SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ( २१४ ) अ० पा० सू० ।२।१।९।] [अ० पा० सू० । २।११६२ मोर्वाः । २।१।९। अव्यञ्जने । २।१॥३५॥ मन्तस्य युवावौ द्वयोः । २११११०॥ अनक् । २॥१॥३६॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।। टौस्यनः । २।१॥३७ ।२।१।११। अयमियं पुस्त्रियोः सौ । २।११३८ त्वमहं सिना प्राक्चाकः । २।१।१२। दोमः स्यादौ । २।१॥३९॥ यूयं वयं जसा । २।१।१३। किमः कस्तसादौ च । २।११४०। तुभ्यं मह्यं ङया। २।१।१४। आ द्वेरः । २।११४१ तव मम उसा । २।१।१५) तः सौ सः। २।११४२ अमौ मः । २।१।१६। अदसो दः सेस्तु डौ । २॥१॥४३॥ शसो नः । २।१।१७ असुको वाकि । २।१४४। अभ्यम् भ्यसः। २।१।१८। मोऽवर्णस्य । २।११४५ डसेश्चाद् । २।११९ वाऽद्रौ । २।११४६। आम आकम् । २।१।२०। मादुवर्णोऽनु । २।११४७ पदाधुग्विभक्त्यैकवाक्ये वस्नसौ प्रागिनात् । २।११४८ बहुत्वे । २।१।२१। बहुष्वेरीः। २।११४९। द्वित्वे वाम्नौ । २।१।२२। धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये । डेडसा ते मे । २।१।२३। २।११५० अमा त्वा मा। २।१।२४। इणः । २।११५१ असदिवाऽऽमन्त्र्यं पूर्वम् । २।१।२५। संयोगात् । २।११५२। जस्विशेष्यं वाऽऽमन्न्ये । भ्रूश्नोः । २।११५३। ।।१।२६। स्त्रियाः। २।११५४) नाऽन्यत् । २।१।२७ वाऽम्शसि । २॥१५५॥ पादाद्योः । २।१।२८ योऽनेकस्वरस्य । २।११५६।। चाहहवैवयोगे । २॥१॥२९॥ स्यादौ वः। २।११५७। दृश्यर्थैश्चिन्तायाम् । २।१।३०। क्विवृत्तेरसुधियस्तो। २।११५८ नित्यमन्वादेशे । २।१।३१।। द्वन्पुनर्वर्षाकारैर्भुवः । २।१।५९॥ सपूर्वात प्रथमान्ताद्वा । २।१।३२। णषमसत्परे स्यादिविधौ च । त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते । २।११६०। २।१।३३। क्ताऽऽदेशोऽषि । श६१॥ इदमः । २॥१॥३४॥ षढोः कः सि । २११६२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy