________________
( २१७) अ० पा० सू० । २।२।३७ ।]
[अ० पा० सू० । २।२। ८४ । भागिनि च प्रतिपर्यनुभिः। तुमोऽर्थे भाववचनात् । २२।६१॥
२।२।३७) गम्यस्याप्ये । २।२।६२॥ हेतुसहार्थेऽनुना । २२२॥३८॥
गतेनवाऽनाते । २।२।६३। उत्कृष्टेऽनूपेन । २।२।३९। ___ मन्यस्याऽनावादिभ्योऽतिकुत्सने । कम्मणि । २।२।४।
२२६४॥ क्रियाविशेषणात् । २।२।४।।
हितसुखाभ्याम् । २।२।६५। कालाऽध्वनोाप्तौ । २।२।४२॥ तद्भद्रायुष्यक्षेमार्थार्थेनाऽऽशिषि । सिद्धौ तृतीया । २।२।४३ ।
२।२॥६६॥ हेतुकर्तृकरणेत्थम्भूतलक्षणे । परिक्रयणे । २।२।६७।
शरा४४॥ शक्ताथेवषड्नमास्वस्तिस्वाहास्वसहार्थे । रारा४५।
धाभिः । २।२६८ यझेदैस्तद्वदाख्या । ।२।४६।
पञ्चम्यपादाने । २।२।६९। कृताचैः । २।२४७
आडाऽवधौ । २।२।७०। काले भानवाधारे । २।२।४८। पर्यपाभ्यां वये । २।७१॥ प्रसितोत्सुकाऽवबद्धैः । २।२।४९। यतः प्रतिनिधिप्रतिदाने प्रतिना। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।
२।२।७२। २५०। आख्यातर्युपयोगे । २।२।७३। समो ज्ञोऽस्मृतौ वा । २।२॥५१॥ गम्ययपाकर्माधारे । २।२।७४। वामः संप्रदानेऽधम्र्ये आत्मने च । प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः। २।२।५२।
२।७५॥ चतुर्थी । २।२।५३।
ऋणाद्धेतोः । २।२७६। तादर्थे । २।२।५४
गुणादस्त्रियां नवा । २।२।७७/ रुचिक्कृप्यर्थधारिभिः प्रेयविकारोत्त- आरादर्थः । २।२।७८।
मणेषु । २।२।५५। स्तोकाऽल्पकृच्छ्रकतिपयादसत्त्वे प्रत्याः श्रुवाणिनि । २।२।५६।
करणे । २।२७९। प्रत्यनोग्रॅणाऽऽख्यातरि। २२५७ अज्ञाने ज्ञः षष्ठी । २।२।८। यद्वीक्ष्ये राधीक्षी । २।२।५८॥
शेषे । २।२।८१। उत्पातेन ज्ञाप्ये । २।२।५९।
रिरिष्टात्स्तादसतसाता । २।२।८२। श्लाघदनुस्थाशपा प्रयोज्ये । कर्मणि कृतः। २।२।८३।
२।२।६० द्विषो वाऽतृशः । २।२।८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org