SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ (२२१) अ० पा० सू० । २।४।५।] [अ० पा० सू० ।२।४।५५ । वा बहुव्रीहेः ।।४।५। नवा शोणादेः ।।४।३१। वा पादः।।४।। इतोऽत्त्यर्थात् ।।४।३२॥ ऊधनः ।।४/७ पद्धतेः ।।४।३३॥ अशिशोः ।।४।८। शक्तः शस्त्रे ।२।४॥३४॥ संख्यादेर्हायनाद्वयसि ।।४।९। स्वरादुतो गुणादखरोः।२।४।३५। दाम्नः ।।४।१०। श्येतैतहरितभरतरोहिताद्वात्तो अनो वा ।।४।११॥ नश्च ।।४।३६ नाम्नि ।२।४।१२। क्नः पलितासितात् ।।४।३७॥ नोपान्त्यवतः ।।४।१३। असहनश्विद्यमानपूर्वपदात् स्वाङ्गादमनः ।।४।१४। ___क्रोडादिभ्यः ।२।४।३८ ताभ्यां वाए डित् ।।४।१५। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गअजादेः।।४।१६। गात्रकण्ठात् ।।४।३९। ऋचि पादः पात्पदे ।।४।१७ नखमुखादनाम्नि ।२।४॥४०॥ आत् ।२।४।१८। गौरादिभ्यो मुख्यान्डीः ।।४।१९।। पुच्छात् ।।४।४१॥ अणयेकण्नस्नटिताम्।२।४।२०। कबरमणिविषशरादेः।२।४।४२॥ वयस्यनन्त्ये ।।४।२१॥ पक्षाचोपमानादेः ।।४।४। क्रीतात् करणादेः ।।४।४४॥ द्विगोः समाहारात् ।।४।२२। परिमाणात्तद्धितलुक्यविस्ताचित तादऽल्पे ।।४।४५। कम्बल्यात् ।।४।२३। स्वाङ्गादेरकृतमितजातप्रतिपन्नाद बकाण्डात् प्रमाणादक्षेत्रे ।२।४।२४। हुव्रीहेः ।२।४॥४६॥ पुरुषाद्वा ।२।४।२५। अनाच्छादजात्यादेवा ।।१४७ रेवतरोहिणारे ।२।४।२६। पत्युनः ।।४।४८ नीलात् प्राण्योषध्योः ।।४।२७। सादेः ।।४।४९। क्ताच नाम्नि वा ।२।४।२८। सपत्न्यादौ ।।४।५० केवलमामकभागधेयपापापरसमाना- ऊढायाम् ।२।४।५१। यकृतसुमङ्गलभेषजात् ।२।४।२९। पाणिगृहीतीति ।२।४।५२। भाजगोणनागस्थलकुण्डकालकुशका- पतिवन्यन्तर्वन्त्यो भार्यागभिण्योः मुककटकबरात् पक्वावपनस्थू- ।।४।५३। लाऽकृत्रिमामकृष्णायसीरिरं- जातेरयान्तनित्यस्त्रीशूद्रात् ।।४।५४॥ सुश्रोणिकेशपाशे ।२।४।३०। पाककर्णपर्णवालान्तात् ।।४।५५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy