________________
( ५९ )
निर्देशात्सखिपती नानुवर्तेते, स्त्रिया इति विशेषणस्य विशेष्य सापेक्षत्वात्सखिपतिभ्यां परेषां ङितां “खितिखीतीय उर् " इत्येवमादिभिर्विशेषविधिभिराघ्रा तत्वाद्दित्करणस्य तु प्रयोजनवच्चात्सामान्यमिदुदन्तमधिकृतं गम्यत इत्याह- इदुदन्ताच्छन्दा इति ।
स्त्रीदूत: ' १ । ४ । २९ ।। स्त्रियै इति, ग्रामण्यादि शब्दो हि क्रियाशब्दत्वात्रिलिङ्गत्वान्नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः । 5 आमलक्या इति - आमलकादुणादिप्रत्ययान्तात् यं | आमलकी वृक्षवाची ध्वनिः । यद्वाऽऽमलकस्य फलं विकारो वृक्षः, दुःसंज्ञकस्य मयटो यथा बाहुलकाल्लुप्, गौरादित्वाद् ङीः, तदापि आमलकीशब्दो वृक्षवाची, वर्णविधित्वेनेति, इकारोकारौ वर्णौ तदाश्रिता दायादयः ।
í
'वेयुवोऽस्त्रियाः ' १।४ । ३० ।। आध्यै, आध्यायति, प्रध्यायति, आदधाति, 10 प्रदधातीत्येवंशीलाssधी, प्रधीः, एतौ च शब्दौ बुद्धिवाचकौ वर्षाभूवन्नित्यस्त्रीलिङ्गौ, आधी प्रधीशब्दौ क्रियाशब्दत्वेन सर्वलिङ्गत्वाद्ब्रामण्यादिशब्दवन्नित्यस्त्रीविषयौ नेति चिन्त्यमेतदित्येके ।
' आमो नाम वा ' १ । ४ । ३१ ।। षष्ठीबहुवचनस्येति, अत्र ङिस्थानस्य सानुबन्धत्वादपरस्य चाऽसम्भवात्स्याद्यधिकाराच्च पष्ठीबहुवचनस्यैवाऽऽमो ग्रहणम् । 15 4 स्वापश्च ' १ । ४ । ३२ ।। पूर्वेण विकल्प एवेति विशेषविहितत्वेनाsपवादत्वादिति शेषः ।
१,
""
' संख्यानां र्णाम् ' | १ | ४ | ३३ ॥ र् च ष् च न् च तेषां र्णाम् । “तवर्गस्य०” इति णत्वं, “ रषेवर्णा ० इति तु न एकपदत्वाभावात् । "वोत्तरपदान्त०' इत्यपि न, यतः षकारो न पूर्वपदस्थः किन्तु मध्यपदस्थः । तर्हि रेफ् पूर्वपदस्थो - 20 ऽस्ति तदपेक्षया णत्वं भवतु ? न, पदेऽन्तर इति निषेधात् ननु ष्र्णामिति शब्दनिर्देशः संख्या चैकत्वादिरर्थः । ततः शब्दार्थयोः सामानाधिकरण्यं न सङ्गच्छेत १ सत्यं, उपचारात्संख्यार्थाः शब्दाः संख्याशब्देनाऽभिधीयन्ते यद्वा संख्यायते आभिरिति “ उपसर्गादातः ” इति करणाधार इति परमप्यनदं बाधित्वा बहुलवचनादङि आपि च, संख्याशब्देनैकादयः शब्दा एवोच्यन्त इति । त्रिंशतामिति ननु च त्रिंशदा- 25 दयः शब्दाः संख्ये येष्वपि वर्तमाना “ विंशत्या शतातद्वन्द्वे " इति वचनादेकत्व एव वर्तन्त इत्यत्रैकवचनान्ता एव भवितुमर्हन्ति कथं बहुवचनं १ सत्यं, एकशेषात् । अष्टा
"
44
११-३-६० । २ २-३-६३ । ३ २-३-७५ । ४५-३-११० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org