________________
( २२७ ) अ० पा० सू० । ३।२।१८।]
__ [अ० पा० सू० । ३ । २ । ६९।] अदुव्यञ्जनात् सप्तम्या बहुलम् ।३।२।१८। दिवस्दिवः पृथिव्यां वा ।।२।४५। प्राकारस्य व्यञ्जने ।३।२।१९। उषासोषसः ।३४६॥ तत्पुरुषे कृति ।।२।२०।
मातरपितरं वा ।।२।। मध्यान्ताद् गुरौ ।३।२।२१।
वर्चस्कादिष्ववस्करादयः ।३।२।४८ अमूर्द्धमस्तकात् स्वाङ्गादकामे।३।२।२२। परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनू । बन्धे घञि नवा ।।२।२३॥
२२।४९॥ कालात्तनतरतमकाले ।३।२।२४। क्यङ्मानिपित्तद्धिते ।३।२।५० शयवासिवासेष्वकालात् ।३।२।२५ जातिश्च णितद्धितयस्वरे ।३।२॥५१॥ वर्षक्षरवराप्सरःशरोरोमनसो जे एयेऽग्नायी ।३।२।५२॥
३।२।२३। नाप्रियादौ ३२॥५३॥ घुमावृट्वषाशरत्कालात् ।।२।२७॥ तद्धिताककोपान्त्यपूरण्याख्याः । अपो ययोनिमतिचरे ।३।२।२८॥
।३।२।५४॥ नेन्सिद्धस्थे ।३।२।२९॥
तद्धितः स्वरवृद्धिहेतुररक्तविकारे । षष्ट्याः क्षेपे ।३।२।३०।
- ३।२।५५॥ पुत्रे वा ३२॥३१॥
स्वाङ्गान्डीर्जातिश्चाऽमानिनि । पश्यद्वाग्दिशोहरयुक्तिदण्डे ।३।२॥३२॥
३॥२॥५६॥ अदसोऽकायनणोः ।।२।३३। पम्वत् कर्मधारये ।३।२।५७ देवानांप्रियः ।३।२॥३४॥
रिति ।३।२।५८ शेपपुच्छलागूलेषु नाम्नि शुनः त्वते गुणः ।।२।५९/
३२॥३५॥ च्वो क्वचित् ।३।२।६०। वाचस्पतिवास्तोष्पतिदिवस्पतिदिवो- सर्वादयोऽस्थादौ ।३।२।६१।
दासम् ।३।२।३६। मृगक्षीराऽऽदिषु वा ।३।२।६२। ऋतां विद्यायोनिसम्बन्धे ।३।२॥३७॥ ऋदुदित्तरतमरूपकल्पब्रुवचेलट्गोत्रस्वसृपत्योर्वा ।।२।३८॥
मतहते वा हृस्वश्च ।३।२६३॥ आ द्वन्द्वे ।।२॥३९॥
यः ।।२।६४॥ पुत्रे ३।२।४०
भोगवद्गौरिमतोर्नाम्नि ।३।२।६५। वेदसहश्रुताऽवायुदेवतानाम् ।।२।४। नवैकस्वराणाम् ।।२।६६। ई: षोमवरुणेऽग्नेः३।२।४२॥
ऊङः । ॥२॥६७ इद्धिमत्यविष्णौ ।३।२।४३॥ महतः करघासविशिष्टे डाः ।।६८। दिवो द्यावा ।३।२।४४॥
स्त्रियाम् ।३।२।६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org