________________
१ परिशिष्टम्। कलिकालसर्वज्ञश्रीहेमचन्द्राऽऽचार्यविरचितानिश्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि ।
-- ---- प्रथमोऽध्यायः।
तदन्तं पदम् । १।१०२० अहं । शश।
नाम सिदयव्यञ्जने । १११।२१। सिद्धिः स्याद्वादात् । १११।२। नं क्ये । १।१।२२। लोकात् । १।१।३।
न स्तं मत्वर्थे । १।१।२३। औदन्ताः स्वराः । १।१४। मनुर्नभोऽङ्गिरोवति । १।१।२४। एकद्वित्रिमात्रा हस्वदीर्घप्लुताः।११।५। वृत्त्यन्तोऽसषे । १।१०२५॥ अनवर्णा नामी । शश६।। सविशेषणमाख्यातं वाक्यम् । १।१।२६। लूदन्ताः समानाः । १।१।७
अधातुविभक्तिवाक्यमर्थवन्नाम । एएओऔ सन्ध्यक्षरम् । १।१८।
११॥२७॥ अं अनुस्वारविसौं । १।१।९। शिघुट् । १।१।२८॥ कादिर्व्यञ्जनम् । १।१।१०।
पुस्त्रियोःस्यमोजस् । १।१।२९। अपश्चमान्तस्थो धुट् । ११।११। स्वरादयोऽव्ययम् । १।१॥३०॥ पञ्चको वर्गः । १।१।१२।
चादयोऽसत्त्वे । १।१॥३१॥ आद्यद्वितीयशषसा अघोषाः।१।१।१३। अधण्तस्वाद्या शसः । १।१॥३२॥ अन्यो घोषवान् । १११११४॥
विभक्तिथमन्ततसाद्याभाः। ॥१॥३३॥ यरलवा अन्तस्थाः । १।१।१५। वत्तस्याम् । १।१॥३४॥ अं क () पशषसाः शिट् । १।१।१६। त्त्वातुमम् । १३१॥३५॥ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः । १।१।१७। गतिः । १।१।३६। स्योजसमौशस्टाभ्यांभिसूङेभ्यांभ्य-. अप्रयोगीत् । १।१।३७)
सूङसिभ्यांभ्यस्ङ सोसांड्योस्सुपां अनन्तः पञ्चम्या प्रत्ययः।१।११३८।
त्रयी त्रयी प्रथमादिः।।१।१८। डत्यतु संख्यावत् । १११॥३९॥ स्त्यादिविभक्तिः। श११९॥ बहुगणं भेदे । १।११४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org