SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ( २२० ) अ० पा० सू० । २।३।६१।] [म. पा० सू०।२।४।४। गतौ सेधः ।।३।६१॥ वमि वा ।२।३।८३। सुगः स्यसनि ।२३।१२। निसनिक्षनिन्दः कृति वा ।२।३।८४। रवर्णान्नो ण एकपदेऽनन्त्यस्यालच- स्वरात् ।२।३।८५। ___टतवर्गशसान्तरे ।२।३।६३। नाम्यादेरेव ने ।२।३।८६। पूर्वपदस्थानामन्यगः २।३।६४। व्यञ्जनादे म्युपान्त्याद्वा ।२।३।८७१ नसस्य ।।३।६५। णेर्वा ।।३।८८ निष्प्राज्ग्रेऽन्तः स्वदिरकााम्रशरेक्षु- निविण्णः ।२।३।८९। प्लक्षपीयूक्षाभ्यो वनस्य ।२।३।६६। न ख्यापूरभूभाकमगमप्यायवेपोणेश्व द्वित्रिस्वरौषधिवृक्षेभ्यो नवानिरिका २३९० दिभ्यः ।।३।६७४ देशेऽन्तरोऽयनहनः ।२।३।९१। गिरिनद्यादीनाम् ।२।३।६८। षात्षदे ।२।३।१२। पानस्य भावकरणे ।२।३।६९। पदेऽन्तरेऽनाङ्यतद्धिते ।२।३।९३॥ देशे ।२३७० हनो घि ।२।३।९।। ग्रामाग्रान्नियः ।२।३७१। नृतेर्यङि ।२।३९५ वाह्याद्वाहनस्य । २।३।७२। क्षुनादीनाम् ।२।३।९६। अतोऽहस्य ।२।७३। पाठे धात्वादेो नः ।२।३१९७१ चतुत्रेयिनस्य वयसि ।२।३।७४। षः सोऽष्टयैष्ठिवष्वष्कः ।२।३।९८॥ वोत्तरपदान्तनस्थादेरयुवपक्काहः। ऋरललं कृपोऽकृपीटादिषु ।।३।९९। ।२।१७। उपसर्गस्यायौ ।।३।१००। कबगैंकस्वरवति ।।२।७६॥ नो यङि ।२।३३१०१॥ अदुरुपसर्गान्तरोणहिनुमीनानेः।। नवा स्वरे ।२।३।१०२॥ परेर्घाऽङ्कयोगे ।।३।१०३। ।२।३७७ नशः शः ।२।३७८॥ ऋफिडादीनां डश्चलः ।२।३।१०४। नेर्मादापतपदनदगदवपीवहीशमू. .. जपादीनां पो वः ।२।३।१०५। ज चिग्यातिवातिद्रातिप्सातिस्यति- ॥द्वितीयोऽध्यायः॥ हन्तिदेग्धौ ।२।३६७९। ___ चतुर्थः पादः। अकखाद्यषान्ते पाठे वा ।२३१८० स्त्रियां नृतोऽस्वरस्रादेडमः।२।४।१॥ . द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा अधातूहदितः ।।४।२। २।३२८१) अश्वः ।।४।३। हनः ।२।३८२। णस्वराज्योषानो रश्च ।२।४।४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy