SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ (१२२ ) म० पा० सू० । २।४।५६ । ] [अ० पा० सू० । २।४।१०१॥ असत्काण्डप्रान्तशतकाचः पुष्पात् स्यान्त्यस्य ष्यः ।।४।७८) ४५६॥ कुलाख्यानाम् ।।४७९॥ असम्भस्त्राजिनैकशणपिण्डात् फलात् क्रोडयादीनाम् ।।४।८०। रा४५७ भोजसूतयोः क्षत्रियायुवत्योः अनमो मूलात् ।।४।५८।। २४१८१॥ धवायोगादपालकान्तात् ।।४।५९।। दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे. पूतक्रतुवृषाकप्यमिकुसितकुसीदादै विद्वेर्वा ।।४।८२। च ।२।४।६०। ध्या पुत्रपत्योः केवलयोरीच् तत्पु. मनोरौ च वा ।।४।६१॥ रुषे ।।४।८३॥ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः। बन्धौ बहुव्रीहौ ।२।४।८४। ॥४॥६२। मातमातृमातृके वा ।२।४/८५ मातुलाचार्योपाध्यायाद्वा ।२।४।६३॥ अस्य उयां लुक् ।२।४।८६॥ सूर्याइवतायां वा ।।४।६४। मत्स्यस्य यः ।२।४।८७ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे व्यञ्जनात्तद्धितस्य ।२।४।८८ ।२।१६५/ सूर्यागस्त्ययोरीये च ।।४।८९। अर्यक्षत्रियाद्वा ।।४।६६।। तिष्यपुष्ययोर्भाणि ।२।४।१०। यत्रो डायन् च वा ।।४।६७ आपत्यस्य क्वच्च्योः ।२।४।९१॥ लोहितादिशकलान्तात् ।२।४।६८। तद्धितयस्वरेऽनाति ।।४।९२। पावटाद्वा ।।४।६९। बिल्वकीयादेरीयस्य ।।४।९३॥ कौरव्यमाण्डूकासूरेः ।२।४७०) न राजन्यमनुष्ययोरके ।२।४।९४॥ इस इतः ।।४७१। उज्यादेर्गौणस्याक्विपस्तद्धितलुक्यनुर्जातः ।।४७२। गोणीसूच्योः ।२।४।९५/ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् गोश्चान्ते इस्वोऽनंशिसमासेयोबहु ।२।४।७३। बीहो ।२।४९६।। बान्तकद्रकमण्डलोनोम्नि ।२।४।७४। क्लीवे ।।४।९७) उपमानसहितसंहितसहशफवामल वेदूतोऽनव्ययवृदीच्डीयुषः परे । क्ष्मणायूरोः ।।४७५॥ २।४।९८ नारीसखीपश्चभ्रू ।२।४७६। ड्यापो बहुलं नाम्नि ।।४।९९। यून स्तिः ।।४७७ त्वे ।।४।१०० अनार्षे वृद्धेऽणिनो बहुस्वरगुरूपान्त्य- भुवोऽब कुंसकुटयोः ।२।४।१०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy