SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ (२२४) अ० पा० सू० । ३।१। ३६ । ] [अ० पा० सू० । ३ । १ । ८६ । तिष्ठग्वित्यादयः। ॥१॥३६॥ स्वयंसामी क्तेन ।३।११५८ नित्यं प्रतिनाऽल्पे । ३।१॥३७॥ द्वितीया खट्वा क्षेपे । ३।११५९॥ सङ्ख्याऽक्षशलाकं परिणाद्यूतेऽन्यथा- कालः । ३।१।६०। वृत्तौ। ३।११३८ व्याप्तौ। ३।१।६१। विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावा. श्रितादिभिः। ३३१०६२। त्ययासंप्रतिपश्चात्क्रमख्यातियुग प्राप्तापन्नौ तयाच । ३।११६३॥ पत्सहसम्पत्साकल्यान्तेऽव्य- ईषद्गुणवचनैः । ३।१।६।। यम् । ३।११३९। तृतीया तत्कृतैः। ३।१६५॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये । चतस्रार्द्धम् । ३।१।६६। ३।१।४। ऊनार्थपूर्वाद्यैः । ३।१।६७। यथाऽथा। ३३१४१॥ कारकं कृता । ३।१६८ गतिक्वन्यस्तत्पुरुषः । ३११४२। नविंशत्यादिनैकोऽच्चान्तः।३।१।६९। दुनिन्दाकृच्छ्रे । ३॥१॥४३॥ चतुर्थी प्रकृत्या । ३।११७०॥ सुः पूजायाम् । ३॥१४४॥ हितादिभिः । ३।११७१। अतिरतिक्रमे च। ३११४५। तदर्थार्थेन । ३।११७२। आऽल्पे । ३३१४६॥ पश्चमी भयाद्यैः ।३।११७३। प्रात्यवपरिनिरादयोगतकान्तक्रुष्टग्ला- क्तेनासत्त्वे । ३३१७४। नक्रान्ताद्यर्थाः प्रथमाद्यन्तैः।। परशतादिः । ३।११७५। ३।११४७ षष्ठ्ययनाच्छेषे। ३।११७६। अव्ययं प्रवृद्धादिभिः। ॥१॥४८॥ कृति । ३१७७ उस्युक्तं कृता । ३२११४९।। याजकादिभिः। ३।११७८ तृतीयोक्तं वा । ३।११५०। पत्तिरथौ गणकेन । ३३१७९। नञ्। ३१५१॥ सर्वपश्चादादयः । ३३११८०। पूर्वापराधरोत्तरमभिन्नांशिना। अकेन क्रीडाजीवे । ३।११८१॥ ३।१॥५२॥ न कर्तरि । ३।११८२॥ सायाहादयः । ३१॥५३॥ कर्मजा तुचा च । ३।१।८३॥ समेंऽशेऽद नवा । ३॥१५४॥ तृतीयायाम् । ३२१८४ जरत्यादिभिः। ३।११५५। तृप्तापूरणाव्ययाऽतृश्शत्रानशा द्वित्रिचतुष्पूरणाग्रादय । ३।११५६। ।३॥१८॥ कालोद्विगौ च मेयैः । ३२११५७। ज्ञानेच्छा धारक्तेन । ३१८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy