / paryAyA'rhotpattau ca nnkH|5|3|120| sAtihetiyUtijUtijJaptikItiH nAmni puMsi ca / 5 / 3 / 121 // / 5 / 3 / 94 // bhAve / 5 / 3 / 122 // gApApaco bhAve / 5 / 3 / 95 // klIbe ktaH / 5 / 3 / 123 // stho vA / 5 / 3 / 96 / anaT / 5 / 3 / 124 // AsyaTivrajyajaH kyap / 53 / 97 / / yatkarmasparzAt kaGgasukhaM tataH bhRgo nAmni / 5 / 3 / 98 // 15 / 3 / 125 // Page #334 -------------------------------------------------------------------------- ________________ ( 251 ) a0 pA0 suu0|5|3|126 / ] [a0 pA0 sU0 / 5 / 4 / 33 / ramyAdibhyaH kartari / 5 / 3 / 126 / eSyatyavadhau dezasyA'rvAgbhAge / 5 / 4 / 6 / kAraNam / 5 / 3 / 127 / kAlasyA'nahorAtrANAm / 5 / 4 / 7) bhujipatyAdibhyaH karmA'pAdAne pare vA 5 // 48 // 5 / 3 / 128 saptamyarthe kriyAtipattau kriyAtipattiH karaNA''dhAre / 5 / 3 / 129 // / 5 / 4 / 9 / punnAmni ghaH / 5 / 3 / 130 / bhUte / / 4 / 10 // gocarasaMcaravahavrajavyajakhalA''paNa- votAt prAk / 5 / 4 / 11 / nigamabakabhagakaSA''kaSanikaSam kSepe'pijAtvorvarttamAnA / 5 / 4 / 12 / 5 / 3 / 131 // kathami saptamI ca vA / 5 / 4 / 13 / vyaJjanAd ghaJ / 5 / 3 / 132 // kiMvRtte saptamIbhaviSyantyau / 5 / 4 / 14 / avAttRstRbhyAm / 5 / 3 / 133 / azraddhA'marSe'nyatrApi 5 / 4 / 15 / nyAyA'vAyA'dhyAyodyAvasaMhArA'va- kiNkilaastyrthyobhvissyntii|5|4|16| hArA''dhAradArajAram / 5 / 3 / 134 / jAtuyadyadAyado saptamI / 5 / 4 / 17 / udaGko'toye / 5 / 3 / 135 // kSepe ca yaca yatre / 5 / 4 / 18 // AnAyo jAlam / 5 / 3 / 136 / citre / 5 / 4 / 19 / khano DaDarekekavakaghaJca / 5 / 3 / 137 / zeSe bhvissyntyydau|5|4|20| ikistiva svarUpArthe / 5 / 3 / 138 saptamyutApyo|Dhe / 5 / 4 / 21 / duHsvISataH kRcchA'kRcchrArthAt khal sambhAvane'lamartha tadarthAnuktau / 5 / 4 / 22 / / 5 / 3 / 139 / ayadi zraddhAdhAtau navA / 5 / 4 / 23 / vyarthe ka pyAd bhuukRgH|5|3|1140| satIcchArthAt / 5 / 4 / 24 / zAsUyudhizidhRSimRSAto'naH vaya'ti hetuphale 5 / 4 / 25 / 532141 // kAmoktAvakaciti / 5 / 4 / 26 / icchA'rthe saptamIpaJcamyau / 5 / 4 / 27 // caturthaH paadH| vidhinimantraNA''mantraNA'dhISTasamprasatsAmIpye sadvadvA / 5 / 4 / 1 / naprArthane / 5 / 4 / 28 bhUtavaccA''zaMsye vA / 54 / 2 / praiSA'nujJAvasare kRtyapaJcamyau / 5 / 4 / 29) kSiprA''zaMsA'rthayorbhaviSyantIsaptamyau saptamI cordhvamauhUrtike / 5 / 4 / 30 / 54 / 3 / sme paJcamI / 5 / 4 / 31 / sambhAvane siddhavat / / 4 / 4 / adhISTau / 5 / 4 / 32 // nA'nadyatanaH prabandhA''sattyoH / 5 / 4 / 5 / kAlavelAsamaye tumbaa'vsre|5|4|33|| Page #335 -------------------------------------------------------------------------- ________________ ( 252) ma0 pA0 sU0 / 5 / 4 / 34 / ] [a0 pA0 suu0|5|4|88|| saptamI yadi 5 / 4 / 34 / nimUlAt kaSaH / 5 / 4 / 62 // zaktAhe kRtyAzca / 5 / 4 / 35/ hanazca samUlAt / 5 / 4 / 63 / NincA''vazyakA'dharmaNye / 5 / 4 // 36 // karaNebhyaH / 5 / 4 / 6 / / arhe tRc / 5 / 4 / 37 svasnehanArthAt puSapiSaH / 5 / 465 // AziSyAzIH paJcamyo / 5 / 4 / 38 / hastArthAdrahavartivRtaH / 5 / 4 / 66 / mAyadyatanI / 5 / 4 / 39 / bandhernAmni / 54 / 67 sasme hyastanI ca 5 / 4 / 4 / AdhArAt / 5 / 4 / 68 dhAtoH sambandhe pratyayAH / 5 / 4 / 41 // karturjIvapuruSAnnazvahaH / 5 / 4 / 69 / bhRzA''bhIkSNye hisvI yathAvidhi UdhvAt pUH shussH|5|4|70| tadhvamau ca tazuSmadi / 5 / 4 / 42 / vyApyAcevAt / 5 / 4 / 71 / pracaye navA sAmAnyArthasya / 5 / 4 / 43 / / upAt kiro lavane / 5 / 4 / 72 / niSedhe'laMkhalvoH tavA / 5 / 4 / 44 / / daMzestRtIyayA / 5 / 4 / 73 / parAvare / 5 / 4 / 45 hiMsAdekA''pyAt / 5 / 4 / 74 / nimIlyAdimeDastulyakartRke / 5 / 4 / 46 / upapIDadhakarSastatsaptamyA / 5 / 4 / 75 // prAkAle 5 // 447 // pramANasamAsattyoH / / 4 / 76 / ruNam cA''bhIkSNye / 5 / 4 / 48 paJcamyA tvarAyAm / 5 / 4/77) pUrvAgre prathame / 5 / 4 / 49 // dvitIyayA / 5 / 4 / 78 // anyathaivaMkathamitthamaH kRgo'nartha- svAGgenA'dhuveNa / 5 / 4 / 79 kAt / 5 / 4 / 50 / pariklezyena / 5 / 4 / 80 yathAtathAdIottare / 5 / 4 / 51 / vizapatapadaskando vIpsA''bhIzApe vyApyAt / 5 / 4 / 52 / kSNye / 5 / 4 / 81 // svAdvAdadIrghAt / 5 / 4 / 53 // kAlena tRSyasvaH kriyaa'ntre|5|4|82| vidagbhyaH kAtsnrye gam / 5 / 4 / 54 / nAmnA grahA''dizaH / 5 / 4 / 83 // yAvato vindajIvaH / 5 / 4 / 55 / kRgo'vyayenAniSTokto ktvAcarmodarAt pUreH / 5 / 4 / 56 / ___Namau / 5 / 4 / 84 // vRSTimAne UlukcA'sya vA / 5 / 4 / 57 tiryacA'pavarge / 5 / 4 / 85 / celArthAt knopeH|5|4|58| / svAgatazcvya rthanAnAvinAdhA'rthena gAtrapuruSAt snaH / 5 / 4 / 59 / bhuvazca / 5 / 4 / 86 // zuSkacUrNarUkSAt piSastasyaiva / 5 / 4 / 60 / tRSNImA / 5 / 4 / 87/ kRggraho'kRta jIvAt / 5 / 4 / 61 / caa|5|4|88) Page #336 -------------------------------------------------------------------------- ________________ ( 253) a0 pA0 sU0 / 5 / 4 / 89 / ] [a0 pA0 sU0 / 6 / 1 / 47 / icchA'rthe karmaNaH saptamI / 5 / 4 / 89 / devAdyaJ ca / / 1 / 21 // zakadhRSajJArabhalabhasahA'heglAghaTAu- __asthAmnaH / 6 / 1 / 22 / stisamarthArthe ca tum / 5 / 4 / 9 / / lomno'patyeSu / 6 / 1 / 23 / dvigoranapatye yasvarAde badviH 6 / 1 / 24 / // ssssttho'dhyaayH|| prAgvataH strIpuMsAnnAna snaJ / 6 / 1 / 25 / prathamaH paadH| tve vA / 6 / 1 / 26 / taddhito'NAdi / 6 / 1 / 1 / goH svare yH|6|1|27|| pautrAdi vRddham / 6 / 12 / Gaso'patye / 6 / 1 / 28 / vaMzyajyAyobhrAtrorjIvati prapautrAdya'strI AdyAt / 6 / 1 / 29 / yuvA / 6 / 1 / 3 / vRddhAzrUni 6 / 1 / 30 / sapiNDe vayaH sthAnAdhike jIvadvA ata iJ / 6 / 1 // 31 // / 6 / 1 / 4 / bAhrAdibhyo gotre / 6 / 1 / 32 / yuvavRddhaM kutsA'rce vA / 6 / 1 / 5 / varmaNo'cakrAt / 6 / 1 / 33 / saMjJAdurvA / 6 / 1 / 6 / ajAdibhyo dhenoH / 6 / 1 / 34 / tyadAdiH / 6 / 117 brAhmaNAdvA / 6 / 1 // 35 // vRddhiryasya svareSvAdiH / 6 / 1 / 8 bhUyassambhUyo'mbho'mitaujasaH edoddeza eveyAdau / 6 / 1 / 9 / slukca / 6 / 1 / 36 / prAgdeze / 6 / 1 / 10 / zAlaGkayaudiSADivADvali / 6 / 137 vA''dyAt 6 / 1 / 11 / vyAsavaruTasudhAtRniSAdavimbacaNDAgotrottarapadAgotrAdivA'jihvAkAtyA lAdantasya cAk / 6 / 1 / 38 / haritakAtyAt / 6 / 1 / 12 / punarbhUputraduhitananAnduranantare'J prAjitAdaNa / 6 / 1 / 13 / / 6 / 1 / 39 / dhanAdeH ptyuH|6|1|14|| parastriyAH parazuzcA'sAvarye / 6 / 240 / anidamyaNapavAde ca dityadityAdi- bidAdevRddhe / 6 / 1141 // tyayamapatyuttarapadAJyaH / 6 / 9 / 15 / gagodeyaJ / 6 / 1142 / bahiSaSTIkaNca / 6 / 1 / 16 / madhuvabhromaNakauzike / 6 / 1143 / kalyagnereyaN / 6 / 1 / 17 / kapibodhAdAgirase / 6 / 1 / 44 / pRthivyA naa'ny|6|1|18| vataNDAt / 6 / 1145 / utsAderab / 6 / 1 / 19 / striyAM lup / 6 / 1 / 46 // baSkayAdasamAse / 6 / 1 / 20 / kuJjAdeAyanyaH / 6 / 1147 / Page #337 -------------------------------------------------------------------------- ________________ ( 254 ) a0 pA0 sU0 / 6 / 1 / 48 / ] [a0 pA0 sU0 / 61 / 105 / stribahuSvAyanaJ / 6 / 1 / 48 / bhruvo bhruva ca / 6 / 176 / ashvaadeH|6|1|49) kalyANyAderin cA'ntasya / 6 / 177) zapabharadvAjAdAtreye / 6 / 1 / 50 / kulaTAyA vA / 6 / 1178 // bhargAt traigarte / 6 / 151 / caTakANNairaH striyAM tu lup / 6 / 1 / 79 / AtreyAddhAradvAje / 6 / 1 / 52 / kSudrAbhya eraNa vA / 6 / 1 / 80 naDAdibhya AyanaN / 6 / 1153 / godhAyA duSTe NArazca / 6 / 1281 / yanijaH / 6 / 1154| jaNTapaNTAt / 6 / 1 / 82 / haritAderajaH / 6 / 1 / 55 / catuSpAdya eyab / 6 / 1 / 83 / kroSTazalaGkolakca / 6 / 1 / 56 / gRSTayAdeH / 6 / 1184 darbhakRSNA'gnizarmaraNazaradvacchuna- vADaveyo vRSe / 6 / 1185 / kAdAgrAyaNabrAhmaNavArSagaNyavA- revatyAderikaN / 6 / 1 / 86 / ziSThabhAgevavAtsye / 6 / 1 / 57 / vRddhastriyAH kSepe Nazca / 6 / 1 / 87) jIvantaparvatAdvA / 6 / 1 / 58 bhrAturvyaH / 6 / 1 / 88 droNAdvA / 6 / 1159 / IyaH svasuzca / 6 / 1 / 89 // zivAderaN / 6 / 1 / 60 maatRpitraaderddeynniiynnau|6|190| RSivRSNyandhakakurubhyaH / 6 / 1 / 61 / / zvazurAdyaH / 6 / 1 / 91 // kanyAtriveNyAH kanInatrivaNaM jAtau rAjJaH / 6 / 1 / 92 // ca / 6 / 1 / 62 / ksstraadiyH|6|1|93| zuGgAbhyAM bhAradvAje / 6 / 1 / 63 / manoryA'NI pazcAntaH / / 1 / 94 / vikarNacchagalAdvAtsyA''treye / 6 / 1 / 64 / mANavaH kutsAyAm / 6 / 1 / 95 / Nazca vizravaso vizlukca vA 6 / 1165 / kulAdInaH / 6 / 1 / 96 / saMkhyAsaMbhadrAnmAturmAturca / 6 / 166 / yaiyakamAvasamAse vA / 6 / 1 / 97/ adonadImAnuSInAmnaH / 6 / 1 / 67 / duSkulAdeyaNvA / 6 / 1 / 98 pIlAsAlvAmaNDUkAdvA / 6 / 1 / 68 / mahAkulAdvA'bhInajau / 6 / 1199 / ditizcaiyaNa vA / 6 / 1 / 69 / kurvAdervyaH / 6 / 1 / 100 / yAptyUGaH / 6 / 1170 samrAjaH kSatriye / 6 / 1 / 101 // dvisvarAdanadyAH / 6 / 1 / 71 / senAntakArulakSmaNAdizca / 6 / 1 / 102 / ito'ninyH|6|1|72| suyAmnaH sauvIreSvAyaniJ / 6 / 1 / 103 / zubhrAdibhyaH / 6 / 173 / pANTAhRtimimatANNazca / 6 / 1 / 104 / zyAmalakSaNAdvAziSThe / 6 / 1 / 74 / bhAgAvittitArNavindavA''kazApevikarNakuSItakAt kAzyape / 6 / 1175 // yAnnindAyAmikaNvA / 6 / 1 / 105 / Page #338 -------------------------------------------------------------------------- ________________ sa0 pA0 sU0 / 6 / 1 / 106 / ] sauyAmAyaniyAmundAyanivArSyA yayazca vA | 6|1|106 / tikAderAyaniJ | 6 | 1|107 dagukozalaka maracchAgavRSAyAdiH ( 255 ) |6|1|108 | dvisvarAdaNaH | 6 |1| 109 / avRddhAdornA | 6 | 1|110 / putrAntAt |6|1|111 / carmavarsigAreTakArkaTyakAkalaGkAvAkinAca kacAnto'ntyasvarAt | 6|1|112 / adorAyaniH prAyaH | 6|1|113 / rASTrakSatriyAt sarUpAdrAjA'patye driran | 6|1|114 | gAndhArisAlveyAbhyAm | 6 | 1|115 | purumagadhakaliGgasUramasadvisvarAdaNU | 6|1|116 | / 6 / 1 / 117 dunAdikurvItkozalA'jAdAJJyaH / 6 / 1 / 118 pANDoDarthaNU |6|1|119 / zakAdibhyo dre |6|1|120 | kuntyavanteH striyAm | 6 | 1|121 / kurorvA | 6|1|122| preraNosprAcya bhargAdeH 6H / 6/1/123| bahuvastriyAm || 6 |1| 124 | kArgo | 6 | 1|125 / ashiszyAparNAntagopavanAdeH [ a0 pA0 sU0 / 6 / 2 / 10 / bhRgvaGgiraskutsavaziSThagotamA'treH abrAhmaNAt |6|1|141 / pailA''deH / 6 / 1 / 142 / sAlvAMzapratyagrathakalakUTAimakAdiJ prAcyeJo'taulvalyAdeH | 6|1|143 / / 6 / 1 / 128 / prAgbharate bahusvarAdinaH | 6 |1| 129| vopakAH | 6 |1| 130 / tikakitavAdI dvandve | 6 | 1|131 / drAstathA |6|1|132 / vA'nyena |6|1|133 / dvayekeSu SaSThyAstatpuruSe yatrAdeva / 6 / 1 / 134 / na prAjitIye svare | 6 |1| 135 | garga bhArgavikA | 6|1|1|136| yUni lup / 6 / 1 / 137 / vAyanaNAyaniJoH | 6|1|138 / drIjo vA | 6 | 1|139 / nidArSAdaNiH | 6|1|140| dvitIyaH pAdaH / rAgAho rakte |6| 2|1| lAkSArocanAdikaN | 6|2|2| zakalakarddamAdvA | 6|2|3| nIlapItAdakam || 6 |2|4| uditagurorbhAk / 61225| candrayuktAt kAle lup tvaprayukte dvandvAdIyaH | 6 | 2|7| zravaNA'zvadhAnnAmanyaH | 6|2|8| |6|1|126| kauNDinyAgastyayoH kuNDinAgastI SaSThyAH samUhe | 6 | 2|9| ca | 6|1|1927| bhikSA''deH | 6|2|10| |6|2|6| Page #339 -------------------------------------------------------------------------- ________________ ( 256) a0 pA0 suu0| 6 / 2 / 11 / ] [a0 pA0 sU0 / 6 / 2 / 66 / kSudrakamAlavAt senAnAmni / 6 / 2 / 11 / krauzeyam / 6 / 2039 / gotrokSavatsoSTravRddhA'jorabhramanuSya- parazavyAdyalak ca / 6 / 2 / 40 rAjarAjanyarAjaputrAdakaJ / 6 / 2 / 12 / kaMsIyAyaH / 6 / 2 / 41 // kedArANNyazca / 6 / 2 / 13 // hemArthAnmAne / 6 / 2 / 42 // kavacihastyacittAcekaN / 6 / 2 / 14 / drovaryaH / 6 / 2 / 43 / dhenoranaJaH / 62 / 15 / mAnAt krItavat / 6 / 2 / 44 / braahmnnmaannvvaaddvaadyH|6|2|16| hemA''dibhyo'J / 6 / 2 / 45 / gaNikAyA NyaH / 6 / 2 / 17 // abhakSyA''cchAdane vA mayaT / 6 / 2 / 46 / kezAdvA / 6 / 2 / 18 // zaradarbhakUdItRNasomavalvajAt / vaa'shvaadiiyH|6|2|19| 6 / 2 / 47) pardhA DvaNa / 6 / 2 / 20 / ekasvarAt / 6 / 2 / 48 / InohaH krato / 6 / 2 / 21 // doraprANinaH / 6 / 2 / 49 / pRSThAdyaH / 6 / 2 / 22 / goH puriisse|6|2|50 caraNAddhammavat / 6 / 2 / 23 / brIheH puroDAze / 6 / 2 / 51 // gorathavAtAt balkavyalUlam / 6 / 2 / 24 / tilayavAdanAmni / 6 / 2 / 52 / pAzA''dezca lyaH / 6 / 2 / 25 / piSTAt / 6 / 2 / 53 / zvAdibhyo'J / 6 / 2 / 26 / nAmni kA / 6 / 2 / 54 / khalAdibhyo lin / 6 / 27 // hyogodohAdInaJ hiyazciAsya graamjnbndhugjshaayaattluu|6|2|28| / 6 / 2 / 55/ puruSAt kRtahitavadhavikAre caiyab apo yaJcA / 6 / 2 / 56 / 6 / 2 / 29 / lubbahulaM puSpamUle / 6 / 2 / 57) vikAre / 6 / 2 / 30 / phale / 6 / 2 / 58) prANyauSadhivRkSebhyo'vayave ca / 6 / 231 // plkssaa''dernn|6|2|59| tAlAddhanuSi / 6 / 2 / 32 // jambvA vA / 6 / 2 / 60 / pujatoH Sontazca / 6 / 2 / 33 / na dviradvayagomayaphalAt / 6 / 2 / 61 / zamyA lH|6|2|34| pitRmAturvyaDulaM bhrAtari / 6 / 2 / 62 / payodroyaH / 6 / 2 / 35 // pitro mahaT / 6 / 2 / 63 / uSTrAdakaJ / 6 / 2 // 36 // averdugdhe soDhadUsamarIsam / 6 / 2 / 64 // umoNoMdvA / 6 / 2 / 37 rASTre'naGgA''dibhyaH / 6 / 2 / 65 / eNyA eyaz / 6 / 2 / 38 rAjanyA''dibhyo'kaJ / 6 / 2 / 66 / Page #340 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 6 / 2 / 67 / ] [a0 pA0 sU0 / 6 / 2 / 119 / vasAtevA / / 2 / 67) RzyAdeH kaH / 6 / 2 / 94 / bhaurikyaiSu kAryAdervidhabhaktam / varAhAdeH kaNa / 6 / 2 / 95 / 6 / 2 / 68 kumudAderikaH / 6 / 2 / 96 / nivAsA'dUrabhave iti deze nAmni azvatthAderikaN / 6 / 2 / 97 / 62 / 69 / sAsya paurNamAsI / 6 / 2 / 98 tadatrAsti / 6 / 270 / AgrahAyaNyazvatthAdikaNa / 6 / 2 / 99 / tena nivRtte ca / 6 / 2171 / caitrIkAttikIphAlgunIzravaNAdvA nadyAM matuH / 6 / 2 / 72 / / 6 / 2 / 100 madhvAdeH / 6 / 2 / 73 // devtaa|6|2|101|| naDakumudavetasamahiSADDit / 6 / 2 / 74 / paigAGkSIputrAderIyaH / 6 / 2 / 102 / nddshaadaablH|6|2|75| zukrAdiyaH / 6 / 2 / 103 / zikhAyAH / 6 / 276 // zatarudrAttau / 6 / 2 / 104 / zirISAdikakaNau / 6 / 277 aponpaadpaannpaatstRcaatH|6|2|105| mahendrAdvA daa2|106| zarkarAyA ikaNIyA'N ca / 6 / 2 / 78) kasomAyaN / 6 / 107/ ro'shmaadeH|6|279| prekSAderin / 6 / 2 / 801 dyAvApRthivIzunAsIrA'gnI SomamarutvavAstoSpatitRNAdeH sal / 6 / 2 / 8 / gRhamedhAdIyayau / 6 / 2 / 108 / kAzAderilaH / 6 / 2 / 82 / vAyvRtupitruSaso yaH / 6 / 2 / 109 / arIhaNAderakaN / 6 / 2 / 83 / mahArAjaproSThapadAdikam / 6 / 2 / 110 / supandhyAdeyaMH / 6 / 2 / 84 / kAlAdbhavavat / 6 / 2 / 111 // sutaGgamAderiJ / 6 / 2 / 85 / AdezchandasaH pragAthe / 6 / 2 / 112 / balAdeyaH / 6 / 2 / 86 // yoddhaprayojanAyuddhe / 6 / 2 / 113 // aharAdibhyo'J / 6 / 287) bhAvagho'syAM NaH / 6 / 2 / 114 / sakhyAdereyaNa / 6 / 2 / 88) iyainampAtAtailampAtA / 6 / 2 / 115 // panthyAderAyanaN / 6 / 2 / 89 / praharaNAt krIDAyAM NaH / 6 / 2 / 116 / karNAderAyaniJ / 6 / 2 / 90 tadvettyadhIte / 6 / 2 / 117 utkraaderiiyH|6|2|91| nyAyAderikaN / 6 / 2 / 118 naDAde kIyaH / 6 / 2 / 92 / padakalpalakSaNAntakratvAkhyAnA. kRzAzvAderIyaN / 6 / 2 / 93 / khyAyikAt / 6 / 2 / 119 // Page #341 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 6 / 2 / 120 / ] akalpAt sUtrAt / 6 / 2 / 120 adharmakSatratrisaMsargAGgAdvidyAyAH 62 / 12 / yAjJikauktthikalokAyitikam / 6 / 2 / 122 // anubrAhmaNAdin / 6 / 2 / 123 // / zataSaSTeH patha ikaT / 6 / 2 / 124 / / padottarapadebhya ikaH / 62 / 125 // padakramazikSAmImAMsAmno'kaH / 6 / 2 / 126 / sasarvapUrvAllup / 6 / 2 / 127 / saMkhyAkAt sUtre / 6 / 2 / 128 // proktAt / 6 / 2 / 129 // vedenvrAhmaNamatraiva / 6 / 2 / 130 // tenacchanne rathe / 6 / 2 / 131 // pANDukambalAdin / 6 / 2 / 132 / dRSTe sAmni nAmni / 6 / 2 / 133 / gotrAdaGkavat / 6 / 2 / 134 / vAmadevAdyaH / 6 / 2 / 135 / DidvA'N / 6 / 2 / 136 / vA jAte dviH / 6 / / 137/ tatroddhRte pAtrebhyaH / 6 / 2 / 138 // sthaNDilAcchete vratI / 6 / 2 / 139 / saMskRte bhakSye / 6 / 2 / 140 / zUlokhAdyaH / 6 / 2 / 141 // kSIrAdeyaN / 6 / 2 / 142 / danna ikaNa / 6 / 2 / 143 / vodshvitH|6|2|144| kvacit / 6 / 2 / 145 / [a0 pA0 suu0| 6 / 3 / 27 / tRtIyaH paadH| zeSe 6321 nadyAdereyaN / 63 / / rASTrAdiyaH / 6 / 323 // dUrAdetyaH / 6 / 3 / 4 / uttarAdAhaJ / 6 / 3 / 5 / pArAvArAdInaH / 636 / vyastavyatyastAt / 6 / 37) dyuprAgapAgudakpratIco yH|6|3|8| grAmAdInazca / 6 / 3 / 9 / / kanyAdezcaiyakaJ / 6 / 3 / 10 / kuNjyAdibhyo yalukca / 6 / 3 / 11 // kulakukSigrIvAcchvAsyalaGkAre / 6 / 3 / 12 / dakSiNApazcAtU purastyaN / 6 / 3 / 13 / valyudipardikApizyASTAyanaN / / 6 / 3 / 14 // raGko prANini vA / 6 / 3 / 15 / kvehAmAtratasastyac / 6 / 3 / 16 / nedhuMve / 6 / 3 / 17 / niso gate / 6 / 3 / 18 / / aiSamohyaHzvaso vA / 6 / 3 / 19 / kanthAyA ikae / 6 / 3 / 20 / varNAvakaJ / 6 / 3 / 21 // rUpyottarapadAraNyANNaH / 6 / 3 / 22 / dikpuurvaadnaamnH|6|3|23| madrAda / 6 / 3 / 24 / udggraamaadykRllomnH|6|3|25| goSThItaikInaketIgomatIzUrasenavAhI karomakapaTacarAt / 6 / 3 / 26 / zakalAdeyatraH 6 / 3 / 27) Page #342 -------------------------------------------------------------------------- ________________ (159) 10 pA0 suu0|6|3|28 / ] [a0 pA0 sU0 / 6 / 3 / 82 / vRddhe'JaH / 6 / 3 / 28 / kopAntyAcANa / 6 / 3 / 56 / na dvisvarAt prAgbharatAt / 6 / 3 / 29 / / gttottrpdaadiiyH|6|3|57/ bhavatorikaNIyasau / 6 / 3 / 30 / kaTapUrvAt prAcaH / 6 / 3 / 580 parajanarAjJo'kIyaH / 6 / 3 / 31 // kkhopaantyknthaapldngrgraamdoriiyH|6|3||32|| hradottarapadAdoH / 6 / 3159 / uSNAdibhyaH kAlAt / 6 / 3 / 33 / parvatAt / 6 / 260 vyAdibhyo NikekaNau / 6 / 3 / 34 / anare vA / 6 / 3 / 61 / kAzyAdeH / 6 / 3 // 35 // parNakRkaNAdbhAradvAjAt / 6 / 3 / 62 / vAhIkeSu grAmAt / 6 / 3 / 36 / gahAdibhyaH / 6 / 3 / 63 / vozInareSu / 6 / 3 / 37 pRthivImadhyAnmadhyamazcAsya / 6 / 3 / 64 / vRjimadrAddezAt kaH / 6 / 3 / 38 / nivAsAcaraNe'N / 6 / 3 / 65 / uvarNAdikaN / 6 / 3 // 39 // veNukAdibhya IyaN / 6 / 3 / 66 / doreva prAcaH / 6 / 3 / 40 // vA yuSmadasmado'jInayo yuSmAito'kaJ / 6 / 3 / 4 / kAsmAkaM cAsyaikatve tu tava. ropAntyAt / 6 / 3 // 42 // kamamakam / 6 / 3 / 67 prsthpurvhaantyopaantydhnvaarthaat| dvIpAdanusamudraM NyaH / 6 / 3 / 68 / / 6 / 3 / 43 aaaNdyH|6|3|69| rASTrebhyaH / 6 / 3 / 44 // sapUrvAdikaN / 6 / 3 / 70 bahuviSayebhyaH / 6 / 3 / 45 / dikpUrvottau / 6 / 3171 / dhUmAdeH / 6 / 3 / 46 // grAmarASTrAzAdaNikaNau / 6 / 3 / 72 / sauvIreSu kUlAt / 6 / 3 / 47) parA'varA'dhamottamAdayaH / 6 / 373 / samudrAnnunAvoH 63 // 48 // amontA'vo'dhasaH / 6 / 3 / 74 / nagarAt kutsAdAkSye / 6 / 3 / 49 / pshcaadaadyntaagraadimH|6|3|75| kcchaagnivstrvtottrpdaat / 6 / 3 / 50 madhyAnmaH / 6 / 3 / 76 / araNyAt pathi nyAyAdhyAyebhanaravi. madhye utkarSApakarSayoraH / 6 / 3 / 77 hAre / 6 / 3 / 51 / adhyAtmAdibhya ikaN / 6 / 3178 / gomaye vA / 6 / 3 // 52 // samAnapUrvalokottarapadAt / 6 / 3 / 79 / kuruyugandharAdvA / 6 // 353 // varSAkAlebhyaH / 6 / 3 / 8 / sAlvAdgoyavAgvapattau / 6 / 3 / 54 // zaradaH zrAddha karmaNi / 6 / 3281 // kacchAdetasthe / 6 / 3 / 55 // navA rogAtape / 6 / 3 / 82 // Page #343 -------------------------------------------------------------------------- ________________ (260) a0 pA0 sU0 / 6 / 3 / 83 / ] [a0 pA0 sU0 / 6 / 3 / 136 / nizApradoSAt / 6 / 3183 // sthAnAntagozAlakharazAzvasastAdiH / 6 / 3 / 84 / lAt / 6 / 3 / 110 / ciraparutparArestnaH / 6 / 385 / vatsazAlAdvA / 6 / 3 / 111 // puro naH / 6 / 3 / 86 / sodaryasamAnodayauM / 6 / 3 / 112 / pUrvAhvAparAhnAttanaTU / 6 / 3 / 87 / kAlAiye RNe / 6 / 3 / 113 // sAyazciraMprAddheprage'vyayAt / 6 / 3 / 88 / kalApyazvatthayavabusomAbhartusandhyAderaNa / 6 / 3289 / vyAsaiSamaso'kaH / 6 / 3 / 114 // saMvatsarAt phalaparvaNoH / 6 / 3090 grISmAvarasamAdakaJ / 6 / 3 / 115 / hemantAdvA talukca / 6 / 3 / 91 // saMvatsarAgrahAyaNyA ikaN ca / 6 / 3 / 116 / prAvRSa eNyaH / 6 / 3 / 92 / sAdhupuSpatpacyamAne / 6 / 3 / 117 sthAmAjinAntAllup / 6 / 3 / 93 / upte / 6 / 3 / 118 / tatra kRtalabdhakrItasambhUte / 6 / 3 / 94 / AzvayujyA akaJ / 6 / 3 / 119 // kuzale / 6 / 395 / grISmavasantAdvA / 6 / 3 / 120 patho'kaH / 6 / 3 / 96 / vyAharati mRge / 6 / 3 / 121 // ko'zmAdeH / 6 / 31971 jayini ca / 6 / 3 / 122 // jAte / 6 / 3 / 981 bhave / 6 / 3 / 123 / prAvRSa ikaH / 6 / 3 / 99 // digAdidehAzAdyaH / 6 / 3 / 124 / nAmni zarado'kaJ / 6 / 3 / 100 / nAmnyudakAt / 6 / 3 / 125 / sindhvapakarAt kA'Nau / 6 / 3 / 101 / madhyAdinaNNeyAmo'ntazca / 6 / 3 / 126 / pUrvAhnA'parAhNAAmUlapradoSAva- jihvAmUlAGgulezveyaH / 63 / 127 / skarAdakaH / 6 / 33102 / / vargAntAt / 6 / 3 / 128 pathaH pantha ca / 6 / 3 / 103 // Inayau cA'zabde / 6 / 3 / 129 // azca vaamaavaasyaayaaH|6|3|104| dRtikukSikalazibastyaherezraviSThASADhAdIyaNa ca / 6 / 3 / 105 / yaNa / 6 / 3 / 1301 phalgunyASTaH / 6 / 3 / 106 / Asteyam / 6 / 3 / 131 // bahulA'nurAdhApuNyArthapunarvasuhasta- grIvAto'Na ca / 6 / 3 / 132 / vizAkhAsvAtelapa / 6 / 3 / 107 caturmAsAnnAmni / 6 / 3 / 133 // citrArevatIrohiNyAH striyA- yajJe JyaH / 6 / 3 / 134 / m / 6 / 3 / 108 gambhIrapazcajanabahirdevAt / 6 / 3 / 125/ bahulamanyebhyaH / 6 / 3 / 109 // parimukhAderavyayIbhAvAt / 6 / 3 / 136 / Page #344 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 6 / 3 / 137 / ] antaH pUrvAdikaNU | 6 | 3 | 137| paryanogramAt 6 |3 | 138 [ a0 pA0 sU0 / 6 / 3 | 192 / chandogauktthikayAjJikabahUvRcAca dharmAmnAyasaGke |6|3|166 / upAjjAnunI vikarNAt prAyeNa | 3 | 3. 139 | AtharvaNikAdaNikalukca | 6|3 | 167 rUDhAvantaH purAdikaH | 6 | 3 | 140 | ( 261 ) karNalalATAt kal |6|3|141 | tasya vyAkhyAne ca granthAt | 6| 3 | 142 | raivatikAderIyaH | 3 | 3 | 170 | prAyo bahusvarAdikaNa |6| 3 | 143 | RgRd dvisvarayAgebhyaH | 6 | 3|144 | kaupiJjalahAstipadAdaN | 6 | 3 | 171 | saGghaghoSAGgalakSaNe'JyaJiJaH | 6 | 3 | 172 / zAkalAdakaca | 6 |3 | 173 | RSeradhyAye | 6 | 3|145 / puroDAza pauroDAzAdikekaTau | 3 | 3 | 146 / gRhe'gnIdhoraNdhazca | 6 |3|174 / rathAt sAdezca voDhuGge |6|3|175 / chandaso yaH / 6 / 3 / 147 / zikSAdevANa | 6 | 3 | 148 / tata Agate | 6 | 3 | 149 / vidyAyonisambandhAdakaJ | 6 |3|150 | yaH |6|3|176 / patrapUrvAdav ||6|3|177 vAhanAt / 6:3 / 178 / vAyupakara | 6|3|179 / vasturivAdiH | 6 |3|180 tena prokte |6|3|181 / maudAdibhyaH : |6|3|182 | kaThAdibhyo vede lup |6|3|183 / tittirivaratantukhaNDiko khAdI NU | 6| 3 | 184 | caraNAdaka |6|3|168 / gotrAdadaNDamANava ziSye | 6 | 3 | 169 | pitu vA | 6 |3|151 | Rta ikaNa | 6| 3 | 152 / AyasthAnAt | 6|3|153 | zuNDikAraNa | 6| 3 | 154 | gotrAdaGkavat |6|3|155/ tubhyo rUpyamaya vA / 6 / 3 | 156 / prabhavati |6|3|157/ vairyaH 6 |3 | 158 | tyadAdermayaT ||6|3|159 / tasyedam ||6|3|160| halasIrAdikaNa | 6| 3|161 | samidha AdhAne TenyaNU | 6 | 3 | 162 | vivAhe dvandvAdaka | 6 / 3 / 163 / adevAsurAdibhyo vaire | 6 | 3 | 164 | nadAndatte JyaH | 6| 3|165 / chagalino Neyin |6|3|185 | zaunakAdibhyo Nin | 6|3|186 | purANe kalpe | 6 | 3 | 187 kAzyapakauzikAdvedavaca | 6 | 3 | 188 | zilAlipArAzaryAnnaTabhi kSusUtre |6|3|189| kRzAzvakarmandAdin | 6 | 3 | 190 / upajJAte |6|3|191 kRte | 6|3|192| Page #345 -------------------------------------------------------------------------- ________________ (262) a0 pA0 suu0|6|3|193|] [a0 pA0 sU0 / 6 / 4 / 31 / nAmni makSikAdibhyaH / 6 / 3 / 193 / / tena jitajayaddIvyatkhanatsu / 6 / 4 / 2 / kulAlAderakaJ / 6 / 3 / 194 / saMskRte / 6 / 4 / 3 / sarvacarmaNa Inenau / 6 / 3 / 195 / kulatthakopAntyAdaNa / 6 / 4 / 4 / uraso yANau / 6 / 3 / 196 / saMsRSTe / 6 / 4 / 5 / chandasyaH / 6 / 3 / 197) lavaNAdaH / 6 / 4 / 6 / amo'dhikRtyagranthe / 6 / 3 / 198) cUrNamudrAbhyAminaNau / 6 / 4 / 7) jyotiSam / 6 / 3 / 1994 vyaJjanebhya upasikte / 64 / 8 / zizukrandAdibhya IyaH / 6 / 3 / 200/ tarati / 6 / 4 / 9 / dvandvAt prAyaH / 6 / 3 / 201 / naudvisvarAdikaH / 6 / 4 / 10 / abhi niSkrAmati dvAre / 6 / 3 / 202 / carati / 6 / 4 / 11 // gacchati pathidUte / 6 / 3 / 203 / poderikaT / 6 / 4 / 12 / bhajati / 6 / 3 / 204 / padikaH / 6 / 4 / 13 // mahArAjAdikaN / 6 / 3 / 205 / zvagaNAdvA / 6 / 4 / 14 / acittAdadezakAlAt / 6 / 3 / 206 / vetanAderjIvati / 6 / 4 / 15 / vAsudevA'rjunAdakA / 63 / 207 / vyastAca krayavikrayAdikaH / 6 / 4 / 16 / gotrakSatriyebhyo'kaJ prAyaH / 6 / 3 / 208 / vasnAt / 6 / 4 / 17 / sarUpAdreH sarva rASTravat / 6 / 3 / 209 / AyudhAdIyazca / 6 / 4 / 18 / Tastulyadizi / 6 / 3 / 210 / vAtAdInaJ / 6 / 4 / 19 / tasiH / 6 / 3 / 211 // nivRtte'kSayatAdeH / 6 / 4 / 20 / yazcorasaH / 6 / 3 / 212 / bhAvAdimaH / 6 / 4 / 21 / senivAsAdasya / 6 / 3 / 213 // yAcitApamityAt kaN / 6 / 4 / 22 / AbhijanAt / 6 / 3 / 214 / haratyutsaGgAdeH / 6 / 4 / 23 / zaNDikAdeyaH / 6 / 3 / 215/ bhastrAderikaT / 6 / 4 / 24 // sindhvAderaJ / 6 / 3 / 216 / vivadhavIvadhAdvA / 64 / 25 / salAturAdIyaNa / 6 / 3 / 217 kuTilikAyA aN / 6 / 4 / 26 / tUdIvarmatyA eyaNa / 6 / 3 / 218) ojaHsahombhaso vartate / 6 / 4 / 27 / girerIyo'strAjIve / 6 / 3 / 219 // taM pratyanolomepakUlAt / / 4 / 28 / paremukhapArthyAt / 6 / 4 / 29 / caturthaH pAdaH / rakSaduJchatoH / 6 / 4 / 30 // ikaN / 6 / 4 / 1 / pakSimatsyamRgArthAdU ghnati / 6 / 4 / 31 / Page #346 -------------------------------------------------------------------------- ________________ a0 pA0 su0 / 6 / 4 / 32 / ] paripandhAttiSThati ca | 6 | 4|32| paripathAt |6|4|33| avRddhergRhNati ga | 6|4|34| kusIdAdikaT |6|4|35| dazaikAdazAdikaca | 6 |4| 36 | arthapadapadottaralalAmapra tikaNThAt |6|4|37| paradArAdibhyo gacchati | 6 | 4 | 38 | pratipAdika | 6|4|39| mAthottarapadapadavyAkrandAddhAvati |6|4|40| pazcAtyanupadAt ||6|4|41 | susnAtAdibhyaH pRcchati | 6 |4| 42 | prabhUtAdibhyo bruvati |6|4|43| mAzabda ityAdibhyaH | 6|4|44 | zAbdika dArdarikalAlATika kaukku Tikam | 6 |4 |45 / samUhArthAt samavete |6|4|46| parSado yaH || 6 |4| 477 senAyA vA | 6 |4| 48 dharmAdharmAcarati || 6 | 4|49| SaSThayA dhayeM | 6 | 4|50/ RnnarAderaN |6|4|51| vibhAjayitRvizasiturNIDluk ca | 6|4|52| avakraye | 6|4|53 | tadasya paNyam ||6|4|54 | kizarA rikaT || 6|4|55 zalAluno vA | 6|4|56 / zilpam ||6|4|57 | ( 263 ) [ a0 pA0 sU0 / 6 / 4 / 85 / maDukarjharAdvA'N |6|4|58 | zIlam |6|4|59 | asthAcchatrAderaJ |6|4|60| tUSNIkaH | 6|4|61 | praharaNam ||6|4|62 parazvadhAdvA'N |6|4/63 / zaktiyaSTeSTIkaN |6|4|64 | veSTyAdibhyaH ||6|| 4|65 | nAstikAstikadaiSTikam | 6|4|66 | vRtto'papATho'nuyoge | 6 | 4|67 | bahusvarapUrvAdikaH ||6|4|68| bhakSyaM hitamasmai | 6|4|69 | niyuktaM dIyate | 3 | 4 | 70 | zrANAmAMsaudanAdiko vA | 6 |4| 71 | bhaktaudanAdvA NikaTU |6|4/72 | navayajJAdayo'smin varttante | 6 |4| 73 | tatra niyukta | 6|4|74 | agArAntAdikaH | 6 |4/75 | adezakAlAdadhyAyini | 6 | 4|76 | nikaTAdiSu vasati | 6|4|77 satIrthyaH ||6|4|78| prastArasaMsthAnatadantakaThinAntebhyo vyavaharati || 6|4|79 / saGkhyAdezcArhadalucaH | 6|4|80| godAnAdInAM brahmacarye | 6|4|1| candrAyaNaM ca carati | 6|4|82 | devatAdIn Din | 6 |4| 83 / DakazcASTAcatvAriMzataM varSANAm |6|4|84 | cAturmAsyantau yaluk ca | 6|4|85 Page #347 -------------------------------------------------------------------------- ________________ (164) a0 pA0 sU0 / 6 / 4 / 86 / ] [a0 pA0 sU0 / 6 / 4 / 136 / krozayojanapUrvAcchatAdyojanAcA- varSAdazca vA / 6 / 4 / 11 / bhigamAhe / 6 / 4 / 06 / prANini bhUte 3 / 4 / 112 // tadyAtyebhyaH / / 4 / 87) mAsAdvayasi yaH / 6 / 4 / 113 / patha ikaT / 6 / 4 / 88 Inazca / 6 / 4 / 114 // nityaM NaH panthazca / 6 / 4 / 89 / SaNmAsAdyayaNikaN / 6 / 4 / 115 // zakUttarakAntArAjavAristhalajaGga- so'sya brahmacaryetadvatoH / 6 / 4 / 116 / lAdestenAhRte ca / 6 / 4 / 90 / prayojanam / 6 / 4 / 117 sthalAdermadhukamarice'N / 6 / 4 / 91 / / ekAgArAcaure / 6 / 4 / 118 // turAyaNapArAyaNaM yajamAnA'dhIyAne cUDAdibhyo'N / 6 / 4 / 119 // / 6 / 4 / 92 / vizAkhASADhAnmanthadaNDe / 6 / 4 / 120 saMzayaM prApte jJeye / 6 / 4 / 93 // utthApanAderIyaH / 6 / 4 / 121 // tasmai yogAdeH zakte / / 4 / 94 / viziruhipadipUrisamAperanAt yogakarmabhyAM yoko / 6 / 4 / 95 / sapUrvapadAt / 6 / 4 / 122 // yajJAnAM dakSiNAyAm / 6 / 4 / 96 / svargasvastivAcanAdibhyo yalupau teSu deye / 6 / 4 / 97 64 / 123 // kAle kArye ca bhavavat / 6 / 4 / 98 // samayAt praaptH|6|4|124| vyuSTAdiSvaN / 6 / 4 / 99 / kratvAdibhyo'N / 6 / 4 / 125 / yathAkathAcANNaH / 6 / 4 / 100 / kAlAdyaH / 6 / 4 / 126 // tena hastAdyaH / 6 / 4 / 101 // dIrghaH / 6 / 4 / 127 zobhamAne / 6 / 4 / 102 / AkAlikamikazcAdyante / 6 / 4 / 128 // karmaveSAdyaH / 6 / 4 / 103 / triMzadvizaterDako'saMjJAyAmAIdarthe kAlAt parijayyalabhyakAryasukare / 6 / 4 / 129 // / 6 / 4 / 104 // saGkhyADatezcA'zattiSTaH kaH / 6 / 4 / 130 / nivRtte / 6 / 4 / 105 zatAt keva lAdatasminyekau / 6 / 4 / 131 // taM bhAvibhUte / 6 / 4 / 106 / vAtorikaH / 6 / 4 / 132 // tasmai bhRtA'dhISTe ca / 6 / 4 / 1077 kArSApaNAdikaT pratizcAsya vA SaNmAsAdavayasi Nyekau / 6 / 4 / 108 / / 6 / 4 / 133 // samAyA InaH / 6 / 4 / 109 / ardhAt palakaMsakarSAt / 6 / 4 / 134 / rAjyahaHsaMvatsarAca dvigorvA kaMsArddhAt / 6 / 4 / 135 // 6 / 4 / 110 / sahasrazatamAnAdaN / 6 / 4 / 136 / Page #348 -------------------------------------------------------------------------- ________________ ma0 pA0 suu0|6|| 137 / ] [a0 pA0 sU0 / 7 / 1 / 1 / sUppodvA'J / 6 / 4 / 137 / sambhavadavaharatozca / 6 / 4 / 162 / vasanAt / 6 / 4 / 138 pAtrAcitADhakAdIno vA / 6 / 4 / 1631 viMzatikAt / 6 / 4 / 139 / dvigorInekaTau vA 64 / 164 // dvigorInaH / 6 / 4 / 140 / kulijAdvA lup ca / 6 / 4 / 165 / anAmanya'dviH plup / 6 / 4 / 141 // vaMzAderbhArAdaradvahadAvahatsu / 6 / 4 / 166 / navANaH / 6 / 4 / 142 // dravyavaslAt kekam / 6 / 4 / 167/ suvarNakArSApaNAt / 6 / 4 / 143 // so'sya bhRtivasnAMzam / 6 / 4 / 168 / dvitribahorniSkavistAt / 6 / 4 / 144 / / mAnam / 6 / 4 / 169 / zatAdyaH / 6 / 4 / 145 / jIvitasya san / 64 / 170 / zANAt / 6 / 4 / 146 / saGkhyAyAH saMghasUtrapAThe / 6 / 4 / 171 / dvizyAdeo'N vA / 6 / 4 / 1471 nAmni / 6 / 4 / 172 / paNapAdamASAdyaH / 6 / 4 / 148 / viMzatyAdayaH / 6 / 4 / 173 / khArIkAkaNIbhyaH kac / 6 / 4 / 149 / caeNzacAtvAriMzam / 6 / 4 / 174 / mUlyaiH krIte / 6 / 4 / 150 / paJcadazadvarge vA / 6 / 4 / 175 / tasya vApe / 6 / 4 / 151 // stome DaT / 6 / 4 / 176 // vAtapittazleSmasannipAtAcchamanakopane tamarhati / 6 / 4 / 177) 6 / 4 / 152 / dnnddaadeyH|6|4|1780 hetau saMyogotpAte / 6 / 4 / 153 // yjnyaadiyH|6|4|179|| putrAdyeyau / 6 / 4 / 154 // pAtrAttau / 6 / 4 / 180 / dvisvarabrahmavarcasAdyo'saGkhyAparimA- dakSiNAkaDaGgarasthAlIbilAdIyayo nnaashvaadeH|6|4|155| 64181 // pRthivIsarvabhUmerIzajJAtayozcAn chedAdenityam / 6 / 4 / 182 // 644156 / virAgAdviraGgazca / 6 / 4 / 183 / lokasarvalokAt jnyaate|6|4|157 zIrSacchedAdyo vA / 6 / 4 / 184 / tadatrAsmai vA vRddhyAyalAbhopadA- zAlInakopInAtvijInam / 6 / 4 / 185 / zulka deyam / 6 / 4 / 158 / pUrANA dikaH / 6 / 4 / 159 / saptamo'dhyAyaH bhAgAdheko / 6 / 4 / 160 prathamaH paadH| taM pacatidroNAdvA'J / 6 / 4 / 161 // yH7|1|1|| 14Araza - Page #349 -------------------------------------------------------------------------- ________________ bha0 pA0 sU0 / 7 / 1 / 2 / ] vahati ravayugaprAsaGgAt / 712 / dhuro yaiyaNa / 7 / 1 // 3 // vAmAdyAderInaH 7 / 1 / 4 / azcaikAdeH 71 // 5 // halasIrAdikaNa 71 / 6 / zakaTAdaN 717 vidhyatya'nanyena / 7 / 1 / 8 dhanagaNAllabdhari 719) No'nAt / 71 / 10 // hRdyapadyatulyamUlyavazyapathyavayasyadhenuSyAgArhapatyajanyadharmyam 71 / 11 // nauviSeNa tAryavadhye 7 / 1 / 12 / nyAyArthAdanapete 7 / 1 / 13 / matamadasya karaNe / 7 / 1 / 14 / tatra sAdhau / 1 / 15 / pthytithivstisvptereynn|7|1|16| bhaktANNaH 71 / 17 parSado NyaNau 771 // 18 // sarvajanANNyenau / 7 / 19 / pratijanAderIna 7120 / kathAderikaNa / 7 / 1 / 21 // devatAntAttadarthe / 7 / 1 / 22 / pAcArye 71 // 23 // nnyotitheH|7|1|24| sAdevAtadaH / 7 / 1 / 25) halasya karSe / 7 / 1 / 26 / sItayA saMgate / 127 // iiyH|7|1281 havirannabhedApUpAdeyoM vA / 7 / 1 / 29 / / [ma0 pA0 sU0 / 7 / 1 / 58 / uvarNayugAderyaH 11 // 30 // nAmena cA'dehAMzAt 71 // 31 // n codhasaH 711 // 32 // zuno vazcodUt / 7 / 1 / 33 // kambalAnnAmni 7134 // tasmai hite / 7 / 1 // 35 // na rAjAcAryabrAhmaNavRSNaH / 7 / 1 / 36 / prANyaGgarathakhalatilayavavRSa brahmamASAdyaH 7137 avyajAt thyap / 7 / 1138 carakamANavAdInaJ 71 / 39 / bhogottarapadAtmabhyAmInaH 7 / 14 pazcasarvavizvAvanAt krmdhaarye|7|1|41| mahatsarvAdikam / 7 / 1 / 4 / sarvANNo vA 71143 // pariNAmini tadarthe / 7 / 1144 / // 45 // RSabhopAnahAyaH 71 / 46 / chadirbalereyaNa 7147 / parikhA'sya syAt / 7 / 1148) atra ca 741649 / tad 71 / 50 tasyAhe kriyAyAM vat 741151 / syAderive / 7 / 1152 / tatra 71 // 53 // tasya 7154 // bhAve svatala 71 / 55/ prAktvAdagaDalAdeH 71156 / naJtatpuruSAdabudhAdeH 7 / 1157) pRthvAderimanvA 71158 Page #350 -------------------------------------------------------------------------- ________________ (17) ma0 pA0 sU0 / 7 / 1 / 59 / ] [a0 pA0 sU0 / 7 / 1 / 108 // varNahaDhAdibhyaSTyaNa ca vA 71159 / kulAjalpe 171186 / patirAjAntaguNAgarAjA pIlvAdeH kuNaH pAke 171187 / dibhyaH karmaNi ca 71 / 6 / karNAdermUle jAhaH / 7 / 1 / 88 // arhatastonta ca 71 / 61 / / pakSAttiH / 7 / 1 / 89 / sahAyAdvA 71 / 12 / himAdeluH sahe / 7 / 1090 sakhivaNigdUtAdyaH 71163 / balavAtAdUlaH 71 / 9 / stenAnnalukca 71164 / zItoSNatRSAdAlurasahe / 7 / 1 / 12 / kapijJAtereyaNa 71165 / yathAmukhasaMmukhAdInastadRzyateprANijAtivayo'rthAda 7 / 1 / 66 / 'smin / 7 / 193 / yuvAderaN / 7 / 1 / 67 sarvAdeH pathyaMgakarmapatrapAtrarAvaM vyAhAyanAntAt / 71 / 68 pnoti / 71941 vRvarNAllaghvAdeH 71 / 69 / Aprapadam / 7 / 195 / puruSahRdayAdasamAse 71 / 70/ anupadaM baddhA 71196 // zrotriyAyalukca / 7 / 1171 / / ayAnayaM neyaH 71 / 97 yopAntyAd gurUpottamAdasupra- sarvAnnamatti / 7 / 1981 khyAdakaJ / 7 / 1 / 72 / parovarINaparaMparINaputrapautrINam corAdeH 71 / 73 / 7.199 // dvandvAllit 71 / 74 / yathAkAmAnukAmAtyantaM gAmini gotracaraNAt zlAghAtyAkAra 71 / 100 / prAptyavagame / 7 / 1 / 75 / pArAvAraM vyastavyatyastaM ca / 7 / 1 / 101 / hotrAbhya IyaH 7 / 1176 / anugvalam / 7 / 1 / 102 / brahmaNastvaH 71177 adhvAnaM yenau / 71 / 103 / zAkaTazAkinI kSetre 71 / 78) abhyamitramIyazca 171 / 104 / dhAnyebhya Ina 7179 / samAMsamInAdyazvInAdyaprAtInAgavIvrIhizAlereyaNa / 7 / 1 / 80 nasAptapadInam / / 1 / 105 / yavayavakaSaSTikAyaH 7 / 1 / 81 / aSaDakSAzitaMgvalaGkarmAlaMpuruSAdIna: vANumASAt 71182 / 171 / 106 // vomAbhaGgatilAt 171183 / adik striyAM vaacH|7|1|107) alAvvAzca kaTo rajasi 7/184 // tasya tulye kA saMjJApratikRtyoH ahAgamye'zcAdIna / 7 / 1185 / / 71 / 108 Page #351 -------------------------------------------------------------------------- ________________ (268 ) a0 pA0 sU0 / 7 / 1 / 109 / ] [a0 pA0 sU0 / 7 / 1 / 159 / na nRpUjArthadhvajacitre 71 / 109 / dvitve goyugaH / / 1 / 134 // apaNye jIvane 714110 / SaTtve ssddgvH7|1135| devapathAdibhyaH 71 / 111 // tilAdibhyaH lehe tailaH 71 / 136 / bastereyaJ / 7 / 1 / 112 // tatra ghaTate karmaNaSThaH / 7 / 1 / 137 / zilAyA eyacca / 7 / 1 / 113 / tadasya saJjAtaM tArakAdibhya zAkhAdeyaH 71 / 114 // - itaH / 7 / 1 / 138 drobhavye 7 / 1 / 115 // garbhAvaprANini / 7 / 1 / 139 // kuzAgrAdIyaH 71 / 116 / pramANAnmAtraTa 71 / 140 kAkatAlIyAdayaH / 7 / 1 / 117 hastipuruSAdvANa 71 / 141 // zakarAderaNa 71 / 118 vorddha daghnavayasaT / 7 / 1 / 142 / a: sapatnyAH / 7 / 1 / 119 / mAnAdasaMzaye lup 71 / 143 / ekazAlAyA ikA 711120 // dvigo saMzaye ca 71 / 144 / goNyAdezcekaN / 7 / 1 / 121 // mAtra 71 / 145 karkalohitAhIkaNa ca / 7 / 1 / 122 / / zanzadizate / 7 / 1 / 146 / vervistRte zAlazaGkaTau / 7 / 1 / 123 // Din 71 / 147 kaTaH 711124 // idaM kimo'turiyakiya cAsya 71 / 148 saMpronneH saMkIrNaprakAzAdhikasamIpe yattadetadorDAvAdiH / 7 / 1 / 149 / 71 / 125 // yattatkimaHsaMkhyAyADatirvA / 7 / 1 / 150 avAt kuTArazcAvanate 71 / 126 // avayavAttayaT / 7 / 1 / 151 / nAsAnatitastoSThITanATabhraTam dvitribhyAmayaT vA 71152 / 71 / 127 / yAderguNAnmUlyakreye mayaT / 7 / 1 / 153 / nerinapiTakAzcikcicikazcAsya adhikaM tatsaGkhyamasmin 71 / 128 zatasahasre zatizaddaviDavirIsau nIrandhre ca / / 2 / 129 // zAntAyA DaH 71 / 154 // klinnAllazcakSuSi cilpilacula cAsya satyApUraNe DaT / 7 / 1 / 155 / 710130 / viMzatyAdervA tamaT / 7 / 1 / 156 / upatyakAdhityake / 7 / 1 / 131 // zatAdimAsArddhamAsasaMvatsaavessaMghAtavistAre kaTapaTam rAt / 71 / 157 7 / 1 / 132 // ssssttyaadersngkthaadeH|7|1|158 pazubhyaH sthAne goSThaH / 7 / 1 / 133 // no maT / 710159 / Page #352 -------------------------------------------------------------------------- ________________ ( 269 ) a0 pA0 s0|7|1|160 / / [a0 pA0 sU0 / 7 / 2 / 18 // pittithaT bahugaNapUgasaGghAt / / 1 / 1601 anoH kamitari 7 / 1 / 188 / atorithaT / 7 / 1 / 161 / abherIzca vA 7 / 1 / 189 // SaTkatikatipayAt thaT / 7 / 1 / 162 / so'sya mukhyaH / 7 / 1 / 190 / cturH|7|1|163| zRGkhalakaH karabheH / 7 / 1 / 191 // yeyau ca luk ca 71164 / udutsorunmanasi / 7 / 1 / 192 / dvestIyaH / 7 / 1 / 165 kAlahetuphalAdroge 71 / 193 / vesta ca / 7 / 1 / 166 / prAyo'nnamasminnAmni 71 / 194 / pUrvamanena sAdezyen / 7 / 1 / 1674 kulmASAdaNa 72195/ iSTAdeH 7 / 1 / 168 vaTakAdin / 7 / 1 / 196 / zrAddhamadyabhuktamikenau / 7 / 1 / 169 / sAkSAd draSTA 71 / 197) anupadyanveSTA 71 / 170 / dANDAjinikAyaH zUlika dvitIyaH pAdaH / pArzvakam 71 / 171 / tadasyA'styasminniti mtuH|7|2|1| kSetre'nyasminnAzye iyaH / 7 / 1 / 172 / AyAt / 72 / 2 / chando'dhIte zrotrazca vA / 7 / 1 / 173 / nAvAderikaH / 7 / 2 / 3 / indriyam / 7 / 1 / 174 / zikhAdibhya in / 7 / 2 / 4 / tena vitte caJcucaNau / 7 / 1 / 175 / vrIhyAdibhyastau / 7 / 2 / 5 / pUraNAdanthasya grAhake ko ato'nekasvarAt / 7 / 2 / 6 / lukcA'sya / 7 / 1 / 176 / aziraso'zIrSazca / 7 / 27) grahaNAdvA / 7 / 1 / 177 arthAthontAdbhAvAt / 7 / 2 / 8 / sasyAd guNAt parijAte 71 / 178 / vrIhyarthatundAderilazca / 7 / 2 / 9 / dhanahiraNye kAme / 7 / 1 / 179 // svAGgAdvivRddhAtte / / 2 / 10 / svAGgeSu sakte / 7 / 1 / 180 / vRndAdArakaH / 7 / 2 / 11 / udaretvikaNAyUne 71 / 181 / zRGgAt / 7 / 2 / 12 / aMzaM hAriNi / 7 / 1 / 182 / / phalabA~cenaH 7 / 2 / 13 / tantrAdacirodUdhRte / 7 / 1 / 183 // malAdImasazca / 7 / 2 / 14 / brAhmaNAnnAmni 711184 / mrutprvnnstH|72|15| uSNAt 71 / 185 // valivaTituNDe bheH / 7 / 2 / 16 / zItAca kariNi / 7 / 1 / 186 / UrNA'haMzubhamo yusa / 7 / 2 / 17 / adherArUDhe / 7 / 1 / 187 kaMzaMbhyAM yustiyastutavabham / 72 / 18 / Page #353 -------------------------------------------------------------------------- ________________ (270) a0 pA0 suu0|7|2|19|] [a0 pA0 suu0|7|2176 / balavAtadantalalATAdUlaH 7 / 2 / 19 / svAnminnIze / 72 / 49 / prANyagAvAtolaH 7 / 2 / 20 / goH / / 2 / 50 / sidhmAdikSudrajanturugbhyaH / 7 / 2 / 21 // UrjA vinavalAvascAntaH / 7 / 2 / 51 // prajJAparNodakaphenAllelau / 7 / 2 / 22 / tamisrArNavajyotsnAH / 7 / 2 / 52 / kAlAjaTAghATAt kSepe / 7 / 2 / 23 / / guNAdibhyo yaH / 7 / 2 / 53 // vAca AlATau 72 / 24 / rUpAt prazastAhatAt / 7 / 2 / 54 / gmin / 7 / 2 / 25 / pUrNamAso'N / 7 / 2 / 55 // madhvAdibhyo / 7 / 2 / 26 / gopUrvAdata ikaNa 7 / 2 / 56 / kRSyAdibhyo valaca / 7 / 2 / 27) niSkAdeH zatasahasrAt / 7 / 2 / 57) lomapicchAdeH zelam / 7 / 2 / 28 / ekAdeH karmadhArayAt / 7 / 2 / 58 no'GgAdeH / 7 / 2 / 29 / sarvAderin / 7 / 2 / 59 / zAkIpalAlIdadrvA isvazca / 7 / 2 / 30 / prANisthAvasvAGgAd dvandvarugaviSvaco viSuzca / 7 / 2 / 31 / nindyAt / 7 / 2 / 601 lakSmyA anaH / 7 / 2 / 32 // vAtAtIsArapizAcAt kaprajJAzraddhA vRtterNaH / 7 / 2 / 33 / zvAntaH 7 / 2 / 61 // jyotsnAdibhyo'N / 7 / 2 / 34 / pUraNAdvayasi / 7 / 2 / 62 / sikatAzakarAt / 7 / 2 / 35 / sukhAdeH 72 / 63 // ilazca deze / / 2 / 36 // mAlAyAH kSepe / / 2 / 64 / zudromaH / 7 / 2 / 37 dharmazIlavarNAntAt / 7 / 2 / 65 / kANDANDabhANDAdIraH // 72 // 38 // bAhUrvAdevalAt / 7 / 2 / 66 / / kacchvA ddurH|7|2|39| manmAbjAdernAmni 72 / 67 / dantAdunnatAd 7i2 / 40 // hastadantakarAjjAtau / 7 / 268 medhArathAnaveraH 72 / 41 / varNAdbrahmacAriNi / 7 / 2 / 69 / kRpAhRdayAdAluH / 7 / 2 / 42 / puSkarAderdeze 71270 / kezAda / 7 / 2 / 43 // sUktasAmnorIyA 72271 / maNyAdibhyaH / 7 / 2 / 44) lubvA'dhyAyAnuvAke |72 / 72 / hInAt svAGgAda / 7 / 2 / 45 / vimuktAderaNa 1273 / abhrAdibhyaH // 7 // 246 // ghoSadAderakaH / / 2 / 74 / astapomAyAmedhAsrajo vin / 7 / 2 / 47 prakAre jAtIyar / 7 / 2 / 75 / AmayAdIrghazca / 7 / 2 / 48 ko'pavAdeH 7 / 2 / 76 / Page #354 -------------------------------------------------------------------------- ________________ ma0 pA0 sU0 / 7 / 2 / 77 / ] jIrNagomUtrAvadAta surAyava kRSNAcchAlyAcchAdanasurAhivrIhi bhUtapUrve carad | 7|2|78 goSThAdIna v | 7|2|79 / SaSThayA rUpyaccaraT | 7|2|80| vyAzraye tasuH | 7|281 / rogAtpratIkAre | 7|2 / 82 / paryaH sarvobhaye |7|2/83 | AdyAdibhyaH | 7|284| kSepAtigrahAnyatheSvakarttRstRtI tile /7/2/77| trapca |7|2|92 / kvakutrAtreha |7|2|23| saptabhyAH |7|2|14| ( 271 ) yAyAH | 7|2|85 pApIyamAnena |7|2|86 / pratinA paJcamyAH 7287 ahIruho'pAdAne | 7|2|88| kimayAdisarvA'vaipulya bahoH pit tas |7|2289 / ito'taH kutaH | 7|2/90 / bhavatvAyuSmaddIrghAyurdevAnAM - priyaikArthAt | 7|2|91 / kiMyattatsarvekAnyAt kAle dA | 7/2/95 | sadA'dhunedAnIM tadAnImetarhi | 7|2|96 | sadyosyaparedyavyahi |7/2/97| pUrvAparAdharottarAnyAnyataretarAde ubhayAdudyuzca |7|2199 / aiSamaHparUtparAri varSe | 7/2/100/ [ a0 pA0 sU0 / 7 / 2 / 126 / anadyatanerhiH | 7|2|101 / prakAre thA |7|2/102/ kathamittham |7|2| 103 / saGkhyAyA dhA / 7/2/104 | vicAle ca |7|2|105 / vaikAdRdhyamaJ |7|2|106 / dvitrairddhamadhau vA |7|2 107 tadvati dhaN | 7|2| 108 vAre kRtvas | 7|2| 109/ dvitricaturaH su | 7|2|110/ ekAt sakRccAsya |7|2|111 | bahorddhAsanne |7|2|112 / dikzabdAddigdezakAleSu prathamApazcamIsaptamyAH | 7/2/113 / UrdhvAdririSTAtAvupazcAsya |7|2| 114 | pUrvAvarAdharebhyo'sa'stAtau puravadhazceSAm |7|2|115| parAvarAt stAt |7/2/116 | dakSiNottarAcAtas /7/2 / 117| adharAparAccAt |7|2|118 vA dakSiNAt prathamAsaptamyA AH 7/2/119| AhI dUre |7/2/120/ vottarAt |7|2|121| adUre enaH | 7|2| 122 / lubaJzceH |7|2|123| vasurer dikpUrvasya cAti 7/2/124| | 7|2|125 / kRbhvastibhyAM karmakartRmyAM prAgatattattve cviH | 7|2|126| dyus | 7|2| 98 | vottarapade Page #355 -------------------------------------------------------------------------- ________________ ( 272) ma0 pA0 sU0 / 7 / 2 / 127 / ] [a0 pA0 sU0 / 7 / 3 / 5 / arumanazcakSuzcetorahorajasA lukcco saGkhyAdeH pAdAdibhyo dAnadaNDe 72 / 127 / cAkalluk ca / 7 / 2 / 152 / isusobehulam / 7 / 2 / 128 tIyATTIkaNa na vidyA cet / / 2 / 153 // vyaJjanasyAnta IH / 7 / 2 / 129 / niSphale tilAt piJjapejau / 7 / 2 / 154 / vyAptau ssAt / 7 / 2 / 130 / prAyo'tordvayasaTamAtraTa / 7 / 2 / 155 / / jAteH sampadA ca 72 / 131 // varNA'vyayAt svarUpe kAraH 72156 / tatrAdhIne 7 / 2 / 132 // rAdephaH 7 / 2 / 157 deye trA ca |72 / 133 // nAmarUpabhAgAddhayaH / 7 / 2 / 158 / saptamIdvitIyAddevAdibhyaH / / 2 / 134 / mAdibhyo yH|7|2|159| tIyazambabIjAt kRgA kRSau DAca navAdInatanatnaM ca nU cAsya / 7 / 2 / 160 / 7 / 2 / 135 / prAtpurANe nazca / 7 / 2 / 161 // saGkhathAderguNAt / 7 / 2 / 136 / devAttalU 7 / 2 / 162 / samayAdyApanAyAm / 7 / 2 / 137 hotrAyA IyaH / / 2 / 163 / sapatraniSpatrAdativyathane 72|138bhessjaadibhyssttynn / 7 / 2 / 164 / niSkulAnniSkoSaNe / 7 / 2 / 139 / prajJAdibhyo'Na / 7 / 2 / 165 / / priyasukhAdAnukUlye / 7 / 2 / 140 zrotrauSadhikRSNAccharIrabheSajaduHkhAt prAtikUlye 7 / 2 / 141 // mRge / 7 / 2 / 166 // zUlAt pAke 12 / 142 / karmaNaH sandiSTe / 2 / 1674 satyAdazapathe / 7 / 2 / 143 / vAca ikaNa 72 / 168 / madrabhadrAdvapane 7 / 2 / 144 // vinayAdibhyaH / 7 / 2 / 169 / avyaktA'nukaraNAdanekasvarAt kRbhva upAyAd hasvazca / 7 / 2 / 170 / stinA anito dvizca / 7 / 2 / 145 / mRdastikaH 7 / 2 / 171 / itAvato luk / 7 / 2 / 146 / sasno prazaste / 7 / 2 / 172 / na dvitve 7 / 2 / 1471 tRtIyaH paadH| to vA 7 / 2 / 148 prakRte mayaT // 73 // 1 // DAcyAdau / 7 / 2 / 149 / asmin 732 / bahvalpArthAt kArakAdiSTAniSTe pUzas tayoH samUhavaca bahuSu / 73 / 3 / 72 / 150 / ninye pAzap 173 / 4 / saMkhyaikArthAdvIpsAyAM zas / 12 / 151 / prakRSTe tamaH / 73 / 5 / Page #356 -------------------------------------------------------------------------- ________________ (27) ma0 pA0 sU0 / 7 / 3 / 6 / ] [a0 pA0 sU0 / 7 / 3 / 52 / dvayorvibhajye ca taram / 73 / 6 / tyAdisarvAdeH svareSvanyAt pUrvo'k / kacitsvArthe / 7 / 3 / 7 / 7.329 kintyAve'vyayAdasattve tayoranta- yuSmadasmado'sobhAdisyAdeH / syAm / 7 / 3 / 8 / 753 // 30 // guNAgAdveSTheyasU / 7 / 3 / 9 / avyayasya ko d ca 73 // 31 // tyAdezva prazaste rUpap (73 / 10 / tUSNIkAm // 73 // 32 // atamavAderISadasamApte kalpapra- kutsitAlpAjJAte / 7 / 3 / 33 / dezyapdezIyar / 7 / 3 / 11 / anukampAtayuktanItyoH 73 // 34 // nAmnaH prAg bahu / 7 / 3 / 12 / ajAtena'nAmno bahusvarAdiyekelaM vaa| na tamabAdiH kapo'cchinnA 7335 dibhyaH / 7 / 3 / 13 / vopAderaDAko ca 73 // 36 / anatyante / 73 / 14 // RvarNovarNAtsvarAderAde k prakRtyA yAvAdibhyaH kaH / 73 / 15 / / ca / 73 / 37 kumArIkrIDaneyasoH / 7 / 3 / 16 / / lukyuttarapadasya kamna 73338 lohitAnmaNau / 7 / 3 / 17 / / lukcA'jinAntAt / 7 / 3 / 39 / raktAnityavarNayoH / 7 / 3 / 18 // SaDva kasvarapUrvapadasya svare 73 // 40 // kAlAt / 73 / 19 / dvitIyAt svarAdUrdhvam / 73 // 41 // zItoSNAhato 7320 / sandhyakSarAttena / 7342 / lUnaviyAtAt pazau / 73 / 21 / zevalAdyAdestRtIyAt / 71343 / snAtAdvedasamAptau / 7 / 3 / 22 / kacitturyAt / 73 / 44 / tanuputrANuvRhatIzUnyAt sUtra- pUrvapadasya vA 73 // 45 // kRtrimanipuNAcchAdana hasve 173 / 46 / rikta / 73 / 23 / kuTIguNDAdraH 7 / 3 / 47 bhAge'STamAJaH / 7 / 3 / 24 / zamyA rurau / 73 / 48 SaSThAt / 73 / 25 / kutvA hupaH / 73 / 49 / mAne kazca 173 / 26 // kAsUgoNIbhyAM tarahU / 7 / 3 / 50 / ekAdAkin cAsahAye 773 / 27 / vatsokSAzvarSabhAd hAse pit / 7 / 3 / 51 / prAranityAt kam / 7 / 3 / 28 // vaikAdvayonibharye DataraH 73052 / Page #357 -------------------------------------------------------------------------- ________________ (274) a0 pI0 su0 / 7 / 3 / 53 / ] [a0 pA0 sU0 / 7 / 3 / 105 / yattatkimanyAt / 73 / 53 / taptAnvavAdrahasaH / 7 / 381 / bahUnAM prazne Datamazca vA 73354 / pratyanvavAt sAmalomnaH 173 / 8 / 2 / vaikAt / 7 // 3 // 55 // brahmahastirAjapalyAvarcasaH 7383 / tAttamabAdezcAnatyante / 7 / 3 / 56 / praterurasaH saptamyAH 7384 / na sAmivacane (73057 / akSNo'prANyaGge / 7 / 3 / 85) nityaM ajino'N / 7 / 3 / 580 saGkaTAbhyAm / 73 / 86 / visAriNo matsye 7359 / pratiparonoravyayIbhAvAt / 7 / 3 / 87 / pUgAdamukhyakayo driH73|60| anaH / 7 / 3 / 88 vAtAdastriyAm / 7 / 3 / 61 / napuMsakAdvA / 73 / 89 // zastrajIvisaMghAyaD vA 7 / 3 / 62 / girinadIpaurNamAsyAgrahAyaNya vaahiikessvbraahmnnraajnyebhyH|73|63| paJcamavaryAdvA 173 / 90 vRkATTeNyaNa 7i3 / 64 / / saMkhyAyA nadIgodAvarIbhyAm / 7 / 3 / 9 / / yaudheyAdera 73 // 65 // zaradAdeH 7392 poderaNa / 73 / 66 / jarAyA jaras ca 7393 / dAmanyAderIyaH / 73167 / sarajasopazunAnugavam / 73 / 94 / zrumacchamIvacchirakhAvacchAlAvadUrNA- jAtamahavRddhAdukSNaH karmadhAravadvidabhRdabhijito gotre'No yny| yAt / 7 / 3 / 95 // 73 / 68 striyAH puMsodvandvAca 17396 / smaasaantH|73|69| RksAmaya'juSadhenvanaDuhavAGmanana kimaH kSepe / 7 / 3170 sA'horAtrarAtriMdivanaktaMnaJtatpuruSAt 7371 / divA'hardivorvaSThIvapadapUjAsvateH prAkTAt / 73 / 72 / SThIvAkSibhruvadAragavam / 7 / 3 / 97) bahorDaH / 73 / 73 / cavargadaSahaH samAhAre 73 / 98 / icU yuddhe / 73 / 74 / dvigorannaho'T / 7 / 3 / 99 / dvidaNDyAdiH / 7 / 3 / 75 / dvitrerAyuSaH / 7 / 3 / 100 / RkpUH pathyapo't / 7 / 3 / 76 / vAJjaleralukaH / 7 / 3 / 101 // dhuro'nakSasya / 73 / 77 / / khAryA vA 7 / 3 / 102 / saGkhyApANDUdakkRSNAdbhameH 73178 / vArdhAca / 7 / 3 / 103 / upasargAdadhvanaH 7379 / nAvaH 73 / 104 / samavAndhAttamasaH 73180 / gostatpuruSAt / 73 / 105/ Page #358 -------------------------------------------------------------------------- ________________ ( 275) a0 pA0 sU0 / 7 / 3 / 106 / ] [a0 pA0 sU0 / 7 / 3 / 158 / raajnskheH|73|106| nasuvyupatrezcaturaH / 7 / 3 / 131 // rASTrAkhyAbrahmaNaH 7 / 3 / 107 / antarbahiyAM lognaH / 7 / 3 / 132 / kumahadbhyAM vA 7 / 3 / 108 / bhAnnetuH / 73 / 133 // grAmakoTAttakSNaH 7 / 3 / 109 / nAbhernAmni / 73 / 134 // goSTAteH zunaH / 73 / 110 / nabahoco mANavacaraNe / 7 / 3 / 135 / prANina upamAnAt / 73 / 111 // nasudurvyaH saktisakthihalervA / aprANini |7 / 3 / 112 / 7 / 3 / 136 / pUrvottaramRgAca sakthnaH / 7 / 3 / 113 // prajAyA as / 7 / 3 / 137) uraso'gre / 73 / 114 // mandAlpAcca medhAyAH / 73 / 138 // saro'no'zmA'yaso jAtinA jAterIyaH sAmAnyavati 7 / 3 / 139 / mnoH / 73 / 115 / bhRtipratyayayAnmAsAdikaH / 73 / 140 / ahaH 7 / 3 / 116 / dvipadAddharmAdan / 73 / 141 // saGkhyAtAdahazca vA / 73 / 117) suharitatRNasomAjambhAt / 7 / 3 / 142 / sarvAMzasaGkhyA'vyayAt / 7 / 3 / 118 / dakSiNermA vyaadhyoge|7|3|143|| saGkhyAtaikapuNyavarSAdIrdhAcca supUtyutsurabhergandhAdidaguNe 7 / 3 / 144 / rAtrarat / 7 / 3 / 119 / vAgantau / 7 / 3 / 145/ puruSAyuSadvistAvatristA vAlpe 732146 / vam / 7 / 3 / 120 / vopamAnAt / 73 / 147 zvaso vasIyasaH / 7 / 3 / 121 // pAtpAdasyA'hastyAdeH 7 / 3 / 148 / nisazca zreyasaH 7 / 3 / 122 / / kumbhapadyAdiH / 7 / 33149 / na'vyayAt sakhyAyA ddH|73|123|| susaGkhyAt / 7 / 3 / 150 / saGghayA'vyayAdaGgule 73 / 124 / vayasi dantasya dtH|73|151|| bahuvrIheH kASThe TaH / 7 / 3 / 125/ striyAM nAmni 73 / 152 / sakthya'kSNaH svAGge / 7 / 3 / 126 / zyAvAsrokAdvA / 7 / 3 / 153 / dvitremUnoM vA / 7 / 3 / 127 vAgrAntazuddhazubhravRSavarAhAhimUSikapramANIsaGkhayADuH 173 / 128 zikharAt / 7 / 3 / 154 / suprAtasuzvasudivazArikukSacaturau- saMprAjAnorjujJo / 7 / 3 / 155 / NIpadA'japadaproSThapadabhadrapadam vorthAt 7 / 3 / 156 / 73 / 129 / suhRduhan mitrAmitre 7 / 3 / 157 / pUraNIbhyastatprAdhAnye'p 7 / 3 / 130 / dhanuSo dhanvan / 7 / 3 / 158) Page #359 -------------------------------------------------------------------------- ________________ (276 ) a0 pA0 sU0 / 7 / 3 / 159 / / [a0 pA0 sU0 / 7 / 4 / 24 / vA nAmni 73 / 159 / kekayamitrayupralayasya yAderiy ca / kharakhurAnnAsikAyA nas / 7 / 3 / 160 / 17 // 4 // 2 // asthUlAca nasaH / 7 / 3 / 161 // devikAziMzapAdIrghasatrazreyasastatupasagAt 7 / 3 / 162 / prAptAvAH 74 // 3 // ve. khunagram / 7 / 3 / 163 / vahInarasyait / / 4 / / jAyAyA jAniH 73164 / svaH padAntAtprAgaidaut / 74 / 5 / vyudaH kAkudasya luk / 73 / 165 / dvArAdeH 7 / 4 / 6 / pUrNAdvA 73 / 166 / nyagrodhasya kevalasya 74 / 7 / kakudasyAvasthAyAm 73 / 167 / nyako 7148 trikakud girau / 7 / 3 / 168 / najasvAGgAdeH / 7 / 4 / 9 / striyAmUdhason / 73 / 169 / zvAderiti / 74 / 10 / inaH kacU / 7 / 3 / 170 / itraH 74 / 11 RnnityaditaH / 7 / 3 / 171 / padasyAniti vA 7 / 4 / 12 / dadhyUramsapimadhUpAnacchAleH / proSThabhadrAjAte 7 // 4 // 13 // 7 / 3 / 172 / aNshaahtoH74|14|| pumanaDunnaupayolamyA ekatve / susavAddhAMdrASTrasya 74 / 15 / 7 / 3 / 173 / amadrasya dizaH / 4 / 16 / no'rthAt / 7 / 3 / 174 / prAggrAmANAm / 7 / 4 / 17 / zeSAdvA 7 / 3 / 175 // saGkhyAdhikAbhyAM varSasyA'bhAvini / na nAmni 7 / 3 / 176 / 74 / 18 IyasoH / 7 / 3 / 177 mAnasaMvatsarasyAzANakulijasyA- . nAmni 74 / 19 / sahAttulyayoge / 73 / 178) arddhAtparimANasyAnato vAtvAdeH / bhrAtuH stutau / 7 / 3 / 179 // 7 // 4 // 20 // nADItantrIbhyAM svaangge|7|3|180 prAdvAhaNasyaiye / 74 / 21 // niSpravANiH |73 / 181 // eyasya 74 / 22 / sudhvAdibhyaH / 7 / 3 / 182 // nA kSetrajJezvarakuzalacapalanipuNa zuceH / 7 / 4 / 23 // caturthaH paadH| jaGgaladhenuvalajasyottarapadasya tu vA / vRddhiA svareSvAdeNiti taddhite / 7 / 4 / 1 / 174 // 24 // Jain Education international Page #360 -------------------------------------------------------------------------- ________________ ( 277) a0 pA0 suu0|7|4|25|] [a0 pA0 sU0 / 7 / 4 / 73 / hRdgsindhoH74|25| ikaNyatharvaNaH 74|49 / prAcAM nagarasya 74 // 26 // yUno'ke 74/50 anuzatikAdInAm / 7 / 4 / 27 ano'Tye ye 74 / 5 / devatAnAmAtvAdau 7 / 4 / 28 / aNi 74452 / Ato nendravaruNasya 74 / 29 / saMyogAdinaH / 7 / 4 / 53 // sAravaizvAkamaitreyabhrauNahatyadhaivatya- gaathividthikeshipnnignninH|7|4|54|| hiraNmayam / 7 / 4 / 30 / anapatye 74 / 55 vAntamAntitamAntito'ntiyAntiSat ukSNorlak / 7 / 4 / 56 / 74 / 31 / brahmaNaH / 7 / 4 / 57/ vinmatorNISTheyasau lup / 7 / 4 / 32 // jAtau (74 / 58 alpayUnoH kanvA / 7 / 4 / 33 / acarmaNo mano'patye 7 / 4 / 59 / prazasyasya shr:/74||34|| hitanAmnovA 74 / 6 / vRddhasya ca jya: 7 / 4 / 35 // no'padasya taddhite / 74 / 61 / jyAyAn 744 // 36 // pADhAntikayoH sAdhanedau / 7 / 4 / 37 1 kalApikuthumitaitalijAjali kalApakuthumitatAlaja priyasthirasphirorugurubahulatRpradIrgha lAGgalizikhaNDizilA lisabrahmacAripIThavRddhavRndArakasyemani ca prAsthAsphAvaragaravahanapadrAghavarSavRndam / / sarpisUkarasadmasuparvaNaH / 7 / 4 / 62 / 74.38 / vAzmano vikAre / 7 / 4 / 63 // pRthumRdubhRzakRzadRDhaparivRDhasya RtorH| carmazunaH kozasaGkoce / 74 / 64 / 4 / 39 / prAyo'vyayasya 74 / 65 / bahorNISThe bhUya 74 / 4 / aniinaadvyho'tH74|66| bhUlakcevarNasya 174 / 41 // vizatesteDiti 74 / 674 sthUladUrayuvahasvakSiprakSudrasyAntasthA- avarNevarNasya / 7 / 4 / 68 derguNazcanAminaH / 7 / 4 / 42 / akadrUpANDvoruvarNasyaiye 74 / 69 / jyantyasvarAdeH 7 / 4 / 43 // asvayambhuvo'v 74/70 / naikasvarasya 7444 // RvarNovarNadosisusazazvadakadaNDihastinorAyane / / 4 / 45/ smAtta ikasyetoluk 74/71 / vAzina Ayanau / 74 / 46 / asakRtsaMbhrame 74 / 72 / eye jihmAzinaH 74 / 47) bhRzAbhIkSNyAvicchede dviH prAktaIne'dhvAtmano 7 / 4 / 48 mavAdeH 7473 // Page #361 -------------------------------------------------------------------------- ________________ ( 278) a0 pA0 suu0|7|4|74|] [a0 pA0 sU0 / 7 / 4 / 122 // nAnAvadhAraNe 7474 / dUrAdAmanyasya guruvaiko'nantyo'piAdhikyAnupUrye 74/75 lanRt / 7 / 4 / 99 / DataraDatamau samAnAM strIbhAva- hehaipveSAmeva / / 4 / 100 prazne / 74 / 76 / astrIzUdre pratyabhivAde bhogotranAmno pUrvaprathamAvanyato'tizaye / 7 / 4 / 77 / vA 7 / 4 / 101 // propotsampAdapUraNe / 7 / 4 / 781 praznA_vicAre casandheyasandhyakSarasyAsAmIpye'dho'dhyupari 7479 / didutparaH / 74 / 102 / vIpsAyAm / 74 / 80 tayoryo svara saMhitAyAm / 74 / 103 / plupcAdAvekasyasyAdeH / 7 / 4 / 81 // paJcamyA nirdiSTe parasya / 7 / 4 / 104 / dvandvaM vA / 7 / 4 / 82 // saptamyA pUrvasya / 4 / 105 / rahasyamaryAdoktivyutkrAnti SaSThayA'ntyasya 74 / 106 / yajJapAtraprayoge / 7 / 4 / 83 // anekavarNaH sarvasya 7 / 4 / 1071 lokajJAte'tyantasAhacarye / 7 / 4 / 84 / pratyayasya 74/108 / aabaadhe|7|4|85| sthAnIvAvarNavidhau / 7 / 4 / 109 / navA guNaH sadRze rit / 7 / 4 / 86 / svarasya pare prAgvidhI 74110 // priyasukhaM cAkRcchre / 7 / 4 / 87) na sandhiGIyakkidvidIrghAsadvidhAvaskavAkyasya parivarjane / 74 / 881 luki /73 / 111 // sammatyasUyAkopakutsane lupyayvRllenat / 7 / 4 / 112 // vAdyAmantryamAdau svare- vizeSaNamantaH / 74 / 113 / dhvantyazca plutaH / 74 / 89 / saptamyA AdiH / 7 / 4 / 114 / bharsane paryAyeNa 74 / 90 pratyayaH prakRtyAdeH / 7 / 4 / 115 // tyAdeH sAkAGkSasyAGgena / 7 / 4 / 91 // gauNo DyAdiH / 7 / 4 / 116 / kSiyAzIH praiSe 7492 citIvArthe / 74 / 93 // kRtsagatikArakasyApi / 4 / 117) pratizravaNanigRhyAnuyoge / 7 / 4 / 94 / paraH / 7 / 4 / 118 // vicAre pUrvasya / / 4 / 95 // sparddha 774 / 119 / omaH prArambhe / 7 / 4 / 96 / AsannaH 74 / 120 // heH praznAkhyAne 74 / 974 sambandhinAM sambandhe / 7 / 4 / 121 // prazne ca pratipadam / 74 / 98 / samarthaH padavidhiH / / 4 / 122 // ||smaapto'yN sptmo'dhyaayH|| iti kalikAlasarvajJa-zrIhemacandrAcAryaviracita-zrIsiddhahemacandrazabdAnuzAsanasUtrANi / Page #362 -------------------------------------------------------------------------- ________________ 2 prishissttm| // atha-zrIsiddhahemacandrazabdAnuzAsanastha-uNAdisUtrANi // -inetekRvApAjisvadisAdhyazodRsnAsani- vicipuSimuSizuSyavimRzusu. jAnirahINabhya uN / 1 / bhUdhUmUnIvIbhyaH kit / 22 / aArA kRgo vA // 23 // mlecchIDesvazca vA // 3 // ghuyuhipituzordIrghazca / 24 / nAkramigamizamikhanyAkaminyo- hiyo razca lo vA // 25 // Dit / / niSkaturuSkodarkAlarkazulkazvaphalkatudAdiviSaguhibhyaH kit / 5 / / kiJjalkolkAvRkkacchekakekAyavinde luk ca / 6 / skAdayaH / 26 // kRgo dve ca 7) dRkRnRmRzRdhRvRmRstukukSuladhicarikanigadimaneH sarUpe / 8 caTikaTikaNTicaNicaSiphalivamitaRtaSTit / / myavidevivandhikanijanimazikSAkica / 10 / rikUrivRtivallimallisallayalibhyo'pRpalibhyAM Tit pip ca pUrvasya / 11 / / kaH / 27 / kramimathibhyAM canmanau ca / 12 / ko ruruNTiraNTibhyaH // 28 // gamerjam ca vA / 13 / dhudhUndirucitilipulikulikSipikSuadupAntyaRdUbhyAmazcAntaH / 14 / / pikSabhilikhibhyaH kit / 29 / maSimaservA / 15 / chidibhidipiTervA / 30) hRmRphalikaSerA ca / 16 / kRSerguNavRddhI ca vA 31 // idudupAntyAbhyAM kididutoca / 17 / naJaH puMseH / 32 / / jjltitlkaakoliisriisRpaadyH|18| kIcakapecakamenakArbhakadhamakavadhakabahulaM guNavRddhI caadeH|19| laghakajahakairakaiDakAimakalamakakSuNelap / 20 / llkvttkbkaaddhkaadyH||33|| bhINzalivalikalyatimarcyarcima- zalibalipativRtinabhipaTitaTitajikutustudAdhArAtrAkApAnihAna- DigaDibhandivandimandinamikudu.. azubhyaH kaH // 21 // pUmanikhajibhya AkA 34 // yA pArA Page #363 -------------------------------------------------------------------------- ________________ (280) 70 sU0 / 35 / ] [u0 suu0| 81 // zubhigRhividipuligubhyaH kit / 35 / kaJcukAMzukanaMzukapAkukahibukaci. piSaH pipiNyau ca 36 / bukajambukaculukacUcukolmukabhAmavAkazyAmAkavArtAkavRntAkajyo vukpRthukmdhukaadyH|57) ntAkagUvAkabhadrAkAdayaH / 37) mRmanyaJjijalivalitalimalimallikrIkalyalidalisphaTidUSibhya ikH|38 bhAlimaNDibandhibhyaH UkA 58 AGaH paNipanipadipatibhyaH / 39 / zalyarNit / 59 / nasivasikasibhyo Nit / 40 kaNibhallerdIrghazca vA / 60 / pApulikRSikruzinazcibhyaH kit / 41 // zambUkasAmbUkavRdhUkamadhUkolUkorubU. prAGaH paNipanikaSibhyaH / 42 // kvrukaadyH|61|| muSerdIrghazca / 43 // kiro'Gko ro lazca vA / 62 / . syame sIm ca // 44 // rAlApAkAbhyaH kit / 63 / kuzikahRdikamakSikaitikapipIli kuliciribhyAmiGkak / 64 / kaadyH45| kaleraviGkaH / 65 / syamikaSidRSyanimanimalivalyali. kramerelakaH / 66 / pAlikaNibhya iikH|46| jIverAtRko jaiva ca / 67 jRpadRzRvRmRbhyo dverazcAdau / 47/ hRbhUlAbhya ANakaH / 680 RcyUjihRSISidRzimRDizili nilI priyaH kit / 69 / bhyaH kit / 48 mRdeo'ntazca vA / 49 / dhAlUziGghibhyaH 70 maNIkAstIkapratIkapUtIkasamIkavA. zIbhIrAjezcAnakA 71 // hIkavAlIkavalmIkakalmalIkatinti- aNeDit / 72 / DIkakaGkaNIkakiGkiNIkapuNDarIka- kneriink-73| caJcarIkapharpharIkajhajharIkaghardharIkA- guGa Idhukaidhuko / 74 / dayaH / 50 vRtastikaH / 75 mivmikttibhllikuherukH51|| kRtiputilatibhidibhyaH kit / 76 / saMvibhyAM kaseH52 iSyazimasibhyastakak / 77 // krameH kRm ca vA 53 / bhiyo dve ca 78 kamitimeo'ntazca // 54 // hRruhipiNDibhya ItakaH (79 / maNDermaDD ca 55 // kuSaH kit / 8 / kaNyarNit / 56 // balibilizalidamibhya AhakaH // 8 // Page #364 -------------------------------------------------------------------------- ________________ ( 281 ) u0 sU0 / 82 / ] [u0 sU0 / 134 / caNDibhallibhyAmAtakaH / 82 / sarteH surtha / 108 zleSmAtakAmrAtakAmilAtakapiSTA- sthArtijanibhyo ghaH / 109 / takAdayaH 83 maghAghavAghadIrghAdayaH / 110 / zamimanibhyAM khaH / 84 // sarteraghaH // 11 // zyaterica vA / 85 // kUpUsamiNabhyazcaT dIrghazca / 112 / pUmuhoH punamUrau ca / 86 / kUrcacUrcAdayaH / 113 // azerDit / 87 kalyavimadimaNikukaNikuTikauSeH killuk ca / 88 bhyo'cH|114| maheruccAsya vA 89 krakacAdayaH / 115 // nyungkhaadyH|90 pizerAcak / 116 // mayedhimyAmUkhekhau / 91 // mRtrapibhyAmicaH / 1971 gamyamiramyajigadichAgaDikhaDigR- mriyaterIcaN / 118 // bhRvRstRbhyo gH|12| laSerucaH kazca / 119 pUmudibhyAM kit / 93 // guDerUcaTU / 120 bhRvRbhyAM no'ntazca / 9 / / siverDit / 121 // dramo NidvA / 95 / cimeoMcaDazco / 122 / shRnggshaadiyH|96| kuTikulikalyudibhya iJcak / 123 // taDerAgaH / 97 tudimadipadyadi gugamikacibhyapatitabhitRpakRzRlvAderaGgaH / 98 // uchan / 124 // mRvRnRbhyo Nit / 99 // pIpUDo hasvazca / 125/ manermanmAtau ca / 100 / guluJchapili pinychaidhicchaadyH|126|| viDivilikurimRdipizibhyaH viyo jak / 1271 kit / 101 // puvaH pun ca / 128 sphulikalipalyAbhya iGgak / 102 // kuvaH kubkunau ca / 129 / bhaleridutau cAtaH / 103 / kuTerajaH / 130 / aderNit / 104 / bhiSebhiSabhiSNau ca vA / 131 // uciliGgAdayaH / 105 / murmur ca / 132 / mAGastuleruGgak ca / 106 / balevAntazca / 133 // kamitamizamibhyo Dit / 107) uTajAdayaH / 134 // Page #365 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 | 135 / ] kulerijak | 135| kRgo'JjaH / 136 / jhamerjhaH / 137 / cireriTo bhU ca / 149 / TiNTazcar ca vA / 150 / luSeSTaH | 138| namitanijanivasino luk ca / 139 / zamerluk ca vA / 165 / janipaNikijubhyo dIrghazca // 140 // paSThaidhiThAdayaH | 166 / ghaTaghATAghaNTAdayaH / 141 / mRzRkamyamiramirapibhyo'TaH | 167 / divyavizrukukarvizakikaGkikRpicapicamikamyedhikarkimarkika kkhitRkRsRbhRvRbhyo'TaH / 142 / pazcamAt DaH / 168 / kaNyaNikhanibhyo NidvA / 169 / kuguhunIkuNituNipuNimuNizunyAdibhyaH kit | 170 | kulivilibhyAM kit / 143 / kapaTakIkaTAdayaH | 144 | anila labhya ATaH | 145 | sRsRpeH kit / 146 / kiro lazca vA / 147 kapATavirATazRGgATaprapunnATAdayaH / 148 / RsRtRvyAlihyavicamiva miyamitrurikuheraGaH | 171 | vihaDakoDakuraDakeraDakroDAdayaH / 172 // ja'kRtRzRsRbhRvRbhyo'NDaH / 173 / pUgo gAdiH | 174 | vanesta ca / 175 / picaNDairaNDasvaraNDAdayaH / 176 / tRkRkRpikampikRSibhyaH kITaH / 151 / khaJjerarITaH / 152 / gRz2adRvRbhRbhya uTa uDazca / 153 / marmakamukau ca / 154 / narkuTakukkuTotkuruTamuruDapuruTAdayaH duro draH kUTazca dur ca // 156 / bandheH | 157| ( 282 ) capereTaH | 158 | gro Nit / 159 / kRzakzAkheroTaH | 160 / [ a0 pA0 sU0 / 185 / kapoTavakoTAkSoTakITAdayaH / 161 | vanikaNikAzyuSibhyaSThaH / 162 / pIvizikuNipRSibhyaH kit // 163 // kuServA // 164 // | 155 // lageruDaH / 177| kuzeruNDa | 178| zamiSaNibhyAM DhaH / 179 / kuNe: ki / 180 | naJaH saheH SA ca / 181 / iNurvizA veNipRkRtdRpipaNi bhyo NaH / 182 / ghRvIhrAzuSyuSitRSikRSyartibhyaH kit / | 183 | dro / 184 | thArU | 185| Page #366 -------------------------------------------------------------------------- ________________ ( 283 ) a0 pA0 sU0 / 186 / ] bhrUNa tRNaguNakAvarNatIkSNalakSaNAbhI kSNAdayaH / 186 | tRkRzRRpRbhRvRzrururuhilakSivicakSicukibukitayaGgimaGkakaGkicarisamI - reraNaH / 187 | kRguprakRpivRSibhyaH kit | 188 | dhRSivaracopAntyasya / 189 / cikaNakukkaNakRkaNakuGkaNatravaNolba NoraNalavaNavaGkSaNAdayaH / 190 / kRpiviSivRSidhRSimRSiyuSidru higraherANa / 191 | paSo Nit / 192 | kalyANapaNAdayaH / 193 / bRhadakSibhya iNaH | 194 Rtu kit / 195 RkRvRSRdAribhya uNaH / 196 / kSaH kit / 197 bhikSuNI | 198 | gAdAbhyAmeSNak / 199 / damyamitamimAvApUdhUgRjhasivasyasi vitasima sIbhyastaH | 200 | zIrI bhUdU mUghRpAdhAgcityartyaJjipasimusibusivisira midhurvipUrvibhyaH / kit | 201 | lUmro vA / 202 / susitanituserdIrghazca vA / 203 / putapittanimittotazuktatiktaliptasU ratamuhUrtAdayaH / 204 | kRgo yaH | 205 | ivarNAdirlupi / 206 | [ a0 pA0 sU0 / 228 / bhRmRzIyajikhalava liparvipacyaminamitamidRzihakiGkibhyo'taH | 207 | pRSiraJji sikikAlAvRbhyaH kit / 208 | kRvRkalya licilivilI lilAnAthibhya AtaMkU | 209 / hRzyAruhizoNipalibhya itaH | 210| natra ApeH / 211 | kuzipizipRSikuSikasyucibhyaH kit / 212 / hRga INU | 213 / ado bhuvo DutaH / 214 / kulimayibhyAmRtam / 215 / jIvermazca | 216 | kaberotaH p ca | 217 AsphAyerDit |218| jRvizibhyAmantaH / 219 / ruhinandijI viprANibhyaSTidAziSi / / 220 / tajibhUva divahivasi bhAsya disAdhimadigaDigaNDimaNDinandire vibhyaH | 221 | sImantahemantabhadantaduSyantAdayaH / / 222 / zakeruntaH / 223 / kaSerDit / 224 / gArtibhyasthaH | 225| avAd go'cca vA / 226 | nInUramituviciricisicizvihanipAgopAvodgAbhyaH kit / 227 | nyUbhyAM zIGaH | 228| Page #367 -------------------------------------------------------------------------- ________________ ( 284) a0 pA0 sU0 / 229 / [a0 pA0 sU0 / 278 / avabhRnikrasamiNabhyaH / 229 // iSerudhak / 256 / sarterNit / 230 korandhaH / 257 pthyuudhguuthkuthtithnithsuurthaadyH| pyAghApanyanisvadisvapivasya / 231 // jyatisivibhyo naH / 258 / bhRzIzapizamigamiramivandivaJci- SaserNit / 259 / jIviprANibhyo'thaH / 232 // raservA / 260 upasargAd vasaH / 233 // jINazIdIbudhyavimIbhyaH kit / 261 // vidibhidirudihibhyaH kit / 234 // servA / 262 / rorvA / 235 // sorU ca / 263 // javRbhyAmUthaH / 236 / ramesta ca / 264 / zAzapimanikanibhyo daH / 237 / kruzevRddhizca / 265 // ApoSpa ca / 238 // yusunibhyo mAGo Dit / 266 / gauH kit / 239 / zIlA sanvat / 267 vRtukusubhyo no'ntazca / 240 / dinanagnaphenacihanadhenastenacyaukuseridedau / 24 / knaadyH|268 iGyarbibhyAmudaH / 242 / yavasirasirucijimasjidedhisyandikakerNiddhA / 243 // candimandimaNDimadidahivahyAdekumudabudabudAdayaH / 244 // ranaH / 269 / kakimakibhyAmandaH / 245 / azo razcAdau / 270 / kalyalipulikurikuNimaNibhya undene luk ca / 271 / haneghetajaghau ca / 272 / kuperva ca vA / 247 / tudAdivRjiraJjinidhAbhyaH kit pRpalibhyAM Nit / 244 yamerundaH / 249 // sUdhUbhUbhrasjibhyo vA / 274 / muceDukundakukundau / 250 // vidanagaganagahanAdayaH / 275 / skandyamibhyAM dhaH // 25 // saMstuspRzimantherAnaH / 276 / neH syateradhak / 252 / yuyujiyudhibudhimRzizIzibhyaH kit maGge luk ca / 253 // / 277 aargervdhH|254|| mumucAnayuyudhAnazizvidAnajuhurANaparAccho Dit / 255 jihiyANAH / 278 // indak / 246 / 1273 / Page #368 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 279 / [ a0 pA0 sU0 / 328 | RJjira jimandisahyarhibhyo'sAnaH / dalicalita likhajidhvajikacibhyo'paH / 279 / ruhiyajeH kit | 280 | 281 / zyAkaThikha lina labhya vikuNDibhya inaH / | 282 | vRjitu hipulipuTibhyaH kit / 283 / vipinAjinAdayaH | 284 | ( 285 ) mahedvA 285 | khalihiMsibhyAmInaH / 286 | paThet // 287 yamyajizakyarjizIyajitRbhya unaH / 288| laSeH za ca / 289 | pizimithikSudhibhyaH kit / 290 | phale'ntazca / 299 / vIpatipadibhyastanaH / 292 | pRpUbhyAM kit |293 / kRtyazaubhyAM snak | 294 | arteH zasAnaH / 295 / bhASAcaNicamiviSisRpRtRzItalyali zamiramivapibhyaH paH / 296 / yusukkurutucyustvAderUca // 297| kRtyRsRbhya Ur cAntasya / 298 | zadibAdhikhanihaneH pa ca / 299 / pampAzilpAdayaH | 300| pipUbhyaH kit / 301 niyo vA / 302 | ubhyaverluk ca / 303 / / 304 / kit // 305 | bhujikutikuTiviTikuNikuSyuSibhyaH zaMzeH za iccAtaH / 306 / viSTapolapavAtapAdayaH | 307 | kalerApaH | 308| vizeriSak / 309 / dalerIpo dila ca / 310| uDerupak |311| aza UpaH pazca / 312 / sarteH SapaH | 313 / zIbhyAM phaH | 314 // kaligalerasyocca | 315 / zaphakaphaziphAzophAdayaH | 316 | valinitanibhyAM baH / 317| zamya merNidvA // 318 | zalyaleruccAtaH / 319/ / tumbastambAdayaH | 320| kukaDikaTivaTerambaH | 321 / kadeNidvA // 322| zilavilAdeH kit / 323 / hiNDivile: kimbo na luk ca // 324 // DInIbandhiyRdhicalibhyo DimbaH / / 325 / kuDyundicurituripurimurikuribhyaH kumbaH / 326| gRdUramini janyartidalibhyo bhaH / iNaH kit / 328| 1327| Page #369 -------------------------------------------------------------------------- ________________ / 354 // ( 286 ) a0 pA0 sU0 / 329 / ] [a0 pA0 sU0 / 374 / kRzRgazalikalikaDigardirAsiramiva- udvaTikulyalikuthikurikuTikuDikuDivallerabhaH / 329 // sibhyaH kumaH / 351 / sanerDit / 330 kundumalindumakukkumavidrumapaTumARSivRSilusibhyaH kit / 331 // dayaH / 352 / siTikimyAmibhaH sairaTiTau ca / kuthigudherUmaH / 353 / 332 // vihAvizApacibhidyAdeH kelimaH / kakerubhaH / 333 // kukeH ko'ntazca / 334 // do ddimH|355| damo duND ca / 335 // DimeH kit / 356 / kRkalerambhaH / 336 / sthAchAmAsAsUmayanikaniSasipalikAkusibhyAM kumbhaH / 337 / kalizalizakISyisahibandhibhyo aristusuhuspRdhasmRkSiyakSibhAvA yH|357) vyaadhaapaayaavlipdiniibhyomH|338| natro halipateH / 358 / grasihAgbhyAM grAjihau ca / 339 / sajeca / 359 / vilibhilisidhIndhidhUsUzAdhyArusi ra mRzIpasivasyanibhyastAdiH 360 / RSijanipuNikRtibhyaH kit / 361 / vizuSimuSISisuhiyudhidasibhyaH kita kuleI ca vA 362 / 340 / kSuhibhyAM vA / 341 // agapulAbhyAM stambharDit / 363 zikyAsyADhyamadhyavindhyadhiSNyAavehasvazca vA 342 // dhanyahamyasatyanityAdayaH / 364 / serI ca vaa343|| kuguvlimliknnitnyaamyksseryH||365| bhiyaH So'ntazca vA // 344 / cAyeH kek ca / 366 / tijiyujerga ca / 345 // lAdibhyaH kit // 367 / rukmagrISmakUrmasarmajAlmagulmaghromapa- kaseralAdiricAsya / 368 / ristomasUkSmAdayaH / 346 / vRGaH zaSau cAntau / 369 // mRpRprathicarikaDikarderamaH // 347) gayahRdayAdayaH / 370 / averdha ca vA 348 mucerghayaghuyau / 371 / . kuTTiveSTipUripiSisicigaNyarpivRma- kulilalikalikaSibhyaH kAyaH / 372 / himya imaH // 349 / zrudakSigRhispRhimaherAyyaH / 373 / vayimakhacimAdayaH / 35 // dadhiSAyyadIdhISAyyo / 374 / Page #370 -------------------------------------------------------------------------- ________________ a0 pA0 sU0 / 375 / ] kauteriyaH | 375 / kRmaH kit / 376 | mRjerNAlIyaH || 377 testAdiH || 378| prAgrAji ra mithAjyarteranyaH | 379 | hiraNyaparjanyAdayaH | 380 | vadisahibhyAmAnyaH / 381 / vRGa eNyaH | 382/ madeH syaH / 383 / rucibhujibhyAM kiSyaH | 384| vacyarthibhyAmuSyaH | 385 / vaco'dhya ut ca / 386 / bhavRdhiruvijya giramivamiva pijapizakisphAyivandIndipadimadimandicandidasighasina sihasyasivAsidahisahibhyo raH | 387 | RjyajitazcivaJciripisUpitR pipicupikSipikSupikSudimudirudichidibhidikhidyundidambhizubhyumbhidazicisivahivisivasizucisidhigRvivandhivitivRtinIzI susubhyaH iNdhAgbhyAM vA / 389 / cumbikumbitumberna luk ca / 390 | bhadeva | 391 | ( 287 ) cakiramivikaseruccAsya / 393 | zaderUcca / 394| kRteH krUkRcchau ca / 395 / [ a0 pA0 sU0 / 410 / khurakSuradUragauraviprakuprazvabhrAbhra dhUvA ndharandhrazilindhaupuNDratIvanI - zIvrogratugrabhugranidrAtandrAsAndragundrArijrAdayaH | 396 / RcchicaTiva TikuTikaThivaThimaThayaDizIkRzIbhRdibadikandimandisundimanthimajipaJjipiJjikamisamicamivamibhramyamidevivAsikAspatijIvivarvikuzudoraraH / 397| averSu ca vA / 398| mRtyudipiThikurikuhibhyaH kit / dayaH / 403 / mudigUribhyAM Tidgajau cAntau | 404 | kit / 388 | agyaGgimadimandikaDikasikAsimRjieJjalimalikacibhya AraH / // 405 // |399| zAkheridetau cAtaH / 400 | zapeH phU ca / 401 | damerNidvAdazca DaH / 402 | jaTharakrakaramakarazaMkara karpakUrparatomarapAmaraprAmaraprAdmarasagaranagaratagarodarAdarazadaradara kukara kukundara gorva rAmbara mukharakharaDaharakuJjarAjagarA traH kAdiH |406 | cijizusimitamyamyarderdIrghazva | 392 | kRgo mAdizca // 407 | tuSikuThibhyAM kit // 408| kamerata ucca | 409 | kaneH kovidakarbudakAJcanAzca // 410 Page #371 -------------------------------------------------------------------------- ________________ (288) a0 pA0 sU0 / 411 / ] [a0 pA0 sU0 / 450 / dvArazRGgArabhRGgArakahArakAntArakedA- mhiknnicnnynniplylishlimyorkhaarddaadyH|411|| Nit / 428 madimandicandipadikhadisahivahi- sthAviDeH kit / 429 / / kRsabhya iraH / 412 / sindUraka--rapattUradhuttarAdayaH / 430 / shvshshericaatH413| kugupatikathikuthikaThikaThikuTigaDizranthe zitha ca / 414 / guDimudimUlidezibhyaH keraH / 431 // azerNit / 415 / zaterAdayaH / 432 // zuSISibandhirudhirucimucimuhimihi- kaThicakisahibhyaH oraH / 433 // timimudikhidicchidibhidisthAbhyaH korcormorkishorghorhoraadoraadyH| kit|416| 434 // sthvirpitthirsphiraajiraadyH|417 kizRvRbhyaH karaH / 435 // kRzRpRpugmaJjikuTikaTipaTikaNDizau. sUpUSibhyAM kit / 436 / NDihiMsibhya iirH|418|| anikAbhyAM trH|437| ghasivazipuTikurikulikAbhyaH kit / iNapUbhyAM kit / 438 / 419 / mIjyajimAmadyazovasikibhyaH srH| kazeo'ntazca / 420 439 vanivapibhyAM Nit / 421 // kRdhUtanyuSibhyaH kit / 440 / jambIrAbhIragabhIragambhIrakumbhIrabha- gRshdvRgctikhttikttinissdibhyoddiirbhnnddiirddinnddiirkirmiiraadyH| varaT / 441 / / 422 // aznoterIcAdeH / 442 / / vAzyasivAsima simathyundimandi- nImIkutucerdIrghazca / 443 // caticajhyaGkikarbicakibandhibhya tIvaradhIvarapIvarachitvarachattvaragaharo. uraH / 423 / paharasaMyadvarodumbarAdayaH / 444 / maGkanaluk vocAsya / 424 // kaDerevarAGgarau / 445/ vidheH kit / 425 // baT / 446 // zvazurakukunduradarduranicurapracuracikura- jibhRmRbhrasjigaminaminazyasihanivikukurakukkurakukurazarkuranUpuraniSThura- vRddhizca / 447 / vithuramadUguravAgurAdayaH / 426 / divedyauM ca / 448 mImasipazikhaTikhaDikharjikarjisarji- sUmUkhanyuSibhyaH kit / 449 / kRpivallimaNDibhya uurH|427) strI 450 Page #372 -------------------------------------------------------------------------- ________________ u0 sU0 / 451 / ] [u0 sU0 / 487 / huyAmAzruvasibhasiguvIpacivacidhRya- mRjikhanyAhanibhyo Dit / 472 / myamimanitanisadichAdikSikSadila- sthovA / 473 / pipatidhUbhyastraH / 451 // muraloralaviralakeralakapiJjalazvitervazca mo vA / 452 / kajalejalakomalabhRmalasiMhalagamerA ca / 453 / kAhalazUkalapAkalayugala bhagala. cimidizaMsibhyaH kit / 454 / vidlkuntlotplaadyH|474| putrAdayaH / 455 // RkRmRvRtanitamicaSicapikapikIvRgnakSipacivacyamivamivapibadhiyaH / liplivlipshcimnggignnddimnnddijiptikddibhyo'trH|456| caNDitaNDipiNDinandinadizasovidaH kit / 457 / kibhya aalH|475|| kRteH kRnt ca / 458 kUlipilivizibiDimuDikuNibandhivahikaTyazyAdibhya itraH / 459 / pIprIbhyaH kit / 476 // bhUgRvadicaribhyo Nit / 460 / bhajeH kagau ca / 4771 tanitRlApAtrAdibhya utraH / 461 / sartergo'ntazca / 478 // zAmAzyAzakyambyamibhyo lH|462| patikRlUbhyo Nit / 479) cAtvAlakakAlahintAlavetAlazukazImubhyaH kit / 463 // jmbaalshbdaalmmaaptaalaadyH|480| bhillaacchbhllsauvidllaadyH|464| kalyanimahidramijaTibhaTikuTicamRdikandikuNDimaNDi maGgipaTipATizakikevRdevRkamiyami NDizaNDituNDipiNDibhUkuki ___ bhya ilaH / 481 // zalikalipaligudhvazcicazci bhaNDenaluk ca vA / 482 / capivahidihikuhitRsRpi gupimithidhubhyaH kit / 483 / zitusikusyanidrameralaH / 465 / sthnnddilkpilvickilaadyH|484| nahi laGgerdIrghazca / 466 / hRSivRticaTipaTizakizaGkitaRjaneo'ntazca / 467 NDimaGgyutkaNThibhya ulaH / 485 / tRpivapikupikuzikuTivRSitusibhyaH / sthAvaGkibaMhibindibhyaH kinnakit / 468 / luka ca 486 // korvA / 469 // kumulatumulaniculavajulamajuzameva ca vA / 470 / lapRthulavizaMsthulAGgulamukulazacho DaggAdi / 471 / kulaadyH|487 Page #373 -------------------------------------------------------------------------- ________________ 0 sU0 / 488 / ] piJjimaJjikaNDigaNDiba libadhivazcibhya UlaH / 488 | to dIrghastu vA / 489 / kulipulikuzibhyaH kit // 490/ ( 290 ) naJo bhuvo Dit / 512/ liherjiha ca / 513| dukUlakukUlabaccUlalAGgulazArdUlAdayaH prahrAhrA yahA svacchevAgrIvA mIvAnvAdayaH maherelaH ||492| kaTipa TikaNDigaNDizakikapicahi bhya olaH / 493 | |491 / zIDApo hasvazca vA / 506 / urdergha ca |507 | gandheracantiH | 508 | laSerliSu ca vA / 509/ saleNiddhA |510 / valipuSeH kalakU | 496/ migaH khalazcaicca | 497| zrI no'nto hrasvazca / 498 / zamikabhipalibhyo balaH / 499 / tulvalelvalAdayaH | 500| zIGastalakpAlavAlaNvalaNvalAH / 501 rucikuTikuSikazizAlidrubhyo mlk| | |502 | kuzikamibhyAM kulakumau ca / 503 / pateH salaH / 504 / laTikhaTikhalina likaNyazausRzRkRgRdpU zapizyAzAlApadihasINabhyo vaH / |505 | [ u0 sU0 / 534 / niSaSyRSi SiNivizivilya maNiva serNit / 516 / malervA |517| grahyAdbhyaH kit / 494| piccholakallolakakolamakolAdayaH / kitikuDikurimuristhAbhyaH kit / |495 / 1518| kairava bhairavamutavakAraNDavAdInavAdayaH / 1519| vipRbhyaH kit ||511| 1514| DivaDilacaNipaNipalliballerayaH / 1515/ zRNAterAvaH / 520 / pratherivar pRth ca / 521 / palisa cerivaH H zvaH pAr ca // 523 / spRzeH kuDituDyaDeruvaH / 524 | nIhriNudhyaipyApAdAmAbhyastvaH / 525 / : / 522 / kRjanyedhipAbhyaH itvaH / 526 / / pAdAvasyamibhyaH zaH | 527 | kRvRbhRvanibhyaH kit / 528| korcA | 529 / klizaH ke ca / 530 | ureraza | 531 | leSTit / 532 | palerAzaH | 533| kanerIzcAtaH / 534 | Page #374 -------------------------------------------------------------------------- ________________ ( 291 ) u0 suu0| 535 / ] [ u0 sU0 / 586 // kulikanikaNipalivaDibhyaH kishH| koradUSATarUSakArUSazailUSapiJjUSA1535 dayaH 561 // baleNidvA / 536 / kalemaSaH / 562 // tinizetizAdayaH / 537) kulezca mASak / 563 // majyaGkibhyAmuzaH 5385 mAvAvadyamikamihanimAnikaSyazipaartINabhyAM pizatazo / 539 / cimuciyajivRtRbhyaH saH 564 / vRkRtRmiingmaabhyHssH540| vyavAbhyAM tanerIca veH565| yogaca vA 541 / pluSeH plaS ca / 566 / snupUsamvarkalUbhyaH kit / 542 / RjiriSikuSikRtitra cyundibhyaH zliSeH ze ca / 543 // kit / 567) gudhigRdhesta ca 568 / koraSaH 544 // yujalerASaH 1545 // tapyaNipanyalyaviradhinabhinamyami camitamicavyatipaterasaH / 569 / arissH|546| mayavibhyAM Tit 547 // mRvayibhyAM Nit / 570 / vahiyubhyAM vA 571 / ruhervRddhizca 1548 // divAdirabhilabhyayuribhyaH kit / 572 / amimRbhyAM Nit / 549 // phanasatAmarasAdayaH / 573 / tavervA 550 yubalibhyAmAsaH 574 / kale: kilba ca 551 // kileH kit / 575/ najo vythe| 1552 / talikasibhyAmIsaN / 576 / kRtRbhyAmISaH / 553 // serDit 577) RjizRpabhyA kit 554 // perusaH / 578 // amervarAdiH 555 / paTivIbhyAM TisaDisau 579/ uSeo'ntazca / 556 / tsH|580 kapUnahihanikalicalicapivapikRpi- iNaH // 581 // hayibhya uSaH // 557 / pIGo nasak / 582 // vidipRbhyAM kit 558 kRkuribhyAM pAsaH / 583 // apuSadhanuSAdayaH 559 // kalikulibhyAM mAsaka 584 / khaliphalivRpakRjalambimaJjipIviha- alerambusaH / 585) nyaGgimaNigaNDyartibhya USaH 560 lUgI haH 586 / Page #375 -------------------------------------------------------------------------- ________________ (192) u0 suu0| 587 / ] [u0 sU0 / 626 / kito ge ca / 5871 kilipilipiziciTitruTizuNThi hiMseH sim ca / 588 tuNDikuNDi bhaNDihuNDihiNDikRpa kaTipaTimaTilaTilalipalikalya piNDicullibudhimithiruhidiviniragilagerahaH / 589 / kIrtyAdibhyaH / 608 / / pule kit / 590 / nAmyupAntyakRgRzapapUbhyaH kit / vRkaTizamibhya aahH|591|| vileH kit / 592 / vidivRtervA / 610 / nira iNa Uhaz / 593 // tRbhramyadyApidambhibhyastittirabhRmAdastyUhaH 594 / dhApadebhAzca / 611 // anerokahaH 595 // manerudeto cAsya vA / 612 / valerakSaH 596 kramitamistambhericca namestu vA / 613 // lAkSAdrAkSAmikSAdayaH 597 / ambhikuNThikampyahibhyo na luk ca / saminikaSibhyAmAH / 598 // / 614 // divipurivRSimRSibhyaH kit / 599 / / ubhetrau ca / 615 // veH sAhAbhyAm / 600 / nIvIprahRbhyo Dit / 616 // vRmithidizibhyasthayaTyAzcAntAH / vo rice svarAnno'ntazca 1617 kamivamijamighasizaliphalitali 6011 taDivajivrajidhvajirAjipaNivaNimucisvaderdha ca / 602 / sobaeNga Aha ca / 603 / vadisadihadihanisahivahitapivapi bhaTikazcisaMpatibhyo Nit / 618 // sanikSamiduSe / 604 / Dit / 605 / kRzRkuTigrahikhanyaNikaSyalipalisvarebhya iH|606| carivasigaNDibhyo vA / 619/ padipaThipacisthalihalikalibalina pAdAcAtyajibhyAm / 620 / vallipallikaTicaTivaTivadhigAdhya naherbha ca / 621 // rcivandinandyavivazivAzikA. azo razcAdiH / 622 // zicharditatrimantrikhaNDimaNDica. kAyaH kirica vA / 623 // NDiyatyaJjimasyasivanidhvanisani- varddharakiH / 624 / gamitamigranthindhijanimaNyAdisanerDakhiH / 625 / bhyaH / 607 / koDikhiH / 626 / Page #376 -------------------------------------------------------------------------- ________________ ( 293 ) u0 sU0 / 627 / / [u0 sU0 / 680 / mRzcikaNyaNidadhyavibhya IciH / 627) khalyamiramivahivasyarteratiH / 653 / vego Dit / 628 hanteraMha ca / 654 / varNit / 629 // vRgo vrat ca / 655 kRpizakibhyAmaTiH / 630 / aJceH ka ca vA 656 / zreDiH / 63 // vAterNidvA / 657 cameruccAtaH / 632 // yoH kit / 6585 muSeruNa cAntaH / 633 / / pAtervA / 659 / kAvAvIkrIzrizrukSujvaritUripUribhyo / agivilipulikSiperastik / 660 / nniH|634| gRdhergabh ca 661 / RghumakuvRSibhyaH kit / 635 / / vasyartibhyAmAtiH / 662 / pRSihRSibhyAM vRddhizca / 636 / abheryAmAbhyAm / 653 // hUrNidhUrNibhUrNighUryAdayaH / 637 / yajo ya ca 664 // RhRmRmRdhRbhRkRtagraheraNiH / 638 // vadyavicchadibhUbhyo'ntiH / 665 / kakericcAsya vA 639 / zakentiH / 666 // kakerNit / 640 / naJo dAgo DitiH / 667 kRSezca cAdeH / 641 // deGaH / 668 kSipeH kit / 642 / vIsaGgyasibhyasthik / 669 / AGaH kRhazuSeH snH|643| saarerthiH|670| vArisAderiNik / 644 // niSaJjarSit / 671 / adestrINiH / 645 // udarterNidvA / 672 / plujJAyajiSapipadivasivitasimya- aterithiH / 673 / stiH / 646 / tanerDit / 674 / prathelak ca vA 6471 uSeradhiH / 675 // koryaSAdiH / 648 vido radhik / 676 / gro gRS ca / 641 / vIyusuvahyagibhyo niH / 677 / sorasteH zit / 650 / dhUzAzIGo hRsvazca / 678 hamuSikRSiriSiviSizozucyasipUyI- ludhUpracchibhyaH kit / 679 // NamabhRtibhyaH kit / 651 // sadivRtyamidhamyazyaTikaTayaveraniH / kucyorno'ntazca / 652 / 1680 Page #377 -------------------------------------------------------------------------- ________________ 707) ( 294) u0 sU0 / 681 / ] [ u0 sU0 / 730 // rajeH kit / 681 // muSipluSizuSikuSyasibhyaH sik / arteratniH / 682 // egheriniH|683| gopAderanerasiH 708 / shkruniH|684| vRdhapavRsAbhyo nsiH709| adermaniH / 685 triyo hik 710 // damerdubhirdum ca / 686 / tRstRtandritantryavibhya IH 1711 // nIsAvRyuzavalidalibhyo miH / 687 naDeNit / 712 / azo razcAdiH / 688 vAtAt pramaH kit / 713 // srteruuccaatH|689|| yApAbhyAM dve ca 714 / kRbhUbhyAM kit / 690 / lakSermo'ntazca / 715 / kSaNerDayiH / 691 // bhRmRtRtsaritanidhanyanimanimasji. taGkivayaGkimaka,hizadyadisadya- zIvaTikaTipaTigaDicaJcyasivazauvapivazibhyo riH / 692 / sitrapizasvRsnihiklidikandIndibhUsUkuzivizizubhibhyaH kit / 693 / vindhandhivandhyaNiloSTikunthibhya . jaSo razca vaH / 694 / uH716|| kundrikuyAdayaH / 695 / / syandisRjibhyAM sindhrajau ca / 717) raashdishkikdydibhystriH|696|| paMsedardIrghazca / 718 // pateratriH 697 / azerAno'ntazca 719 // nadivallyatikRterariH / 698 // name k ca 720 masyasighasijasyaGgisahibhya uriH| manijanibhyAM dhatau ca / 721 // muhe kit / 700 / arjej ca 722 // dhUmUbhyAM likaliNau / 701 // kRtestA ca |723 / . pAvyaJjibhyAmaliH 702 // neraJceH / 724 // mAsAlibhyAmokulimalI 703 / / kimaH zrI Nit / 725 // dRpRvabhyo viH704|| mivahicaricaTibhyo vA 726 / jazRstRjAgRkRnIghRSibhyoGit / 705 / RtRzRbhRbhrAdibhyo ro lazca / 727 / chavichivisphavisphivisthavisthivida kRkasthUrAdvacaH k ca / 728 / vidIvikikivididividIdiviki- pRkaahRssidhRssiissikuhibhidividimRdikiidivikikidiivishivyttvyaadyH| vyadhigRdhyAdibhyaH kit / 729 / 1706 / rabhiprathibhyAmRJca rasya / 730 / Page #378 -------------------------------------------------------------------------- ________________ u0 sU0 / 731 / ] spazibhrasjeH sluk ca / 731 / duHsvapavanibhyaH sthaH | 732 / haniyAkRbhRto dve ca / 733 / kRgra Rta ur ca | 734| pacericAtaH / 735| arterUrca | 736| mahat / 737| uDU ca bhe / 738 / zliSeH ka ca / 739/ raGghilaGkiGghaliGgernaluk ca | 740| pImRgamitradevakumAra lokadharmavizva sunAimAverayo yuH | 741 parAGbhyAM zukhanibhyAM Dit / 742 | zubheH sa ca vA / 743 / dyudrubhyAm |744| haripItamitazatavikukadUbhyo druvaH / 1745 / kevayubhuraNyvadhvarthyAdayaH | 746| zaH sanvacca / 747/ : 748 | kaizIzamiramibhyaH kuH | 749 | hiyaH kidro lazca vA / 750 kiraH Sa ca / 751 / caTikaThipardibhya AkuH | 752 / ( 195 ) upasargAccerDit |754| zaleraGkuH | 755 / sRbhyAM dAkukU / 756 / [ OM0 sU0 / 784 iSeH svAkuk ca / 757 phalivalyamerguH |758| damerluk ca | 759| herhin ca // 760 | prIkaipainIle raGguk | 761 / avyrtigRbhyo'duH| 762 / zalerAduH / 763 / sivikuTikuTikukkuSikRSibhyaH kit / kRlAbhyAM kit // 780 | / 753 / taryatuH / 781 / jIverAtuH | 782 | yamek |783 / zIDo dhukU / 784 | aJjyaveriSTuH | 764 / tamimanikaNirayo DuH // 765 | panerdIrghazca // 766 / palisRbhyAmANDukaNDukau / 767 | ajisthAvRrIbhyo NuH 768 viSeH kit / 769 | kSiperaNuk | 770 | ariSNuH / 771 | kRhabhUjIvigamyAdibhya eNuH | 772 | kRsi kamya migamita nimanijanyasi - masisacyavibhAdhAgAglAmlAhanihAyAhiku zipUrayastun / 773 | basefrNadvA |774 | paH pIpyau ca vA / 775 / Apo'p ca / 776 / aJjyarteH kit / 7774/ cAyaH ke ca / 778 / vahimahiguhyeSibhtho'tuH | 779 / } Page #379 -------------------------------------------------------------------------- ________________ u0 sU0 / 785 / ] dhUgo dhun ca | 785 | dAbhAbhyAM nuH / 786 / theH zit / 787| suGa: kit // 788 | ho jahU ca / 789 / vaceH kagau ca / 790 / kuhanestunuko 791| gameH : sanvacca / 792/ dAbhUkSayundinadivadipatyAderanuda | / 793 / kRzerAnuk / 794 | jIveradAnuk | 795| va'ceraknuH / 796 / hRSipuSidhuSigadimadinandigaDi maNDaja nistanibhyo NerinuH / 797 ( 196 ) kasyartisyAmipukU / 798 kamyamibhyAM buH | 799 aneramuH | 800 | yajizundhidahidasinimanibhyo yuH / 1801 // bhujeH kit |802 | sarayvanyU |803 | bhUkSipicareranyuk |804 / mutsyuk / 805 | cinIpImyazibhyo ruH / 806 | rupUbhyAM kit ||807/ khano luk ca |808/ janihanizartesta ca / 809 / imanaH zIDo Dit / 810 | ziyugerunamerSAdayaH / 811 [ u0 sU0 / 839 / ] kaTikuTyarteraruH / 812 / karkairAruH / 813| urverArUdetau ca / 814 | kRSi kSudhipIkuNibhyaH kit / 815/ zyaH zIta ca / 816 / tumberuruH ||817| kandeH kundU ca / 818 camerUruH / 819 / zIGo luH ||820 | pIDaH kit ||821 | lasjIzilerAluH // 822/ Apo'p ca / 823 / gUhalu guggulukamaNDalavaH | 824| praH zuH / 825| masjISyazibhyaH suk / 826 / tRpalimalerakSuH | 827| uleH kit ||828| kRSicamitanidhanyandi sarjikharjibhajilasjIyibhya UH / 829 / phaleH phela ca / 830 / kaSecchau ca SaH | 831 / vaherSu ca |832 / mRjerguNazca |833 | ajerjo'ntazca / 834 | kasipadyartyAdibhyo Nit / 835 | arDo'ntazca / 836 | aDo chU ca vA / 837 | naJo lambernaluk ca / 838| kaphAdIrerla ca / 839 / Page #380 -------------------------------------------------------------------------- ________________ u0 sU0 / 840 / ] Rto rat ca |840| habhicapeH svarAnno'ntazca / 841 / dhRSedidhiSa didhISau ca / 842 / bhramigamitanibhyo Dit / 843 | nRti dhiruSikuhibhyaH kit / 844| tRkhaDibhyAM DUH / 845 / hRddRbhyAM duH / 846 / kaminibhyAM bUH | 847 zakerandhUH 1848 | kRgaH kAdiH / 849 / yogaH | 850 | kAcchIGo DerUH / 851 / diva RH | 852 | soraseH / 853 / niyo Dit ||854 | savyAt sthaH / 855 / yatinanandibhyAM dIrghazca / 856 | zAsizaMsinIrukSubhRbhramanyAdibhya stRH | 857 | pAterica / 858| mAnibhrAjerluk ca / 859 / jAyA migaH | 860| Apo'p ca / 861 / nameH pa ca / 862 / hupUggonnIprastupratihRpratisthAbhya ( 297 ) niyaH SAdiH | 864| spaSTRkSavahitrAdayaH | 865 / rAteH / 866 / kendra Rtvija |863 | [ u0 sU0 / 895 / gamibhyAM DoH ||867 glAnudibhyAM DauH | 868 | toH kik / 869 | drAgAdayaH | 870 / srazca / 871 / taneDUvac ||872 | pAreraj / 873 / RdhipRthibhiSibhyaH kit / 874 | bhRpaNibhyAmij bhuravaNau ca / 875 / vazeH kit / 876 / lar3veraT naluk ca |877 | sarteraD ||878| IDeraviD hrasvazca |879/ kvipi mlecchazca vA // 880 | tRpaH kat / 881 / saMzvadvehatsAkSAdAdayaH 1882 | paTacchapadAdayo'nukaraNAH / 883 | hivRhimahiSRSibhyaH katRH | 884 | gamerDidUdve ca / 885 / bhAvaH / 886 | haruhiyuSitaDibhya it 1887 | udakAcchraverDit ||888 mra ut 1889| gro mAdiva / 890 | zakreRt / 891 | yajeH ka ca / 892 / pAteH kRth / 893 / zRdRbhaserad / 894 / tanityajiyajibhyo DadU // 895 | Page #381 -------------------------------------------------------------------------- ________________ 30 sU0 / 896 / ] iNastad ||896 / praH sad | 897 | droha |898 | yuSyasibhyAM kmad / 899 / ukSitakSyakSIzirAjidhanvipaJcipUSiklidisnihinumasjeran | 900 | yuvRSizizudivipratidivibhyaH ( 298 ) kit / 901 / zvanmAtarizvanmUrdhanplIhannarya mantrizvapsanparijvanmahannahanmaghavanna dharvanniti / 902 | zaubhyAM tan // 903 // snAmadipadyartipRzakibhyo van / 904 | graherA ca / 905 | RzIkuziruhijikSihasRdRbhyaH sRjeH srasRkau ca / 907| dhyAdhodha pI ca / 908 / aterdha ca / 909 | prAtsadiriNasto'ntazca / 910 | man / 911 / kuSSapibhyaH kit / 912 / vRMherno'ca / 993 | vyega edotau ca vA / 914 / syaterI ca vA / 915/ sAtmanannAtmanvemanromanklomanalalA - mannAmanpApmanpakSmanyakSmanniti / |916 | hRjanimyAmiman / 917 sRhRbhRdhRstRsUbhya Iman / 918| kani / 906 | soreteram | 934| gamerin / 919 | AGazca Nit / 920 / suvaH / 921 / bhuvo vA / 922| prabudhibhyAm |923 / prAt sthaH / 924| paramAt kit / 925 / pathimandhibhyAm // 926 // hormin | 927/ arterbhukSinak / 928 / adestrin / 929/ pateratrin / 930 | [ u0 sU0 / 947 / ApaH kvip hrasva ca / 931 / kaku triSTuvanuSTubhaH / 932 // avermaH | 933 | nazinUmyAM naktanUnau ca / 935 // syaterNit // 936| gamimikSamikamizamisamibhyo Dit / 937| iNo dama / 938 | korDim |939 | tUperIm No'ntazca / 940 / Ikamizamisamibhyo Dit / 941 / RmigamikSamestumAcAtaH / 942 | gRpRdurvidhurvibhyaH kvip / 943 / vArI | 944 | prAdaterara / 945 / sorarterluk ca / 946 / pUsanyamibhyaH punasanutAntAzca / 947 Page #382 -------------------------------------------------------------------------- ________________ ( 299) u0 sU0 / 948 / ] [u0 sU0 / 1006 / caterur / 948 artINabhyAM nas / 979 / diverDiva 949 / riceH ka ca / 980 / vizivipAzibhyAM kvie / 950 / rIvRbhyAM pas / 981 // saheH SaS ca / 951 / zIGaH phas ca / 982 // as / 952 / pacivacibhyAM sas / 983 / pAhAbhyAM payahyau ca / 953 / chadivahibhyAM chandodhau ca / 954 / iNastazas / 984 / vaSTeH kanas / 985 // zveH zava ca vA / 955 vizvAdvidibhujibhyAm / 956 / cando ramas / 986 / damerunasUnasau / 987 / caaye| isvazca vA / 957 / azeryazcAdiH / 958 iNa As // 988 / / uSeja ca / 959 / rUcyarcizucihumRpichAdidibhya is // 989 // skendeSU ca / 960 // baMhiahernakuk ca // 990 // avervA / 961 // amerbhahI cAntau / 962 / dyuterAdezca jaH // 991 / / saherdha ca // 992 / / adarandha ca vA / 963 // Apo'pAptApsarAbjAzca / 964 / pastho'ntazca // 993 // niyo Dit // 994 // ucyaJceH ka ca / 965/ aJjyajiyujibhRjega ca / 966 / averNit // 995 // arterurAzau ca / 967 tubhUstubhyaH kit // 996 // yendhibhyAM yAdadhau ca / 968 / rUdyartija nitanidhanimanigranthipUta. cakSaH zidvA / 969 / pitrapivapiyajiprAdivepibhya vastyagibhyAM Nit / 970 / us // 997 // iNo Nit / / 998 // mithiraJjyuSitRpRzRbhUvaSTibhyaH kit / durDit // 999 // vidhervA / 972 / muhimithyAdeH kit // 1000 // nuvo dhthaadiH|973| cakSeH ziddhAH // 1001 // bayaHpayaHpuroretobhya dhAgaH / 974 / pAteDumsuH // 1002 / / naja deherehedho ca / 975 / / nyubhyAmazcaH kakAkaisaSTAvaca // 1003 / / vihAyassumanaspurudaMzaspururavo'Ggi- zamo niyo Dais galuk ca // 1004 // rasaH / 976 / yamidamibhyAM Dos // 1005 // pAtejasthasau / 977 / __ anaso vaheH kie sazca DaH // 1006 / / srurIbhyAM tas / 978 iti uNAdisUtrANi // 1971 Page #383 -------------------------------------------------------------------------- ________________ // 3 pariziSTam // kalikAla sarvajJa - zrIhemacandrAcArya sUrIzvaranirmita zrIsiddhahemacandra - zabdAnuzAsana-tatvaprakA zikArahasyAdyanekatattva vibhUSite'vacUrNikAraviracitAvacUrNigrantharatnaratnAkare saMjJA- sandhi- -nAma-kArakaSatva - NatvAdiprakaraNanavapAdasthita sUtrasamanvite'nupasthitasUtrANyatra pradarzyante / sUtra zirbuT vibhaktithamanta tasAdyAbhAH avarNasyevarNAdinaidodaral lRtyAlU vA omAGi odautosara vAstyasandhiH ghoSavati na rAtsvare sahivaherocAvarNasya vyatyaye lugvA Si tavargasya eagebhosi GeH smin jasa iH tIyaM GitkArye navabhyaH pUrvebhyaismAt sminvA jayedot a. pA. sU. pRSThAGkaH sUtra 1 1 28 20 1 2 1 2 1 2 35 5 o 33 35 35 "" 139 1 33 13 153 55 35 3 my "" "" 1 35 35 13 20 4 13 3333 33 55 55 6 43 56 64 4 8 9 14 TaH puMsi nA nurvA jaraso vA svarAcchau lavA acaH apaH 33 nivA 28 11 29 18 31 24 31 34 21 44 37 48 16 22 24 abhA tvA mA TausyanaH do maH syAdau prANinAt kI vA "" 57 uhanvAnabdhau ca anossya a. pA. sU. pRSThAGkaH 1 4 24 58 48 62 60 64 65 65 67 69 88 89 14 zyazavaH " 58 upasargAddivaH "" "" 35 tubhyaM mahyaM GayA 2 2 "3 " 953 59 50 52 53 kurucchuraH 54 yujaJcakuJcono GaH 2 56 so ruH 35 35 " 3 33 35 " "" 35 55 "" "J 35 11 "" 1 1 24 37 99 19 "" "t 1 71 " 25 555 35 39 48 66 "" 2 72 93 97 108 116 y " 69 97 74 75 79 80 81 87 88 95 94 ,, 97 98 " 35 2 2 17 105 Page #384 -------------------------------------------------------------------------- ________________ kRtAcaiH caturthI sUtra a. pA. sU. pRSThAGkaH sUtra a. pA. sU. pRSThAGkaH adheH zIvasthAsa dAnaH 24 10 154 AdhAraH 2 2 20 105 ano vA spRheApyaM vA , ,, 26 107 nAni / nopasargAtkrud kaH palitAsitAt,, , druhA , , 28 , pANigRhItIti , , 52 117 asatkANDaprAnta 118 zatakAcaH puSpAt,, , paJcamyapAdAne 122 anaJo mUlAt , , 58 RNAddhetoH 76 123 mAtulAcAryopAkarmANi kRtaH ,, ,, 83 125 dhyAyAdvA ,,, 63 vA klIbe ,, 92 127 AyekSatriyAdvA ,, ,, 66 akamerukasya ,, ,, 93 , bAhvantakadrukamapRthagnAnA pazca NDalo ni , , mI ca , 113 132 kroDyAdInAm ,,, tiraso vA 2 3 1 136 bandhau bahuvrIhau , , 84 naikArthe'kriye ,, ,, 12 138 mAtamAtRmAtRke snAnasya nAni ,, ,, 22 140 vA aGapratistabdhani sUryAgastyayorIye stabdhe stambhaH ,, ,, 41 143 ca ." " 89 166 vyavAtsvano'zane,, ,, 43 , tiSyapuSpayorbhANi,, , 90 veH skando'ktayoH,, ,, 51 144 na rAjanyamanuH nasasya , , 146 vyayorake ,, 94 167 catusnAyanasya vayasi 74 148 navApaH ,,, 106 hano ghi ,,, 94 151 vo vartikA ,,110 170 nRteryaGi , narikA mAmikA , , 112 upasargasyAyau ,, ,, 100 152 bhUSAdarakSepe'laM parerdhAtayoge ,, ,, 103 , sadasat 3 1 4 172 vA pAdaH 2 4 6 154 tirA'ntau , , 9 // , , 100 168 Page #385 -------------------------------------------------------------------------- ________________ ( 302) sutra a. pA. sU. pRSTAGkaH sUtra ____ a. pA. sU. pRSThAMkaH kRgo navA 3 1 10 172 ktenA'sattve , , nityaM hastepANA paraH zatAdi , , vudvAhe ,, ,, 15 173 pattirathau gaNakena,, , 79 185 jIvikopaniSado tRtIyAyAm , , pamye , sihAdyaiH pUjAyAm ,, avyayam 175 kiM kSepe " , 110 192 , samIpe , , 178 azvavaDavapUrvAdunindAkRcche 180 parAdharottarAH , , 131 atiratikrame ca , , 45 , prathamoktaM prAk , , 148 AGalpe , , ktAH , , 151 catastrArddham 3 1 184 jAtikAlasukhAdena viMzatyAdina navA 3 1 152 , ko'ccAntaH , , 69 , gaDvAdibhyaH , , 156 206 paJcamIbhayAdyaiH ,, 73 " nAma kUlasUtro prakaraNavAra kulasUtronI ava.thaI nathI sU0 42 sU0 41 sU0 65 pra. prathamapAde saMjJA-prakaraNe, dvitIyapAde svarasandhi- ,, , tRtIyapAde vyaJjana,, caturthapAde svarAntanAma- , dvi.prathamapAde vyaJjanAntanAma-, , dvitIyapAde kAraka" tRtIyapAde SatvaNatva,, caturthapAde strIpratyaya- , tR. prathamapAde samAsa3-1 kula pAda 9 sU0 118 sU0 124 bhU0 105 sU0 113 sU0 163 Page #386 -------------------------------------------------------------------------- ________________ / zuddhipatrakam / zuddham / zabdAH sAntA nakhA na bha ruSaH syA'pi sya van yokta satA vidi pR. paktiH / azuddham / 1-14 vidhna 4-8 pAdA 4-23 nize 5- 3 iti 5-25 dezo'nu 5-27 sida 7-10 yokta 7-12 dau 8-14 hadha 8-15 tAva 8-29 vakRta 9- 3 vA'ci 9-17 yokta 10-17 endre 10-19 ravapha 11-15 kRp 12-15 ekA 12-15 okA 13- 9 ghuTa 14- 3 sarva 14-4 repha 14-10 payovya 14-16 koSThau 14-17 tAluH 16- 5 bandha 17-19 iti zuddham / pR. paktiH / azuddham / vighna 17-19 zabdaH pAdAH 17-19 sAnta niHze 17-20 naravA etaca 17-21 nababha dezo'nu 19-1 ruSa siday 19-11 syA'ti 20-12 sya vana do 20-25 pazcAt hadhA 21-1 asA tava 21-24 zatA yakRta __21-25 viM iti vA'ci 21-25 iddhA yoktu 22- 1 zabdA __22- 3 dhikA khapha 22- 5 antI klUpa 22-16 akA 22-17 rNika akA 22-19 kumbha dhuTa 24- 9 ravos sarva 25- 4 svAraH rephA 25-15 ditvaM payoyaM 25-21 raNam koSThau 25-28 itIka tAlu 26- 4 zabda bandhaH 26-6 khaNDi ete 26-6 dhAto zabdAH dhigA antardhya iya NikA kumbha khos svAra ditaM khNam zabdaH khaNDita dhAtoH Page #387 -------------------------------------------------------------------------- ________________ zuddham / evaM havA mantA pyate basya raga zvotta vAgghI pR. paktiH / azuddham / 26-12 khare 26-12 SaSTyA 27-13 lakA 27-15 iti ti 27-15 neti 28- 7 itya 28-10 28-10 chukA 28-12 dbhAva 28-15 hasva 29- 9 svaro 30- 1 janantA 30- 7 iMNka 30- 8 iMka 30-10 tyuH 30-15 svaira ya 31- 8 audau 31-19 mauSTha 31-22 nIvaM 31-23 iNet 31-23 niNet 31-25 pUrva 31-27 poraH 32-11 martha 32-23 nAnmyai 32-25 yAba 32-25 yena 33-14 vApi 33-16 uMDa kuMD 33-27 23 HEEEEEEEEEEEEEEEEEEEEEEEEEEEE: (304) zuddham / pR. paktiH / azuddham / svare 34-16 eva SaSThaya 34-19 I3 lUkA 35-13 ye iti 35-16 vA ne iti 35-18 kRvA itye 37- 6 manta 37-6 pyati kA 37- 7 dvasya dAvata 37-19 rAga isva 38-17 zrotta tvAro 38-18 rthama jantA 38-21 vAgdhI iMNk 38-23 jhadha iMDak 39- 2 muM tyuMDaH 39- 3 zlakSaH svaiSTo ya 39- 3 zvitA odau 39-4 Diti moSTha 39-15 karo nIyaM 39-19 se vA iNedha 40-26 nAvaha 40-26 zvara pUrve 40-26 tyAdo poruraH 41- 6 Taya mityartha 41-10 puMko nAmne 41-12 pAnta yAv 41-18 cakra nena 42-27 maka 43- 7 maka aba kuMDa 43-18 tarhi 27 44- 1 jUna jhaDhadha luM zuM gatau zlakSNaH zvitA Ditirau karkaro saMvA nAcara niNe zvara tyAdau Tya pusko pAntya s makA s vapi makA sh tahi Page #388 -------------------------------------------------------------------------- ________________ sUtra 44-16 na zikSa 45-23 satvas 46- 5 Nano 46 - 7 hane 46-12 nAGa 47-10 49-14 49-14 49 - 22 50-13 DrAya 50-15 zabda 50-21 yana 50-21 50-22 50 - 23 51- 2 51- 4 ka cokaH nanu nyarni 52-14 52 - 16 53- 5 bhiti tarasa tata hasvA 51-19 51 - 26 pUro * ii) ( tti 52- 1 thava ghaJa 52 - 2 lai tuH di vA 53-23 SaDa 53 - 29 tatva 54 - 9 apa ya 55-14 55-29 tve 36 a. pA. ( 305 ) sU0 pRSThAGkaH naH ziv sattvA NUno hanpa nAG ki cokUH na tu nayani itya zabdA yan miti tatsa tatta hrasvA ke ghan puro rthava tuS de gRhaMvA SaDU tattva apra ryAyaH ve sUtra 56- 5 57-16 57-22 58- 6 58- 6 58- 7 58-23 58 - 23 to rasya Gasi 58-26 yAM 58-26 60-17 60-18 ra, syAt, pekSa 60-18 60-18 59- 3 bdA 59- 6 DyaM 59-26 tyA 59-26 60-23 61-14 61-18 yAdyA rikA khitipra 60- 6 60-11 60-11 NyaiH 60-15 ii lii lmlaa le l rtya 60-17 Dura tAta yayA tri iti sA luga Dha la pla a. pA. sR. pRSThAGkaH sya Dasi rasya pla nyA cAntyA ak 61-22 vayu 62 - 6 hi satyAM 62 - 8 devaM 62 - 12 nasye pekSatvenA'ntaraGga dAyAcA rikAkA khipra to. iti yA tyuM bdAd GayAM tyAdyAH tAda yatastri sA Nyairiti lugU Dur nahI nA pulU nA cetyA ak vai satyAM deva nasyai Page #389 -------------------------------------------------------------------------- ________________ zuddham / maH zyoM , dRzya niSe krama takhya dasa pR. pktiH| azuddham / zuddham / pR. paktiH / azuddham / 62-16 se samAse 74-6 ma 62-19 rano ratraho 77-11 zyo, 63- 1 sauH soH 77-11 dRzya 63-18 manta mata 77-11 saH 63-20 nto 77-14 nityaM niSe 63-21 samAsAnta: iti Dat 79-9 kramA 64-4 zabdo zabdo 79-20 khya 64-5 nati niti 81- 1 dasa 64-10 yati thai iti 81-14 ajA 64-23 dvaha draha 81-27 rI 65-11 nto na 82-8 siH 65-14 // 82-25 nAma 65-22 ka 82-26 tayai 66-12 'kA nakA 83-26 bhU? 66-19 lu lu 83-26 naSaNa 66-27 yAba yAba 85-4 yAM 67-11 rat rAt 85- 8 hate 67-16 TIti TIti svare ityasya 85-22 ccha 68-14 soru soruH 86- 9 ghaH 68-17 pine pi 86- 9 mbA 69-12 no'nte ne'nte 87-12 Tho 69-24 naivaM, 88- 7 tu prayojana 70- 4 vAdi tvAdi 88-14 ratvA 70-22 ghe 89-28 stho 70-25 zabda zabdAnta 90- 4 tayo 70-27 dhoM 71- 2 caiva yevaM 90-12 di 71- 3 titarA tirA 90-26 liha 71-17 tarhi __ tarhi 91- 1 tva 73-14 Naiva gaiva na 91-12 dica Latitteleekepla***.117.cdre pumAn 1... 3.13.24 4.4 3 4. 3 4 3 2 1 4 3 4. 5. 33., yA jhate rghaH ? bhvA tuH prayojana DatvA liha dinA ca Page #390 -------------------------------------------------------------------------- ________________ shuddhm| kaTa trasa vRttya mi danA bhiH nAnAM deyA veto nA'pra pR. paktiH / azuddham / 93-4 di 93-14 nAde 93-18 dazya 93-18 ruddhAM 93-26 hamyA 94-7 nyA 94- 9 vada 94-15 dhvA 94-24 miti 96-10 cca 96-17 mama 97- 2 iT 97-12 Ta 98- 9 ha 98-18 ke 99-27 Si 100- 1 yI 100-19 JcA 102- 5 hiM 102- 5 nto 102-12 rgI 102-26 nto'sai 104-14 jasi 104-26 tu prati 106-8 nU 107- 2 pe 108- 5 tU 108-15 trANA 109-17 syA 111- 2 Ni ( 307) zuddham / pR. paktiH / azuddham / di 111- 4 kaTaka nAdde 111- 5 trisa dRzya 111-11 vRtya sddhAM 111-27 ni habhyA 112-15 padanA ntA 112-17 bhi vad 112-25 nAM tvA 113-19 deyA mita 113-20 veko c 113-25 nA pra ma 114- 2 sA ityat 114- 9 dhi TaH 114-11 gAsta cha 114-11 bhave ka 114-12 vya ca pi 114-20 STaye yi 115-12 graha cyA 116-11 satI hi~ 116-16 naca to 116-20 zabdA rgI 116-21 vo te se 116-25 kRta jasa 116-28 me'kSi prati tu , " " tU 117-14 Su 'pe 117-14 yuyu a. 4 4 cm dad * * 9 4 2 bA # Me Aa a a RANA bhaved vyaM ca sgr thaa yyo b lp ph w zl lhu, F hph , , zlo z w lb glu - // bhyaa nn zl sgyu klu sadbhiri nazca sUtrA yika kSmekSi 86444 trA 117-19 dhyu vasyA 117-22 puSya rNa 117-27 dvoNau puSpya dvau doNau Page #391 -------------------------------------------------------------------------- ________________ pR. paktiH / azuddham / 118-22 STya 118-27 mUtrarU 119 - 7 zru 121- 3 121 - 10 121-19 64 svA svAdhA 122- 7 cisata 122 - 8 pekSa 122-17 123 - 19 124-11 syAyAH 124-20 tiM 125- 5 yAhI 125-15 kRrttA 126-13 R 127-15 129- 5 vRte varyA 127- 5 ghyAH satI De rvA 129-20 129-21 129 - 26 bhAbo 130- 3 130 - 9 130-17 130-18 130-28 131- 3 dhA 131 - 28 131-29 132 - 8 Thi SaSTya yo mA miti kutA na vA za idaM tvayuktamida mudAharaNam / dhanu ( 308 ) zuddham / pR. pktiH| SThya mUtrarU GaH zru 65 tvAtsvA svadhA tista pekSi vRtte vayavA syAH rti AhI karttA Shu tAyA: sannI ss s DU bhAvo SaSThya yamA mapi kuta vAza rdhA XX dhanu 132-10 132-14 132-16 za 133-14 the 133-23 133-23 134 - 16 134-16 134 - 19 134-24 135 - 2 136-19 136 - 19 137-24 azuddham / ngho 140-25 141 - 4 141- 9 141 - 9 141-15 141-18 satvA Gaya dhenA smi catrai phalgunIproSThapadapha tika 138- 7 138- 8 138-20 139- 5 139-13 139 - 15 139-20 140- 6 140-9 140-15 trayahR dIrghatve ca ri kya ika SpA phano tsU vR tiH sto vasraH bhini mvA kauzeku duSpe zi'nta Ta SatkaH zuddham / ndho thaiM sattvA Dya dhirnA smi ceta pha tikaM pi dIrghatve ca kyaM itIka EF prA pheno dyaHkrI cchU vR tiH STo veH khaH bhiniH Rha mbA kau zekuH duSSe ziDanta SakthaH Page #392 -------------------------------------------------------------------------- ________________ pR. paktiH / 141-24 kSa 141-24 tyai 141-26 va azuddham / 142-12 iGkak 142-15 nIDa 142-20 TyA 142-23 cU 142-23 k nara 143- 5 khala 143-25 zvi 143-26 sau 144-10 "" 39 148 - 1 148-25 144-11 144 - 22 144-25 145 - 1 145-16 145-22 tyA 146-20 Sya 146-25 dbhava 147- 8 tU yogA va kano stiva pUta so'sya 99 dhyA dhA 149- 1 naSTa 150- 5 na zeSaH 150 - 13 ghe 150-20 151 - 15 rpi 151-17 natva ( 309 ) zuddham / pR. paktiH / kSA 151 - 23 tyai 152 - 8 rva 152 - 12 152-14 152 - 17 152-23 Da 153-19 hna 156- 2 gha 156- 4 11 156- 5 156 - 8 156-10 156-10 iMDak nIGa Tya kU cU khallU vi so yoga vaM kabhNo zitav SUta sosya tpA zya drava tu "" ghya dA NaSTa neti zeSaH dho' lR rpiH na Natva azuddham / sthoo } a'H bhr smr ze' SatvaM yata Ga tvA dva cid ita dvaN Nyau has 157- 5 157 - 14 157-23 157-24 tyA 158- 6 straya 159 - 3 zravA 159 - 5 159 - 7 ro 159--11 dro 159-13 zya |4|4|33|| 159-13 bhara 159-21 yo 160- 9 jAM 160 - 10 160-17 162 - 1 163-20 NaH ghi vRta dya 5 zuddham / dUdha na zo' satvaM yal rgha 19 dU tvAt ci Yue Bao Fu Xing iti dvAN pyo tya tyatra zrvA // 4 // 34 // roH go zye bhari yau 5 too Na - dhi vRtta dU Page #393 -------------------------------------------------------------------------- ________________ zuddham / sAmI 0 cartoon karSa ti baSkA pR. paktiH / ashuddhm| 164-21 cirAM 165-16 kANThaye 167- 8 luga 167-21 gau 167--24 Nvye 168-26 trai 169-4 myai 169-14 dhAtu 169-20 tu asvi 170- 2 hiM 170-22 taM 171-24 tatto 171-25 tazva 172-12 dA 174-23 bhI 175-23 tvAtvA 176-4 na bhavati tathA 176-28 mi 177-26 tvaM 178-14 me 178-22 hi 178-23 179-4 mnyai 180-14 bda 181-10 di 182-16 Si 182-18 ku 182-19 daya 182-21 vaha 182-22 la (310) zuddham / pR. pktiH| ashuddhm| tigmAM 183- 6 sAmi kANThe 183-19 brI lugna 183-20 yi go 183-21 rava NDe 184-1 lya tyatrai 184-4 i mye 186-19 nte dhAtu 186-22 zya tu asvA 191-13 hiM 191-14 seTa tamA 191-14 kSa tato 191-17 karpa tezca 192- 2 tI zAdA 192-10 vaSkA mI 192-11 ye va tvA 192-19 De bhavati tathA na 192-22 pr| ni 192-27 pa tvaM 193-13 saH de 193-26 tya 194-22 nAnAH sa 194-24 va. 195-23 dvaya 195-30 thAM di 196-25 syaiya pi 197- 5 va zeSaH kru 197-14 pA dayaH 199-11 tyA bahu 199-28 vama lo 200-7 pa tyaya nAH ca0 chy POETE syaiva ka zeSaH tpA bama dhya www.jainelibrary:org Page #394 -------------------------------------------------------------------------- ________________ pU. paktiH / azuddham / 200-28 samAhAraH 201- 3 svI 201 - 5 tu 201-25 Ru 202- 6 202 - 11 tyAdi 202-12 AmayaM 202 - 19 sama 202-26 vera eve udhye 203- 1 203-25 piM Pian ( 311 ) zuddham / pR. paktiH / ekArtha : sva tU GgA ka tyA amayaM kama vairasye Udhye rpi 204- 4 204- 5 204 - 12 204-12 204 - 13 205- 2 205 -18 205-26 206 - 8 azuddham / di vatti de de raya dya svi jA jaima 206-11 kra 206 - 25 saravI zuddham / rthAdi vartta da da sya dyada svi SI jaimi sakhI Page #395 -------------------------------------------------------------------------- ________________ bbbbbrKHh sAhitya - rasiko mATe kalikAlasarvajJa - zrIhemacandrasUrIzvarajInI sarvajJatAno sAkSAtkAra karAvato, ane panyAsa - pravara - zrI candrasAgarajIgaNIkRta - zrI Ananda bodhinIthI opato saMjJA- sandhi-nAma-kAraka - paryantano prathama bhAga vhAra paDayo che; te "zrI siddhahemacandra zabdAnuzAsanam" kiMmata ru. 30) trIzathI maMgAvI levo. prAptisthAna 1. jhaverI jamanAdAsa monajI, The0 bulIyana eksaceMja; muMbAi naM. 2. 2. jhaverI pAnAcaMda rupacaMda, The0 25-27 dhanajI sTrITa; muMbai naM. 3. 3. RSabhadevajI chaganIrAmajInI peDhI, The0 khArAkuvA, deharA- khiDakI; ujjaina - (mALavA). kiraNa 1 laM. 2 juM. 4. zA. nemacaMda tArAcaMda, The0 407 koTana eksaceMja bIlDIMga, kAlabAdevIroDa, muMbaI naM. 2. "" 5. zrI megharAja - jaina - pustaka bhaMDAra, The0 pAyadhunI, goDIjInI cAla; muMbaI naM. 3. "" 6. zrI sarasvatI pustaka bhaMDAra, The0 paM. bhUrAlAla ke. zAha, hAthIkhAnA, ratanapoLa, amadAvAda. 6. zA. guNavaMtalAla jaicaMda ThAra, De0 cAMllAgalI - gopIpurA, surata. "" LELELELELELELELE "" Hbbbbbbbb 3 15 4 thaM. 5 muM. zrIjinacandra - sudhAsyandinI zrIbRhad-yoga-vidhi LELELELELELELE zrI Ananda - candra kiraNAvaLInA prakAzano. zrI akSayanidhi tapo mahAtmya zrIvarddhamAna tapo mahAtmya zrI jinacandrakAnta - sudhAsyandinI x A nizAnIvALA graMtha hAla sIlakamAM nathI. HbbbbHlb UZZLELE hbbbbbbb bHlHbb btbb bbbbbbb bheTa X "; X === 27 "" "" LELELELELEL anananan Page #396 -------------------------------------------------------------------------- ________________ SHESH DEVCILAND