________________
(२१९) म० पा० सू० ।२।३।९।]
[अ० पा० सू० । २।३।६। निहिराविष्प्रादुश्चतुराम् ।२।३।९। घस्वसः ।२।३।३६ । सुचो वा ।२।३।१०।
णिस्तोरेवाऽस्वदस्विदसहः पणि। . वेसुसोऽपेक्षायाम् ।२।३।११।
शश नैकार्थेऽक्रिये ।२।३।१२।
सञ्जा २।३३८॥ समासेऽसमस्तस्य ।२२१
उपसर्गात् सुग्सुवसोस्तुस्तुभोष्टय. भ्रातुष्पुत्रकस्कादयः ।२।२१४॥
प्यद्वित्वे ।।३२३९। नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य स्थासेनिसेधसियसनां द्विस्वेपि । स: शिड्नान्तरेऽपि ।।३।१५।
२२४०। समासेऽग्नेः स्तुतः ।।३।१६। अप्रतिस्तब्धनिस्तब्धे स्तम्भः । ज्योतिरायुां च स्तोमस्य ।२।१७।
२२४१। मातृपितुः स्वसुः ।२।३॥१८॥
अवाचायोर्जाविदूरे २२४२॥ अलुपि वा ।।१९।
व्यवात् स्वनोऽशने ।२।३४३॥ निनद्याः स्नातेः कौशले ।२।३।२०। सदोऽप्रतेः परोक्षायां त्वादेराश४४। प्रतेः स्नातस्य सूत्रे ।२।३।२१। स्वञ्जश्च ।२।३।४५। स्नानस्य नाम्नि ।२।।२२।
परिनिवेः लेवः ।२।३१४६॥ वे स्त्रः।।३।२३।
सयसितस्य ।२।२४७ अभिनिष्टानः ।२।३।२४।
असोङसिवूसहस्सटाम् ।।३।४८ गवियुधेः स्थिरस्य ।।३२२५॥ स्तुस्वाश्चाटि नवा ।।३।४। एत्यकः ।२।३।२६।
निरभ्यनोश्च स्यन्दस्याप्राणिनि। भादितो वा ।।३।२७)
२३॥५०॥ विकुशमिपरेः स्थलस्य ।२।३२८।
वेः स्कन्दोऽक्तयोः ।।३।५१॥ कपेोत्रे ।२।३।२९।
परेः ।२।३॥५२॥ गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशे- निर्नेः स्फुरस्फुलोः ।२।३।५३।
कुशडक्वडमञ्जिपुञ्जिवर्हिः परमे- वेः२।३।५४।
दिवेः स्थस्य ।२।३।३०।। स्कभ्नः ।२।३३५५ निव॑स्सोः सेधसन्धिसाम्नाम् ।२।३।३१। निर्दुःसुवेः समसूतेः ।२।३॥५६॥ प्रष्ठोऽग्रगे ।२।३॥३२॥
अवः स्वपः ।२।३।५७॥ भीरष्ठानादयः ।।३।३।।
प्रादुरुपसर्गाद्यस्वरेऽस्तेः।२।३२५८ हवानाम्नस्ति ।२।३२३४॥
न स्सा १२।३२५९। निसस्तपेऽमासेवायाम् ।२।३।३५॥ सिचो यडि ।२।३६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org