________________
(१२२ ) म० पा० सू० । २।४।५६ । ]
[अ० पा० सू० । २।४।१०१॥ असत्काण्डप्रान्तशतकाचः पुष्पात् स्यान्त्यस्य ष्यः ।।४।७८)
४५६॥ कुलाख्यानाम् ।।४७९॥ असम्भस्त्राजिनैकशणपिण्डात् फलात् क्रोडयादीनाम् ।।४।८०।
रा४५७ भोजसूतयोः क्षत्रियायुवत्योः अनमो मूलात् ।।४।५८।।
२४१८१॥ धवायोगादपालकान्तात् ।।४।५९।। दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे. पूतक्रतुवृषाकप्यमिकुसितकुसीदादै विद्वेर्वा ।।४।८२। च ।२।४।६०।
ध्या पुत्रपत्योः केवलयोरीच् तत्पु. मनोरौ च वा ।।४।६१॥
रुषे ।।४।८३॥ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः। बन्धौ बहुव्रीहौ ।२।४।८४।
॥४॥६२। मातमातृमातृके वा ।२।४/८५ मातुलाचार्योपाध्यायाद्वा ।२।४।६३॥ अस्य उयां लुक् ।२।४।८६॥ सूर्याइवतायां वा ।।४।६४।
मत्स्यस्य यः ।२।४।८७ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे व्यञ्जनात्तद्धितस्य ।२।४।८८
।२।१६५/ सूर्यागस्त्ययोरीये च ।।४।८९। अर्यक्षत्रियाद्वा ।।४।६६।।
तिष्यपुष्ययोर्भाणि ।२।४।१०। यत्रो डायन् च वा ।।४।६७
आपत्यस्य क्वच्च्योः ।२।४।९१॥ लोहितादिशकलान्तात् ।२।४।६८।
तद्धितयस्वरेऽनाति ।।४।९२। पावटाद्वा ।।४।६९।
बिल्वकीयादेरीयस्य ।।४।९३॥ कौरव्यमाण्डूकासूरेः ।२।४७०)
न राजन्यमनुष्ययोरके ।२।४।९४॥ इस इतः ।।४७१।
उज्यादेर्गौणस्याक्विपस्तद्धितलुक्यनुर्जातः ।।४७२।
गोणीसूच्योः ।२।४।९५/ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् गोश्चान्ते इस्वोऽनंशिसमासेयोबहु
।२।४।७३। बीहो ।२।४९६।। बान्तकद्रकमण्डलोनोम्नि ।२।४।७४। क्लीवे ।।४।९७) उपमानसहितसंहितसहशफवामल
वेदूतोऽनव्ययवृदीच्डीयुषः परे । क्ष्मणायूरोः ।।४७५॥
२।४।९८ नारीसखीपश्चभ्रू ।२।४७६। ड्यापो बहुलं नाम्नि ।।४।९९। यून स्तिः ।।४७७
त्वे ।।४।१०० अनार्षे वृद्धेऽणिनो बहुस्वरगुरूपान्त्य- भुवोऽब कुंसकुटयोः ।२।४।१०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org