SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ( १५०) 'हन:'।२।३।८२।। प्रघ्नन्तीत्यादौ हन इत्युच्यमानेऽप्येकदेशविकृतस्याऽनन्यत्वात् णत्वं प्राप्नोतीत्याह-हनोऽधीति । 'वमि वा' । २।३ । ८३ ॥ पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । 'निसनिक्षनिन्दः कृति वा' । २ । ३ । ८४ ॥ नित्यं भवतीति-"अदुरु5 पसर्गा० " इत्यनेन शेषः। णोपदेशत्वाद् “अदुरुपसर्गा" इत्यनेन गतिकारकङस्यु. क्तानामिति न्यायादविभक्त्यन्तैः कृदन्तैः सह प्रादीनां समासे सति निमित्तनिमित्तिनोरेकपदस्थत्वात् “ रेपूवर्णा० " इत्यनेन वा नित्यं णत्वे प्राप्ते विकल्पार्थमिदम् । 'स्वरात्'।२।३।८५ ॥ "गतिकारक." इतिन्यायाद् “रवर्णा ०" इति सिद्धमेव किन्तु प्रयायिणौ परियायिणावित्यत्र “वोत्तर०" इति वा णत्वं स्यात्तनिवृत्यर्थ10 मिदमारभ्यते । कृद्विषयस्येति-कृतीति विषयसप्तमीयं न निमित्तसप्तमी। तस्यां हि स्वरात् परस्य धातोर्नस्य कृन्निमित्ते णत्वमिति सूत्रार्थः स्यात् । न चैतदसम्भवान भविष्यतीति वाच्यम्, प्रेण्वनमित्यादावेवंविधस्यापि दर्शनात् । तथा च सति न ख्यापूग इत्यादि प्रतिषेधेऽनर्थकः प्राप्तेरभावान्नहि ख्यादीनां कृति निमित्तभूते स्वरास्परो धातुनकारोऽस्ति येन प्राप्तौ प्रतिषेधेऽर्थवान् स्यादिति स्वरादिति कृनकारस्य 15 विशेषणं, न “ अदुरुपसर्गान्तर ० " इत्यस्य धातोर्वा “ देशेन्तरोऽयनहनः ” इति प्रतिषेधादनेन हि प्राप्तस्य स प्रतिषेधः। न चाऽन्तःशब्दो धातुर्वा स्वरान्तो वा येन प्रतिषेधोऽर्थवान् स्यादिति । उपसर्गविशेषणे प्रभुन इत्यत्रापि स्यात् । कृद्विशेषणमपि न । तस्मिन्नपि कृते कृतो यः स्वरस्ततः परस्य नकारस्येति स्थिते प्रयाणीयमित्यादौ प्राप्तिः । प्रहीण इत्यादौ न स्यादिति । प्रक्लप्यमानमिति-वर्णैकदेशस्य वर्णग्रहणेन 20 ग्रहणात् समुदायव्यापारे चाऽवयवस्याऽपि स्वव्यापारानुच्छेदेन व्यापारात् लकारे उच्चार्यमाणे तदवयवस्य लकारस्याऽप्युच्चारणमित्यल चटेति प्रवर्तत एव । 'नाम्यादेरेव ने ' । २।३।८६ ।। प्रेसणमिल्यादौ वोत्तरेति नागमस्य विकल्पो नाम्नामिति बहुवचनेन बाधितत्वात् । 'व्यञ्जनादे म्युपान्त्याद्वा' । २ । ३ । ८७ ॥ दुर्गृहन इति-दुर्मुह्यतेऽने28 नाऽस्मिन् वा " करणाधारे " अनट् दुर्मुह्यतीति नन्दादिभ्यो वा-दुर्गृहन इत्यत्र “ गोहः स्वरे" ऊत् । 'णेळ'।२।३। ८८ ॥ शेषेभ्यस्त्विति-नागमरहितेभ्यः। १२-३-७७ ॥ २ २-३-६३ । ३ २-३-७५ । ४ २-३-९१ । ५५-३-१२९ । ६ ४-२-४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy