SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ १० पा० सू० । २।४।१०२।] [म. पा० सू० । ३।१। ३५॥ मालषीकेष्टकस्यान्तेऽपि भारितू मध्येपदेनिवचनेमनस्युरस्यनत्याधाने। लचिते ।।४।१०॥ २१॥११॥ गोण्या मेये ।२।४।१०। उपाजेबाजे । ॥१॥१२॥ ज्यादीदूतः के ।।४।१०४॥ स्वाम्येऽधिः । ३।१।१३॥ न कचि ।।४।१०५॥ साक्षादादिश्व्य र्थे । ३॥१॥१४॥ नवाऽऽपः ।२।४।१०६। नित्यं हस्तेपाणावुद्वाहे । २१॥१५॥ इचापुंसोऽनित्क्याप्परे ।२।४।१०७) प्राध्वं बन्धे । ३१॥१६॥ खज्ञाऽजभस्त्राऽधातुत्ययकात् । जीविकोपनिषदौपम्ये। २१११७) २।४।१०८ नाम नाग्नकार्ये समासो बहुलम् । येषसूतपुत्रवृन्दारकस्य । २४।१०९। ३१६१८ वो वर्तिका । २।४।११० सुज्वार्थे सङ्ख्या सङ्खयेये सङ्ख्यया अस्यायत्तत्क्षिपकादीनाम् । २।४।१११ बहुव्रीहिः । २०१९। नरिका मामिका । २।४।११२। आसन्नादूराधिकाध्य. विपूरणं द्वितारकावर्णकाऽष्टकाज्योतिस्तान्तवपि तीयाद्यन्यार्थे । ३।१।२०। तृदेवत्ये । २।४।११३। अव्ययम् । ३।१।२१॥ एकार्थं चाने च । ३।१।२२। ।। सृतीयोऽध्यायः॥ उष्ट्रमुखादयः। ३।११२३॥ प्रथमः पादः। सहस्तेन । ३३१०२४॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यति. दिशो रूढ्याऽन्तराले । ३।१।२५। क्रमार्थाऽतिवर्जः प्रादिरुपसर्गः तत्रादाय मिथस्तेन प्रहृत्येति सहप्राक् च । ३।१।१। पेण युद्धेययीभावः । ३२१॥२६॥ ऊर्यायनुकरणविडाचश्च गतिः।३।१२। नदीभिर्नानि । ३३१०२७) कारिका स्थित्यादौ । ३।१३।। सङ्ख्या समाहारे । ३३१॥२८॥ भूषादरक्षेपेऽलंसदसत् । ३।१।४। वंश्येन पूर्वार्थे । ३३१०२९। अग्रहाऽनुपदेशेऽन्तरदः । ३।१।५। पारेमध्येऽग्रेऽन्तःषष्ट्या वा । ३॥१३०॥ कणेमनस्तृप्तौ। २१६॥ यावदियत्त्वे । ३॥१॥३१॥ पुरोऽस्तमव्ययम् । ३।१।७। पर्यपाबहिरच पञ्चम्या। ३१३२॥ गत्यर्थवदोऽच्छः । ३।१।। लक्षणेनाभिप्रत्याभिमुख्ये । ३३१॥३३॥ तिरोऽन्तछौं । ३।१।९। दैच्ये ऽनुः। ३३१॥३४॥ कृगो नवा । ३॥१॥१०॥ समीपे । ३॥१॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy