SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ भ० पा० सू० । २ । १ । ११० । ] षादिन्धृतराज्ञोऽणि | २|१|११० । न वमन्तसंयोगात् । २।१।१११। हनो हो घ्नः | २|१|११२ । लुगादेत्यपदे | २|१|११३। डित्यन्त्यस्वरादेः | २|१|११४। अवर्णादनोऽन्तो वाऽतुरीङयोः । श्यशवः २।१।११६। दिव औः सौ | २|१|११७/ उः पदान्तेऽनूत् | २|१|११८ | ॥ द्वितीयोऽध्यायः ॥ द्वितीयः पादः । क्रियाहेतुः कारकम् | २२|१| स्वन्त्रः कर्त्ता | २२|२| कर्त्तव्यं कर्म | २|२३| वाsकर्मणामणिकर्त्ता णौ | २२|४| गतिबोधाssहारार्थ शब्दकर्मनित्याsकर्मणामनीखाद्यदिह्वाशब्दायक्र• न्दाम् | २|२|५| भक्षे हिंसायाम् | २|२|६| वहेः प्रवेयः २|२|७| हृक्रोर्नवा | २|२|८| भवदोरात्मने |२| २२९| (१६) २।१।११५। नाथः । २।२।१०। स्मृत्यर्थदशः । २/२/११ । कृगः प्रतियत्ने | २२|१२| Jain Education International [ अ० पा० सू० । २ । २ । ३३ । जासनाटकाथपिषो हिंसायाम् । २।२।१४ । निप्रेभ्यो नः | २२|१५| विनिमेयद्यूतपणं पणिव्यवङ्गोः । २।२।१६। उपसर्गाद्दिवः | २|२|१७| न । २।२।१८ । करणं च । २।२।१९। अधेः शीस्थाssस आधारः | २|२|२०| उपान्वध्याङ्कवसः । २।२।२१ । वाऽभिनिविशः | २|२|२२| कालाsध्वभावदेशं वाsक चाक णाम् | २|२|२३| साधकतमं करणम् | २|२|२४| कर्म्माऽभिप्रेयः संप्रदानम् | २२|२५| स्पृर्व्याप्यं वा । २।२।२६। दुर्ष्यासूयार्थे प्रति कोपः । नाम्नः प्रथमैकद्विबहौ | २|२|३१| आमन्त्र्ये | २|२|३२| गौणात् समया निकषाहाधिगन्तरान्तरेणातियेन तेनैर्द्वितीया । २२२|३३| द्वित्वेऽधोऽभ्युपरिभिः | २|२|३४| सर्वोभयाभिपरिणा तसा | २|२|३५| रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्त्तरि । लक्षणवीपस्येत्थम्भूतेष्वभिना । २।२।१३। २२|३६| २/२/२७/ नोपसर्गात् क्रुद्धुहा | २|२|२८| अपायेऽवधिरपादानम् | २|२|२९/ क्रियाऽऽश्रयस्याssधारोऽधिकरणम् । २२|३०| For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy