SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ (२८८) अ० पा० सू० । ४११।] [अ० पा० सू० । ४५०। द्वारशृङ्गारभृङ्गारकहारकान्तारकेदा- महिकणिचण्यणिपल्यलिशलिम्योरखारडादयः।४११।। णित् ।४२८ मदिमन्दिचन्दिपदिखदिसहिवहि- स्थाविडेः कित् ।४२९।। कृसभ्य इरः ।४१२। सिन्दूरक—रपत्तूरधुत्तरादयः ।४३०। शवशशेरिचातः४१३। कुगुपतिकथिकुथिकठिकठिकुटिगडिश्रन्थे शिथ च ।४१४। गुडिमुदिमूलिदेशिभ्यः केरः ।४३१॥ अशेर्णित् ।४१५। शतेरादयः ।४३२॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहि- कठिचकिसहिभ्यः ओरः ।४३३॥ तिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कोरचोरमोरकिशोरघोरहोरादोरादयः। कित्।४१६। ४३४॥ स्थविरपिठिरस्फिराजिरादयः।४१७ किशृवृभ्यः करः ।४३५॥ कृशृपृपुग्मञ्जिकुटिकटिपटिकण्डिशौ. सूपूषिभ्यां कित् ।४३६। ण्डिहिंसिभ्य ईरः।४१८॥ अनिकाभ्यां तरः।४३७। घसिवशिपुटिकुरिकुलिकाभ्यः कित् । इणपूभ्यां कित् ।४३८। ४१९। मीज्यजिमामद्यशोवसिकिभ्यः सरः। कशेोऽन्तश्च ।४२० ४३९ वनिवपिभ्यां णित् ।४२१॥ कृधूतन्युषिभ्यः कित् ।४४०। जम्बीराभीरगभीरगम्भीरकुम्भीरभ- गृशदवृगचतिखटिकटिनिषदिभ्योडीरभण्डीरडिण्डीरकिर्मीरादयः। वरट् ।४४१। ।४२२॥ अश्नोतेरीचादेः ।४४२।। वाश्यसिवासिम सिमथ्युन्दिमन्दि- नीमीकुतुचेर्दीर्घश्च ।४४३॥ चतिचझ्यङ्किकर्बिचकिबन्धिभ्य तीवरधीवरपीवरछित्वरछत्त्वरगहरो. उरः ।४२३। पहरसंयद्वरोदुम्बरादयः ।४४४। मङ्कनलुक् वोचास्य ।४२४॥ कडेरेवराङ्गरौ ।४४५/ विधेः कित् ।४२५॥ बट् ।४४६॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुर- जिभृमृभ्रस्जिगमिनमिनश्यसिहनिविकुकुरकुक्कुरकुकुरशर्कुरनूपुरनिष्ठुर- वृद्धिश्च ।४४७। विथुरमदूगुरवागुरादयः ।४२६। दिवेद्यौं च ।४४८ मीमसिपशिखटिखडिखर्जिकर्जिसर्जि- सूमूखन्युषिभ्यः कित् ।४४९। कृपिवल्लिमण्डिभ्य ऊरः।४२७) स्त्री ४५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy