SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । २ । १ । ६३ । ] भ्वादेर्नामिनो दीर्घावोंर्व्यञ्जने । पदान्ते | २|१|३४| न यि तद्धिते । २।१।६५/ ( २१५ ) २।१।३३। कुरुच्छुरः | २|१/६६ । मो नो म्वोश्च | २|१|३७| स्रंस्ध्वंसूक्कस्सनडुहो दः । २|१|६८ | ऋस्विदिस्पृश्खजूद धृषुष्णहो गः । २।१।६९। नशो वा | २|१|७० | जञ्चक्रुञ्चो नो ङः | २|१|७१। सो रुः | २|१|७२/ सजुषः | २|१|७३। तुर्थः स्ध्वोश्च प्रत्यये । २।१।७७। धागस्तथोश्च | २|१ | ७८ अधश्चतुर्थात्तथोर्धः । २।१।७९। नम्यन्तात् परोक्षाद्यतन्याशिषो घोढः । २|१|८०| Jain Education International हान्तस्थाज्ञीभ्यां वा । २।१।८१ । हो धुपदान्ते । २।१।८२ भ्वादेर्दादेर्घः | २|१|८३ । मुहदुहष्णुहष्णिहो वा | २|१|८४ | नहाहत | २|१|८५ । चजः कगम् | २|१|८६ । यजसृजमृजराजभ्राजभ्रस्जत्रश्च परिब्राजः शः षः २|१|८७ | [ अ० पा० सू० । २ । १ । १०९ । संयोगस्यादौ स्कोर्लुक् | २|१|८८| पदस्य | २|१|८९ । रात्सः । २।१।९० / नाम्नो नोऽनहः । २२१/९१ | नामन्त्रये | २|१| ९२ । क्लीबे वा । २।१।९३। अह्नः । २।१।७४ | रो लुप्यरि । २/१/७५ घुटस्तृतीयः | २|१|७६ । गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्च- दन्तपादनासिका हृदयामृग्युषोद कदोर्य कृच्छतो दत्पन्नस्हृदसन्युषन्नुदन् दोषन्यकञ्शकन् वा । २।१।१०१। मावर्णान्तो पान्तापञ्चमवर्गान् मतोम वः । २।१।९४। नाम्नि | २|१|१५| चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् । २।१।९६| उदन्वानब्धौ च । २१/९७| राजन्वान् सुराज्ञि | २|१|१८| नोम्र्यादिभ्यः । २/१/९९/ मासनिशासनस्य शसादौ लुग्वा । २|१|१००१ यस्वरे पादः पदणिक्यत्रुटि | २।१।१०२। उदच उदीच् | २|१|१०३ । अच्च् प्राग् दीर्घश्च | २|१|१०४ | क्वसुमतौ च । २।१।१०५ । इवन् युवन्मघोनो डीस्याद्यघुट्स्वरे व उः | २|१|१०६ । लुगातोsनापः | २|१|१०७ raiser | २|१|१०८ | ईङौ वा । २।१।१०९ । For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy