________________
( २११ ) अ० पा० सू०।१।३।९।]
[अ० पा० सू० । १।३।६३। पुमोऽशिव्यघोषेऽख्यागिरः। १।३९॥ पुत्रस्याऽऽदिनपुत्रादिन्याक्रोशे । नृन: पेषु वा । १।३।१०।
१।३।३८ द्विः कानः कानि सः। १३।११।
म्नां धुड्वर्गेऽन्त्योऽपदान्ते। १।३।३९। स्सटि समः । १।३।१२।
शिड्हेऽनुस्वारः। ११३१४० लुक् । १।३।१३।
रो रे लुग्दीर्घश्चादिदुतः । १॥३॥४१॥ तो मुमो व्यञ्जने स्वौ । ।३।१४।।
ढस्तड्डे । १२४२। मनयवलपरे हे । १।३।१५।
सहिवहेरोच्चाऽवर्णस्य ।।३।४३। सम्राट् । १।३।१६।
उदः स्थास्तम्भः सः। १।३।४४। लोः कटावन्तौ शिटि नवा । १।३।१७।
तदः सेः खरे पादार्था । १३३४५॥ ड्नः सः त्सोऽश्वः । १।३।१८।
एतदश्च व्यञ्जनेऽनग्नसमासे।०३।४६। नः शि ञ्च् । १३॥१९॥
व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा। अतोऽति रोरुः । १।३।२०॥
११३२४७ घोषवति । १।३।२१॥
धुटो धुटि स्वे वा । १॥३४८॥ अवर्णभोभगोऽघोलुंगसन्धिः ।१।३।२२। हुत
तृतीयस्तृतीयचतुर्थे । १।३।४९।
अघोषे प्रथमोऽशिटः । ११३५० व्योः । १।२२३॥
विरामे वा । ११३५१॥ स्वरे वा । १।३।२४।
न सन्धिः । १।३१५२। अस्पष्टाववर्णात्त्वनुनि वा। १।३।२५।
रः पदान्ते विसर्गस्तयोः । १।३॥५३॥ रोर्यः । ।३।२६।
ख्यागि । १३२५४॥ हस्वान्ङ्ख नो द्वे । १।३।२७)
शिट्यघोषात् । १।३३५५। अनाङ्माङगे दीर्घाद्वा छः।१।३।२८।
व्यत्यये लुग्वा । १३३५६। प्लुताद्वा । १।३२९
अरोः सुपि रः । श५७) स्वरेभ्यः । ।३।३०।
वाहर्पत्यादयः । १३।५८ हादहस्वरस्याऽनु नवा । ११३॥३१॥
शिव्याद्यस्य द्वितीयो वा । १।३।५९/ अदीर्घाद्विरामैकव्यञ्जने । १।३।३२।
तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे अब्वर्गस्याऽन्तस्थातः । १।३।३३।
___चटवौं । १।३।६० ततोऽस्याः । ३३४॥
सस्य शषौ । १।३।६१॥ शिटः प्रथमद्वितीयस्य । १।३।३५।। न शात् । १।३।६। ततः शिटः । ११३॥३६॥
पदान्तादृवगोदनामनगरीनवतेः। न रात्स्व रे । ।३।३७
११३६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org