________________
(२८८) अ० पा० सू० । ४११।]
[अ० पा० सू० । ४५०। द्वारशृङ्गारभृङ्गारकहारकान्तारकेदा- महिकणिचण्यणिपल्यलिशलिम्योरखारडादयः।४११।।
णित् ।४२८ मदिमन्दिचन्दिपदिखदिसहिवहि- स्थाविडेः कित् ।४२९।।
कृसभ्य इरः ।४१२। सिन्दूरक—रपत्तूरधुत्तरादयः ।४३०। शवशशेरिचातः४१३।
कुगुपतिकथिकुथिकठिकठिकुटिगडिश्रन्थे शिथ च ।४१४।
गुडिमुदिमूलिदेशिभ्यः केरः ।४३१॥ अशेर्णित् ।४१५।
शतेरादयः ।४३२॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहि- कठिचकिसहिभ्यः ओरः ।४३३॥ तिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कोरचोरमोरकिशोरघोरहोरादोरादयः। कित्।४१६।
४३४॥ स्थविरपिठिरस्फिराजिरादयः।४१७ किशृवृभ्यः करः ।४३५॥ कृशृपृपुग्मञ्जिकुटिकटिपटिकण्डिशौ. सूपूषिभ्यां कित् ।४३६। ण्डिहिंसिभ्य ईरः।४१८॥
अनिकाभ्यां तरः।४३७। घसिवशिपुटिकुरिकुलिकाभ्यः कित् । इणपूभ्यां कित् ।४३८।
४१९। मीज्यजिमामद्यशोवसिकिभ्यः सरः। कशेोऽन्तश्च ।४२०
४३९ वनिवपिभ्यां णित् ।४२१॥
कृधूतन्युषिभ्यः कित् ।४४०। जम्बीराभीरगभीरगम्भीरकुम्भीरभ- गृशदवृगचतिखटिकटिनिषदिभ्योडीरभण्डीरडिण्डीरकिर्मीरादयः।
वरट् ।४४१। ।४२२॥ अश्नोतेरीचादेः ।४४२।। वाश्यसिवासिम सिमथ्युन्दिमन्दि- नीमीकुतुचेर्दीर्घश्च ।४४३॥ चतिचझ्यङ्किकर्बिचकिबन्धिभ्य तीवरधीवरपीवरछित्वरछत्त्वरगहरो.
उरः ।४२३। पहरसंयद्वरोदुम्बरादयः ।४४४। मङ्कनलुक् वोचास्य ।४२४॥
कडेरेवराङ्गरौ ।४४५/ विधेः कित् ।४२५॥
बट् ।४४६॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुर- जिभृमृभ्रस्जिगमिनमिनश्यसिहनिविकुकुरकुक्कुरकुकुरशर्कुरनूपुरनिष्ठुर- वृद्धिश्च ।४४७। विथुरमदूगुरवागुरादयः ।४२६। दिवेद्यौं च ।४४८ मीमसिपशिखटिखडिखर्जिकर्जिसर्जि- सूमूखन्युषिभ्यः कित् ।४४९। कृपिवल्लिमण्डिभ्य ऊरः।४२७) स्त्री ४५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org