SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ( २१२ ) अ० पा० सू०।१।३।६४।] [अ० पा० सू० । १।४।४८ । षि तवर्गस्य । २३६४॥ डित्यदिति । १।४।२३॥ लि लौ । १।३।६५। टः पुंसि ना। १।४।२४। प्रथमोऽध्यायः डिौं । १।४।२५। केवलसखिपतेरोः । श४२६॥ चतुर्थः पादः। न ना डिदेत् । १४।२७) अत आः स्यादौ जस्भ्याम्ये। १।४।१।। स्त्रिया डितां वा दैदास्दास्दाम् ।। भिस ऐस् । १।४।२। १।४।२८ इदमदसोऽक्येव । १।४।३। स्त्रीदतः। १।४।२९। एबहुस्मोसि । श४।४। वेयुवोऽस्त्रियाः । ११४॥३०॥ टाङसोरिनस्यो। १४।५। आमो नाम् वा ।।४।३१॥ डेङस्योर्यातौ । १।४।६। हस्वापश्च । १।४।३२। सर्वादेः स्मैस्मातौ । ११४७) संख्यानां र्णाम् । १।४।३३। D स्मिन् । १४८ त्रेस्त्रयः । १२४॥३४॥ जस इः।१४।९। एदोभ्यां ङसिङसो रः । १।४।३५। नेमाऽर्धप्रथमचरमतयाऽयाल्पकतिपः । खितिखीतीय उर् । १।४।३६। यस्य वा। श४।१०।। ऋतो हुर् । १२४॥३७॥ द्वन्द्वे वा।।४।११। तृस्वमृनप्तृनेष्टुत्वष्दृक्षत्तृहोतृप्रशास्त्रो न सर्वादिः १।४।१२। घुव्यार् । १४।३८ तृतीयान्तात् पूर्वावरं योगे। १।४।१३। अझै च । १।४।३९। तीयं ङित्कार्ये वा । १।४।१४। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्थ्ये । अवर्णस्यामः साम् । १।४।१५। ४॥४०॥ नवभ्यः पूर्वेभ्य इस्मास्मिन्वा ।। हस्वस्य गुणः । श४॥४१॥ १४।१६। एदापः । ॥४॥४२॥ आपो ङितां यास्यास्याम् । नित्यदिद्विस्वराऽम्यार्थस्य इस्वः । १।४।१७ १।४।४। सर्वादेर्डस्पूर्वाः । २४१८ अदेतः स्यमोलक् । ।४।४४। टौस्येत् । १४.१९ दीर्घडयाव्यञ्जनात् सेः। श४४५। औता । १।४।२०। समानादमोऽतः। १।४।४६।। इदुतोऽस्नेरीदूत् । १।४।२१। दी? नाम्यतिमृचतसृषः । १।४।४७ जस्येदोत् । ११४॥२२॥ नुर्वा । १।४।४८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy