SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ( २१७) अ० पा० सू० । २।२।३७ ।] [अ० पा० सू० । २।२। ८४ । भागिनि च प्रतिपर्यनुभिः। तुमोऽर्थे भाववचनात् । २२।६१॥ २।२।३७) गम्यस्याप्ये । २।२।६२॥ हेतुसहार्थेऽनुना । २२२॥३८॥ गतेनवाऽनाते । २।२।६३। उत्कृष्टेऽनूपेन । २।२।३९। ___ मन्यस्याऽनावादिभ्योऽतिकुत्सने । कम्मणि । २।२।४। २२६४॥ क्रियाविशेषणात् । २।२।४।। हितसुखाभ्याम् । २।२।६५। कालाऽध्वनोाप्तौ । २।२।४२॥ तद्भद्रायुष्यक्षेमार्थार्थेनाऽऽशिषि । सिद्धौ तृतीया । २।२।४३ । २।२॥६६॥ हेतुकर्तृकरणेत्थम्भूतलक्षणे । परिक्रयणे । २।२।६७। शरा४४॥ शक्ताथेवषड्नमास्वस्तिस्वाहास्वसहार्थे । रारा४५। धाभिः । २।२६८ यझेदैस्तद्वदाख्या । ।२।४६। पञ्चम्यपादाने । २।२।६९। कृताचैः । २।२४७ आडाऽवधौ । २।२।७०। काले भानवाधारे । २।२।४८। पर्यपाभ्यां वये । २।७१॥ प्रसितोत्सुकाऽवबद्धैः । २।२।४९। यतः प्रतिनिधिप्रतिदाने प्रतिना। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् । २।२।७२। २५०। आख्यातर्युपयोगे । २।२।७३। समो ज्ञोऽस्मृतौ वा । २।२॥५१॥ गम्ययपाकर्माधारे । २।२।७४। वामः संप्रदानेऽधम्र्ये आत्मने च । प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः। २।२।५२। २।७५॥ चतुर्थी । २।२।५३। ऋणाद्धेतोः । २।२७६। तादर्थे । २।२।५४ गुणादस्त्रियां नवा । २।२।७७/ रुचिक्कृप्यर्थधारिभिः प्रेयविकारोत्त- आरादर्थः । २।२।७८। मणेषु । २।२।५५। स्तोकाऽल्पकृच्छ्रकतिपयादसत्त्वे प्रत्याः श्रुवाणिनि । २।२।५६। करणे । २।२७९। प्रत्यनोग्रॅणाऽऽख्यातरि। २२५७ अज्ञाने ज्ञः षष्ठी । २।२।८। यद्वीक्ष्ये राधीक्षी । २।२।५८॥ शेषे । २।२।८१। उत्पातेन ज्ञाप्ये । २।२।५९। रिरिष्टात्स्तादसतसाता । २।२।८२। श्लाघदनुस्थाशपा प्रयोज्ये । कर्मणि कृतः। २।२।८३। २।२।६० द्विषो वाऽतृशः । २।२।८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy