SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ( २११ ) अ० पा० सू०।१।३।९।] [अ० पा० सू० । १।३।६३। पुमोऽशिव्यघोषेऽख्यागिरः। १।३९॥ पुत्रस्याऽऽदिनपुत्रादिन्याक्रोशे । नृन: पेषु वा । १।३।१०। १।३।३८ द्विः कानः कानि सः। १३।११। म्नां धुड्वर्गेऽन्त्योऽपदान्ते। १।३।३९। स्सटि समः । १।३।१२। शिड्हेऽनुस्वारः। ११३१४० लुक् । १।३।१३। रो रे लुग्दीर्घश्चादिदुतः । १॥३॥४१॥ तो मुमो व्यञ्जने स्वौ । ।३।१४।। ढस्तड्डे । १२४२। मनयवलपरे हे । १।३।१५। सहिवहेरोच्चाऽवर्णस्य ।।३।४३। सम्राट् । १।३।१६। उदः स्थास्तम्भः सः। १।३।४४। लोः कटावन्तौ शिटि नवा । १।३।१७। तदः सेः खरे पादार्था । १३३४५॥ ड्नः सः त्सोऽश्वः । १।३।१८। एतदश्च व्यञ्जनेऽनग्नसमासे।०३।४६। नः शि ञ्च् । १३॥१९॥ व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा। अतोऽति रोरुः । १।३।२०॥ ११३२४७ घोषवति । १।३।२१॥ धुटो धुटि स्वे वा । १॥३४८॥ अवर्णभोभगोऽघोलुंगसन्धिः ।१।३।२२। हुत तृतीयस्तृतीयचतुर्थे । १।३।४९। अघोषे प्रथमोऽशिटः । ११३५० व्योः । १।२२३॥ विरामे वा । ११३५१॥ स्वरे वा । १।३।२४। न सन्धिः । १।३१५२। अस्पष्टाववर्णात्त्वनुनि वा। १।३।२५। रः पदान्ते विसर्गस्तयोः । १।३॥५३॥ रोर्यः । ।३।२६। ख्यागि । १३२५४॥ हस्वान्ङ्ख नो द्वे । १।३।२७) शिट्यघोषात् । १।३३५५। अनाङ्माङगे दीर्घाद्वा छः।१।३।२८। व्यत्यये लुग्वा । १३३५६। प्लुताद्वा । १।३२९ अरोः सुपि रः । श५७) स्वरेभ्यः । ।३।३०। वाहर्पत्यादयः । १३।५८ हादहस्वरस्याऽनु नवा । ११३॥३१॥ शिव्याद्यस्य द्वितीयो वा । १।३।५९/ अदीर्घाद्विरामैकव्यञ्जने । १।३।३२। तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे अब्वर्गस्याऽन्तस्थातः । १।३।३३। ___चटवौं । १।३।६० ततोऽस्याः । ३३४॥ सस्य शषौ । १।३।६१॥ शिटः प्रथमद्वितीयस्य । १।३।३५।। न शात् । १।३।६। ततः शिटः । ११३॥३६॥ पदान्तादृवगोदनामनगरीनवतेः। न रात्स्व रे । ।३।३७ ११३६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy