SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । १ । १ । ४१ । ] कसमासेऽध्यर्द्धः । १।१२४१॥ अर्द्धपूर्वपदः पूरणः । १।११४२॥ प्रथमोऽध्यायः द्वितीयः पादः । समानानां तेन दीर्घः । १।२।१। लुति इस्वो वा । १।२।२। तृत रल ऋलुभ्यां वा । श२।३। ऋतो वा तौ च । ।२।४। ऋस्तयोः । १।२।५। अवर्णस्येवर्णादिनैदोदरल् । १।।६। ऋणे प्रदशार्णवसनकम्बलवत्सरव. ___ सतरस्यार् । १।। ऋते तृतीयासमासे । १।२।८। ऋत्यारुपसर्गस्य । १।२।९। नाम्नि वा । १।२।१०। लुत्याल्वा । १।२।११। ऐदौत्सन्ध्यक्षरैः । १०२।१२। ऊटा । १।२।१३। प्रस्यैषैष्योढोढयूहे स्वरेण | ११२।१४। स्वैरस्वैर्यक्षौहिण्याम् । ११२॥१५॥ अनियोगे लुगेवे । १।२।१६॥ वौष्ठौतौ समासे । शरा१७) ओमाङि । १।२।१८। उपसर्गस्यानिणेधेदोति । १।२।१९। वा नाम्नि । १।२।२०। इवर्णादेरस्वे स्वरे यवरलम् ।१।२।२१। इस्वोऽपदे वा । १०२।२२॥ एदेतोऽयाय् । १।२।२३। ओदौतोऽवाव । शरा२४॥ [अ० पा० सू० । १।३।८। य्यक्ये । १।२।२५। ऋतो रस्तद्धिते । १।२।२६। एदोतः पदान्तेऽस्य लुक् । १।२।२७। गोर्नाम्न्यवोऽक्षे । १।२।२८। स्वरे वाऽनक्षे । १।२।२९। इन्द्रे। शरा३०॥ वाऽत्यसन्धिः । १।२।३१। प्लुतोऽनितौ । ११२॥३२॥ इ३ वा । १।२।३३। ईदूदेद्विवचनम् । १।२।३४। अदो मुमी । १।२॥३५॥ चादिः स्वरोऽनाङ् । श॥३६॥ ओदन्तः । १२॥३७॥ सौ नवेतौ । १।२।३८॥ ॐ चोञ् । श२।३९। अञ्वर्गात् स्वरे वोऽसन् । १।२।४०॥ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः। श२।४१ प्रथमोऽध्यायः तृतीयः पादः । तृतीयस्य पञ्चमे । १।३।११ प्रत्यये च । १।३।२। ततो हश्चतुर्थः । १।३।३। प्रथमादधुटि शश्छः । १।३।४। रः कखपफयोः )(क () पौ। १।३।५। शषसे शषसं वा । १।३।६। चटते सद्वितीये । १३।७। नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याऽधुदपरे । ११३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy