________________
(२२८ ) भ० पा० सू० । ३।२।७०1]
[अ० पा० सू० । ३।२ । ११७ ॥ जातीयैकार्थेऽच्येः ।३।२।७०।
चत्वारिंशदादौ वा ।३२।९३॥ न पुम्वनिषेधे ।३।२७१।
हृदयस्य हल्लासलेखाण्ये ।।२।९४। इच्यस्वरे दीर्घ आच ३।७२। पदः पादस्याज्यातिगोपहते ।।२।९५/ हविष्यष्टनः कपाले ३।२।७३। हिमहतिकाषिये पद ।।२।९६। गवि युक्ते ।३।२।७४।
ऋचः शसि ।।२।९७७ नाम्नि ।।२।७५
शब्दनिष्कघोषमिश्रे वा ।३।२९८१ कोटरमिश्रकसिध्रकपुरगसारिकस्य नस् नासिकायास्त: क्षुद्रे ।३२।९९।
वणे ।३।२१७६। येऽवणे ।।२।१०। अञ्जनादीनां गिरौ ।३२७७ शिरसाशीर्षन् ।३।२।१०१॥ अनजिरादिबहुस्वरशरादीनां मतौ। केशे वा ।।२।१०२।
३७८ शीर्षः स्वरे तद्धिते ।३।२।१०३। ऋषौ विश्वस्य मित्रे ।३।२ ७९। उदयस्योदः पेषंधिवासवाहने नरे ।३।२।८।
३२।१०४॥ वसुराटोः ।।२।८१॥
वैकव्यञ्जने पूर्ये ।३२।१०५॥ वलच्यपित्रादेः ।।२।८२॥
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवचितेः कचि ।३।२।८३॥
धगाहे वा ।३२।१०६। स्वामिचिह्नस्याविष्टाऽष्टपञ्चभिन्न- नाम्न्युत्तरपदस्य च ।३।२।१०७ च्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ते लुग्वा ।३।२।१०८॥
___ कर्णे ।३।२।८४। व्यन्तरनवर्णोपसर्गादप ईप् । गतिकारकस्य नहिवृतिवृषिव्यधिरु
३।२।१०९। चिसहितनौ क्वौ ।३।२।८५। अनोर्देशे उप् ।३।२।११।। घञ्युपसर्गस्य बहुलम् ।३।२।८६। खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च । नामिनः काशे ।३।२।८७१
।३।२।१११॥ दस्ति ।३।२।८८)
सत्याऽगदास्तोः कारे ।३।२।११२॥ अपील्वादेर्वहे ।३।२।८९॥
लोकम्पृणमध्यन्दिनाऽनभ्यासमिशुनः ३।२।९।
त्यम् ।३।२।२१३॥ एकादशषोडशषोडषोढाषड्वा ।। भ्राष्ट्राग्नेरिन्धे ।३।२।११४॥
"३२।९१॥ अगिलागिलगिलगिलयोः ॥३।२।११५॥ द्विश्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादन- भद्रोष्णात्करणे ।३।२।११६।
शीतिबहुव्रीहौ ।३।२।१२। नवाऽखित्कृदन्ते रात्रेः ।३।२।११७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org