SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । १ । ४ । ४९ । ] शसोडता सश्च नः पुंसि | १ | ४ | ४९ | संख्यासायवेरह्रस्याहन् ङौ वा । १|४|५० | निय आम् | १|४|५१ । वाष्टन आः स्यादौ । १।४।५२ | अष्टऔर्जस्शसोः | १|४|५३। डतिष्णः संख्याया लुप् | १|४|५४। नपुंसकस्य शिः | १|४|५५ | औरीः | १|४|५६| अतः स्यमोऽम् | १|४|५७ पञ्चतोऽन्यादेरनेकतरस्य दः । ( २१३ ) अनतो लुप् । १।४.५९। जरसो वा | १|४|६०/ नामिनो लुग्वा । ११४ ६१ । वान्यतः पुमांष्टादौ स्वरे । १/४/६२ | दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् । धु प्राक् | १|४|६६/ of वा | १|४|६७| घुटि | १|४|६८ | अनाम्स्वरे नोऽन्तः । १।४।६४। स्वराच्छौ | १|४|६५ । Jain Education International नि दीर्घः | १|४|८५ | १|४|५८ | स्महतोः | १|४|८६ । अचः | १|४|६९ / ऋदुदितः | १|४|७० | aser | १|४|७१। अनडुहः सौ | १|४|७२। पुंसोः पुमन्स् | १|४|७३। ओत औः | १|४|७४ | आ अम्शसोता | १|४|७५। [ अ० पा० सू० । २ । १ | ८ पथिन्मथिनृक्षः सौ | १|४|१६| एः । १।४।७७ । थो न्यू | १।४।७८ । इन ङीस्वरे लुक् | ११४७९ । वोशनसो नश्चामध्ये सौ | १|४|८०| उतोsनडुच्चतुरो वः | १|४।८१ । वाः शेषे । १।४।८२ । सख्युरतोऽशात् | १|४|८३। ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः । | १|४|८४ | अपः | १|४|८८ नि वा । १।४।८९। अभ्वादेरत्वसः सौ | १२|४|१०| कुशस्तुनस्तृच् पुंसि । १/४/९१ | १|४|६३ | दादौ स्वरे वा | १|४|१२| स्त्रियाम् । १।४।९३। द्वितीयोऽध्यायः । प्रथमः पादः । त्रिचतुरस्तिचतसृ स्यादौ । २१ । १ । ऋतो रः स्वरेऽनि | २|१|२| जराया जरस्वा | २|१|३| अपोद् | २|१|४| आ रायो व्यञ्जने । २|१|५| युष्मदस्मदोः || २|१|६| टाङ्योसि यः | २|१|७| शेषे लुक् | २|१|८| इन्हनपूषार्यम्णः शिष्योः || १ |४|८७ | For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy