SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ( २१८) म० पा० सू०।२।२। ८५।] [भ० पा० सू० । २।३।८।] वैकत्र यो।। २।८५।। क्रियामध्येऽश्वकाले पश्चमी च । कर्तरि । २।२।८६॥ २।२।११०॥ द्विहेतोरस्यणकस्य वा । २।२८७) अधिकेन भूयसस्ते । २।२।१११॥ कृत्यस्य वा । २।२१८८।। तृतीयाऽल्पीयसः । २।२।११२॥ मोभयोर्हेतोः । २।२।८९॥ पृथग्नाना पञ्चमी च । २।२।११॥ तृन्नुदन्ताऽव्ययक्षस्वानाऽतृश्शतः ऋते द्वितीया च । २।२।११४। डिणकच्खलर्थस्य । २।२।९० विना ते तृतीया च । २।२।१९५। तपोरसदाधारे । २।२।९१॥ तुल्यार्थेस्तृतीयाषष्टयौ। २२।११६॥ था क्लीवे । २।२।९२॥ द्वितीयाषष्ट्यावेनेनानचेः।२।२।११७। अकमेहकस्य । २।२।९३॥ हेत्वर्थस्तृतीयाद्याः । २।२।११८। एष्यहणेनः । २।२।९४। सर्वादेः सर्वाः। २।२।११९॥ सप्तम्यधिकरणे । २।२।९५। असत्त्वारादर्थाटाऊसिधम् । नवा सुजथैः काले। २।२।९६। २।२।१२० कुशलाऽऽयुक्तेनाऽऽसेवायाम् । जात्याख्यायां नवैकोऽसंख्यो बहुवत् । २।२।१२१ । स्वामीश्वराधिपतिदायादसाक्षिप्रति अविशेषणे द्रौ चाऽस्मावः। २।२।१२२॥ भूप्रसूतैः । २।२।९८१ फल्गुनीप्रोष्ठपदस्य भे। २।२।१२३॥ व्याप्ये तेनः। २।२।९९॥ गुरावेकश्च । २।२।१२४॥ तद्युक्त हेतो। २।२।१००। अप्रत्यादावसाधुना । ।२।१०१॥ ॥ द्वितीयोऽध्यायः॥ साधुना। २।२।१०२। तृतीयः पादः। निपुणेन चाऽर्चायाम् । २।२।१०३। नमस्पुरसोगतेः कखपफिरसः।।२१। स्वेशेऽधिना। २।२।१०४॥ तिरसो वा ।२।३।२। उपेनाऽधिकिनि । २।२।१०५॥ पुंसः ।।३।३। यावो भावलक्षणम् । २।२।१०६। शिरोऽधसः पदे समासैक्ये ।२।३।४। गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा। अतः कृकमिकंसकुम्भकुशाकर्णी. २।२।१०७) पात्रेऽनव्ययस्य ।२।३।५। षष्ठी वाऽनादरे । २।२।१०८ प्रत्यये ।२।३।६। सप्तमी चाविभागे निर्धारणे । रोः काम्ये ।।३२७ २।२।१०९। नामिनस्तयोः षः ।।३८ २२२९७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy