SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ स० पा० सू० । ६ । १ । १०६ । ] सौयामायनियामुन्दायनिवार्ष्या ययश्च वा | ६|१|१०६ । तिकादेरायनिञ् | ६ | १|१०७ दगुकोशलक मरच्छागवृषायादिः ( २५५ ) |६|१|१०८ | द्विस्वरादणः | ६ |१| १०९ । अवृद्धादोर्ना | ६ | १|११०। पुत्रान्तात् |६|१|१११ । चर्मवर्सिगारेटकार्कट्यकाकलङ्कावाकिनाच कचान्तोऽन्त्यस्वरात् | ६|१|११२। अदोरायनिः प्रायः | ६|१|११३। राष्ट्रक्षत्रियात् सरूपाद्राजाऽपत्ये द्रिरन् | ६|१|११४ | गान्धारिसाल्वेयाभ्याम् | ६ | १|११५ | पुरुमगधकलिङ्गसूरमसद्विस्वरादणू | ६|१|११६ | ।६।१।११७ दुनादिकुर्वीत्कोशलाऽजादाञ्ञ्यः ।६।१।११८ पाण्डोडर्थणू |६|१|११९। शकादिभ्यो द्रे |६|१|१२० | कुन्त्यवन्तेः स्त्रियाम् | ६ | १|१२१ । कुरोर्वा | ६|१|१२२| प्रेरणोsप्राच्य भर्गादेः ६ः । ६/१/१२३| बहुवस्त्रियाम् || ६ |१| १२४ | कार्गो | ६ | १|१२५ । ashisश्यापर्णान्तगोपवनादेः Jain Education International [ अ० पा० सू० । ६ । २ । १० । भृग्वङ्गिरस्कुत्सवशिष्ठगोतमाऽत्रेः अब्राह्मणात् |६|१|१४१ । पैलाऽऽदेः । ६।१।१४२ । साल्वांशप्रत्यग्रथकलकूटाइमकादिञ् प्राच्येञोऽतौल्वल्यादेः | ६|१|१४३। ।६।१।१२८। प्राग्भरते बहुस्वरादिनः | ६ |१| १२९| वोपकाः | ६ |१| १३० । तिककितवादी द्वन्द्वे | ६ | १|१३१ । द्रास्तथा |६|१|१३२। वाऽन्येन |६|१|१३३ । द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेव ।६।१।१३४। न प्राजितीये स्वरे | ६ |१| १३५ | गर्ग भार्गविका | ६|१|१|१३६| यूनि लुप् । ६।१।१३७। वायनणायनिञोः | ६|१|१३८ । द्रीजो वा | ६ | १|१३९ / निदार्षादणिः | ६|१|१४०| द्वितीयः पादः । रागाहो रक्ते |६| २|१| लाक्षारोचनादिकण् | ६|२|२| शकलकर्द्दमाद्वा | ६|२|३| नीलपीतादकम् || ६ |२|४| उदितगुरोर्भाक् । ६१२२५| चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते द्वन्द्वादीयः | ६ | २|७| श्रवणाऽश्वधान्नामन्यः | ६|२|८| |६|१|१२६| कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती षष्ठ्याः समूहे | ६ | २|९| च | ६|१|१९२७| भिक्षाऽऽदेः | ६|२|१०| For Private & Personal Use Only |६|२|६| www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy