________________
(१७) यैरिति वाक्यम् । तत्पुरुषेति “ गोष्ठातेः शुनः" इति समासान्तः स्यात् । गोष्ठश्चेनेतिगोष्ठेऽश्वेव " सप्तमी शौण्डायैः” इति समासः, " गोष्ठाते." इट् । नन्वत्र समासान्तः समासस्याऽवयवो भवति ततश्चाऽनेनाऽघुट्स्वरादिप्रत्ययस्य व्यवधानात् प्राप्तिरेव नास्तीति किमित्युक्तं ? नकारान्तनिर्देशादिति । अत्रोच्यते, भाष्यकारवचनाद्यथा समासान्तः समासावयवो भवत्येवमुत्तरपदावयवोऽपीष्यते । ततश्च श्वन्ग्रहणेन तदव- 5 यवत्वादस्याऽपि ग्रहणमिति, अघुट्स्वरादिप्रत्ययस्य न व्यवधानमतो यदुक्तं नकारान्तनिर्देशादिति तत्साध्वेव । मघवत इति-मघो ज्ञानमस्याऽस्ति मघा वाऽऽराधकाः सन्त्यस्य " यापो बहुलं० " इति इस्वः । मातरिश्वनेति-मां तरति विचू, मातरि अन्तरिक्षे श्वयति मातरिश्वन इति साधुः । अत एव निर्देशात् सप्तम्यलुप् ।
'लुगातोऽनापः' । २।१।१०७ ॥ क्वाटाशब्दयोः केचिदस्त्रीत्वं केचित् स्त्रीत्वं 10 चेच्छन्ति । तत्र स्त्रीत्वेऽनाप इति वचनादनेन लुगभावे क्वायाटाया इत्येव भवति, अस्त्रीत्वे त्वनेन लुकि क्तः टू इत्यायेव । हाहे देहीति-ओहा गतौ हाशन्दं जिहीते गीतकाले कर्तव्यतया प्राप्नोति विच् ।
'ई डऔ वा' ।२।१।१०९ । डिर्विभक्तिस्तत्साहचर्यादीकारोऽपि विभक्तिरूप एव ग्राह्यस्तेन औकारस्थानिनि ईकारेऽनेन विकल्पः । ङीप्रत्ययेषु राज्ञीत्यादिषु 15 पूर्वेण नित्यमेव । निरनुबन्धग्रहणाद् वा ।।
'षादिहन्-धृतराज्ञोऽणि'।२।१।११०॥ ताक्ष्ण इति-"सेनान्त." इत्यनेन कारुद्वाराप्राप्तस्य बाधकः "शिवादेरण" । सामनः-द्वयोरपि देवदत्तार्थे वेत्यधीते वेत्यर्थे इदमर्थे वाऽण् , “अणि" इत्यनो लोपाभावः । ताक्षण्यः अत्र-“कुर्वादेर्व्यः"।
'न वमन्तसंयोगात् ।।२।१ । १११ ॥ अत्र वकारमकारयोः संयोगवि- 20 शेषणत्वेन “विशेषणमन्तः" इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थम् , अन्यथा व्मसं. योगादिति समस्तनिर्देशेऽनयोरेव संयोगादित्याशङ्का स्यात् । वमः संयोगादिति व्यस्तनिर्देशेऽपि वकारमकाराभ्यां परो यः संयोगस्तस्मादित्यपि प्रतीयेतेति न्यासकारः।
'हनो हो घ्नः' । २।१ । ११२॥ प्लीन इत्यादिषु, हन इति हन्तेरनुकरणाद् 'अर्थवद्हण' इति न्यायाद्वाऽन्यस्य न भवति ।
'लुगस्यादेत्यपदे ' । २। १ । ११३ ॥ अपद इति, अदेतोर्विशेषणम् , दण्डाग्रमिति अत्र " वृत्त्य॑न्तोऽसषे” इति प्रतिषेधादग्रे इत्यस्य पदत्वाभावात् कथं
25
१७-३-११०।२३-१-८८।३२-४-९९।४६-१-१०२।५७-४-५२।६६-१-१००। ७ ७-४-११३। ८१-१-२५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org